________________
भट्ट गोपीनाथदीक्षितविरचितः -
साक्षान्मोक्षसाधनं तु ज्ञानमेव । तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनायेतिश्रुः । तमात्मानं विदित्वा ज्ञात्वा मृत्युमतिक्रम्यैति | आत्मवेदनादन्योऽयनाय मोक्षाय मुक्तय इति यावत्पन्था मार्गो न विद्यत इत्यर्थः । आत्मशब्देन ब्रह्मैवात्र |
१६
यच्चाऽऽप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मोति कीर्त्यते ।
I
इति वचनात् । अत्र मुख्या मुक्तिः कैवल्याख्या । सालोक्यसारूप्यसायुज्य सामीप्याख्याश्चतस्रो मुयस्तु कर्मफलभूता अनित्याः सातिशया अमुख्याः । तत्र कैवल्य. ख्या मुक्तिर्ज्ञानजन्यैव । कैवल्यं स्वरूपप्रतिष्ठा चितिशक्तेरितियोगशास्त्रान्तिम सूत्रप्रतिपादित स्वरूपो मोक्षः कैवल्यशब्देनोच्यते : व्याख्यातमेतत्सूत्रं भोजराजेन -- चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेणावस्थानं कैवल्यमुच्यत इति । सालोक्यसारूप्यसायुज्य |ख्यमुक्तित्रये प्रमाणं तु — एतासामेव देवताना सायुज्य साष्र्ष्टिताएँ समानलोकतामाप्नोतीति तैत्तिरीयश्रुतिः । सामीप्यमुक्तौ तु रुपः श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यं चरन्तः । सूर्यद्वारेण विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मेति मुण्डकश्रुतिः प्रमाणम् । सूर्यद्वारेणेत्यस्य सूर्योपलक्षितेनार्चिरादिमार्गेण गत्वा यत्र सत्यलोके सोऽमृतः पुरुषो ब्रह्मा वर्तते तत्र यान्तीत्यर्थात् । एता एव कर्मफलभूताः । अत एव पदशब्देन शास्त्रान्तरे निर्दिष्टाः । या तु ज्ञा· फलं निरतिशयानन्दलक्षणा कैवल्याख्या मुक्तिस्तस्यामपि तैत्तिरीयश्रुतिरेव प्रमाणय एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्य सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोर्महिमानों ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमानोति तस्माद्ब्रह्मणो महिमानमिति । अत्र केवल कर्मणा चन्द्रलोकप्राप्तिः । य एवं विद्वानिति विद्वच्छन्दाभिहितप्रतीकाद्युपासनात्रयवतो देवानां महिमानमित्यनेन सालोक्यादित्रयम् । ब्रह्मणो विद्वानित्यनेन ब्रह्मज्ञानवांस्तु एतौ कर्मोपासनप्राप्यौ सूर्यचन्द्रयोर्महिमानौ सातिशयत्वादिदोषवन्तौ बुद्ध्वाऽभिजयति अभितः पराकरोति । तस्मादधिकं निरतिशयं ब्रह्मणो महिमानमानोतीत्यर्थः । प्रतीक छुपासनया सालोक्यम् । अन्तरेण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com