________________
समावर्तनम् 1
इत्यासादितां पालाशीं समिधमादधाति । जातवेदसेऽग्रय इदं० । संतो व्यस्तसमस्तव्याहृतिभिश्वतत्र आज्याहुतीर्जुहुयात् ।
तत्तः ॐ त्र्यायुषं जमदशेः कश्यपस्य त्र्यायुषं यदेवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषः स्वाहा | अम्मय इदं० । इति प्रधानाहुतीहुत्वेमं मे चरुणेत्यादि त्रिहृदनदोमं पुण्याहवाचनान्तं कृत्वा प्रजापतिः प्रीयतामिति चदेत् ।
ततः ॐ अग्ने व्रत० तमचारिषं त० राधि । इत्यग्निमुपतिष्ठते । वायो च० इति वायुम् । आदित्य व्र० इत्यादित्यम् । व्रतानां व्रत० इति व्रतपतिमुपस्थाय ॐ उदुत्यं ना० सूर्यम् । चित्रं देवा० षश्च । इति द्वाभ्यामादित्यमुपतिष्ठते । ॐ उदुत्तमं वरुण पाशमस्म० च्छ्रथाय । उत्त
यं वासो निदधाति । ततोऽन्येनाहतेन महता वाससा शरीरं प्रादृत्य द्विराचम्य ॐ अनाधमं वरुण पाशमस्मच्छ्रथाय । अन्तरीयं वासो निदधाति । ॐ त्रिमध्यमं वरुण पाशमस्मच्छ्रथाय । मेखलां विस्वस्य निदधाति । ॐ अथा वयमा० स्याम । दण्डं निदधाति । ततोऽजिनवासो० मेखलादण्डानमु तूष्णीं प्रास्यान्तरीयवासोऽर्थिने ब्रह्मचारिणे दद्यात् । ततोऽपरेणाग्निं प्राङ्मुख उपविश्य
ॐ क्षुरो नामासि स्वधितिस्त्रे पिता नमस्ते अस्तु मा मा हिप्सीः ।
क्षुरं संमृशति । तं तूष्णीं वस्त्रे प्रदायाऽऽसादितासु शीतास्वरस्वासादिता उष्णा अप आनीय ॐ शिवा नो भवथ सस्पृशे । इति ता अपोऽभिमृशति । अभिमर्शन एवायं मन्त्रः । ॐ आप उन्द० र्चसे । इति दक्षिणं गोदानमुनचि । ओषधे त्रायस्वैनम् । दक्षिणगोदानप्रदेश आसादितं कुशमूर्ध्वाग्रं निदधाति । ॐ स्वधिते मैन ५ हिश्सीः । तदुपर्यासादितं क्षुरं निदधाति । ॐ देवभूतानि प्रवषे । सकुशान्केशान्वपति ।
ॐ यत्क्षुरेण मर्चयता सुपेशसा सर्वपसि केशश्मश्रर्चयामुखं मा न आयुः प्रमोषीः ।
इति वप्तारं समीक्षते । ततो वा इमधूपपक्ष केशलोमनखानि क्रमेण शिखां विहाय वपति । वपनकर्ताऽत्र स्नानं कुर्यात् । तत आनडु शक दादाय चत्रप्तानि श्मश्वादीनि निधाय
१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com