________________
ग्रहपरदः । मिति त्यजेत् । तत आचार्यः पूर्णाहुतिमुत्त० प्ठति । पूर्णा० सयत्वायेत्याचारात्पठेत् । ततः सस्रावहोमादिसंस्थाजपान्तं कुर्यात् । तत ऋत्विक्सहिंत आचार्यः प्रामुखस्तिष्ठन्ग्रहवेदेरशान्यां शुचौ देशे संमृष्टे रङ्गवल्लयाद्यलंकृते चतुप्पा दीर्घचतुरश्रं सोत्तरच्छदं पीठं निधाय तत्रोदगग्रांस्त्रीन्हरितान्दर्भानास्तीर्य तत्रोपविष्टं पत्नीसहितं प्राङ्मुखं यजमानं पात्रान्तरे गृहीतेन कलशोदकेन पञ्चपल्लवैः कुशदूर्वासहितैरभिषिश्चेत् ।
तत्र मन्त्राः-आपो हि ष्ठा० ३ हिरण्यवर्णा० ४ पवमानः सुवर्जनः पवित्रेण वि० १७ ।
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । · घासुदेवो जगन्नाथस्तथा संकर्षणो विभुः ॥ १॥ मधुम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽनिर्भगवान्यमो वै नितिस्तथा ॥ २ ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥३॥ कीर्तिलक्ष्मी तिमेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जा वपुः शान्तिः कान्तिस्तुष्टिश्च मातरः ॥ ४ ॥ एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः । आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥५॥ ग्रहारत्वामभिषिश्चन्तु राहुः केतुश्च पूजिताः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ५ ॥ ऋषयो मुनयो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याचाप्सरसां गणाः ॥ ७॥ अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ ८ ॥ सरितः सागराः शैलास्तीर्थानि जलदा नदाः । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ ९ ॥ ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसंभूतां पीडां दहतु ते रविः ॥ १ ॥ रोहिणीशः मुधामूर्तिः सुधागात्रः मधाशनः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com