________________
पुनः संधानमयोगः ।
नत्रा प्रायश्चित्तं दंपती सह कुरुतः । तच नास्तिक्याद्वादशाहपर्यन्तं पराकः । तवोऽब्दपर्यन्तं मासं पयोव्रतम् | अब्दे पूर्णे द्वैमासिकं त्रैमा - सिकं वा व्रतम् । ततः प्रतिवर्षमेतस्यैवाऽऽवृत्तिरिति । प्रमादात्रिरात्रमशिविच्छेदे प्राणायामशतम् । द्वाविंशतिरात्रपर्यन्तमेकदिनमुपवासः । मासद्वयपर्यन्तं त्रिरात्रमुपवासः । अब्दे प्राजापत्य इति । आलस्याद्वादशाहं विच्छेदे तु व्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । पण्मासातिक्रमे मासं पयोव्रतम् । संवत्सरातिक्रमे मासमुपत्रासः पयोभक्षणं कुष्माण्डहोमो वेत्यादि देशकालकर्तृतारतम्येन योजनीयम् ।
ततो लुप्तानां सायंप्रातर्होमानां दर्शपूर्णमासस्थालीपाकानां च पर्याप्तमिदं व्रीह्याद्यन्यतमं होमद्रव्यमाज्यं च तन्निष्क्रयद्रव्यं वाऽमुकेभ्यो ब्राह्मणेभ्यः संप्रदद इति संकल्पयाशिविच्छेदकालगणनया दद्यात् ।
अथ पुनः संधानप्रयोगः ।
ततः सपत्नीकः पुनराचमनप्राणायामदेशकाल संकीर्तनादीनि कृत्वाऽमुकनिमित्चेन विच्छिन्नस्य गृह्याः पुनःसंधानं करिष्य इति संकल्प्य गणेशं संपूज्य कृतभस्मोत्सर्गोपलेपनमग्न्यायतनं परिश्रित्य फलाद्यन्यतमेन ताम्रशकलयुक्तेन पूर्वत्र दुल्लिख्यात्रोक्ष गोत्से चनोदक विधानानि कृत्वाऽस्यादिनोद्धृत्यावोक्ष्य सिकताभिरवकीर्योदुम्बर साखाभिः प्रक्षशाखाभिर्वा प्रच्छाद्याऽऽत्करादिभौमान्पाला शौदुम्बरादिवानस्पत्यांच संभारांस्तूष्णीमग्न्यायतने प्रक्षिप्य स्वयोनित उत्पन्नमग्निमाहृत्य भूर्भुवः सुव रोमित्यग्न्यायतने प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्वं कृत्वा विच्छिन्नगृह्या मेः पुनः संधानहोमकमणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे मिन्दवन्तमग्निमाज्येनाग्निमिन्द्रं वृहस्पतिमश्विनौ चाऽऽज्येन तन्तुमन्तमत्रिं त्रिराज्येनाभ्यावर्तिनमत्रिं चतुराज्येनात्रिं वायुं सूर्य प्रजापतिं प्रत्येकमाज्येनायासमग्निमाज्येन मनस्त्रन्तमग्निमाज्येन प्रजापतिमाज्येन सप्तवन्तमलिमाज्येन वाचस्पतिं ब्रह्माणमाज्येन यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा वैशेषिकमधान होमं कुर्यात् ।
ॐ यन्म आत्मनो मिन्दाऽभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः
स्वाहा !
मिन्दवतेय इदं न मम ।
१८
१२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com