SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ विषयः। पृष्टम् पङ्किः । आज्याहुतीनां बाहुल्ये तत्पर्याप्ता महत्यः स्थाल्य उपयोक्तव्या इति कथ० .... तत्र प्रायोगिकानां संप्रदायकथनम् .... प्रवृत्त कर्मणि नियतस्य काल उपस्थिते नियत... कर्तव्यमेवेति कथनम् .... ... मन्द्रमध्यमतारस्वराणां कालभेदेन ... व्यवस्था .... .... मन्द्रादिस्वराणां स्थानकथनम् जुहोतीति चोद्यमाने कर्तद्रव्यपात्राणां विधानकथनम् ... ... होत्रायाजमानेषु समुच्चयकथनम् ... दक्षिणासु समुच्चयापवादकथनम् .... क्रयपरिक्रयसंस्कारेषु समुच्चयकथनं... तदुदाहरणप्रदर्शनं च .... रौद्रराक्षसादिकर्मसु अप उपस्पृशेदिति कथनम् कचिद्रौद्रेऽपि उदकस्पर्शाभावकथनम्... रौद्रकर्मविषये मतान्तरकथनम् ... राक्षसनैनादिकर्मसूदकस्पर्शोदाहरणप्रदर्शनम् ... अपपर्यावर्तनपदार्थप्रतिपादनम् । उपस्पर्शशब्दार्थनिर्णयः ... ... केधुचिनिमित्तेषु अपामुपस्पर्शनम् ... भास्मशम्देन हृदयग्रहणेप्रमाणकथनम् या कर्मणि एकस्याङ्गस्य निर्देशस्तन दक्षिगाङ्गस्य ग्रहण. मिति कयनम् ... .... ... .... ... ६० घभुरादेरनङ्गस्वासेषु नियमाभावश्चक्षुरादेरनङ्गत्वे प्रमाणं च... ६. यत्र कर्मणि दिनियमो नोक्तस्तत्र पूर्वोदयशान्यन्यतमदि. ग्रहणम् .... यत्र कणि तिष्ठन्निस्यादिनियमो न तत्कर्माऽऽसीनेन कर्तः । च्यमिति कथनम् ... .... देवे रजतदाननिषेधकथनम् .... ... ... ६१ २१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy