SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ संस्कारपद्धतौ अथ समावर्तनम् | ब्रह्मचारी साङ्गवेदाध्ययनसंपन्नः परिपालितब्रह्मचारिनियमः कृतकाण्डव्रतोपाकरणोत्सर्जनगोदानः कृताध्यायोपाकरणो गुरुं दक्षिणान्नादिना संतोष्य तेनानुज्ञात उदगयन आपूर्यमाणपक्षे ज्योतिर्वित्प्रोक्ते मुमुहूर्त आचार्यगृहे स्नानापरपर्यायं समावर्तनाख्यं कर्म कुर्यात् । ९६ अथ प्रयोगः– कृतनित्यक्रियः प्रातरग्निकार्य कृत्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य मम गृहस्थाश्रमाधिकार सिद्विद्वारा श्रीपरमेश्वरप्रीत्यर्थं समावर्तनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । ततः पिता पुत्रसमावर्तनाङ्गभूतं गणपतिपूजनमित्यादि नान्दीश्राद्धान्तं कर्म कुर्यात् । अत्र श्रीः प्रीयतामिति विशेषः । अथवा नान्दीश्राद्धमात्रं पितृकर्तृकम् । गणपतिपूजन पुण्याहवाचनमातृकापूजनानि तु स्वयमेव कुर्यात् । पितृसत्त्वेऽपि स्वयमेव वा गणपतिपूजनादि नान्दीश्राद्धान्तं कुर्यादिति केचित् । ततो ब्रह्मचार्येवोल्लेखनादिविधिना स्थण्डिलसंस्कारं विधाय तत्र पावकनामानं लौकिकमग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा समावर्तन होमकर्मणि या यक्ष्य - माणा इत्यादिव्याहृत्यन्तमुक्त्वा प्रधानहोमे जातवेदसमग्निं पलाशसमिधा यक्ष्ये । अ वायुं सूर्यं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये | अग्निमाज्याहुत्या यक्ष्ये । अङ्गहोमे वरुणमित्यादि । पात्रप्रयोगकाले लौकिकानावुष्णीकृता अपः शीता अपः क्षुरमानडुहं शकृद्वपनार्थं कुशमौदुम्बरं प्रादेशमात्रं दन्तधावनार्थमाई काष्ठं चन्दनमहते वाससी सूत्र - मोते कुण्डले सूत्रप्रोतं सुवर्णाभिच्छादितं चान्दनं मणिमादर्श छत्रं वैणवं दण्डमुपानहौ स्रजं कज्जलमेतान्यासाद्य ग्रामप्रवेशार्थं रथाद्यन्यतमं वाहनमपि पात्रसमीपे यथावकाशं वा संस्थाप्य दर्व्यादीनि पात्राणि पालाशीं समिधं चाऽऽसादयेत् । ततो ब्रह्मवरणादि । पात्रप्रोक्षणकाल उपक्लृप्तवाहनस्यापि प्रोक्षणं कार्यम् । ततो दर्जीनिष्टपनादि व्याहृतिहोमान्तं समानम् । ततो वैशेषिकप्रधानहोमः - ॐ इमर स्तोममर्हते जातवेदसे रथमिव संमहे मा मनीषया । भद्रा हि नः प्रमतिरस्य स सद्य मे सख्ये मा रिषामा वयं तव स्वाहा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy