Book Title: Agam Suttani Satikam Part 24 Aavashyaka
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003328/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) भागः - 24 अमुल् नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्च : मुनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा ललित सुशील सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि भाग : 24 40 आवश्यक - मूलसूत्रम् - 1 9 ता. 14/4/2000 पीठिका एव अध्ययनं -1 -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर रविवार 2056 (सटीकं) चैत्र सुद 11 45- आगम सुत्ताणि-सटीकं मूल्य रू.11000/ 5 आगम श्रुत प्रकाशन 5 - संपर्क स्थल : 66 'आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग - 9, फ्लेट नं-13, 4 थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ 2 मूलाङ्कः - मङ्गल आवश्यक-मूलसूत्रस्य विषयानुक्रमः पीठिका एवं अध्ययनं -1 - अत्रएव वर्तते अध्ययनानि - 2, 3, 4, 5, 6, आगामी (25) भागे वर्तते विषयः पीठिका - ज्ञानस्य पञ्चप्रकाशः * उपक्रम आदि - उपोदघातनिर्युक्तिः - वीर आदिजिनवक्तव्यता भरतचक्री-कथानकम् * बलदेव-वासुदेव कथनम् समवसरण वक्त्वाव्यता गणधरवक्तव्यता दशधा सामाचारी निक्षेप, नय, प्रमाणादि - निह्नव वक्तव्यता सामायिक स्वरूपम् सम्यक्त्वादि विषय: पृष्ठाङ्कः मूलाङ्कः 3 3 8 17 46 53 132 141 198 209 230 257 275 287 293 1-2 अध्ययनं 1 - - - आवश्यक-मूलसूत्रम् (9) विषयः नमस्कार - व्याख्या अर्हत्शब्दस्यनिरुक्तिः सिद्धस्यनिक्षेपाः, निरुक्ति इत्यादि - - सिद्धशिला वर्णनम् आचार्य निक्षेपाः - उपाध्याय - निक्षेपाः साधु निक्षेपाः - सामायिक व्याख्या सामायिक सूत्रस्य स्वरुपम्, करणनिक्षेपाः, उद्देश - वांचना अनुज्ञा * सूत्र स्पर्शे भङ्गाः उपसंहारः - पृष्ठाङ्कः 330 332 355 358 383 389 390 390 395 395 412 423 429 Page #4 -------------------------------------------------------------------------- ________________ ... आर्थिक अनुदाता ; . . -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -प.पू, सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म. सा. तथा पूज्यश्रीना शिष्यरत्ना तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ है. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. प.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय चकचंद्र । सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. -प.पू, साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha. श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 1ल्मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे. ट्रस्ट तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जेना आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वीश्री सम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सम्यगुणाश्रीजी तथा तेओना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी-2013ना यशस्वी चातुमास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रयाराधको साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुमसनी स्मृतिमां-घाटलोडिया (पावापुरी) जेन जे. मूर्ति. संघ, अमदावाद तरफथी नकल एक. -- - - -- - Page #5 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेया सा. श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -5.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसम्मेतशिखर तिर्थोद्धारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैयावृत्त्वकारिका सा.श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -5.पू. आगोद्धारक आचार्यदेवश्री ना समुदायवर्ती 5.पूज्य वैयावृत्त्वकारिका सा.श्री मलयाश्रीजी म. ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा.श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -5.पू. वैयावृत्त्वकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा.श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जैन श्वे. मूर्ति, संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. * श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. W -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #6 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 40 आवश्यक - मूलसूत्रं (सटीकं) [प्रथमं मूलसूत्रं ] मूलम् + भद्रबाहुस्वामिरचिता निर्युक्तिः + पूर्वाचार्य रचितं भाष्यं + हरिभद्रसूरिरचिता वृत्तिः आवश्यक सूत्रे - "पीठिका" प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरून् साधुन् । आवश्यकस्य विवृतिं, गुरूपदेशादहं वक्ष्ये ॥ यद्यपि मया तथाऽन्यैः कृताऽस्य विवृतिस्तथापि संक्षेपात् । तद्रुचिसत्त्वानुहहेतोः त्रियते प्रयासोऽयम् ॥ " 3 वृ- इहावश्यप्रारम्भप्रयासोऽयुक्तः, प्रयोजनादिरहितत्वात् कण्टकशाखामर्दनवत् इति एवमाद्याशङ्कापनोदाय प्रयोजनादि पूर्वं प्रदर्श्यत इति, उक्तं च "प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ, वाच्यमिष्टार्थसिद्धये ॥ इत्यादि । अतः प्रयोजनमभिधेयं सम्बन्धो मङ्गलं च यथावसरं प्रदर्श्यत इति । तत्र प्रयोजनं तावत् परापरभेदभिन्नं द्विधा, पुनरेकैकं कर्तु श्रोत्रपेक्षया द्विधैव, तत्र द्रव्यास्तिकनयालोचनायामागमस्य नित्यत्वात् कर्तुरभाव एव, "इत्येषा द्वादशाङ्गी न कदाचिन्नासीत्, न कदाचिन्न भविस्यति, न कदाचिन्न भवति" इतिवचनात् । पर्यायास्तिकनयालोचनायां चानित्यत्वात्तत्सद्भाव इति । तत्त्वालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्य अर्थापेक्षया नित्यत्वात् सूत्ररचनापेक्षया चानित्यत्वात् कथञ्चित् कर्तुसिद्धिरिति । तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सत्त्वानुग्रहः, तदर्थप्रतिपादयितुः किं प्रयोजनमिमित चेत्, न किञ्चित् कृतकृत्यत्वात्, प्रयोजनमन्त रेणार्थप्रतिपादनप्रयासोऽयुक्तः इतिचेत्, न तस्य तीर्थकरनामगोत्रविपाकित्वात्, वक्ष्यति ca"taM च कहं वेइज्जइ ?, अगिलाए धम्मदेसनादीहि" इत्यादिना । श्रोतॄणां त्वपरं तदर्थाधिगमः, परं मुक्तिरेवेति । कथम् ? ज्ञानक्रियाभ्यां मोक्षस्तन्मयं चावश्यकमितिकृत्वा, नावश्यक श्रवणमन्तरेण विशिष्टज्ञानक्रियावाप्तिरुपजायते, कुतः ? तत्कारणत्वात्तदवाप्तेः, तदवाप्तौ च पारम्पर्येण मुक्तिसिद्धेः इत्यतः प्रयोजनवानावश्यकप्रारम्भप्रयास इति । तदभिधेयं तु सामायिकादि । सम्बन्धश्च उपायोपेयभावलक्षणः तर्कानुसारिणः प्रति, कथम् ? उपेयं ? Page #7 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 सामायिकादिपरिज्ञानं, मुक्तिपदं वा, उपायस्तु आवश्यकमेव वचनरूपापन्नमिति, यस्मात्ततः सामायिकाद्यर्थनिश्चयो भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, तस्माच्च मुक्तिपदप्राप्तिरिति । अथवा उपोद्घातनिर्युक्तौ "उद्देसे निद्देसे य" इत्यादिना ग्रन्थेन सप्रपञ्चेन स्वयमेव वक्ष्यति । कश्चिदाह-अधिगतशास्त्रार्थानां स्वयमेव प्रयोजनादि-परिज्ञानात् शास्त्रोदौ प्रयोजनाडुपन्यासवैयर्थ्यमिति, तन्न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेतुत्वात् त्दुप्न्यासोप्प्त्तेः। प्रेक्षावतां हि प्रवृत्तिनिश्चयपूर्विका, प्रयोजनादौ उक्तेऽपि च अनधिगताशास्त्रार्थस्य तन्निश्चयानुपपत्तेः, संशयतः प्रवृत्त्यभावात्तदुपन्यासोऽनर्थकः इति चेत्, न, संशय-विशेषस्य प्रवृत्तिहेतुत्वदर्शनात्, कृषीवलादिवत्, इत्यलं प्रसङ्गेन । साम्प्रतं मङ्गलमुच्यते -यस्मात् श्रेयांसि बहुविघ्नानि भवन्ति इति, उक्तं च "श्रेयांसि बहुविध्नानि, भवन्ति महतामपि । अश्रेयसि पवृत्तानां, क्वापि यान्ति विनायकाः ॥ " इति । आवश्यकानुयोगश्च अपवर्गप्राप्तिबीजभूतवात् श्रेयोभूत एव, तस्मात्तदारम्भे विध्नविनायकाद्युपशान्तये तत् प्रदर्श्यत इति । तच्च मङ्गल शास्त्रादौ मध्ये अवसाने चेष्यत इति । सर्वमेवेदं शास्त्रं मङ्गलमित्येतावदेवास्तु, मङ्गलत्रयाभ्युपगमस्त्वयुक्तः, प्रयोजनाभावात् इति चेत्, न, प्रयोजनाभावस्यासिद्धत्वात् । तथाच कथं नु नाग विनेया विवक्षितशास्त्रार्थस्याविध्नेन पारं गच्छेयुः ? अतोऽर्थमादिमङ्गलोपन्यासः, तथा स एव कथं नु नाम तेषां स्थिरः स्याद् ? इत्यतोऽर्थ मध्यमङ्गलस्य, स एव च कथं नु नाम शिष्यप्रशिष्यादिवंशस्य अविच्छित्या उपकारकः स्याद् ? इत्यतोऽर्थं चरममङ्गलस्य इत्यतो हेतोरसिद्धता इति । तत्र "आभिनिबोहियनाणं, सुयनाणं चैवे" त्यादिनाऽऽदिमङ्गलमाह । तथा "वंदन चिति कितिकम्म" इत्यादिना मध्यमङ्गलं, वन्दनस्य विनयरूपत्वात्, तस्य चाभ्यन्तरतपोभेदत्वात्, तपोभेदस्य च मङ्गलवात् । तथा "पच्चक्खाणं" इत्यादिना चावसानमङ्गलं, प्रत्याख्यानस्याद्यतपोभेदत्वादेव मङ्गलत्वमिति । तत्रैतत्स्यात्, इदं मङ्गलत्रयं शास्त्राद्भिन्नमभिन्नं वा ? यदि भिन्नमतः शास्त्रममङ्गलं, तद्भेदान्यथानुपपत्तेः, अमङ्गलस्य च सतोऽन्यमङ्गलशतेनापि मङ्गलीकर्तुमशक्यत्वात् तन्मङ्गलोपन्यासवैयर्थे, तदुपादानेऽनिष्ठा वा, यथा प्रागमङ्गलस्य सतः शास्त्रस्य मङ्गलमुक्तम्, एवं मङ्गलान्तरमप्यभिधातव्यम्, आद्यमङ्गलाभिधानेऽपि तदमङ्गलत्वात्, इत्थं पुनरप्यभिधा-तव्यमित्यतोऽनिष्ठेति । अथाभिन्नम्, एवं सति शास्त्रस्यैव मङ्गलत्वात् अन्यमङ्गलोपा-दानानर्थक्यमेव, अथ मङ्गलाभावप्रसङ्गः, कथम् ? यथा मङ्गलात्मकस्यापि सतः शास्त्रस्य अन्यमङ्गलनिरपेक्षस्यामङ्गलता, एवं मङ्गलस्याप्यन्यमलशून्यस्य, इत्यतो मङ्गलाभाव इति॥ अत्रोच्यते-आद्यपक्षोक्तदोषाभावस्तावदनभ्युपगमादेव, तदभ्युपगमेऽपिच मङ्गलस्य लवणप्रदीपादिवत् स्वपरानुग्रहकारित्वादुक्तदोषाभाव इति । चरमपक्षेऽपि न मङ्गलोपादानानर्थक्यं, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलत्वानुवादात्, एतदुक्तं भवति-कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृह्णीयात् ?, अतो मङ्गलमिदं शास्त्रमितिकथ्यते । आह-यद्यपि मङ्गलमिदं शास्त्रमित्येव न गुह्णाति विनेयस्तथापि तत् स्वतो मङ्गलरूपत्वात् स्वकार्यप्रसाधनायालमेवेति कथं नानर्थक्यं ?, न, अभिप्रायापरिज्ञानात्, इह मङ्गलमपि Page #8 -------------------------------------------------------------------------- ________________ पीठिका- [नि. ] मङ्गलबुद्धया परिगृह्यमाणं मङ्गलं भवति, साधुवत्, तथाहि-साधुमङ्गलभूतोऽपि सन्मङ्गलबुद्धयैव गृह्यमाणः प्रशस्तचेतोवृत्ते व्यस्य तत्कार्यप्रसाधको भवति, यदा तु न तथा गृह्यते तदा कालुष्योपहतचेतसः सत्त्वस्य न भवतीति, एवं शास्त्रमपीतिभावार्थः । आह-यद्येवममङ्गलमपि मङ्गलबुद्धेः प्राणिनो मङ्गलकार्यकृप्राप्नोतीति, अनिष्टं चैतदिति, न, तस्य स्वरूपेणैवामङ्गलत्वात्, मङ्गलस्य च स्वबुद्धिसापेक्षस्य स्वकार्याभिनिवर्तकत्वादिति, तथाहि-यदि कश्चित्काञ्चनमेव काञ्चनतयाऽभिगृह्य प्रवर्तते ततस्तत्फलमासादयति, न पुनरकाञ्चनं सत्काञ्चनबुद्धया, नाप्यतबुद्धयेति । मङ्गलत्रयापान्तरालद्वयमित्थममङ्गलमापद्यत इति चेत्, न, अशेषशास्त्रस्यैव तत्त्वतो मङ्गलत्वात्, तस्यैव च संपूर्णस्यैव त्रिधा विभक्तत्वात् मोदकवदपान्तरालद्वयाभाव इति, यथा हि मोकस्य त्रिधाविभक्दस्य अफन्तरालद्वयं नास्ति, एवं प्रकृतशास्त्रस्यापीति भावार्थ्ः। मङ्गलत्वं चाशेषशास्त्रस्य निर्जरार्थत्वात्, प्रयोगश्च-विवक्षितं शास्त्रं मङ्गलं, निर्जरार्थत्वात्, त्पोव्त्। कथं पुनरस्य निर्जरार्थतेति चेत्, ज्ञानरूपत्वात्, ज्ञानस्य च कर्मनिर्जरणहेतुत्वात्, उक्तं च - __ "जं नेरइओ कम्म, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेणं ॥ " स्यादेतत्, एवमपि मङ्गलत्रयपरिकल्पनावैयर्थ्यमिति, न, विहितोत्तरत्वात्, तस्मास्थितमेतत्शास्त्रस्य आदौ मध्येऽवसाने च मङ्गलमुपादेयमिति । ___ आह-मङ्गलमिति कः शब्दार्थः ? उच्यते, अगिरगिलगिवगिमगीतिदण्डकधातुः, अस्य "इदितो नुम्धातोः" इति नुमि विहिते औणादिकालचूप्रत्ययान्तस्यानुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति, मङ्गयते हितमनेनेति मङ्गलं, मझ्यते अधिगम्यते साध्यत इतियावत्, अथवा मङ्गेतिधर्माभिधानं, 'ला आदाने' अस्य धातोर्मङ्ग उपपदे "आतोऽनुपसर्गे कः" इति कप्रत्ययान्तस्य अनुबन्धलोपे कृते "आतो लोप इटि च तिति" इत्यनेन सूत्रेणाकारलोपे च प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गलातीति मङ्गलं धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः । तच्च नामादिन चतुविधं, तद्यथा-नाममङ्गलं 1 स्थापनामङ्गलं 2 द्रव्यमङ्गलं 3 भावमङ्गलं 4 चेति । तत्र "यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं (च) नाम यादृच्छिकं च तथा ॥ " अस्यायमर्थः - 'यद्' 'वस्तुनो' जीवाजीवादेः 'नाम' यथा गोपालदारकस्येन्द्र इति, 'स्थितमन्यार्थे' इति परमार्थतः त्रिदशाधिपेऽवस्थानात्, 'तदर्थनिरपेक्षम्' इति इन्द्रार्थनिरपेक्ष, कथम् ? तत्र गुणतोवर्तत इति, इन्दनादिन्द्रः 'इति परमैश्वर्ये' इति तस्य परमैश्वययुक्तत्वात्, गोपालदारके तु तदर्थशून्यमिति, तता पर्यायैः - शऋपुरन्दरादिभिः नाभिधीयत इति, इह नामनामवतोरभेदोपचाराद्गोपालवस्त्वेव गृह्यते, एवंभूतं नामेति, तथाऽन्यत्रावर्त्तमानमपि किञ्चिद् यादृच्छिकं डित्थादिवत्; चशब्दात् यावद्रव्यभावि च प्रायस इति । यत्तु सूत्रोपदिष्टं "नामं आवकहियं" तत् प्रतिनियतजनपदसंज्ञामाश्रित्येति, नाम च तन्मङ्गलं चेतिसमासः, तत्र यत् जीवस्याजीवस्योभयस्य वा मङ्गलमिति नाम क्रियते तन्नाममङ्गलं, जीवस्य यथा -सिन्धुविषयेऽग्निर्मङ्गलमभिधीयते, अजीवस्य यथा-श्रीमल्लाटदेशे दवरकवलनकं मङ्गलमभिधीयते, उभयस्य Page #9 -------------------------------------------------------------------------- ________________ - आवश्यक मूलसूत्रम्-1यथा-वन्दनमालेति । "यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च । / " अस्यायमर्थः - 'यद्' वस्तु तदर्थवियुक्तं' भावेन्द्राद्यर्थरहितं, तस्मिन्नभिप्रायदभिप्रायः, अभिप्रायो बुद्धिः, तद्बुद्ध्येत्यर्थः, करणिराकृतिः, यच्चेन्द्राद्याकृति लेप्यादिकर्म क्रियते' चशब्दात्तकृतिशून्यं चाक्षनिक्षेपादि 'तत्स्थापनेति' तच्चत्वरमल्पकालमितिपर्यायौ, चशब्दाद्यावद्रव्यभावि च, स्थाप्यत इति स्थाना, स्थापना चासौ मङ्गलं चेति समासः, तत्र स्वस्तिकादि स्थाप्नाम्न्ग्ग्ल्मिति। "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥ " / अस्यायं भावार्थः - 'भूतस्य' अतीतस्य 'भाविनो वा' एष्यतो 'भावस्य' पर्यायस्य 'कारणं' निमित्तं 'यद्' एव 'लोके' 'तद् द्रव्यम्' इति द्रवति गच्छति तास्तान्पर्यायान् क्षरति चेति द्रव्यं 'तत्त्वज्ञैः' सर्वहस्तीर्थकृभिरितियावत् सचेतनम् अनुपयुक्तपुरुषाख्यम् अचेतनं ज्ञशरीरादि तथाभूतमन्यद्वा 'कथितं' आख्यातं प्रतिपादितमित्यर्थः । तत्र द्रव्यं च तन्मङ्गलं चेतिसमासः, तच्च द्रव्यमङ्गलं द्विधा-आगमतो नोआगमतश्च, तत्र आगमतः खल्वागममधिकृत्य आगमापेक्षमित्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमतो मङ्गलशब्दाध्येता अनुपयुक्तो द्रव्यमङ्गलम् 'अनुपयोगो द्रव्य' मितिवचनात्, तथा नोआगमतस्त्रिविधं द्रव्यमङ्गलं तद्यथाज्ञशरीरद्रव्यमङ्गल 1 भव्यशरीरद्रव्यमङ्गलं 2 शरीरभव्यशरीरव्यतिरिक्तं 3 drvymngglmiti| tatra ज्ञस्यशरीरं ज्ञशरीरं, शीर्यत इति शरीरं ज्ञशरीरमेव द्रव्यमङ्गलं ज्ञशरीरद्रव्यमङ्गलम्, अथवा ज्ञशरीरं च तद्रव्यमङ्गलं चेतिसमामः । एतदुक्तं भवति-मङ्गलपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलादितलगतमपि घृतघटादिन्यायेन नोआगमतो ज्ञशरीरद्रव्यमङ्गलमित, मङ्गलज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः । तथा भव्यो योग्यः, मङ्गलपदार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति, तस्य शरीरं भव्यशरीरं, भव्यशरीरमेव द्रव्यमङ्गलम्, अथवा भव्यशरीरं च तद्रव्यमङ्गलं चेतिसमास इति । अयं भावार्थःभाविनी वृत्तिमङ्गीकृत्य मङ्गलोपयोगाधारत्वात् मधुघटादिन्यायेनैव तत् बालादिशरीरं भव्यशरीरद्रव्यमङ्गमिति, नोशब्दः पूर्ववत् । ज्ञशरीरभव्यशरीरव्यतिरिक्तं च द्रव्यममङ्गलं संयमतपोनियमक्रियानुष्ठाता अनुपयुक्तः, आगमतोऽनुपयुक्तद्रव्यमङ्गलवत्, तथा यच्छरीरमात्मद्रव्यं वा अतीतसंयमादिक्रियापरिणामं, तच्च उभयातिरिक्तं द्रव्यमङ्गलं, ज्ञशरीरद्रव्यमङ्गलवत्, तथा यद् भाविसंयमादिक्रियापरिणामयोग्यं तदपि उभयव्यतिरिक्तं, भव्यशरीरमङ्गलवत्, तथा यदपि स्वभावतः शुभवर्णगन्धादिगुणं सुवर्णमाल्यादि, तदपि हि भावमङ्गलपरिणामकारणत्वादू द्रव्यमङ्गलम्, अत्रापि नोशब्दः सर्वनिषेध एव द्रष्टव्यः, इत्युक्तं द्रव्यमङ्गलम् । ___भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥ " अस्यायमर्थः - भवनं भावः, स हि वक्तुमिष्टक्रियानुभवलक्षणः सर्वज्ञैः समाख्यातः, इन्दनादिक्रियानुभवनयुक्तेन्द्रादिवदिति । तत्र भावतो मङ्गलं भावमङ्गलम्, अथवा भावश्चासौ Page #10 -------------------------------------------------------------------------- ________________ पीठिका - नि. ] मङ्गलं चेति समासः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्रागमतो मङ्गलपरिज्ञानोपयुक्तो भावमङ्गलं, कथमिह भावमङ्गलोपयोगमात्रात् तन्मयताऽवगम्यत इति, नह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावाद् इति चेत्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानम् अवगमो भाव इत्यनान्तरं, तत्र 'अर्थाभिधानप्रत्ययाः तुल्यनामधेयाः' इति सर्वप्रवादिनामविसंवादस्थानम्, अग्निरितिच यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा तज्ज्ञो सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, नचानाकारं तज्ज्ञानं, पदार्थन्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च, ज्ञानाज्ञानसुख दुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नादिना व्यभिचारात्, इत्यलं प्रसङ्गेन, प्रकृतमुच्यते -नोआगमतो भावमङ्गलम् आगमवर्जं ज्ञानचतुष्टयमिति, सर्वनिषेधवचनत्वानोशब्दस्य, अथवा सम्यग्दर्शनज्ञानचारित्रोपयोगपरिणामो यः स नागम एव केवलः न चानागमः, इत्यतोऽपि मिश्रवचनत्वानोशब्दस्य नोआगमत इत्याख्यायते, अथवा अर्हन्नमस्काराथुपयोगः खलगमैकदेशत्वात् नोआगमतो भावमङ्गलमिति ॥ ननु नामस्थापनाद्रव्येषु मङ्गलाभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च समानं वर्ततेः ततश्च क एषां विशेष इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते, तथा कर्तुश्च सद्भूतेन्द्राभिप्रायो भवति, तथा द्रष्टुश्च तदाकारदर्शनादिन्द्रप्रत्ययः, तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतु प्रवर्तन्ते, फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात्, न तथा नामद्रव्येन्द्रयोरिति, तस्मात्स्थापनायास्तावदित्थं भेद इति । यथा च द्रव्येन्द्रो भावेन्द्रस्य कारणतां प्रतिपद्यते, तथोपयोगापेक्षायामपि तदुपयोगतामासादयिष्यति अवाप्तवांश्च, न तथा नामस्थापनेन्द्रावित्ययं विशेषः । भावमङ्गलमेवैकं युक्तं, स्वकार्यप्रसाधकत्वात्, न नामादयः, तत्कार्याप्रसाधकत्वात्, पापवद् इति चेत्, न, नामादीनामपि भावविशेषत्वात्, यस्मादविशिष्टमिन्द्रादि वस्तु उच्चरितमात्रमेव नामादिभेदचतुष्टयं पतिपद्यते, भेदाश्च पर्याया एवेति, अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात्, तथा च मङ्गलाद्यभिधानं सिद्धाद्यभिधानं चोपश्रुत्य अर्हप्रतिमास्थापनां च दृष्ट्वा भूतयतिभा भव्ययतिशरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामो जायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र नोआगमतोऽर्हन्नमस्करादि भावमङ्गलमुक्तं, अथवा नोआगमतो भावमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिन इति नन्दी, असावपि च मङ्गलवन्नामादिचतुर्भेदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत्, द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दी द्वादशप्रकारस्तूर्यसंघातः । "भंभा मुकुंद मद्दव कडंब झल्लरि हुडुक्क कंसाला । काहलि तलिमा वंसो, संखो पणवो य बारसमो ॥ ' तथा भावनन्द्यपि द्विधाआगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं, तच्चेदम्नि. (1) आभिनिवोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मनपज्जवनाणं केवलनाणं च पंचमयं । / Page #11 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 वृ-अर्थाभिमुखो नियतो बोधः अभिनिबोधः, अभिनिबोध एव आभिनिबोधिकं, विनयादिपाठात् अभिनिबोधशब्दस्य "विनयादिभ्यष्ठग्" इत्यनेन स्वार्थ एव ठक्प्रत्ययो, यथा विनय एव वैनयिकमिति अभिनिबोधे वा भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वाअथवाऽभिनिबुध्यते तद् इत्याभिनिबोधिकं, अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपचारदित्यर्थः, अभिनिबुध्यते वाऽनेनत्याभिनिबोधिकं, तदावरणकर्मक्षयोपशम इति भावार्थः, अभिनिबुध्यते अस्मादिति वाऽऽभिनिबोधिकं, तदावरणकर्मक्षयोपशम एव, अभिनिबुध्यतेऽस्मिन्निति वा क्षयोपशम इत्याभिनिबोधिकं, आत्मैव वाऽभिनिबोधोपयोगपरिणामानन्यत्वाद् अभिनिबुध्यत इत्याभिनिबोधिकं, आभिनिबोधिकं च तज्ज्ञानं चेति समासः । तथा श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वादिति भावार्थः, अथवा श्रूयतेऽनेनेति श्रुतं, तदावरण क्षयोपशम इत्यर्थः, श्रूयतेऽस्मादिति वाश्रुतं, तदावरणक्षयोपशम एव , श्रूयतेऽस्मिन्निति वा क्षयोपशम इति श्रुतं, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात्, श्रुतं च तज्ज्ञानं चेति समासः, चशब्दस्त्वनयोरेव तुल्यकक्षतोद्भावनार्थः, स्वाम्यादिसाम्यात्, कथम् ? य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य "जत्थ मैनाणं तत्थ सुयनाण" मिति वचनात्, तथा यावान्मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतानागतवर्तमानः सर्व एव, अप्रतिपतितैकजीवापेक्षया च षट्रषष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण - ___ "दोवारे विजयाइसु गयस्स तिन्नच्चुए अहव ताई। ऐरेगं नरभविअं नाणाजीवाण सव्वद्धं ॥ " यथा च मतिज्ञानं क्षयोपशमहेतुकं, तथा श्रुतज्ञानमपि, यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयम्, एवं श्रुतज्ञानमपि, यथा च मतिज्ञानं परोक्षम्, एवं श्रुतज्ञानमपि इति, एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरेवावधारयति, आभिनिबोधिकश्रुतज्ञाने एव परोक्षो इति भावार्थ्ः। तथा अवधीयतेऽनेन इत्यवधिः, अवधीयते इति अधोऽधो विस्तृतं परिच्छिद्यते, मर्यादया वेति, अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादित्यर्थः, अवधीयतेऽस्मादिति वेति अवधिः, तदावरणीयक्षयोपशम एव, अवधीयतेऽस्मिन्निति वेत्यवधिः, भावार्थः पूर्वदेव, अवधानं वाऽवधिः, विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं च अवधिज्ञानं, चशब्दः खल्वनन्तरोक्तज्ञानद्वयसाधर्म्यप्रदर्शनार्थः, स्थित्यादिसाधात्, कथम् ? यावान्मतिश्रुतस्थितिकाल: प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च, तावानेवावधेरपि, अतः स्थितिसाधर्म्यात्, यथा मतिश्रुते विसर्ययज्ञाने भवतः, एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति विपर्ययसाधात्, य एव च मतिश्रुतयोः स्वामी स एव चावधेरपि भवतीति स्वामिसाधर्म्यात्, विभङ्गज्ञानिनः त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपज्ज्ञानत्रयं संभवतीति लाभसाधाच्च । ___ तथा मनः पर्यवज्ञानं, अयं भावार्थः - परिः सर्वतो भावे, अवनं अवः,अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यवनं वा पर्यव इति, मनसि मनसो वा पर्यवो मनः पर्यवः, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनः पर्यवज्ञानं, अथवा मनसः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरं, तेषु ज्ञानं मनः पर्यायज्ञानं, तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं, इदं चार्धतृतीयद्वीपसमुद्रान्तर्वतिसंज्ञिमनोगतद्रव्यालम्बनमेवेति, तथा Page #12 -------------------------------------------------------------------------- ________________ पीठिका - [नि.1] शब्दोऽवधिज्ञानसारूप्यप्रदर्शनार्थः, कथम् ? छद्मस्वस्वामिसाधर्म्यात्, तथा पुद्गलमात्रालम्बनत्वसाम्यात्, तथा क्षायोपशमिकभावसाम्यात्, तथा प्रत्यक्षत्वसाम्याच्चेति । केवलमसहायं मत्यादिज्ञाननिरपेक्षं, शुद्धं वा केवलं, तदावरणकर्ममलकलङ्काङ्करहितं, सकलं वा केवलं, तत्प्रथमतयैव अशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा केवलं, अनन्यसहशमितिहृदयं, ज्ञेयानन्तत्वाद् अनन्तं वा केवलं, यथावस्थिताशेषभूतद्भाविभावस्वभावावभासीति भावना, केवलं च तज्ज्ञानं चेति समासः, चशब्दस्तूक्तसमुच्चयार्थः, केवलज्ञानं च पञ्चमकमिति, अथवाऽनन्त राभिहितज्ञानसारूप्यप्रदर्शक एव, अप्रमत्तभावयतिस्वामिसाधात् विपर्ययाभावयुक्तत्वाच्चेति गाथासमासार्थः ॥ __मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति, उच्यते, उत्पन्नाविनष्टार्थग्राहकं साम्प्रत-कालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति, भेदकृतो वा विशेषः, यस्मादवग्रहाद्यष्टाविंशतिभेदभिन्नं मतिज्ञानं, तथाऽङ्गानङ्गादिभेदभिन्नं च श्रुतमिति, अथवाऽऽत्मप्रकाशकं मतिज्ञानं, स्वपरप्रकाशकं च श्रुतमित्यलं प्रसङ्गेन, गमनिकामात्रमेवैतदिति । अत्राहएषां ज्ञानानामित्थं क्रमोपन्यासे किं प्रयोजनं इति, उच्छते, परोक्षत्वादिसाधान्मतिश्रुतसद्भावे च शेषज्ञानसंभवात् आदावेव मतिश्रुतोपन्यासः, मतिज्ञानस्य पूर्वं किमिति चेत्, उच्यते, मतिपूर्वकत्वात् श्रुतस्येति, मतिपूर्वकत्वं चास्य "श्रुतं मतिपूर्वम्" इति वचनात्, तत्र प्रायो मतिश्रुतपूर्वकत्वात्प्रत्यसाधाच्च ज्ञानत्रयोपन्यास इति, तत्रापि कालमिवपर्ययादिसाम्यान्मतिश्रुतोपन्यासानन्तरमेवावधेरुपन्यास इति, तदनन्तरं च छाद्मस्थिकादिसाधान्मनः पर्यायज्ञानस्य, तदनन्तरं भावमुनिस्वाम्यादि-साधात्सर्वोत्तमत्वाच केवलस्येति गाथार्थः । / ___साम्प्रतं 'यथोद्देशं निर्देशः' इति न्यायाद् ज्ञानपञ्चकादावुद्धिष्टस्य आभिनिबोधिकज्ञानस्य स्वरूपमभिधीयते-तच्चाभिनिबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च, यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्तते तद् अवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्व तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजायते तदश्रुतनिश्रितमिति । आह-"तिवग्गसुत्तत्थगहियपेयाला" इति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति, उच्यते, अवग्रहादीनां श्रुतनिश्रिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्रितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थः-श्रुतकृतोपकारनिरपेक्षं यदौत्पत्त्वियादि तदश्रुतनिश्रितं, प्रातिभमितिहृदयं, वैनयिकीं विहायेत्यर्थः, बुद्धिसाम्याच्च तस्या अपि निर्युक्तौ उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन । तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाहनि. (2) उग्गह ईहाऽवाओ य धारणा एव हुंति चत्तारि । आभिनिबोहियनाणस्स भेयवत्थू समासेणं । / वृ-तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्तार्थविशेषनिश्चयोऽवायः, चशब्दः पृथक् 2 अवग्रहादिस्वरूप-स्वातन्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः पर्याया न भवन्तीत्युक्तं भवति, अवगतार्थविशषधरणं धारणा, एवकारः क्रमप्रदर्शनार्थः, 'एवं' अनेनैव क्रमेण भवन्ति, चत्वारि, आभिनिवोधिकज्ञानस्य Page #13 -------------------------------------------------------------------------- ________________ 10 आवश्यक मूलसूत्रम्-1 भिद्यन्त इति भेदा विकल्पा अंशा इत्यनन्तरं, त एव वस्तूनि भेदवस्तूनि, कथम् ?, यतो नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति । अथवा काक्वा नीयते-एवं भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि ?, 'समासेन' संक्षेपेण अविशिष्टावग्रहादिभावस्वरूपापेक्षया, न तु विस्तरत इति, विस्तरतोऽष्टाशिंतिभेदभिन्नत्वात्तस्येति गाथार्थः ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपप्रतिपिपादयिषयेदमाहनि. (3) अत्थाणं ओगहणंमि उग्गहो तह वियारणे ईहा । ववसायंमि अवाओ धरणंमि य धारणं बिंति । / वृ-तत्र अर्यन्ते इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत् ते च रूपादयः, तेषां अर्थानां, प्रथमं दर्शनानन्तरं ग्रहणं अवग्रहणं अवग्रहं ब्रुवत इतियोग्ः। आह-वस्तुनः सामान्यविशेषात्मकतयाऽविशिष्टत्वात् किमिति प्रथमं दर्शनं न ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात्, दर्शनस्य चाल्पावरणत्वादिति । स च द्विधाव्यञ्जनावग्रहोऽर्थावग्रहश्च, तत्र व्यञ्जनावग्रहपूर्वकत्वादर्थावग्रहस्य प्रथमं व्यञ्जनावग्रहः प्रतिपाद्यत इति । तत्र व्यञ्जनावग्रह इति कः शब्दार्थः ?, उच्यते, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तच्च उपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसंघातो वा, ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादिपरिणतद्रव्याणां च व्यञ्जनानां अवग्रहो व्यञ्जनावग्रह इति । अयं च नयनमनोवर्जेन्द्रियाणामवसेय इति, न तु नयनमनसोः, अप्राप्तकारित्वात्, अप्राप्तकारित्वं चानयोः "पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु" इत्यत्र वक्ष्यामः । तथा च व्यञ्जनावग्रहचरमस-मयोपात्तशब्दाद्यर्थावग्रहणलक्षणोऽविग्रहः, सामान्यमात्रानिर्देश्यग्रहणमेकसामयिकमिति भावार्थः । तथा' इत्यानन्तर्ये 'विचारेणं' पर्यालोचनं अर्थानामित्यनुवर्तते, ईहनमीहा तां, ब्रुवत इति सम्बन्धः । एतदुक्तं भवति-अवग्रहादुत्तीर्णः अवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागामुइखश्च प्रायो मधुरत्वादयः शङ्ख-शब्दधर्मा अत्र घटन्ते न खरकर्कशनिष्ठुरतादयः शार्ङ्गशब्दधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायः, निर्णयो निश्चयोऽवगम इत्यनर्थान्तरं, तं व्यवसायं च, अर्थानामिति वर्त्तते, अवायं ब्रुवत इति संसर्गः, एतदुक्तं भवति-शाङ्ख एवायं शार्ङ्ग एव वा इत्यवधारणात्मकः प्रत्ययोऽवाय इति, चशब्द एवकारार्थः, स चावधारणे, व्यवसायमेवावायं ब्रुवते इति भावार्थः । घृतिर्धरणं, अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनोऽविच्युतिस्मृतिवासनारूपं तद्धरणं पुनर्धारणां ब्रुवते, पुनः शब्दोऽप्येवकारार्थः, स चावधारणे, धरणमेव धारणां ब्रुवत इति, अनेन शास्त्रपारतन्यमाह, इत्थं तीर्थकर-गणधरा ब्रुवत इति । एवं शब्दमधिकृत्य श्रोत्रेन्द्रियनिबन्धना अवग्रहादयः प्रतिपादिताः, शेषेन्द्रियनिबन्धना अपि रूपादिगोचराः स्थाणुपुरुष-कुष्ठोत्पल-संभृतकरिल्लमांससर्पोत्पलनालादौ इत्थमेव द्रष्टव्याः, एवं मनसोऽपि स्वप्ने शब्दा-दिविषया अवग्रहादयोऽवसेया इति, अन्यत्र चेन्द्रियव्यापाराभावेऽभिमन्यमानस्येति । ततश्च व्यञ्जनावग्रहश्चतुर्विधः, तस्य नयनमनोवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियसंभवात् । एवमीहादयोऽपि प्रत्येकं षट्प्रकारा एवेति । एवं संकलिताः सर्व एव अष्टाविंशतिर्मतिभेदा अवगन्तव्या इति। अन्ये त्वेवं पठन्ति-'अत्थाणं उग्गहणमि उग्गहो' तत्र अर्थानामवग्रहणे सति अवग्रहो नाम Page #14 -------------------------------------------------------------------------- ________________ पीठिका - नि. 3] मतिभेद इत्येवं ब्रुवते, एवं ईहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति । अथवा प्राकृतशैल्या 'अर्थवशाद्विभक्तिपरिणाम' इति यथाऽऽचाराङ्गे-"अगनिं च खलु पुट्ठा एगे संघायमावजंति" इत्यत्र अग्निना च स्पृष्टाः, अथवा स्पृष्टशब्दः पतितवाची, ततश्चायमर्थः-अग्नौ च पतिता 'एके शलभादयः 'संघातमापद्यन्ते' अन्योऽन्यगासंकोचमासादयन्तीत्यर्थः, तस्माद् अग्निसमारम्भोऽनेकसत्त्वव्यापत्तिहेतुः इत्यतो न कार्यः इत्यादिविचारे द्वितीया तृतीयार्थे सप्तम्यर्थे च व्याख्यातेति । एवमत्रापि सप्तमी प्रथमार्थे द्रष्टव्येति गाथार्थः । / इदानीमभिहितस्वरू-पाणामवग्रहादीनां कालप्रमाणमभिधित्सुराहनि. (4) उग्गह इक्क समयं ईहावाया मुहुत्तमद्धं तु । कालमसंखं संखं च धारणा होइ नायव्वा ॥ वृ-तत्र अभिहितलक्षणोऽर्थावग्रहो जघन्यो नैश्चयिकः, स खलु एकं समयं भवतीति संबन्धः, तत्र कालः परमनिकृष्टः समयोऽभिधीयते, स च प्रवचनप्रतिपादितोत्पलपत्रशतव्यत्तिभेदोदाहरणाद् जरत्पशाटिकापाटनदृष्टान्ताश्च अवसेयः, तथा सांव्यवहारिकार्थावग्रहव्यञ्जनावग्रहौ तु पृथक् पृथग् अन्तर्मुहूर्तमात्रं कालं भवत इति विज्ञातव्यौ । ईहा चावायश्च ईहावायौ, प्राकृतशैल्या बहुवचन, उक्तं च "दुव्ववणे बहुवयणं छठ्ठीविहत्तीए भण्णइ चुत्थी। जह हत्था तह पाया, नमोऽत्यु देवाहिदेवाणं । / " तावीहावायौ मुहूर्ता) ज्ञातव्यौ भवतः, तत्र मुहूर्तशब्देन घटिकाद्वयपरिमाणः कालोऽभिधीयते, तस्यार्धं तु मुहूर्ताधं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ?-व्यवहारापेक्षया एतद् मुहूर्तार्धमुक्तं, तत्त्वतस्तु अन्तमुहूर्तमवसेयमिति । अन्ये त्वेवं पठन्ति 'मुहुत्तमन्तं तु' मुहूर्तान्तस्तु द्वे पदे, अयमर्थः-अन्तर्मध्यकरणे, तुशब्द एवकारार्थः, स चावधारणे, एतदुक्तं भवति-ईहावायौ मुहूर्तान्तः, भिन्नं मुहूर्त ज्ञातव्यौ भवतः, अन्तर्मुहूर्तमेवेत्यर्थः । कलनं कालः तं कालं, न विद्यते संख्या इयन्तः पक्षमासर्वयनसंवत्सरादव इत्येवंभूता यस्यासावसंख्यः, पल्योपमादिलक्षण इत्यर्थः, तं कालमसंख्यं, तथा संख्यायत इति संख्यः, इयन्तः, पक्षमासर्वयनादय इत्येवं संख्याप्रमित इत्यर्थः, तं संख्यं च, चशब्दात् अन्तर्मुहूत्तं च, धारणा अभिहितलक्षणा भवति ज्ञातव्या, अयमत्र भावार्थ:-अवयोत्तरकालं अविच्युतिरूपा-अन्तर्मुहूर्तं भवति, एवं स्मृतिरूपाऽपि, वासनारूपा तु तदावरणक्षयोपशमाख्या स्मृतिधारणाया बीजभूता संख्येयवर्षायुषां सत्त्वानां संख्येयं कालं असंख्येयवर्पायुषां पल्योपमादिजीविनां चासंख्येयमिति गाथार्थः ॥ इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रिवादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराहनि.(5) पुटुं सुणेइ सई रूवं पुन पासई अपुढे तु । गंधं रसं च फासं च बद्धपुटुं वियागरे ॥ वृ-आइ-ननु व्यञ्जनावग्रहनिरूपणाद्वारेण श्रोत्रेन्द्रिययादीनां प्राप्ताप्राप्तविषयता प्रतिपादितैव, किमर्थ पुनरयं प्रयास इति, उच्यते, तत्र पक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, साम्प्रतं तु सूत्रतः प्रतिपद्यत इत्य दोषः । तत्र 'स्पृष्टं' इत्यालिङ्गितं, तनौ रेणुवत्, शुणोति गृह्णाति उपलभत इति पर्यायाः, कम् ? -शब्द्यतेऽनेनेति शब्दः तं शब्दप्रायोग्यं द्रव्यसंघातं, इदमत्र हृदयम्-तस्य ___ Page #15 -------------------------------------------------------------------------- ________________ 12 आवश्यक मूलसूत्रम्-1 सूक्ष्मत्वात् भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणाप्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णाति । रूप्यत इति रूपं तद्रूपं पुनः, पश्यति गृह्णाति उपलभत इत्येकोऽर्थः, अस्पृष्टमनालिङ्गितं गन्धादिवनं संबद्धमित्यर्थः, तुशब्दस्त्वेवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुषः अप्राप्तकारित्वादिति भावार्थः, पुनः शब्दो विशेषणार्थः, किं विशिनष्टि ? -अस्पृष्टमपि योग्यदेशावस्थितं, न पुनरयोग्यदेशावस्थितं अमरलोकादि । गन्ध्यते ध्रायत इति गन्धस्तं, रस्यत इति रसस्तं च, स्पृश्यत इति स्पर्शस्तं च, च-शब्दौ पूरणार्थो, 'बद्धस्पृष्टं' इति बद्धमाश्लिष्टं नवशरावे तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत्, प्राकृतशैल्या चेत्थमुपन्यासो 'बद्धपुटुं' ति, अर्थतस्तु स्पृष्टं च बद्धं च स्पृस्स्त्ताब्द्ध्ण्। आह-बद्धद्धं गन्धादि तत् स्पृष्टं भवत्येव, अस्पृष्टस्य बन्धयोगात्, ततश्च स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थकमिति, उच्यते, सर्वश्रोतृसाधारणत्वाच्छास्त्रारम्भस्यायमदोष इति । त्रिप्रकाराश्च श्रोतारो भवन्ति-केचिद् उद्घाटितज्ञाः, केचित् मध्यमबुद्धयः, तथाऽन्ये प्रपञ्चितज्ञा इति, तत्र प्रपञ्चितज्ञानां