________________
ફ્ટ
संस्कारपद्धतौ
ॐ या ते अग्ने यज्ञिया तनूस्तये ह्यारोहाऽऽत्माऽऽत्मानम् । अच्छा वसूनि कृष्यन्नस्मे नर्यापुरूणि । यज्ञो भूत्वा यज्ञमासीद स्वां योनिम् । जातवेदो भुव आजायमानः स क्षय एहि ।
आत्मसमारूढार्नीयादौ सशिरस्कनिमज्जने सत्यग्नेर्नाशः । समित्समारोपणं तु यजमानोऽध्वर्युर्वा करोति । नद्युत्तरणे ग्रामातिक्रमणे च दंपत्योरन्वारम्भः । यत्र तिष्ठेत्तत्र स्वयोनित उत्पन्नमग्निमाहृत्य संस्कृन्यायतने स्थापयति ।
अथ समिदन्यवरोपः ।
'आजुहानः सुप्रतीकः पुरस्तादने स्वयं योनिमासीद साध्या । अस्मिन्सवस्थे अभ्युत्तरस्मिन्विश्वे देवा यजमानश्च सदित् ॥ उद्धवस्वाने प्रतिजागृह्येनमिष्टापूर्ते ससृजेथामयं च ।
पुनः कृण्त्रस्त्वा पितरं युवानमन्वातासीत्त्वाय तन्तुमेतम् ॥ इति द्वाभ्यां मन्त्राभ्यामात्म समारूढस्याग्नेरवरोपः । उद्धननादिना संस्कृतायतनेऽग्निमानीय प्रज्वाल्य तत्र मुखेन नासिकया वा श्वासम - बरोपयति ।
ॐ उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजाः रयिमस्मासु धेद्यजत्रो दीदिहि नो दुरेण ॥ इति सभार्यस्य प्रवासविधिः ।
अथान्तरितस्थालीपाकप्रयोगः ।
यदि पर्वणि स्थालीपाको न कृतस्तदाऽऽगाम्यन्वाधानावधिस्तस्य गौणः कालः । गौणकालेऽपि न कृतस्तदाऽऽगामिपार्वणेन सह कार्यः । अन्तरितस्थालीपाकममुकस्थालीपाकेन सह करिष्य इति संकल्प्यैकं चरुं स्थालीपाकतन्त्रेण श्रपयित्वा यथादैवतं विभज्य सकृदवदाय जुहोति । अग्नये पथिकृते स्वा० । अग्नये स्वा० । अग्नये स्विष्टकृते स्वा० । इत्याहुतित्रयं हुत्वाऽन्यत्समानम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com