________________
विवाहप्रयोगः ।
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनुवृद्धयो जुटा भवन्तु जुष्टयः ॥
तान्वो महो मरुत एव यानो विष्णांरेष स्य प्रभृते हवामहे | हिरण्यवर्णान्ककुभान्यतः स्रुचो ब्रह्मभ्यन्तः शंस्यं राध ईमहे ।। दशावनिभ्यो दश कक्ष्येभ्यो दश योक्त्रेभ्यो दश योजनेभ्यः । दशाभीशुभ्यो अर्चता जरेभ्यो दश धुरो दश युक्तावद्भ्यः ॥ ते अद्रयो दश यन्त्रास आशवस्तेषामाघानं पर्येति हर्यतम् । त ऊ सुतस्य सोमस्यान्धसोंऽशोः पीयूषं प्रथमस्य भेजिरे ॥ ते सोमादो हरी इन्द्रस्य निसतेंऽशुं दुहन्तो अध्यासते गवि । तेभिर्दुग्धं पपिवान्त्सोम्यं मध्विन्द्रो वर्धते मथते वृषायते ॥
पावो अंशकारिषाथ नेळावन्तः सदमित्स्थ नाशिताः । रैवत्येव मदसा चारव स्थ न यस्य ग्रावाणो अजुषध्वमध्वरम् ||
११३
ततः कण्ठदेशस्थं सूत्रमधो निष्काश्य कुङ्कुमाक्तं कृष्णोर्णास्तुकायुतं च कृत्वा तेन दृढं हरिद्राखण्डं बद्ध्वा तद्वधूनामप्रकोष्ठे वरो बध्नीयात्
ॐ नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥
अनेन मन्त्रेण । ततः कटिदेशस्थं सूत्रं निष्काश्य कुङ्कुमाक्क्तं कृष्णोर्णास्तुकायुतं च कृत्वा तेन दृढं हरिद्राखण्डं बद्ध्वा वरस्य दक्षिणप्रकोष्ठे वधूर्बध्नीयात्तेनैव मन्त्रेण । अथ वधूवरौ परस्परमायुर्वर्धनकर मक्षतारोपणं कुर्याताम् । तद्यथा - - तैजसे पात्र आनीते गव्ये क्षीरे किंचिद्वृ. तमासिच्य पात्रान्तर आर्द्राक्षत शुक्कशालितण्डुलानोप्य वरः क्षालिताञ्जलिः क्षालितवध्वञ्जलौ तेन घृतयुतक्षीरेण स्वहस्तद्वयाङ्गुलिभिर्द्विरुप• स्तीर्य द्विवारं तथैव तण्डुलानोप्य तथैव क्षीरेण द्विरभिघारयेत् । ततो वराञ्जलावप्येवं दाताऽन्यो वा कुर्यात् । ततो दातैव तदञ्जल्योः सुवर्ण निधाय वराञ्जलिवध्वञ्जली संयुतौ कृत्वा कन्या तारयतु । दक्षिणाः पान्तु । बहुदेयं चास्तु । पुण्यं वर्धताम् । शान्तिः पुष्टिस्तुष्टिश्चास्तु | तिथिकरणमुहूर्तनक्षत्रसंपदस्तु । इति वाक्यानि पठेत् । ततो वधूः- ॐ भगो मे कामः समृध्यतामित्यञ्जलिस्थानक्षतान्वरमूर्धन्यारोपयेत् । वरः- ॐ यज्ञो मे कामः समृध्यतामिति स्वाज्ञ्जलिस्थानक्षतान्वधूमूर्धनि । एवं वधूः- ॐ श्रियो मे कामः समृध्यताम् । वरः - ॐ धर्मो मे कामः समृध्यताम् । वधूः- ॐ
१५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com