SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०२ संस्कारपद्धती — आत्मानं प्रत्यभिमृश्याप उपस्पृशेत् । ततोऽर्धा अपो गन्धमाल्य - स्त्रयज्ञोपवीतद्वयालंकरणसहिता गृहीत्वा ॐ अमिति त्रिः सकृद्वा माह । पूज्यः स्वमित्युक्त्वा आ मा गन्यशसा ससृज तेजसा वर्चसा पयसा च । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनाम् ॥ गन्धमाल्याद्यञ्जलौ पूजकेन किंचिन्निनीयमानमध्यदकं प्रतिगृह्णाति । तत आत्मानं गन्धमाल्यवस्रकुण्डलस्रगादिभिरलंकृत्यावशिष्टमर्ध्यजलं पूजकाय मदाय, ॐ समुद्रं वः प्र० मलयः । तज्जलं पूजकेन निनीयमानमनुमन्त्रयते । ततः पूजकः- ॐ आचमनीयमिति त्रिः सकृद्वा प्राह । पूज्यः स्वाचमनीयमित्युक्त्वा ॐ अमृतोपस्तरणमसि । पूजक :तजलार्थेनाऽऽचामति | पूजकः - ॐ मधुपर्क इति त्रिः सदा प्राह | पूज्यः सुमधुपर्क इत्युक्त्वा देवस्य त्वा० हस्ताभ्यां प्रतिगृह्णामि । आकाशवताऽञ्जलिना प्रतिगृद्ध I ॐ पृथिव्यास्त्वा नाभौ सादयामीडायाः पदे । तं भूमौ प्रतिष्ठाप्य ॐ यन्मधुनो मधव्यं परममन्नाद्य रूपं तेनाहं मधुनो मधव्येन परमेण रूपेण परमो मधव्योऽन्नादो भूयासम् । अङ्गुष्ठेनोपमध्यमयोपकनिष्ठिकया चाहुल्या मधुपर्कमालोडयति । सकृन्मन्त्रेण द्विस्तूष्णीम् । ॐ तेजसे त्वा श्रियै यशसे बलायान्नाद्याय प्राश्नामि । मन्त्रारृत्त्याऽङ्गुष्ठेनोपमध्यमयोपकनिष्ठिकया चाङ्गुल्या त्रिर्मधुपर्क प्राश्नाति । हस्तं प्रक्षाल्य रातय उच्छिष्टं प्रयच्छति । तदभावे सर्व . प्राश्नीयात् । ॐ अमृतापिधानमसि । सर्वेण पूर्वाचमनशिष्टजलेनाऽऽचामति । ततो मुखं हस्तं च प्रक्षाल्य स्पर्तिमाचमनं कुर्यात् । ततः - ॐ गौरिति त्रिः सकृद्वा प्राह । पूज्यः सुगौरित्युक्त्वा I ॐ गौर्धनुर्भव्या माता रुद्राणां दुहिता वसूना स्वसाऽऽदित्यानाममृतस्य नाभिः । प्रणुवोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ पिषतूदकं तृणान्यत्तु । ॐ उत्सृजत इति पठित्वा तामुत्सृ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy