________________
सभार्यस्य प्रवासविधिः ।
ॐ मनो ज्योतिर्जुषतामाज्यं बच्छिन्नं यज्ञः समिमं दधातु । या इ॒ष्टा उ॒षसो॑ नि॒म्रुचि॑श्च॒ ताः संद॑धामि ह॒विषा॑ घृ॒तेन॒ स्वाहा॑ ।। मनसे ज्योतिष इदं० ।
१३९
ॐ प्रजापते न यीणाः स्वाहा । प्रजापतय इदं० ।
ॐ
सप्त ते अग्ने समिधः सप्त जिल्हाः सप्तर्षयः सप्त धार्मप्रियाणि । : स॒म् होत्रा॑ स॒प्तधा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्वा घृ॒तेन॒ स्वाहा॑ । ॥ सप्तत्रतेऽशय इदं न मम ।
ॐ चित्तिः स्रुक् । चित्तमाज्यंम् । वाग्वेदिः । आधीतं बर्हिः । केतों अग्निः । विज्ञतमग्निः । वाक्पतिर्होत । मर्न उपवक्ता । प्राणो हविः। सामा॑ध्व॒र्युः । वाच॑स्पते विधे नामन् । विधेमं ते नाम॑ । त्रिधेस्त्वमस्माकं॒ नाम॑ । वा॒चस्पतिः सोमं पिबतु । आ॒ऽस्मासु॑ नृ॒म्णं धा॒त्स्वाहा॑ । वाचस्पतये ब्रह्मण इदं० :
इत्यष्टादशाऽऽहुती स्वेमं मे वरुणेत्यादि संस्थाजपान्तं कृत्वोक्तरीत्या त्रिवृदन्नहोमं कृत्वा पुण्याहवाचनं विधायाग्निः प्रीयतामिति वदेत् । ततः पार्वणस्थालीपाकवदाग्नेयस्थालीपाकं सद्य एव कृत्वा वाससी धेनुमनडाहं तन्निष्क्रयद्रव्यं वा ब्राह्मणाय दक्षिणां दद्यात् । ततो यथाविभ ब्राह्मणान्संभोज्य भूयसीं दत्त्वा कर्मसानुध्याय त्रिष्णुं संस्मरेत् ।
इति पुनः संधानप्रयोगः ।
अथ सभार्यस्य प्रवासविधिः ।
सभार्यः प्रयास्यन्नग्निं समारोप्य गच्छेत् ।
अथ समित्समारोपः - प्रत्यक्षस्याग्नेः सकाशादेवतारूपस्य [ग्नेशनयनं समारोपणं समिघमयौ प्रताप्य शुचिर्धारयति ।
ॐ अ॒यं ते॒ योनि॑र्ऋत्वियो यत जातो अरोचथाः । तं ज॒ नभ॑ग्न आरो॒हाथा॑ नो वर्धया र॒यिम् ॥ इति । अथाऽऽत्मसमारोपः - इस्तं वह्नौ प्रताप्य मुखेन नासिकया वो - नाकर्षणं यजमान एवं करोति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com