SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विवाहप्रयोगः। * समिद्धस्य श्रयमाणः पुरस्ताही वन्वानो अनर५ मुवीरम् । ___ आरे अस्मदमति बाधमान उच्छ्यस्त्र महते सौभगाय ।।. ॐ वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वय ५ रुहेम | ___ यं त्वाऽय५ स्वधितिस्तेतिजानः प्रणिनायं महने सौभगाय ।। ॐ सं दिव्येन दीदिहि रोचनेन विश्वा आभाहि प्रदिशः पृथिव्याः । ___ सं चेध्यस्त्राने प्रचे बोधयैनमुच्च तिष्ठ महते सौभगाय ।। ॐ बृहस्पते सवितर्वोधयन सर्शितं चित्संतरा सशिंशाधि ।। ___ वर्धयनं महते सौभंगाय ॥ में चतुःशिखण्डा युवनिः सुपेशा घतभतीका भुवनस्य मध्ये ।। मर्मध्यमांना महते सौभंगायः ॥ इत्यादयः । नर्थ प्रजामित्यादयश्च । ततो गन्धताम्बूलादिभिर्नामगान्संपूज्य तेभ्य आशिषो गृह्णीयात् । इति वाग्दानम् । अथ मधुपर्कः-कन्यादातोदङ्मुख उपविश्य स्वदक्षिणतः पत्नीमपवेश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य विवाहार्थमुपस्थित वरं मधुपर्केगाहयिष्य इति संकल्प्य कूर्चादिसकलमधुपर्क सामग्रीमासाद्य पूज्यशाखया समावर्तनोक्तरीत्या मधुपर्क पूजां कुर्यात् । अथ गौरीहरपूजनम्-कन्या स्नाता परिहिताहतवस्त्रा गृहान्तः पूजितस्थाने विदिक्षु मृन्मयस्त्रिभित्रिभिः कलशैः पिधानोत्तरैः श्रेणीः कृत्वा समन्तात्सूत्रेणाऽऽवेष्टय तन्मध्ये सूत्रवेष्टितोपलसहितां दृपदं निय तदुपरि श्वेततण्डु लाक्षतपुळे. पङ्कजं कृत्वा तत्र पलाद्यन्यतममितां ब्राह्मणकृतान्युत्तारणसंस्कारप्राणप्रतिष्ठां हैमी गौरीहरप्रतिमा स्थापयित्वा तदने पलद्वयतदर्धतदान्यतमपरिमितरजतनिर्मितं कृतान्युत्तारणसं. स्कारप्राणप्रतिष्ठं नन्दिमं संस्थाप्य कुझुमादिना भित्त्यादौ नौरोहरौ लेखयित्वा सिंहासनस्थां देवेशी सर्षालंकारसंयुताम् । पीताम्बरधरं देवं चन्द्रार्धकृतशेखरम् ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy