________________
१३६
संस्कारपद्धतौ
संकल्प: । नूतनश्यामाकमयश्वरुः । सोमो देवता । विष्टकृद्वितीयम् । आनिः प्रथमः प्रा० चर्षणिरिति नूतनश्यामाकान्नाशनमन्त्रः । अन्यसमानम् ।
इत्याग्रयणस्थालीपाकायोगः ।
अथ पुनराधानप्रयोगः। यस्मिन्ननौ विवाहहोमोऽसावौपासनाग्निः। तस्मिन्सायंप्रातहोंमेनाऽऽहितानिर्भवति । यद्दर्शपूर्णमासपार्वणस्थालीपाकः क्रियते तेन दर्शपूर्णयाजित्वं चेति । अत्र सर्वाणि गृह्याणि प्रजासंस्कारकाणि भवन्ति । तत्र सत्यग्नौ प्रतिबन्धादिना द्वादशाई होमविच्छेदे प्रायश्चित्तम् । आज्यं संस्कृत्य मनो ज्योतिर्जुषतामित्येकामाज्याहुति हुत्वा व्यस्तसमस्तक्रमेण होमः कार्यः । द्वादशाहादूचं पुनराधेयः ।
इति पुनराधानप्रयोगः।
अथाग्निनाशप्रायश्चित्तम् । उद्धननादिभूसंस्कारं विधाय तत्र लौकिकामिं प्रतिष्ठाप्याऽऽज्य संस्कृत्य ततोऽग्निनाशप्रायश्चित्तं करिष्य इति संकल्प्य तूष्णीमेकां समिधं हुत्वा मनोज्योतिरित्येकाज्याहुति हुत्वा व्याहृतिचतुष्टयं वा हुत्वा दंपत्योमध्यऽन्यतरस्योपवास: । प्रातरनुगत आसायमुपवासः । सायमनुगत आप्रातरुपवासः । विवाहमध्ये तदूर्ध्वमपीदमेव कार्यम् ।
___ इत्यनिनाशप्रायश्चित्तम् ।
अथ पुनराधाननिमित्तानि । आलस्यादिना सर्वथा नष्टेऽन्याग्निनाऽग्निसंसर्गेण भार्याया ग्रामसीमानिक्रमेण दर्शपूर्णमासतृतीयस्थालीपाकाकरणेन समारूढसमिन्नाशेन पतितरजस्वलांदिसंसर्गेण चाग्न्युपघाते सति पुनराधानं कायम् । तत्र कालातिक्रमे सति प्रायश्चित्तम् । बजमानः कृतनित्यक्रिया पत्त्या सह प्राणानायम्य देशकालौ संकीर्त्य मम नास्तिक्यादिनैतावत्कालप. यन्तं गृह्याग्निविच्छेदजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थममुकअत्यान्नायेनैतावत्मायश्चित्तमहमाचरिष्य इति संकल्प्यानिविच्छेदकालग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com