अनुग्रहाय गम्यमानस्याप्यभिधानमदोषायैव, अथवा विशेषणसमासाङ्गीकरणाददोषः, स्पृष्टं च तद्बद्धं च स्पृष्टबद्धं, तत्र स्पृष्टं गन्धादि विशेष्यं, बद्धमिति च विशेषणं । आह-एवमपि स्पृष्टग्रहणमतिरिच्यते, यस्माद्यद्बद्धं न तत्स्पृष्टत्वव्यभिचारि, उभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्टो यथा नीलोत्पलमिति, न चेह उभयपदव्यभिचारः, अत्रोच्यते, नैष दोषः, यस्मादेकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्टो यथा अद्रव्यं पृथिवी द्रव्यमिति, भावना-अब् द्रव्यमेव, न द्रव्यत्वं व्यभिचरति, द्रव्यं पुनरब् चानबू चेति व्यभिचारि, अथ च विशेषणविशेष्यभाव इति । प्रकृतभावार्थस्त्वयम्-आलिङ्गितानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वाद् अभावुकत्वात् अल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात् गृह्णाति निश्चिनोति ध्राणेन्द्रियादिगण इत्येवं व्यागृणीयात् प्रतिपादयेदितियावत् । __ आह-भवतोक्तं योग्यदेशावस्थितमेव रूपं पश्यति, न पुनरयोग्यदेशावस्थितमिति, तत्र कियान् पुनश्चक्षुषो योग्य विषयः ?, कियतो वा देशादागतं श्रोत्रादि शब्दादि गृह्णातीति, उच्यते, श्रोत्रं तावच्छब्दं जघन्तः खल्वमुलासंख्येय-मात्राद्देशात्, उत्कृष्टतस्तु द्वादशम्यो योजनेभ्य इति, चक्षुरिन्द्रियमपि रूपं जघन्येनाङ्गुलसंख्येयभागमात्रावस्थितं पश्यति, उत्कृष्टतस्तु योजनशतसहस्त्राभ्यधिकव्यवस्थितं इति, ध्राणरसनस्पर्शनानि तु जघन्येनाङ्गुलासंख्येयभागमात्रादेशादागतं गन्धादिकं गृह्णन्ति, उत्कृष्टतस्तु नवभ्यो योजनेभ्य इति । आत्माङ्गुलनिष्पन्नं चेह योजनं ग्राह्यमिति । आह-उक्तप्रमाणं विषयमुल्लङ्घय कस्माञ्चक्षुरादीनि रूपादिकमर्थे न गृह्णन्तीति, उच्यते, सामर्थ्याभावात्, द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभावात्, इह यत् पुद्गलमात्रनिबन्धनियतं दृष्टं, यथाऽवधिज्ञानं मनः पर्यायज्ञानं वेति गाथासमासार्थः ॥ ___ साम्प्रतं यदुक्तमासीत् यथा "नयनमनसोरप्राप्तकारित्वं 'पुढे सुणेइ सई' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदकं, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात्, मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति । आह-जलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् Page #16 -------------------------------------------------------------------------- ________________ पीठिका - [नि. 5 ] , सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः मनसोऽपि प्राप्तविपयपरिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भवन्ति - " अमुत्र मे गतं मनः" इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः । किं च यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपधातौ स्यातां, एवं तर्हि जलाद्यालोकनेषु दाहभेदक्लेदादयः स्युरिति । किं च-प्राप्तविषयपरिच्छेदकत्वे सति अक्षिअञ्जनमलशलाकादिकमपि गृह्णीयात् । आह - नायना मरीचयो निर्गत्य तमर्थं गृह्णन्ति, ततश्च तेषां तैजसत्वात् सूक्ष्मत्वाच्चानलादिसंपर्के सत्यपि दाहाद्यभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमेतत्, तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्च । व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धौ क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमाण्वादी दर्शनाभावः, स च तद्विधक्षयोपशमकृतः, यच्चोक्तं- 'साध्यविकलो दृष्टान्त' इति, तदप्ययुक्तं ज्ञेयमनसोः संपर्काभावात्, अन्यथा हि सलिलकर्पूरादिचिन्तनादनुगृह्येत, वह्निशस्त्रादिचिन्तनाञ्चोपहन्येत, न चानुगृह्यते उपहन्यते वेति । आह-मनसोऽनिष्टविषयचिन्तनातिशोकात् दौर्बल्यं आर्त्तध्या नादुरोऽभिघातश्च उपलभ्यते, तथेष्टविषयचिन्तनात्प्रमोदः, तस्मात्प्राप्तकारिता तस्येति, एतदप्ययुक्तं, द्रव्यमनसा अनिष्टेष्टपुद्गलोपचयलक्षणेन सकर्मकस्य जन्तोरनिष्टेष्टाहारेणेवोपघातानुग्रहकरणात्कथं प्राप्तविषयनेति । 1 13 किं च- द्रव्यमनो वा बहिः निस्सरेत्, मनः परिणामपरिणतं जीवाख्यं भावमनो वा ?, न तावद्भावभनः, तस्य शरीरमात्रत्वात्, सर्वगत्वे च नित्यत्वात् बन्धमोक्षाद्यभावप्रसङ्गः । अथ द्रव्यमनः, तदप्ययुक्तं, यस्मान्निर्गतमपि सत् अकिञ्चित्करं तत्, अज्ञत्वात्, उपलवत् । आहकरणत्वाद्रव्यमनसस्तेन प्रदीपेनेव प्रकाशितमर्थमात्मा गृह्णातीत्युच्यते, न, यस्मात् शरीरस्थेनैवानेन जानीते, न बहिर्गतेन, अन्तः करणत्वात्, इह यदात्मनोऽन्तः करणं स तेन शरीरस्थेनैव उपलभते, यथा स्पर्शनेन, प्रदीपस्तु नान्तः करणमात्मनः, तस्माद् दृष्टान्तदान्तिकयोर्वैषम्यमित्यलं विस्तरेण, प्रकृतं प्रस्तुम इति गाथार्थः ॥ 1 किं च प्रकृतं ? स्पृष्टं शृणोति शब्दमित्यादि, अत्र किं शब्दप्रयोगोत्सृष्टान्येव केवलानि शब्दद्रव्याणि गृह्णाति ? उत अन्यान्येव तद्भावितानि ? आहोस्विन्मिश्राणि इति चोदकाभिप्रायमाशङ्कय, न तावत्केवलानि, तेषां वासकत्वात्, तद्योग्यद्रव्याकुलत्वाच्च लोकस्य, किन्तु मिश्राणि तद्वासितानि वा गृह्णाति इत्यमुमर्थमभिधित्सुराह - नि. (6) भासासमसेढीओ, सद्दं जं सुणै मीसयं सुणई । वीसेढी पुण सद्द, सुणेइ नियमा पराधाए ॥ वृ-भाष्यत इति भाषा, वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिरित्यर्थः, तस्याः समश्रेण्यो षट्सु दिक्षु विद्यन्ते, यासूत्सृष्टा सती भाषाऽऽद्यसमय एव लोकान्तमनुधावतीति, ता इतो भाषासम श्रेणीतः, इतो गतः प्राप्तः स्थित इत्यनर्थान्तरम्, एतदुक्तं भवति - भाषासम श्रेणिव्यवस्थित इति । शब्द्यतेऽनेनेति शब्दः-भाषात्वेन परिणतः पुद्गलराशिस्तं शब्दं 'यं' पुरुषाश्वादिसंबन्धिनं शृणोति गृह्णात्युपलभत इति पर्यायाः, यत्तदोर्नित्यसंबन्धात्तं मिश्रं शृणोति, एतदुक्तं भवतिव्युत्सृष्टद्रव्यभावितापान्तरालस्थशब्दद्रव्यमिश्रमिति । विश्रेणिं पुनः इत इति वर्त्तते, ततश्चायमर्थो Page #17 -------------------------------------------------------------------------- ________________ 14 आवश्यक मूलसूत्रम्-1 भवति-विश्रेणिव्यवस्थितः पुनः श्रोता 'शब्द' इति, पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणाम ख्यापनार्थे, शृणोति 'नियमात्' नियमेन पराघाते सति यानि शब्दद्रव्याणि उत्सृष्टाभिघातवासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः । कुतः ? -तेषामनुश्रेणिगमनात् प्रतीघाताभावाच्च, अथवा विश्रेणिस्थित एव विश्रेणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनात् 'भीमसेनः सेनः सत्यभामा भामा' इतिगाथार्थः ॥ केन पुनर्योगेन एषां वाग्द्रव्याणां ग्रहणमुत्सर्गो वा कथं वेत्येतदाशय गुरुराहनि. (7) गिण्हइ य काइएणं, निस्सरै तह वाइएण जोएणं । ___ एगंतरं च गिण्हइ, निसिरै एगंतरं चेव । / वृ-तत्र कायेन निवृत्तः कायिकः तेन कायिकेन योगेन, योगो व्यापारः कर्म क्रियेत्यनान्तरं, सर्व एव हि वक्ता कायक्रियया शब्दद्रव्याणि गृह्णाति, चशब्दस्त्वेवकारार्थः, स चाप्यवधारणे, तस्य च व्यवहितः संबन्धः, गृह्णाति कायिकेनेव्, निसृजत्युत्सृजति मुञ्चतीति पर्यायाः, तथेत्यानन्तर्यार्थः, उक्तिर्वाक् वाचा निवृत्तो वाचिकस्तेन वाचिकेन योगेन । कथं गृह्णाति निसृजतीति वा? किमनुसमयं उत अन्यथेत्याशङ्कासभवे सति शिष्यानुग्रहार्थमाह-एकान्तरमेव गृह्णाति, निसृजति एकान्तरं चैव, अयमत्र भावार्थः-प्रतिसमयं गृह्णाति मुञ्चति चेति, कथम्?, यथा ग्रामादन्यो ग्रामो ग्रामान्तरं, पुरुषाद्वा पुरुषोऽनन्तरोऽपि सनित, एवमेकैकस्मात्समयाद् एकैक एव एकान्तरोऽनन्तरसमय एवेत्यर्थः । अयं गाथासमुदायार्थः । अत्र कश्चिदाह-ननु कायिकेनैव गृह्णातीत्येतद् युक्तं, तस्यात्मव्यापाररूपत्वात्, निसृजति तु कथं वाचिकेन?, को वाऽयं वाग्योय इति । किं वागेव व्यापारापन्ना आहोश्चित् तद्विसर्गहेतुः कायसंरम्भ इति?, यदि पूर्वो विकल्पः, स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः, तथा च न वाक्केवला जीवव्यापारः, तस्याः पुद्गलमात्रपरिणामरूपत्वात, रसादिवत्, योगश्चात्मनः शरीरवतो व्यापार इति, न च तया भाषया निसृज्यते, किन्तु सैव निसृज्यत् इत्युक्तं, अथ द्वितीयः पक्षः, ततः स कायव्यापारएवेतिकृत्वा कायिकेनैव निसृजतीत्यापनं, अनिष्टं चैतत् इति, अत्रोच्यते, न, अभिप्रायापरिज्ञानात्, इह तनु-योगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तदभावप्रसङ्गात्, ततश्चात्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवायं व्यवहारार्थे त्रिधा विभक्त इत्यतोऽदोषः । तथा 'एकान्तरं च गृह्णाति, निसृजत्येकान्तरं चैव' इत्यत्र केचिदैकैकव्यवहितं एकान्तरमिति मन्यन्ते, तेषां च विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, सूत्रविरोधश्च, यत उक्तं-"अनुसमयमविरहियं निरन्तरं गिण्हइ' त्ति । / आह-यत्पुनरिदमुक्तं "संतरं निसरति, नो निरंतरं, एगेणं समएणं गिण्हति, एगेणं निसरती" त्यादि, तत्कथं नीयते?, उच्यते, इह ग्रहणापेक्षया निसर्गः सान्तरोऽभिहितः, एतदुक्तं भवतियथा आदिसमयादारभ्य प्रतिसमयं ग्रहणं, नैवं निसर्ग इति, यस्मादाद्यसमये नास्तीति, ग्रहणमपि निसर्गापेक्षया सान्तरमापद्यत इति चेत्, न, तस्य स्वतन्त्रत्वात्, निसर्गस्य च ग्रहणपरतन्त्रत्वात्, यतो नागृहीतं निसृज्यत इति, अतः पूर्वपूर्वग्रहणसमयापेक्षया सान्तरव्यपदेश इति । तथा Page #18 -------------------------------------------------------------------------- ________________ पीठिका [नि. 