________________
उपनयनम् । अरिष्टाः संचरेमहि स्वस्ति चरितादिह स्वस्त्या गृहेभ्यः ॥ इत्यासीन एव दक्षिणं प िक्रामन्नं कुमारममिमन्त्र यते ।
ॐ ब्रह्मचर्यमामामुप मा नयस्व ब्रह्मचारी भवानि देवेन सवित्रा प्रसूतः।
इति कुमारं वाच यति । को नामासीति कुमारं पृच्छति । अथ कुमारः स्वस्य शर्मान्तं व्यावहारिक नाक्षत्रं च नामाऽऽचष्टे यथा देवदत्तशर्मा कार्तिोऽस्मीति । आचार्य. ॐ स्वस्ति देव सवितरहमनेन देवदत्तश. मणा कार्तिकेनोहचमीय । इति कुमारस्य नामनी गृह्णाति । शं नो देवी० तु नः । उभावद्भिर्जियेते । उभयोर्मन्त्रः ।
अथ प्रधानोपनयनम् । आचार्यों ज्योतिर्विदं संपूज्यादक्षिणत: प्राङ्मुख उपविश्यामेरागय्यां दिशि कपुरोभाग आत्माभिमुखं कुमार. मुपवेश्यो योमध्ये ज्योतिर्षिता स्वस्तिकेनाडिन्त उदग्दशेऽन्तःपटे घृते ब्राह्मणमङ्गलमुक्तपद्यपाठ क्रियमाणे सकलदेवतादीनां चिन्तनं पटस्थ. स्वस्निकावलोकनं च कुर्वनामी । एवं कुमारोऽपि । तत आचार्योऽन्त:पटे निष्काशित उपनयनं कुर्यात् । तच्चेत्यम्-कुमारस्य दक्षिणमंसं स्वद. क्षिणेन हस्तेन रुव्यहस्तेन सव्यमसं तूष्णीं किंचिदन्धारभ्य ॐ भूर्भुवः मुवः, ॐ तत्सवितु या देवस्य वारूविस्ताभ्यामुपनयेऽमुकार्मन्, इति कुमारस्य दक्षिणं बहात्मन आभिमुख्येनाऽऽनीय समा. सीनः कुमारं स्वसमापे संमखं करोति । इद प्रधानोपनयनं ब्रह्म चारा न विम्मरत् । अत्र य य न दक्षिणया समक्ता अमे तेजस्विमित्याद्या आशिपो दगुराचागत् । आचार्य:
अनिष्टे इस्तम्प्रभीत्सोमस्त हस्तमग्रभीत्सविता ते हस्तमग्रभीत्सरस्वती त हस्तमग्री-पूपा ते हस्तम्भीबृहस्पतिस्ते हस्तम्ग्रभीन्मित्रस्ते हस्तमग्रमीद्वरुणस्ते हस्नग्रभीत्वष्टा ते हस्तमग्रमीद्धाता ते हस्तमग्रभीविष्णुरते इस्तमग्रभीत्मनापतिस्ते हस्तमग्रमीत् ।
इति कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं दक्षिगेन हस्तेन गृह्णाति ।
ॐ सविता त्वाऽभिरक्षतु मित्रस्त्वमसि धर्मणाऽग्निराचार्यस्तव देवेन सवित्रा प्रमूतो बृहस्पतेर्ब्रह्मचारी भवामुकशमनपाऽशान समिध आधेहि कर्म कुरु मा दिवा स्वाप्सीरिते नारं संशास्ति । संशासनं शिक्षणम् । अपामशनं पुत्रोत्सर्गादावाचमनम् । समिध आधानं प्रातः सायमग्निका.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com