________________
७६
संस्कारपद्धती-
प्राणापानाभ्यां बलमावहन्ती स्वसा देवाना सुभगा मेखस्लेयम् ॥
इत्यासादितया मेखलया कुमारं नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति । ततो नाभेरुत्तरतो मेखलायात्रगुणं ग्रन्थि कृत्वा दक्षिणतो नाभेः परिकर्षति ।
ॐ मित्रस्य चक्षुर्धरुणं धरीयस्तेजो यशस्वि स्थविर समिद्धम् ।
अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं धत्स्वासावदितिस्वे कक्षां वनातु वेदस्यानुवक्त वे मेधायें श्रद्धाया अनूक्तस्या निराकरणाय ब्रह्मणे ब्रह्मवर्चसाय |
इति कुमाराय कृष्णाजिनमुपरिष्टालोमोग्रीवमुत्तरीयं करोति । यदा बास एवोत्तरीयं तदा मन्त्रनिवृत्तिः । अजिनपदलोपो वा । यत्र यंत्र मन्त्रेऽसौशब्दस्तत्र संबुद्धयन्तं संस्कार्थस्य शर्मान्तं व्यावहारिकं नाम ग्राह्यम् । ततः ॐ इन्द्रायां परिददे । इति कुमारं ब्रूयात् । परिदेहीति वुमारः । अथाऽऽचार्यः ॐ परममिन्द्र ब्रह्मणे महे श्रोत्राय दध्मसि । अथैनं जरिमाणये ज्योवच्छ्रोत्रे अधिजागरत् ॥
इति कुमारमिन्द्राय परिददाति । अथाग्रेणायें कुमारं दक्षिणतो नीत्वाऽपरेणाशिमुदङ्मुखमुपवेश्य
ॐ त्वयि मेधां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु । त्रयि मे० यीन्द्र इन्द्रियं द० | रुगि मे० यि सों भ्राजो दधातु ।
इति त्रिभिडतोच्छेषमाज्यमर्ध सकृत्कुमारं प्राशयति । अवशिष्टेनार्धेन रुप्सपल|श्चसमिधामभ्यञ्जनं परिध्यञ्जनं प्रायश्चित्तमौ च कुर्यात् ।
ॐ योगे योगे तत्र० मूतये । इममग्र आयुषे० थासत् । इति द्वाभ्यां प्राश्नन्तं कुमारं समीक्षते । ततः कुमारः प्राशनाङ्गमाचमनं कुर्यात् ।
अधाऽऽचार्य आचान्तं कुमारमात्मानमुपस्पश्ये
ॐ शतमिनु शरदो अन्ति देवा यत्रानथका जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्यारी रिषताऽऽयुर्गन्तोः ॥ इति कुमारमभिमन्त्रयते । अथ कुमार आचार्य ब्रह्माणं च बहिष्कृत्य पात्रसहितमा प्रदक्षिणं परिक्रामति । आचार्य:
-:
ॐ आगन्ता समगन्महि समृत्युं युयोतन ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com