________________
उपनयनम् ।
ततः कुमारस्तत्रैवोपविष्टः ॐ देवस्य त्वा स० यामाददे | इत्यासादितमुवानमादाय ॐ उद्यं त० रुत्तनम् । इत्युपवीतमादित्याय प्रदर्श्य ॐ यज्ञोपवीतं प० स्तु तेजः । इति दक्षिणं बहुमुद्धार्यं धारयेत् ।
७५
शिष्टास्त्विदानीं बौधायनोक्तविधिना यज्ञोपवीत निर्माणासंभवेन सिद्धयज्ञोपवीते तत्तन्मन्त्रैश्रेष्ठाः कृत्वा तद्धारयन्ति । ततो द्विराचम्यान्यायतनादेशान्यां दिशि द्विराचम्याग्रेगानं ब्रह्माग्न्योर्मध्ये नाऽऽचार्यस्य दक्षिणतो गत्वा तत्र प्राङ्मुख उपविश्य तमन्त्रारभते । अथाऽऽचार्यः कुमारेणान्यारब्धः परिपेका दिव्याहृतिहोमान्तं कृत्वा प्रधानहोमं 'कुर्यात् ।
ॐ आयुर्दा अग्ने० दिमः स्वाहा । आयुर्देऽशय इ० । ॐ आयुर्दा देवज० नये६५ स्वाहा । आयुर्दे देवायाश्व इ० । इति प्रधानाहुतिद्वयं जुड़पात् ।
ततं इमं मे वरुणेत्यादि स्विष्टकृदन्तं कृत्वाऽग्नेरुत्तरत उत्तरपरिधिसंधिमग्रेणाssसादितमश्मानं निधाय कुमारमग्रेणाग्निमानीय ॐ आतिष्ठेममश्मानमश्मेव० पृतनायतः । इति दक्षिणेन पादेनाश्मन उपरि से स्थापयति । ततः कुमारमश्मनोऽवतार्याश्मानं तस्माद्देशाभिः सार्थ पूर्व परिधापितं वास: प्रज्ञातं निवाय
ॐ या अकृन्तनवयन्या अतन्वत याच देवीरन्तानमितो ददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः | परिवत्त धत्त वाससैन शतायुषं कृणुत दीर्घमायुः ॥ बृहस्पतिः प्रायच्छद्वास एतत्सोमाय गज्ञे परिघात वा उ । जरां गच्छासि परिधत्स्व वासो भवान्कृष्टीनामभिशस्तिपाचा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्त्र । इत्यासादितयोर्वाससोमध्य एक वासः परिधापयति ।
-
ॐ परीदं वासोऽधिधाः स्वस्तये भूरापीणामभिशस्तिपावा । शतं च जीव शरदः पुरुचीर्वमूनि चार्यो विभजासि जीवन् ॥ इति परिहितवाससं कुमारमभिमन्त्रयते । वसूनि चाय्यो विभजासजीवमिति प्रमोदपाठः । ततस्तमुपवेश्य द्विराचमनं कारयेत् ।
ॐ या दुरिता परिबाधमाना शर्मवख्थे पुनती न आगात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com