________________
उपोद्घातः । घामतो वामभागे । स्मृत्यन्तरे
गृहस्थः कुरुते कर्म वैदिकं वाऽथ तान्त्रिकम् ।
कटिबन्धनसंयुक्तं तत्सर्व निष्फलं भवेत् ।। इति । भाचारदर्पणे स्मृत्यन्तरे
दैवमानुषत्राः स्युरलंकारा यथायथम् । इति । देवे कर्मणि देवो मानुषे मानुषः पित्र्ये पैत्र इति यथायथशब्दार्थः । मानुषं कर्मोपनयनादि । अग्न्याधानस्य देवत्वादेवालंकारमाप्तौ विशेष उक्तो बोधायनेन-मानुषेणालंकारेणालंकृतौ भवत इति । एतत्स्वरूपं कर्मान्ते बोधायन आह--सर्व एवान्यो मानुषोऽलंकारोऽ. न्यत्र नलदादा येवैतदुदाहरन्ति स्व जमु हैके प्रतिषेधयन्तीति । वैखा. नसोऽपि
हेमभूषणसंपन्नः शुभ्रवस्त्रानुलेपनः । सुगन्धिकुसुमैर्जुष्टो दिव्योऽलंकार उच्यते ॥ स एव पुष्परहितः साञ्जनो मानुषः स्मृतः ।
एषोऽनुलेपरहितः पत्रोऽलंकार ईरितः ॥ इति । स एव दिव्य एव । एष दिव्यः । वाराहे
स्नानं संध्या जपो होमः स्वाध्यायो देवतार्चनम् ।
उपोषितः सन्कुर्वीत सायंसंध्याहुतीविना ।। इति । इदमुपलक्षणमन्यकर्मणाम् ।
उपोषितः प्रकुर्वीत सर्वकर्माणि संयतः । इति स्मृयन्तरात् । अशक्तं प्रत्यनुग्रहश्चतुर्विशतिमते
इक्षुरापः फलं मूलं ताम्बूलं पय औषधम् ।
भक्षयित्वाऽपि कर्तव्याः स्नानदानादिकाः क्रियाः ।। इति । ताम्बूलभक्षणानुग्रहेऽपि विगानादिदानी नैवेदं भवति । कर्मप्रदीपे
पेषण्युलूखलग्रावतैलयन्त्रादिषु ध्वनिः । यावत्प्रवर्तते तावत्कर्म नैव समाचरेत् ।। चण्डालपतितादीनां शब्दो यावत्मवर्तते । तावत्कर्म न कर्नव्यं मृतिकोदक्यपोस्तथा ।। इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com