________________
संस्कारपद्धती -
+
C
मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीम | अन्ना हुत्या यक्ष्ये । सोमं त्रि० । अ० नाई त्रि अन्ना जा० | विश्वान्दे०। सर्वा० । अग्निं स्विष्टकृतं हुतशेषाहुत्या यक्ष्ये । एता देवताः सद्यो चक्ष्ये । इत्युक्त्वा सचिवमावस्याश्रायानं परिस्तीर्योत्तरेणाि दर्भान्स स्तीर्य पात्राणि प्रयुनक्ति । दवमाज्यस्थाली प्रोक्षगीपात्रमुपवेषं हविगसादनार्थं दर्भान्समार्ग, नवज्वलनदर्भानाज्यं समिधं त्रिवृदन्नं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणी: सस्कृत्य पात्राण्युत्तानानि कृत्वा मोक्ष्य दर्बोनिष्टपनाद्याज्य संस्कारान्तं कुर्यात् ।
तोःग्नेः पश्चादासादितान्द निस्तीर्थं तत्राऽऽज्यं निधाय तदुत्तरतो दव निदध्यात् । ततो देवपवित्र ख्यसंस्कारेण संकृत्याभिवार्यानेः पश्चादास्तृतेषु दर्भेवोदनापूपरक्तनिधाय तानेकीकृत्य लौकिकमाज्यमासिच्य मिश्रयित्वाऽग्निं परिषिच्याssसादितामेकां समिधमभ्याधाय दव्यपहत्योपहत्याष्टाचाहुतीर्मिंश्रितेन त्रिवृन्नन जुहोति । अग्नये स्वाहा । अग्नय इदं० | सोमाय स्वाहा | सोमायेदे० । अग्नयन्न दाय स्वाहा । अग्नये ऽनादायेदं० । अग्नयेऽन्नपतये स्वाहा । अग्नयेऽन्नपतय इ० । प्रजापतये स्वाहा | प्रजापय इदं० । विश्वेभ्यो देवेभ्यः स्वाहा | विश्वेभ्यो देवेभ्य इदं० । सर्वाभ्यो देवताभ्यः स्वाहा । सर्वाभ्यो देवताभ्य इदं० । अग्नये स्त्रिष्टकृते स्वाहा · अग्नये स्विष्टकृत इदं० | अन्त्य हुतिः पूर्वाहुतिभिरसंसक्त तरार्ध पूर्वार्धे होता नात्रावदानधर्मः । आपूर्विकत्वात् ।
i
ततो न्यूनातिरिक्तदोषपरिहारार्थं सर्वप्रायश्चित्तं करिष्य इति संकल्प्य भूर्भुवः सुवः स्वाहा । प्रजापतय इदं । ततः परिस्तरणविसर्गोत्तरपरिषेकौ कृत्वात्तरेणात्रिं कांश्विदर्भानास्तीर्य तंत्र किंचिदुदकमासिच्य पूर्ववदासादितमन्नत्रयमेकीकृत्य तेन बलिं करोति । वास्तुपतये स्वाहा । वास्तुपतय इदं० । ततो बलि परिषिश्चति । नात्र सर्पिर्मिश्रणमवचनात् । ततोऽनेनान्नेनान्येन च सव्यञ्जनेन ब्राह्मणान्संभोज्य पूर्ववत्पुण्याहादीनि वाचयेत् । ततः श्रद्धामेघे प्रीयेतामिति वदेत् । अयं च होम उपनयनसमावर्तनवत्सातिरिक्तगोकृत गोस्तनपानशाला करणवास्तुशमनसीमन्तोन्नयनपुंसवननामकरणान्नमाशन चूडाकरणगोदानेष्वेव भवति नान्यत्र । समावर्तनादिषु विवृदक होमे वास्तुबलेर्विकल्पः ||
इति निहोम: ।
२४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
4
www.umaragyanbhandar.com