________________
संस्कारपद्धनौएवं संकल्याग्नि प्रज्वाल्य ध्यात्वा समिनयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पूर्णमासस्थालीपाकयागकर्मणि ये यक्ष्यमाणे देवते ते परिग्रहीष्यामि । अनिमेकया चाहत्या यक्ष्ये । अनि स्विष्टकृतमेकया हुतशेषाहुत्या यक्ष्ये । एते देवते सद्यो यक्ष्य इत्युक्त्वा व्याहृतिभिरन्याधानसमिधोऽभ्यादध्यात् । दर्शे दर्शस्थालीपाकयागकर्मणीति विशेषः । ततोऽग्निं परिस्तीर्याऽऽसादितान्दर्भाननेः पश्चादास्तीर्य तत्राऽऽज्यं निधाय शतं चरुं दाऽऽज्येनाभिघार्योदगुद्वास्याग्नः पश्चादारतने वहिप्याज्यस्योत्तरत आसाद्यानि परिपिश्चेत् ।
ततस्तूष्णीमासादितां समिधमाधाय मेक्षणेनोपहत्य प्रदीप्तेऽनो जुहोति । अग्नये स्वाहा । अग्नय इदं० । पुनर्भूय उपहत्य, अग्नये स्विष्ट. कृते स्वाहा । अग्नये स्विष्टकृत इदं० ।।
ततः परिस्तरणानि विसृज्य व्यस्त समस्तव्याहृतिभिश्चतस्रः प्रायश्चित्ताहुतीर्तुत्वोत्तरपरिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थाय तं संपूज्य ललाटे विभूति धृत्वा भूयसी दक्षिणां ब्राह्मणेभ्यो दत्त्वा ब्राह्मणान्संभोज्य विष्णुं स्रेत् ।
इति दर्शपूर्णमासस्थालीपाकपयोगः ।
अथाऽऽग्रयणस्थालीपाकप्रयोगः । स च शरदि वसन्ते कार्यः। उक्तकाले प्रातरौपासनं हुत्वाऽग्नेः पश्चात्सपत्नीक उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीय मम सपत्नीकस्य नवानां ब्रीह्यादिधान्यानां प्राशनाधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं पश्चाज्यानीहोमपूर्वकं व्री ह्याग्रयणस्थालीपाकं करिष्य इति संकल्प्यानिं प्रज्वाल्य ध्यात्वा सस्त्रियमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वाऽऽग्रयणस्थालीपाककर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि । अज्यानीहोम इन्द्रमाज्याहुत्या यक्ष्ये । द्यावा. पृथिव्यावाज्याहुत्या० । ग्रीष्मं हेमन्तं वसन्तं शरदं वर्षाश्चाऽऽज्याहु० । इदुवत्सरं परिवत्सरं संवत्सरं चाऽऽज्याहु । देवान्पितुं चाऽऽज्याहुत्या यक्ष्ये । इन्द्राग्नी विश्वान्देवान्यावापृथिव्यौ चैकैकया नवव्रीह्ये कचर्वा. हुत्या यक्ष्ये । स्विष्टकृदोमे- अग्निं स्विष्टकृतं हुतशेषपर्वाहुत्या यक्ष्ये ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com