________________
१२२
संस्कारपद्धतीतानि प्रोक्ष्योलूखले ब्रीहीनोप्य पत्न्याऽवहत्य प्रक्षाल्योत्तरेणाऽऽस.द्य चरुस्थाल्या ब्रीहितण्डलानोप्य मेक्षणेनाऽऽलोड्यानौ श्रपयित्वा दी मेक्षणं च संमृज्याऽऽज्यविलापनादिपवित्राभ्याधानान्तं कुर्यात् । तत आसादितान्दर्भानः पश्चादाम्तीर्य तत्राऽऽज्यं निधाय शृतं चरुं दाऽs. ज्येनाभिघार्योदगुद्वास्यानेः पश्चादास्तृते बर्दिष्याज्यस्योत्तरत आसाद्या परिषिच्य तूष्णीमासादितां समिधमाधाय मेक्षणेनोपहत्य प्रदीऽनौ जुहोति । अग्नये स्वाहा । इति भार्यान्वारब्धो जुहोति । अमय इ० । पुनर्भूय उपहत्य, अनये स्विष्टकृते स्वाहा । उत्तरार्थस्य पूर्वार्धे जुहोति । अनये स्विष्टकृत इ.० । ततः परिस्तरणानि विसृज्य व्यस्तसमस्तव्याहतिभिश्चतस्रः प्रायश्चित्ताही?त्वोत्तरपरिषेकं कृत्वा संस्थाजपेनाग्निमुपस्थाय तं संपूज्य ललाटे विभूति धत्वा हविःशेषेण ब्राह्मणं विद्यावन्तं भोजयेत् । ततः कृतस्य कर्मणः साङ्गतासिद्धय आचार्यायाऽऽसादितमृषभं तन्मूल्यं वा दत्वाऽन्येभ्यो भूयसी च दत्त्वा यथाविभवं ब्राह्मणान्संभोज्य कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति गृहप्रवेशस्थालीपाकप्रयोगः ।
अथोपासनहोमप्रयोगः-पाणिग्रहणोत्तरं गृहप्रवेशनीयात्प्रागनन्तरं षा यावजीवमस्तमितनक्षत्रदर्शनप्रदोषान्यतमे मुख्यकाले चतुर्धा विभताया रात्रेराद्यभागात्मके गौणकाले वा सायंहोमः । प्रातोमरतूषः. पुरोदयोदितपक्षिवाक्प्रवदनकालान्यतमे मुख्यकाले पञ्चधा विभक्तदिव. सस्य प्रथमभागद्वयात्मके गौणकाले वा । सायमेवोपक्रमः । सायं प्रातरेकमेव द्रव्यम् । एक एव कर्ता । पर्वणि स्वयमेव जुहुयात् । सपत्नीकः कर्ताऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थ साय. मौपासनहोमं ब्रीहिमिष्यामीति संकल्पं कुर्यात् । यवपक्षे तु यवैरिति । ततश्चत्वारि शृङ्गति ध्यात्वाऽमि परिस्तीर्य होमद्रव्यमनरुत्तरतो निधाय तदुपरि प्रागग्रा देशमात्रीमेकां समिधं निधाय दक्षिणेन हस्तेन दर्भानादायोपासनानौ प्रज्वालितः पर्यग्रिकृतान्बहिनिरस्याप उपम्पृश्यानेः पश्चात्फूर्चे होमद्रव्यं निदधाति । ततः पूर्वपरिपेकं कुर्यात् । ततो दक्षिणं हस्तं संमृज्य यस्त्वा हृदेत्यनियर्च्य तूष्णी समिधमनावाधाय द्वाद. शपर्वपरिमितं होमगव्यं दक्षिणहस्तेन गृहीत्वा, अग्नये स्वाहा । अग्रय ३० । इत्युत्तरपार्धन जुहोति । ततः पूर्वाहुतितोऽधिकमवशेषितं द्रव्यं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com