7 ] 15 एकेन समयेन गृह्णाति एकेन निसृजति किमुक्तं भवति ? - ग्रहणसमयानन्तरेण सर्वाण्येव तत्समयगृहीतानि निसृजतीति । अथवा एकसमयेन गृह्णात्येव, आद्येन, न निसृजति, तथा एकेन निसृजत्येव, चरमेण, न गृह्णाति, अपान्तरालसमयेषु तु ग्रहणनिसर्गावर्धगम्यौ इत्यतोऽविरोध इति । आह-ग्रहणनिसर्गप्रयत्नौ आत्मनः परस्परविरोधिनौ एकस्मिन्समये कथं स्यातामिति, अत्रोच्यते, नायं दोषः, एकसमये कर्मादाननिसर्गक्रियावत् तथोत्पादव्ययक्रियावत् तथाऽङ्गुल्याकाशदेशसंयोगगविभागकियावच्च क्रियाद्वय-स्वभावोपपत्तेरिति गाथार्थः - यदुक्तं- 'गृह्णाति कायिकेन' इत्यादि, तत्र कायिको योगः पञ्चप्रकारः, औदारिकवैक्रियाहारकतैजसकार्मणभेदभिन्नत्वात्तस्य, ततश्च किं पञ्चप्रकारेणापि कायिकेन गृह्णाति आहोस्विदन्यथा इत्याशङ्कासंभवे सति तदपनोदायेदमाह नि. (8) तिविहंमि सरीरंमि, जीवपएसा हवंति जीवस्स । जेहि उगह गहणं, तो भासइ भासओ भासं ॥ बृ- 'त्रिविधे' त्रिप्रकारे, शीर्यत इति शरीरं तस्मिन्, औदारिकादीनामन्यतम इत्यर्थः, जीवतीति जीवः तस्य प्रदेशाः जीवप्रदेशाः भवन्ति, एतावत्युच्यमाने ऽभिक्षोः पात्रं ' इत्यादौ षष्ठ्या भेदेऽपि दर्शनात् मा भूद् भिन्नप्रदेशतयाऽप्रदेशात्मसंप्रत्यय इत्यत आह-जीवस्य आत्मभूता भवन्ति, ततश्चानेन निष्प्रदेशजीववादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसर्गाभावः, तदेकत्वापत्तेः, कथम् ? -करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसंबद्धात्मप्रदेशेभ्यो भेदाभेदविकल्पोनुपपत्तेरिति । यैः किं करोतीत्याह - 'यैस्तु गृह्णाति' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? न सर्वदैव गृह्णाति, किन्तु तत्परिणामे सति, किं ? - गृह्णत इति ग्रहणं, ग्रहणमिति "कृत्यल्युटो बहुलं" इतिवचनात्कर्मकारकं, शब्दद्रव्यनिवहमित्यर्थः, 'ततो' गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह, सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, काम् ? -भाष्यत इति भाषा तां भाषां । आह- 'ततो भाषते भाषक' इत्यनेनैव गतार्थत्वाद्भाषाग्रहणमतिरिच्यते इति, न, अभिप्राया-परिज्ञानात्, इह भाष्यमाणैव भाषोच्यते, न पूर्वं नापि पश्चाद्, इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः । यदुक्तं - 'त्रिविधे शरीरे' इत्यादि, तत्र न ज्ञायते कतमत् त्रैविध्यमिति, अतस्तदभिधातुकाम आहओरालियवेउव्वियआहारो गिण्हई मुयै भासं । नि. (9) सच्चं मोसं सच्चामोसं च असच्चमोसं च ॥ वृ- तत्र औदारिकवानौदारिकः, इहौदारिकशब्देनाभेदोपचाराद् मतुब्लोपाद्वा औदारिकशरीरिणो ग्रहणमिति, एवं वैक्रियवान्वयैक्रियः, आहारकवानाहारक इति । असौ औदारिकादिः, 'गृह्णाति' आदत्ते 'मुञ्चति' निसृजति च, भाष्यत इति भाषा तां भाषां, शब्दप्रायोग्यतया तद्भावपरिणतद्रव्यसंहतिमित्यर्थः । किंविशिष्टामित्याह - सतां हिता सत्या, सन्तो मुनयस्तदुपकारिणी सत्येति, अथवा सन्तो मूलोत्तरगुणास्तदनुपघातिनी सत्या, अथवा सन्तः पदार्था जीवादयः तद्धिता तत्प्रत्यायनफला वस्त्वेकदेशप्रत्यायनफला उत्पन्नमिश्रादिभेदा सत्यामृषेति तां तथा तिसृष्वप्यनधिकृता शब्दमात्रस्वभावाऽऽमन्त्रण्यादिभेदा असत्यामृषेति तां च, चशब्दः Page #19 -------------------------------------------------------------------------- ________________ 16 आवश्यक मूलसूत्रम्-1समुच्चयार्थः, आसां च स्वरूपमुदाहरणयुक्तानां सूत्रादवसेयमिति गाथार्थः ॥ __ आह-'औदारिकादिः गृह्णाति मुञ्चति च भाषां' इत्युक्तं, सा हि मुक्ता उत्कृष्टतः कियत्क्षेत्रं व्याप्नोतीति, उच्यते, समस्तमेव लोकमिति, आह-यद्येवं 'कै0' त्तिगाहा, अयं सूत्रतोऽभिसंबन्धः, अथवाऽर्थतः, प्रतिपाद्यते, आह-द्वादशम्यो योजनेभ्याः परतो न शृणोति शब्द, मन्दपरिणामत्वात्ताद्रव्याणामित्युक्तं, तत्र किं परतोऽपि द्रव्याणामागतिरस्ति ?, यथा च विषयायन्तरे नैरन्तर्येण तद्वासनासामर्थे, एवं बहिरप्यस्ति उत नेति, उच्यते, अस्ति, केषाञ्चित् कृत्स्नलोकव्याप्तेः, आह-यद्येवनि. (10) कैहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य कै भागे, कै भागो होइ भासाए॥ वृ-'कतिभिः समयैः' 'लोकः' लोक्यत इति लोकः चतुर्दशरज्ज्वात्मकः क्षेत्रलोकः परिगृह्यते, भाषया निरन्तरमेव भवति स्पृष्टः व्याप्तः पूर्ण इत्यनर्थान्तरं, लोकस्य च कतिभागे कतिभागो भवति भाषायाः ?, ॥ अत्रोच्यतेनि. (11) चौहि समएहि लोगो, भासाइ निरंतरं तु होइ फुडो । लोगस्स य चरमंते, चरमंतो होइ भासाए॥ वृ- चतुर्भिः समयैर्लोको भाषया निरन्तरमेव भवति स्पृष्टः, आह-किं सर्वथैव भाषया उत विशिष्टयैवेति, उच्यते, विशिष्टया, कथम् ?-इह कश्चिन्मन्दप्रयत्नो वक्ता भवति, सह्यभिन्नान्येव शब्दद्रव्याणि विसृजति, तानि च विसृष्टानि असंख्येयात्मकत्वात् परिस्थूलत्वाच्च विभिद्यन्ते, भिद्यमानानि च संख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयलः, स खलु आदाननिसर्गप्रयत्नाभ्यां भित्वैव विसृजति, तानि ज सूक्ष्मत्वाद्वहुत्वाच्च अनन्तगुणवृद्ध्या वर्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, अन्यानि च तत्पराघातवासितानि वासनाविशेषात् समस्तं लोकमापूरयन्ति, इह च चतुः समयग्रहणात् त्रिपश्चसमयग्रहणमपि प्रत्येतव्यं, तुलादिमध्यग्रहणवत्, तत्र कथं पुनस्त्रिभिः समयैः लोको भाषया निरन्तरमेव भवति स्पृष्ट इति ? उच्यते, लोकमध्यस्थवक्तूपुरुषनिसृष्टानि, यतस्तानि प्रथमसमय एव षट्सु दिक्षु लोकान्तमनुधावन्ति, जीवसूक्ष्मपुद्गलयोः 'अनुश्रेणि गतिः' इति वचनात्, द्वितीयसमये तुत एव हि षट् दण्डाश्चतुर्दिशमेकैकशो विवर्धमानाः षट् मन्थानो भवन्ति, तृतीयसमये तु पृथक् पृथक् तदन्तरालपूरणात् पूर्णो भवति लोक इति, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु लोकान्तस्थितो वा भाषको वक्ति, चतसृणां दिशामन्यतमस्यां दिशि नाड्या बहिरवस्थितस्तदा चतुर्भिः समयैरापूर्यत इति, कथम् ?, एकसमयेन अन्तर्नाडीमनुप्रविशति, त्रयोऽन्ये पूर्ववद्रष्टव्याः, यदा तु विदिग्व्यवस्थितो वक्ति, तदा पुद्गलानामनुश्रेणिगमनात् समयद्वयेनान्तर्नाडीमनुप्रविशति, शेषसमयत्रयं पूर्ववद्रष्टव्यमित्येवं पञ्चमिः समयैरापूर्यत इति । अन्ये तु जैनसमुद्घातगत्या लोकापूरणमिच्छन्ति, तेषां चाद्यसमये भाषायाः खलु ऊर्ध्वाधोगमनात् शेषदिक्षु न मिश्रशब्दश्रवणसंभवः, उक्तं चाविशेषेण-"भासासमसेढीओ, सदं जं सुणै मीसयं सुणै" त्ति । अथ मतं-'व्याख्यानतोऽर्थप्रतिपत्तिः' इति न्यायाद्दण्ड एव मिश्रश्रवणं भविष्यति, न शेषदिक्ष्विति, ततश्चादोष इति, अत्रोच्यते, एवमपि त्रिभिः समयैर्लोकापूरणमापद्यते, न चतुः Page #20 -------------------------------------------------------------------------- ________________ पीठिका- [नि.11] 17 समयसंभवोऽस्ति, कथम् ? -प्रथमसमयानन्तरमेव शेषदिक्षु पराघातद्रव्यसद्भावात् द्वितीयसमय एव मन्थानसिद्धेः, तृतीये च तदन्तरालापूरणात् इति । आह-जैनसमुद्घातवच्चतुभिरेवापूरणं भविष्यतीति को दोष इति, अत्रोच्यते, न, सिद्धान्तापरिज्ञानात्, इह जैनसमुद्घाते स्वरूपेणापूरणात्, न तत्र पराघातद्रव्यसंभवोऽस्ति, सकर्मकजीवव्यापारत्वात्तस्य, ततश्च कपाटनिवृत्तिरेव तत्र द्वितीयसमय इति, शब्दद्रव्याणां त्वनुश्रेणिगमनात्पराघातद्रव्यान्तरवा-सकस्वभावत्वाच्च द्वितीयसमय एव मन्थानापत्तिरिति, अचित्तमहास्कन्धोऽपि वैश्रसिकत्वात् पराघाताभावाच्च चतुभिरेव पूरयति, न चैवं शब्द इति, सर्वत्रानुश्रेणिगमनात्, इत्यलमतिविस्तरेण, गमनिकामामेवैतत् प्रस्तुतमिति । यदुक्तं-'लोकस्य च कतिभागो भवति भाषायाः' इति, तत्रेदमुच्यते - 'लोकस्य च' क्षेत्रगणितमपेक्ष्य 'चरमान्ते' असंख्येयभागे 'चरमान्तः' असंख्येयभागो भवति 'भाषायाः' समग्रलोकव्यापिन्याः इति गाथार्थः ॥ 'तत्त्व-भेद-पर्यायैर्व्याख्या' इति न्यायात् तत्त्वतो भेदतश्च मतिज्ञानस्वरूपमभिधाय इदानीं नानादेशजविनेयगणसुखप्रतिपत्तये तत्पर्यायशब्दान् अभिधित्सुराहनि. (12) ईहा अपोह वीमंसा, मग्गणा य गवसणा । सण्णा सई मई पण्णा, सव्वं आभिनिबोहियं ॥ वृ-'ईह चेष्टायां ईहनमीहा सतामर्थानां अन्वयिआनां व्यतिरेकिणां च पर्यालोचना इतियावत्; अपोहनं अपोहः निश्चय इत्यर्थः, विमर्शनं विमर्शः ईहाया उत्तरः, प्रायः शिरःकण्डूयनादयः पुरुषधर्मा घटन्ते इति संप्रत्ययो विमर्शः, तथा अन्वयधर्मान्वेषणा मार्गणा, चशब्दः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेषणा, तथा संज्ञानं संज्ञा, व्यञ्जनावग्रहोत्तर-कालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थांलम्बनः प्रत्ययः, मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनारूपा बुद्धिरिति, तथा प्रज्ञानं प्रज्ञा-विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदं 'आभिनिबोधिकं' मतिज्ञानमित्यर्थः, एवं किञ्चिद्भेदाभेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एवैते पर्यायशब्दा इति गाथार्थः । / तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्यायेदानीं नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणायेदमाहनि. (13) संतपय परूवणया दव्वपमाणं च खित्त फुसणा य । कालो अ अंतरं भाग, भावे अप्पाबहुं चेव ॥ नि. (14) गइ इंदिए य काए, जोए वेए कसाय लेसासु । सम्मत्तनाणदंसणसंजयौवओग आहारे । नि. (15) भासग परित्तं पज्जत्त सुहमे सण्णी य होइ भवं चरिमे । आभिनिबोहिअनाणं, मग्गिज्जइ एसु ठाणेसु ॥ . व. सच्च तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता गत्यादिभिरिराभिनिबोधिकस्य कर्तव्येति, अथवा सद्विषयं पदं सत्पदं, शेषं पूर्ववत्, आहकिमसत्पदस्यापि प्ररूपणा क्रियते? येनेदमुच्यते ऽसत्पदप्ररूपणेति,' क्रियत इत्याह खरविषाणादेरसत्पदस्यापीति, तस्मात् सद्ग्रहणमिति, अथवा सन्ति च तानि पदानि च सत्पदानि गत्यादीनि [ 24 2 Page #21 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 तैः प्ररूपणं सत्पदप्ररूपणं मतेरिति । तथा 'द्रव्यप्रमाणं' इति जीवद्रव्यप्रमाणं वक्तव्यं, एतदुक्तं भवति-एकस्मिन् समये कियन्तो मतिज्ञानं प्रतिपद्यन्त इति, सर्वे वा कियन्त इति, चः समुच्चये, 'क्षेत्रं' इति क्षेत्रं वक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति, 'स्पर्शना च' वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति, आह-क्षेत्रस्य स्पर्शनायाश्च कः प्रतिविशेषः?, उच्यते, यत्रावगाहस्तत् क्षेत्रं, स्पर्शना तु तद्बाह्यतोऽपि भवति, अयं विशेष इति, चशब्दः पूर्ववत्, कालश्च वक्तव्यः, स्थित्यादिकालः, अन्तरं च वक्तव्यं प्रतिपत्त्यादाविति, भागो वक्तव्यः मतिज्ञानिनः शेषज्ञानिनां कतिभागे वर्तन्त इति, तथ भावो वक्तव्यः, कस्मिन् भावे मतिज्ञानिन इति, अल्पबहुत्वं च वक्तव्यं, आह-भागद्वारादेवायमर्थोऽवगतः, ततश्चालमनेनेति, न, अभिप्रायापरिज्ञानात्, इह मतिज्ञानिनामेव पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षया अल्प बहुत्वं वक्तव्यमिति समदायार्थः । इदानीं प्रागुपन्यस्तगाथाद्वयेनाभिनिबोधिकस्य सत्पदप्ररूपणाद्वारावयवार्थः प्रतिपाद्यते, कथम् ?, अन्विष्यते ऽआभिनिबोधिकज्ञानं किमस्ति नास्तीति,' अस्ति, यद्यस्ति व तत् ?, तत्र 'गताविति' गतिमङ्गीकृत्या-लोच्यते, सा गतिश्चतुर्विधा-नारकतिर्यनरामरभेदभिन्ना, तत्र चतुष्प्रकारायामपि गतौ आभिनिबोधिकज्ञानस्य पूर्वप्रति-पन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, कदाचिद्भवन्ति कदाचिन्नेति, तत्र प्रतिपद्यमाना अभिधीयन्ते ते ये तप्रथमतयाऽऽभिनिबोधिकं प्रतिपद्यन्ते, प्रथमसमय एव, शेषसमयेषु तु पूर्वप्रतिपन्ना एव भवन्ति । तथा 'इन्द्रियद्वारे' इन्द्रियाण्यङ्गीकृत्य मृग्यते, तत्र पञ्चेन्द्रियाः पूर्वप्रतिपन्नाः नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया इति, द्वित्रिचतुरिन्द्रियास्तु पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानाः, एकेन्द्रियास्तु उभयविकलाः 2 / तथा 'काय इति' कायमङ्गीकृत्य विचार्यते, तत्र त्रसकाये पूर्वप्रतिपन्ना नियमतो विद्यन्ते, इतरे त भाज्याः, शेषकायेषु च पृथिव्यादिषु उभयाभाव इति 3 / तथा 'योग इति' त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहितवाग्योगेषु विकलेन्द्रियवत्, केवलकाययोगे तूभयाभाव इति 4 / तथा 'वेद इति' त्रिष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना अवश्यमेव सन्ति, इतरे तु भाज्या इति 5 / तथा 'कषाय इति द्वार' कषायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्ना इति, तत्रायेषु अनन्तानुबन्धेषु क्रोधादिषूभयाभाव इति, शेषेषु त पञ्चेन्द्रियवद् योज्यम् 6 / तथा 'लेश्यासु' चिन्त्यते, तत्र श्लेषयन्तत्मानमष्टविधेन कर्मणा इति लेश्याः- कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसंबन्धादात्मनः परिणामा इत्यर्थः, तत्रोपरितनीषु तिसृषु लेश्यासु पञ्चेन्द्रियवद्योजनीयं इति, आद्यासु तु पूर्वप्रतिपन्नाः संभवन्ति, नत्वितर इति 7 / तथा 'सम्यक्त्वद्वारं' सम्यग्दृष्टिः किं पूर्वप्रतिपन्नः किं वा प्रतिपद्यमानक इति, अत्र व्यवहारनिश्चयाभ्यां विचार इति, तत्र व्यवहारनय आह-सम्यग्दृष्टि पूर्वप्रतिपन्नो न प्रतिपद्यमानकः आभिनिबोध्किआज्ञानलाभस्य, सम्यग्दर्शनमतिश्रुतानां युगपल्लाभात्, आभिनिबोधिकप्रतिपत्त्यनवस्थाप्रसङ्गाच्च । निश्चयनयस्त्वाह-सम्यग्दृष्टिः पूर्वप्रतिपन्नः प्रतिपद्गामानश्च आभिनिबोधिकज्ञानलाभस्य, सम्यग्दर्शनसहायत्वात्, क्रियाकालनिष्ठाकालयोरभेदात्, भेदे च क्रियाऽभावाविशेषात् पूर्ववद्वस्तु नोऽनुत्पत्तिप्रसङ्गात्, न चेत्थं तत्प्रतिपत्त्यनवस्थेति 8 / तथा 'ज्ञानद्वारं' तत्र ज्ञानं पञ्चप्रकारं, मतिश्रुतावधिमनः पर्यायकेवलभेदभिन्नं इति, अत्रापि व्यवहार Page #22 -------------------------------------------------------------------------- ________________ पीठिका-[नि. 15] निश्चयनयाभ्यां विचार इति, तत्र व्यवहारनयमतं-मतश्रुइतावधिमनः पर्यायज्ञानिनः पूर्वप्रतिपन्ना न तु प्रतिपद्यमानका इति, मत्यादिलाभस्य सम्यग्दर्शनसहचरितत्वात्, केवली तु न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, तस्य क्षायोपशमिकज्ञानातीतत्वात्, तथा मत्यज्ञानश्रुताज्ञानविभङ्गज्ञान वन्तस्तु विवक्षितकाले प्रतिपद्यमाना भवन्ति, न तु पूर्वप्रतिपन्ना इति । निश्चयनयमतं तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमाना अपि सम्यग्दर्शनसहचरितत्वात् मत्यादिलाभस्य संभवन्तीति, क्रियाकालनिष्ठा-कालयोरभेदात्, मनः पर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, तस्य च भावयतेरेवोत्पत्तेः, केवलिनां तूमयाभाव इति । मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात्, क्रियाकालनिष्ठाकालयोश्चाभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाऽभावात् 9 / इदानीं 'दर्शन', तद्दर्शन चतुर्विधं, चक्षुरचक्षुरवधिकेवलभेदभिन्न, तत्र चक्षुर्दशनिनः अचक्षुर्दशनिनश्च, किमुक्तं भवति ?-दर्शनलब्धिसम्पन्ना न तु दर्शनोपयोगिन इति 'सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स उप्पज्जई' इति वचनात् पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्याः, अवधिदर्शनिनस्तु पूर्वप्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, केवलदर्शनिनस्तूभयविकला इति 10 / 'संयत इति द्वारं', संयतः पूर्वप्रतिपन्नो न प्रतिपद्यमान इति 11 / 'उपयोगद्वार' स च द्विधा-साकारोऽनाकारश्च, तत्र साकारोपयोगिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भाज्या इति, अनाकारो पयोगिनस्तु पूर्वप्रतिपन्ना इव न प्रतिपद्यमानकाः 12 / - अधुना 'आहारकद्वार', आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीया विवक्षितकाल इति, अनाहारकास्तु अपान्तरालगतौ पूर्वप्रतिपन्नाः संभवन्ति, न तु प्रतिपद्यमानका इति 13 / तथा 'भाषक इति द्वार', तत्र भाषालब्धिसंपन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विवक्षितकाले भजनीया इति, तल्लब्धिशून्याश्चोभयविकला इति 14 / 'परीत्त इति द्वारं', तत्र परीत्ताः प्रत्येकशरीरिणः, ते पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमासास्तु विवक्षितकाले भाज्या इति, साधारणास्तु उभयविकला इति 15 / पर्याप्तक इति द्वार', तत्र षड्भिराहादिपर्याप्तिभिर्ये पर्याप्तास्ते पर्याप्तकाः, ते पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानास्तु भजनीया इति, अपर्याप्तकास्तु षट्पर्याप्तपेक्षया पूर्वप्रतिपन्नाः संभवन्ति, न वितरे 16 / 'सूक्ष्म इति द्वारं', तत्र सूक्ष्माः खलूभयविकलाः, बादरास्तु पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु विवक्षितकाले भाज्या इति 17 / तथा संज्ञिद्वारं' तत्रेह दीर्घकालिक्युपदेशेन संज्ञिनः प्रतिगृह्यन्ते, ते च बादरवद्वक्तव्याः, असंज्ञिनस्तु पूर्वप्रतिपन्नाः संभवन्ति, न वितर इति 18 / 'भव इति द्वार', तत्र भवसिद्धिकाः संज्ञिवद्वक्तव्याः, अभवसिद्धिकास्तूभयशून्या इति 19 / 'चरम इति द्वारं', चरमो भवो भविष्यति यस्यासौ अभेदोपचाराच्चरम इति, तत्र इत्थंभूताः चरमाः पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु भाज्याः, अचरमास्तूभयविकलाः, उत्तरार्धं तु व्याख्या तमेव । कृता सत्पदप्ररूपणेति, साम्प्रतं आभिनिबोधिकजीवद्रव्यप्रमाणमुच्यते - तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले कदाचिद् भवन्ति कदाचिन्नेति, यदि भवन्ति जघन्यत Page #23 -------------------------------------------------------------------------- ________________ 20 आवश्यक मूलसूत्रम्-1 एको द्वौ त्रयो वा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेशराशितुल्या इति, पूर्वप्रतिपन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टातस्तु एभ्यो विशेषाधिका इति । उक्तं द्रव्यप्रमाण, इदानी क्षेत्रद्वारं', तत्र नानाजीवान् एकजीवं चङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्व एवाभिनिबोधिकज्ञानिनो लोकस्य असंख्येयभागे वर्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूर्ध्वं अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठी पृथ्वी गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तभागेषु इति, नातः परमधः क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं प्रतिषिद्धमिति, आह-अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिकक्षेत्रसंभव इति, अत्रोच्यते, एतदप्ययुक्तं, सप्तमनरकात् सम्यग्दृष्टेरागमनस्याप्यभावात्, कथम् ?, यस्मात् तत उद्धृतास्तिर्यक्ष्वेवागच्छन्तीति प्रतिपादितं, अमरनारकाश्च सम्यग्दृष्टयो मनुष्येष्वेव, इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । 