________________
नित्यस्नानतर्पणयोः प्रयोगः।
४४९ इत्यादि व्याहृत्य न्तमुक्त्वा प्रधान होमे प्रजापति कापडपिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्त मुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्तुत्वा जयोपहोमादिस होमशेषं समापयेत् । नैवात्र दिन्नहोमः । ततो यजमान ऋत्विद्वारा पारायण ऋत्विजे सुवर्णगोदानवस्त्ररथाद्यन्यतमा यथाविभवं दक्षिणां दत्ताऽपूः सक्तुभिरोदनेनान्यैश्च व्यञ्जनेाह्मणापूजनार्वकं भोजयित्वा भूयसीं दत्त्वाऽग्निं संपूज्य विभूतिं धृत्वा लौकिकानो होमश्चेत्तमग्निं गच्छ गच्छेति विसृज्य प्रमादादिति विष्णुं स्मरेत् ।
इति वेदपारायणोत्सर्जनप्रयोगः ।।
अथ नित्यस्नानतर्पणयोः प्रयोगः । कर्ता प्रातरुत्थापनादि दन्तधावनान्तं नित्यविधिं कृत्वा स्नानसामग्री गृहीत्वा जलसमीपं गत्वोद्धृतजलेन मुखं पाणी पादौ च प्रक्षाल्यो. दकं स्पृष्ट्वा मलापकर्षणस्नानं कृत्वा बद्धशिखो दर्भपाणिः प्राङ्मुख आच. म्य प्राणानायम्य देशकालौ संकीर्त्य मम सकलपापक्षयपूर्वककर्माधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रातःस्नानमहं करिष्य इति संकल्प्य तीर्थ संप्रार्थेमं मे गङ्ग इति पाणिनोदकमावर्त्यत च सत्यं चाभीद्धादिति व्यावृता तुचेनाघमर्षणमन्त्रेण जले त्रीन्प्राणायामान्कृत्वाऽऽपो हि ष्ठेति तिसभिहिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्यनुवाकेन च सर्वमन्त्रान्त एकवारं प्राङ्मुखः सात्वा द्विराचम्य स्नानाझं तर्पणं कुर्यात् । दैवे तर्पण एकैकाञ्जलिभृषितर्पणेऽञ्जलिद्वयं पित्र्येऽ. ञ्जलित्रयम् । ब्रह्मादयो ये देवास्तान्देवांस्तर्पयामि । भूर्देवां० भुवर्देवां० सुवर्देवां० भूर्भुवः सुवर्देवांस्तर्पयामि । निवीती विश्वामित्रादयो य ऋषयस्तानृषीस्तर्पयामि । भूपी० । भुवर्ऋषीं । सुवर्कपीस्तर्पयामि । इत्युपन्सितर्ण्य प्राचीनापीती वैशम्पायनादयो ये पितरस्तान्पिति॒स्तप. यामि । भूः पितृनित्यादिना पितृन्सतर्पयेत् । ततो वस्त्रपरिधानं कृत्वा संध्यावन्दनादि नित्यकर्म विधाय ब्रह्मयज्ञविधिना ब्रह्मयज्ञं कुर्यात् । गृहे स्नानं तु गृहद्वाराभिमुखम् । गृहे स्नान आदावेव संकल्पं कृत्वा शीतासूष्णा आनीय मलापकर्षस्नानादि कुर्यात् । अत्राघमर्षणं मार्गनं तर्पणं च नास्ति । स्नानान्त एवाऽऽचमनम् ।।
इति नित्यस्नानतर्पणयोः प्रयोगः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com