________________
संस्कारपद्धती
ङ्गलश्लोकान्पठित्वा देशकालौं संकीर्त्यमुकं कर्म कर्तुमादौ पुण्याहवाचनं करिष्ये । ततो मातृकापूजनं करिष्ये । ततो नान्दीश्राद्धं करिष्य इति स्वस्वारम्भकाले पृथक्संकल्पं कुर्यात् । तत्सर्वं कृत्वा प्रधानसंकल्पः कर्तव्यः । ततस्तदादौ निर्विघ्नता सिद्ध्यर्थं गणपतिपूजनं करिष्य इति संकल्प्य ॐ गणानां त्वा गण०सीद सादनम् । ऋद्धिसिद्धिसहिताय गणपतये नमः, ऋद्धिसिद्धिसद्दिनं गणपतिमावाहयामीत्यात्राश, नर्य प्रजां०प्रतिष्ठितामिति प्रतिष्ठाप्याऽऽसनादिदक्षिणादानान्तैरुपचारै: संपूज्य पुष्पाञ्जलिं दत्त्वा
*
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गजानन । यत्पूजितं मया देव परिपूर्ण तदस्तु मे ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
२. अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ इति संप्रा
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय विकटाय गजाननाय | विनायकाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥ इति नमस्कुर्यात् । विसर्जनं तु कर्मसमाप्त्यन्ते । एवं सर्वत्र ।
7.
ततः कलशस्थापनम् । ॐ महीं द्यौः पृ० भरीमनिः । मन्त्रावृत्या दक्षिणत उत्तरतश्च भूमिं स्पृष्ट्वा, ॐ ओषधयः सं० यामसि | स्पृष्टप्रदेशयोः प्रस्थधान्यस्य द्वौ पुञ्जौ कृत्वा, आजिघ्र कलशं० शताद्रयिः । नयो: पुञ्जयोरुपरि द्वावच्छिद्रौ नूतन सूत्रवेष्टितकों कलश निधाय इम मे गङ्गे यमुने० सुषोम्या | कलशोदकेन तौ पूरयित्वा गन्धद्वारां दु० श्रियम् । तयोर्गन्धं प्रक्षिप्य या जाता ओषधः सप्त च । तयोः सर्वौषधीः प्रक्षिष्य, काण्डात्काण्डा० शतेन च । तयोर्द्वर्वाः प्रक्षिप्य अश्वत्थे वो० पूरुषम् । तयोस्त्वचः पल्लवांश्च मन्त्रावृत्त्या प्रक्षिष्य, फलिनी० वह सः । तयोः फलं प्रक्षिष्य, अङ्के रेतश्च० तरेयम् । तयोर्हिरण्यं प्रक्षिप्य बृहस्पते जु५० दाशुषे । तयोः पञ्च रत्नानि प्रक्षिपेत् । युवा सुवासा० देवयन्तः । वस्त्राभ्यां तौ वेष्टयित्वा पूर्णा दपि शतक्रतो | तप्डुलपूस्तिपात्राभ्यां कलशयोरानने अपिदध्यात् । सर्वत्र प्रतिकलशं मन्त्रावृत्तिरुत्तरसंस्थता च ज्ञेया । ततस्तस्वा यामि
याः
O
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com