________________
संस्कारपद्धतौइति भगवतीं प्रार्थयेत् । तत आवाहितदेवतानां सदीपान्दधिमापभक्तबलीन्क्रमेण दद्यात् । ततो ब्राह्मणेभ्यो यथाचारं ताम्बूलदक्षिणादि दद्यात् । पुरुषाः शस्त्रहस्ताः स्त्रियो गीतकारिण्योऽस्या रात्री जागरण कुयुः । सूतिकागृहं च धूपाग्निदीपशस्त्रमुशलविभूतियुतं कार्यम् । सर्प. पादिविकिरणशान्तिसूक्तपाठादिकमपि यथाचारं कर्तव्यम् ।
इति षष्ठीपूजाप्रयोगः।
अथ नामकरणम् । तच द्वादशेऽहन्येव सूतकनिवृत्तौ कार्यम् । मातापुत्रयोदशेऽहन्येक सूत्रकृता शुद्धिविधानात् । पितुरेकादशेऽह्नि शुद्धिसत्त्वेऽपि सहाधिकारिण्या भार्यायाः संस्कार्यस्य चाशुद्धित्वेनैकादशेऽह्नयनुष्ठानस्यायुक्त. त्वात् ।
अथ प्रयोगः-व्यतीपातादिकुयोगरहिते जन्मतो द्वादशे दिवसे मातापुत्रयोः स्नानानन्तरं सूतिकागारं शुद्धं कारयित्वा सूतिकानि बहिनिष्काश्योपासनायिमानीयोद्धननादिसंस्कृत आयतने संस्थाप्य नामकरणं कुर्यात् ।
कर्ता होमसामग्री त्रिवृदन्नं कांस्यपात्रं सुवर्णशलाका चोपकल्प्य ज्योतिर्विदादिष्टे मुहूर्ते प्राङ्मुख उपविश्य स्वस्य दक्षिणतो गृहीतबालका भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणायुर्व,भिवृद्धिव्यवहारसिद्धिद्वारा श्रीप. रमेश्वरप्रीत्यर्थ नामकरणाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजन पुण्याहवाचनं मातृकापूननं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः ।
तत औपासनाग्निं पार्थिवनामानं ध्यायन्मज्वाल्य चत्वारि शृङ्गति ध्यात्वा समिनयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा नामकरणहोमकर्मणि या यक्ष्य० दि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-धातारं चतमृभिराज्याहुतिभिर्यक्ष्ये । अनुमति चतसृभिराज्या० । राकां द्वाभ्यामा० भ्यां यक्ष्ये । सिनीवाली दाभ्यामा० । त्रयोदशाहुतिपक्षे कुहूमेकयाऽऽज्याहुत्येत्यधिकम् । ततोऽङ्ग होमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com