________________
संस्कारपद्धनौनाए रसं प्राशयामि शिवास्त आप ओषधयः सन्त्वनीवास्त आप ओषधयो भवन्वित्यासादित दर्षि मधु घृतमासादिते पायसे निक्षिप्य काञ्चनाद्यन्यतमे पात्रे तत्पायसं निक्षिप्य मङ्गलघोषपूर्वकं तादृशदव्य. कवारं प्राशयति । ततो यथेष्टं प्राशयति ।
सतस्तन्मुखं प्रक्षाल्य सं भूमावुपवेश्य तदग्रे वस्त्रशस्त्रपुस्तकादिशिल्पादि विन्यस्य स्वेच्छया शिशुर्यत्स्पृशेत्साऽस्य जीविकेति परीक्षा कुर्यात् । इदं च कुमार्या अप्यमन्त्रक होमरहितं कार्यम् ।
इत्यन्नप्राशनप्रयोगः ।
अथ चूडाकर्मप्रयोगः ॥ जन्मतस्तृतीये वर्षे पञ्चमे सप्तमे वोदगयने शुक्लपक्षे ज्योतिर्षिदादिष्टे शुभे काले कार्यम् । कर्ता प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्या संस्कार्य चोपवेश्याऽऽचम्य प्राणानायम्य देशकालो संकीास्य कुमा. रस्प बीजगर्भसमुद्भवेनोनिबर्हणायुर्वचोमिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ चूडाकर्म करिष्य इति संकल्प गणपतिपूजनपुण्याहवाचनमातृकापूमन. नान्दीश्राद्धारारोपणान्युक्तरीत्या कुर्यात् । अत्र केशिनः प्रीयन्तामिति विशेषः ।
ततः सभ्पनामाऽयमानिरित्यमुसंदघनौपासनानिं प्रज्वाल्य ध्यावा संमिश्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा चूडाकर्महीमकर्मणि या यक्ष्यमाणा इत्यादि व्याहत्यन्तमुक्त्वाऽङ्गहोंमे वरुणं द्विरित्यादि । पात्रासादने दीमाज्यस्थाली प्रणी० प्रोक्ष. शीता अपो बहिरत्युष्णीकृता अपः सानकुशचतुष्टयं क्षरमुप० समा० इध्मं बहिश्शाक्य. आज्य. मिति पात्राण्यासादयेत् ।
ततो ब्रह्मवरणादि त्रिवदन्नपुण्याहवाचनान्तं कुर्यात् । अत्र प्रजापतिः प्रीयतामिति विशेषः । नात्र प्रधानहोमः । जयादयो वैकल्पिकाः ।
ततोऽग्नेः पश्चात्स्वस्थाने कुमारमुपदेश्य स्वयं तदक्षिणत उपविभपाने: कुमारस्य वोत्तरतो धृतानहगोमयां मातरं धृतानडुहमोमयं कंचन ब्रह्म
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com