________________
संस्कारपद्धतौं
"
करणे प्रत्यवायस्य चाभिधानात् यजुर्वेदान्तर्गतमाध्यंदिनीय शाखायां सामवेदाथर्ववेदयोश्च प्रवृत्ततत्तत्सूत्रकार कृतसर्वानुक्रमणीषु तथैवाभिधानाच्च तत्तच्छाखापरमेव । तैत्तिरीयशाखायां तु सत्याषाढापस्तम्बबौधायन सूत्रकार कृतसर्वानुक्रमण्यनुपलम्भेन तदुत्कीर्तनस्यानावश्यकत्वबोधनाद्यावत्स्वगृह्यांक्तं तावदनुष्ठानमात्रेणैव फलसिद्धेश्व तत्कीर्तनाभावेऽपि क्षत्यभावादत्र ऋष्यादयो न प्रदर्श्यन्ते ।
अथ गणपतिपूजनम् । तच्च सर्वकर्मस्वादौ कर्तव्यम् । निर्विघ्नार्थत्वे. नाभिधानात् । पूजा च पोडशोपचारा । अथ स्वस्तिवाचनम् । तच्च गर्भाधानादिसंस्कारेषु प्रतिष्ठोत्सर्गादिपूर्तेषु अन्न्याधानदर्शपूर्णमासादीष्ष अग्निष्टोमादिक्रतुषु सर्वधर्मकर्मसु चाssदों कार्यम् । अथ मातृकापूजनम् । तच्च नान्दीश्राद्धस्यानङ्गमिति पृथक्संकल्पं कृत्वा पूर्व कुर्यात् । अथाssभ्युदयिकश्राद्धम् । इदमपि गर्भाधानादिपूर्वोक्तेषु कर्तव्यम् । एतच्छ्राद्धं मातृकापूजनं चैकस्यानेक संस्कारेषु एककर्तृकेषु युगपदुपस्थितेषु सर्वाद सकृदेव कार्यम् । नतु प्रतिसंस्कारमावृत्तिः । अथैतत्कालः । कर्मारम्भदिनात्पूर्वस्मिन्नहनि पूर्वाह्न एवं पार्वणत्रयं तन्त्रेण कार्यम् | वदारम्भदिन एव वा । अयं चाशक्तिविषयः । शक्तौ तु दिनभेदेन पूर्वाह्नादिकालभेदेन कार्यम् । यज्ञादौ क्रियमाणे नान्दीश्राद्धेऽमूला दर्भा हस्तयोर्धारणीयाः । विवाहादिमङ्गलकर्मादौ क्रियमाणे दर्भस्थाने दुर्वा एव । गर्भाधानपुंसवन सीमन्तसोमेषु दक्षऋतू अन्यत्र सत्यवसू इति विवेकः ।
अधाधिकारिणः - प्रथमविवाहान्तेषु सुतसंस्कारेषु पिता वृद्धिश्राद्धं कुर्यात् । द्वितीयादिविवाहे तु वर एव कुर्यात् । प्रथमविवाहे यदि पित्रादीनां सर्वेषां वक्ष्यमाणानामधिकारिणामभावस्तदाऽपि स्वयमेव । प्रवासादिना पितुरभावे ज्येष्ठ भ्राता कुर्वन्स्वपितुः पितृभ्यो दद्यात् । यदि तु पिता न जीवति पितामहस्तु प्रवासस्थितस्तदा पितृप्रपितामहवृद्धमपितामहानुद्दिश्य पार्वणं कुर्यात् । एवं मातृमातामहपाणयोरपि द्रष्टव्यम् । सर्वेषां जीवने नान्दीश्राद्धलोप एव । सर्वेषां यथोक्ताधिकारिणामभावेन यदि माता पुत्र्या विवाहं कुर्यात्तदा स्वयं संकल्पमात्रं कृत्वा स्वस्तिवाचनं नान्दीश्राद्धादिकं सर्व ब्राह्मणद्वारा कारयेत् । समावर्तने नान्दीश्रा पिता स्वयमेव वा कुर्यात् । सुतसंस्कारेषु अजीवन्मातृपितृमातामहः पिता स्वमात्राद्युद्देश्यकं पार्वणत्रयं कुर्यात् । मातरि जीवन्त्यां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com