________________
पुण्याहवाचनप्रयोगः। तत्पविणलोपः । मातामहे जीवति तत्वार्वणस्य । तदा पार्वणद्वयनैव नान्दीश्राद्धसिद्धिः । मातमातामहजीवने पितृपावणे व नान्दीश्राद्धसिाद्भः । पितृमातृजीवने मातामहपावणेनैव । पितमातामहजीवने देवरहितेन मातपावणेनैव । जीवत्प्रपितामहः पितृपितामहद्धप्रपितामहानुः द्दिश्य पितृपावणं कुर्यात् । जीवत्पितामहप्रापितामहः पितृवृद्धप्रपितामहातिवृद्धप्रपितामहानुद्दिश्य पितृपावणं कर्यात् । एवं मातृमातामहपार्वणयो. रापि द्रष्टव्यम् । सापत्नमातरि मृतायां तया सहैव मातपार्वणं कार्यम् । वर्गत्रयाद्यानां जीवने सुतसंस्कारेषु नान्दीश्राद्धलोप एव । एवं थेभ्य एवेति वचनस्य सुतसंस्कारातिरिक्तपरत्न स्वस्य द्वितीयादिविवाहाङ्गस्वेन नान्दीश्राद्धं कुर्वञ्जीवस्पितृकः पितुः पित्रादीनुदिश्य पार्वणं कुर्यात् । जीवत्पितृपितामहस्तु पितामहस्य पित्रादीनद्दिश्य पार्वणं कुर्यात् । अत्र पितुरित्यस्य स्थाने पितामहस्य निर्देशः । एवं मातृमातामहपार्वणयोरपि । एवमेव जातकर्मनिमित्तके पुरुषायें नान्दीश्राद्धे । यदा तु पितृन्यमातुलादयः कन्याविवाहं कुमार स्योपनयनमपनीतस्य प्रथमविवाः वा कुर्युस्ता संस्कार्यस्याजीवन्मातपितृमातामहकत्वे तन्मा. त्रादीनुद्दिश्य पार्वण त्रयं कुर्युः । पितृव्यादिस्तु सर्वेषु पार्वणेषु संस्कार्यस्येति सविशेषणप्रयोगं कुर्यात् । अस्मिन्विपये संस्कास्य तत्तद्वर्गाद्य. जीवने तत्तत्पार्वणस्य सर्वेषां जीवने पार्वणत्रयस्य च लोप एव । सर्वेषां सुतसंस्कारत्वात् । एवं च जीवत्पितृकः सुतसंस्कारव्यतिरिक्तकर्मसु येभ्य एवेति शास्त्रापितुः पित्रादीनुद्दिश्य स्वमातृमातामहयोरजीवतोस्तदुद्देशेन पार्वणद्वयस्य च समुच्चयेनानुष्ठानमर्थजरतीयमत्यन्ता. नुचितम् । परस्परविरुद्धस्य येभ्य एवेति शास्त्रस्य गृह्यपरिशिष्टस्य चैकत्र प्रवत्त्ययोगादिति निष्कर्षः।
* अथ सकलशिष्टपरिगृहीतः पुण्याहवाचनमयोगः । _सपत्नीकः कर्ता कृतनित्यक्रियः कृतमाङ्गलिकस्नानः स्वलं तो बद्धशिखो गोमयेनोपलिप्तायां भूमो कंचित्पदेशं पुण्याहवाचनकलशस्थापनार्थ रङ्गबल्लिकाभूषितं कृत्वा तदुत्तरत उक्तरीत्या सर्वान्संभारानिधाय रङ्गवल्लिकाभूषितप्रदेशस्य पश्चाद्वस्त्राच्छादिते पीठे प्राङ्मुख उपविश्य पत्नी स्वस्य दक्षिणतः प्राडुमखीमुपवेश्य तदक्षिणतो युग्माब्राह्मणानुदङ्मुखानस्वस्योत्तरतः प्राङ्मुखान्योपवेशयेत् । पुत्रादिसंस्कारांङ्ग पत्नीदक्षिणतः संस्कार्योऽप्युपवेशनीयः । ततः पवित्रपा. णिराचम्य प्राणानायम्येष्टदेवतादिनमस्कारपूर्वकं मुमुखश्चन्यादीन्म:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com