________________
भोजनविधिः। दक्षिणां दत्त्वोपनयनकर्मणः साङ्गतासिद्धयर्थ मान्यपुरुषाय गो तत्पतिनिधिभूतं द्रव्यं वा दद्यात् । ततो विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् ।
ततो ब्रह्मचारी गुरुकुले चसेत् । प्रागुक्तानि गृहोक्तानि व्रतानि यथाशक्त्याचरेत् । लौकिकाग्नावग्निकार्य कुर्याद्यावत्समावर्तनम् । यदि कुले मोटनाचारश्चेत्सोऽपि कर्तव्यः । तच्च मोटनं मेरुतन्त्र उक्तम् ।
इत्युपनयनमयोगः।
अथ प्रसङ्गाद्भोजनविधिः । कर्ता यथाकाम यथाधिकार प्रागादिदिसूपविश्य भू० वरोमिति तदनमाह्रियमाणमुपस्थाय परिविष्टं प्रणवव्याहृतिसहितगायच्याऽभ्युक्ष्य वामहस्तेन चतुरश्रमण्डले स्थापितं भोजनपात्रं धृत्वा दक्षिणहम्तेन जलमादाय ऋतं त्वा स० चामीति सायं सत्यं त्वर्तेन० चामीति प्रातरनं परि. षिश्चति । ततो भोजनपात्रस्य दक्षिणतः पञ्चाङ्गुलपरिमिनं स्थलं त्य. क्त्वा तत्र तूष्णीमभ्युक्ष्यानात्किचिदन्नंगृहीत्वा भूः स्वा० भुवः स्वा० सुवः स्वा० भूर्भुवः सुवः स्वा० इति प्राक्संस्थमभ्युक्षितपदेशे बलीनिवपति । ततो बलीन्परिषिच्य हस्तं प्रक्षाल्यानपते० पद इत्यन्नमभिमन्त्रयते। ततो गोकर्णाकृतिहस्तेन माषपरिमितं जलमादाय ॐ श्रद्धायां प्राणे नि० इत्याधमृतत्वायेत्यन्तमन्त्रैरात्मानं परमात्मनि संयुक्तं भावयित्वाऽमृतोपस्तरणमसीति पुरस्तादुदकं पिबति । ततःप्राणाय स्वाहेत्यादिपञ्चभिमन्त्रैः परिविष्टादनाघृतप्लुतात्पश्चाऽऽहुतीर्मुक्तकनिष्ठिकेन करेण मुखे जुहोति । ततः प्रजापति मनसा ध्यायंस्तूष्णीं सकृज्जुहुयात् । ततो दत्तांश्चतुरो बलीमच्छाध पादौ भूमौ निधाय वामहस्ताङ्गुष्ठतर्जनीमध्यमाभिधृतभोजनपात्रः पञ्चाो मुक्तकेशो भुञ्जीत । भोजनान्तेऽमृतापिधानमसीत्युदकं पीत्वोत्तिष्ठत् ।
ततो हस्तौ मुखं च यावल्लेपनिःसरणं प्रक्षाल्य षोडश गण्डपान्कृत्वा मुखं पादौ च पक्षाल्य द्विराचम्य वाङ्म आसन्नित्यादिमा मा हिश्सीरित्य.. न्तैमन्त्रर्वागादिबान्तानामङ्गानां क्रमेण दक्षिणहस्तेमोवास्तु वामहस्तेनाऽऽलम्भं कुर्यात् ॐ वयः सु० द्धानिति चक्षुषी निमजीत । ॐ त्वमग्ने धु० शुचिरित्यन्नपाचनार्थ जाठरमनिमुपतिष्ठते ।
इति भोजनविधिः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com