________________
३६
संस्कारपद्धतीथे । सोमाय० काय, उमाबपाधिदै० व । ॐ अग्नि, ति । अङ्गार. फाय० काय स्कन्दभूमिरूपाधिदेवता० व । ॐ उद्वध्य० मेतम् । बुधायक नारायणविष्णुरूपाधिदे० व । ॐ बृहस्पते. त्रम् । बृहस्पतये. ब्रह्मेन्द्ररूपा० व । ॐ शुक्रं ० स्तु । शुक्राय० इन्द्रेन्द्राणीरूपा० व । ॐ शं नो नः । शनै० यमप्रजापतिरू० व । ॐ कया. ता। राहवे० कालसर्परूपा० व । ॐ केतुं० थाः। केतवे० चित्रगुमब्रह्मरू० व ।। __ ॐ गणानां० दनम् । गणपतये० सिद्धिबुद्धिसहितायेमं० भोः सिदिबुद्धिसहित गणपते० । ॐ जातवे० दुर्गायै० साङ्गायै स० कायै, इ० भो दुर्गे, इमं ब० स्याऽऽयुष्की क्षे० कर्ती शा०ी पु०ी तु०ी निक ी वरदा भव । ॐ वायो० सा। वायवे सा० मि । भो वायो० व । ॐ घृतं घृतपावा. क्षाय । आकाशाय सा० मि। भो आकाश, इमं० । ॐ या वां क० तम् । अश्विभ्यां साङ्गाभ्यां स० भ्यां सा० भ्यां स० काभ्यामिमं स० मि । भो अश्विनाविमं बलिं गृहीतं मम स० युष्कर्तारौ क्षे० तारौ शा० रौ पु० रौ तु० रौ नि० तारौ वरदो भवतम् । ॐ वास्तोष्पते० पदे । वास्तोपतये सा० मि। भो वा० ते, इमं० भवति ।
ततः क्षेत्रपालाय कुङ्कुमरक्तपुष्पादियुतं सदीपं सताम्बूलं सदक्षिणं माषभक्त बलिं दद्यात् । ॐ क्षेत्रस्य पति० दृशे । क्षेत्रपालाय सा० काय भूतप्रेतडाकिनीशाकिनीब्रह्मराक्षसवेतालादिपरिवारयुतायेमं कुङ्कुमादियुतं मापभक्तबलि सम० मि । भो भोः क्षेत्रपाल सपरिवारम बालें. मवेति। __ ततः शूद्रेण बलिं बहिर्देश प्रापयेत् । तस्यः पृष्ठतः शान्तिपाठपूर्वकं स्वयं जलं सिञ्चन्साचार्यः सपत्नीको गृहादहिगत्वा प्रत्येत्य हस्तौ पादौ प्रक्षाल्याऽऽचम्याग्रिसमीपमागत्य पुनराचम्य स्वायतन उपविशेत् । तत आचार्यों दया सवेण चतुर्ग्रहीतमाज्यं गृहीत्वा तदुपरि वस्त्रयुतं चन्दनादिभूषितं फलं निधाय, इडनामाऽयमग्रिरित्यनुसंधाय यजमानान्वारब्धस्तिष्ठन्पूर्णाहुति जुहुयात् ।
ॐ समुद्रा० वयं नाम० २।ॐ चत्वारि १० वेश ३ । ॐमूर्धान दि० पाः । ॐ पुनरत्वा० मा । ॐ पूर्णा दॐ सप्न ते अ० घृतेन स्वाहेति यजमानोऽनये वैश्वानराय वसुरुद्रादित्येभ्यः शतकृतवे सप्तवतेऽनये चेद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com