'स्पर्शनाद्वारं' इदानीं, इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तु ततोऽतिरिक्ता अवगन्तव्या, यथेह परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशो च स्पर्शनेति । / तथा 'कालद्वारं', तत्रापयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च, तथा तल्लब्धिमङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्तमेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारद्वयं विजयादिषु गतस्य अच्युते वा वारत्रमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थः, नानाजीवापेक्षया तु सर्वकाल एवेति, न यस्मादाभिनिबोधिकलब्धिमच्छून्यो लोक इति । इदानीं 'अन्तरद्वारं', तत्रैकजीवमङ्गीकृत्य आभिनिबोधिकस्यान्तरं जघन्येनान्तर्मुहूर्त, कथम् ?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरणकर्मक्षयोपशमाद् अन्तर्मुहूर्तमात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशतनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त्त इति, उक्तं च "तित्थगरपवयणसुयं, आयरियं गणहरं महिड्डीयं ? आसादितो बहुसो, अनंतसंसारिओ होइ॥" तथा नानाजीवानपेक्ष्य अन्तराऽभावा इति । 'भाग इति द्वारं तत्र मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्तन्ते इति । "भावद्वार' इदानीं, तत्र मतिज्ञानिनः क्षायोपशमिके भावे वर्तन्ते, मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् । तथा 'अल्पबहुत्वद्वारं', तत्राभिनिबोधिकज्ञानिनां प्रतिपद्यमानपूर्वप्रतिपन्नपेक्षया अल्पबहुत्वविभागोऽयमि ति, तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमानकाः, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथावयवार्थः । / साम्प्रतं यथाव्यावर्णितमतिभेद-संख्याप्रदर्शनद्वारेणोपसंहारमाह-- नि. (16/1) आभिनिबोहियनाणे, अट्ठावीसइ हवंति पयडीओ । वृ-अस्य गमनिका-'आभिनिबोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः' प्रकृतयो भेदा इत्यनन्तरं, कथम् ?, इह व्यञ्जनावग्रहः चतुविधिः, तस्य मनोनयनवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियेषु संभवात्, एवं ईहावायधारणा अपि प्रत्येकं षड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भदा भवन्ति । आह-प्राग् अवग्रहादिनिरूपणायां Page #24 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. 16/1] 'अत्थाणं उग्गहणं' इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदर्शन्ते ?, उच्यते, तत्र सूत्रे संखयानियमेन नोक्ताः, इह तु संख्यानियमेन प्रतिपादनादविरोध इति । इदं च मतिज्ञानं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादेशत इति, एवं क्षेत्रतो लोकालोकं, कालतः सर्वकालं, भावतस्तु औदयिकादीन् पञ्च भावानिति, सर्वभावानां चानन्तभागमिति । उक्तं मतिज्ञानं, इदानीं अवसरप्राप्तं श्रुतज्ञानं प्रतिपिपादयिषुराह 21 नि. (16 / 2) सुयनाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥ वृश्रुतज्ञानं पूर्वं व्युत्पादितं तस्मिन् प्रकृतयो भेदा अंशा इति पर्यायाः, ताः, 'विस्तरतः ' प्रपञ्चेन, चशब्दात् संक्षेपतश्च, अपिशब्दः संभावने, अवधिप्रकृतीश्च 'वक्ष्ये' अभिधास्ये ॥ इदानीं ता एव श्रुतप्रकृतीः प्रदर्शयन्नाह - नि. (17) पत्तेयमक्खराई, अक्खरसंजोग जत्तिआ लोए एवैया पयडीओ, सुयनाणे हुंति नायव्वा ॥ वृ- एकमेकं प्रति प्रत्येकं, अक्षराण्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च, पुनरेकैकस्त्रिधा - ह्रस्वः दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधैव- उदात्तः अनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः इत्येवमन्येष्वपि इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति । तथा अक्षराणां संयोगा अक्षरसंयोगाः संयोगाश्च द्व्यादयः यावन्तो लोके यथा घटपट' इति 'व्याघ्रस्ती' इत्येवमादयः एते चानन्ता इति, तत्रापि एकैकः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति । आह-संख्येयानां अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्गलास्तिकायादेरनन्तत्वात् भिन्नत्वाच्च, अभिधेयभेदे च अभिधानभेदसिद्धया अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा- परमाणुः, द्विप्रदेशिको, यावाद् अनन्तप्रदेशिक इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेदा यथा- परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात्, इत्येवं सर्वद्रव्यपर्यायेषु आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं "अनंता गमा अनंता पज्जवा" अमुमेवार्थं चेतस्यारोप्याह-'एतावत्यः' इयत्परिमाणाः प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्या इति गाथार्थः । इदानीं सामान्यतयोपदर्शितानां अनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाहनि. (18) कत्तो मे वण्णेउं, सत्ती सुयनाणसव्वपयडीओ ? | चौदसविहनिक्खेवं सुयनाणे आवि वोच्छामि । / वृ- कुतो ? नैव प्रतिपादयितुं, 'मे' मम 'वर्णयितुं' प्रतिपादयितुं 'शक्तिः' सामर्थ्यं, काः ? - प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञानसर्वप्रकृतय इति समासः, ताः कुतो मे वर्णयितुं शक्तिः ?, कथं न शक्तिः ?, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च- "तेऽविय मईविसेसे, सुयनाणब्धंतरे जाण" tA~zcotkRSTataH श्रुतधरोऽपि अभिलाप्यानपि सर्वान् न भाषते, तेषामनन्तत्वात् आयुषः परिमितत्वात् वाचः क्रमवृत्तित्वाच्चेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेपं' Page #25 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1निक्षेपणं निक्षेपो-नामादिविन्यासः, चतुर्दशविधश्चासौ निक्षेपश्चेति विग्रहस्तं श्रुतज्ञाने' श्रुतज्ञानविषयं, चशब्दात् श्रुताज्ञानविषयं च, अपिशब्दात् उभयविषयं च, तत्र श्रुतज्ञाने सम्यक्श्रुते, श्रुताज्ञाने असंज्ञिमिथ्याश्रुते, उभयश्रुते दर्शनविशेषपरिग्रहात् अक्षरानक्षरश्रुते इति, 'वक्ष्ये' अभिधास्ये इति गाथार्थः ॥ साम्प्रतं चतुर्दशविधश्रुतनिक्षेपस्वरूपोपदर्शनायाहनि. (19) अक्खर सण्णी सम्म, साईयं खलु सपज्जवसिअंच । गमियं अंगपविटुं, सत्तवि एए सपडिवक्खा ॥ वृ-तत्र 'अक्षर श्रुतद्वारं' इह 'सूचनात्सूत्र' इतिकृत्वा सर्वद्वारेषु श्रुतशब्दो द्रष्टव्य इति । तत्र अक्षरमिति, किमुक्तं भवति ?-'क्षर संचलने' न क्षरतीत्यक्षरं, तच्च ज्ञानं चेतनेत्यर्थः, न यस्मादिदमनुपयोगेऽपि प्रच्यवत इति भावार्थः, इत्थंभूतभावाक्षर कारणत्वाद् अकारादिकमप्यक्षरमभिधीयते, अथवा अर्थान् क्षरति न च क्षीयते इत्यक्षरं, तच्च समासतस्त्रिविधं, तद्यथासंज्ञाक्षरं व्यञ्जनाक्षरं लब्ध्यक्षरं चेति, संज्ञाक्षरं तत्र अक्षराकारविशेषः, यथा घटिकासंस्थानो घकारः, कुरुण्टिकासंस्थानश्चकार इत्यादि, तच्च ब्राह्यादिलिपीविधानादनेकविधं । तथा व्यञ्जनाक्षरं, व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरं,तच्चेह समव भाष्यमाणंअकारादिहकारान्तं, अर्थाभिव्यञ्जकत्वाच्छन्दस्य, तथा योऽक्षरोपलम्भः तत्लब्ध्यक्षरं, तच्च ज्ञानं इन्द्रियमनोनिमित्तं श्रुतग्रन्थानुसारि तदावरणक्षयोपशमो वा । अत्र च संज्ञाक्षरं व्यञ्जनाक्षरंच द्रव्याक्षरमुक्तं, श्रुतज्ञानाख्यभावाक्षरकारणत्वात्,लब्ध्यक्षरंतु भावाक्षरं, विज्ञानात्मकत्वादिति । तत्र अक्षरश्रुतमिति अक्षरात्मकं श्रुतं अक्षरश्रुतं, द्रव्याक्षराण्यधिकृत्य, अथवा अक्षरं च तत् श्रुतं च अक्षरश्रुतं, भावाक्षरमङ्गीकृत्य ॥ उक्तमक्षरश्रुतं, इदानीमनक्षरश्रुतस्वरूपमाहनि. (20) ऊससि नीससिअं, निच्छूढं खासिअंच छीअं च । नीसिधियमणुसारं, अनक्खरं छेलियाईअण्॥ वृ. उच्छ्वसनं उच्छ्वसितं, भावे निष्ठाप्रत्ययः, तथा निःश्सनं निःश्वसितं, निष्ठीवनं निष्ठयूतं, काशनं काशितं, चशब्दः समुच्चयार्थः, क्षवणं क्षुतं, चशब्दः समुच्चयार्थ एव, अस्य च व्यवहितः संबन्धः, कथम् ! सेण्टितं चानक्षरश्रुतमिति वक्ष्यामः, निःसिङ्घनं निःसिङ्घितं, अनुस्वारवदनुस्वारं, अनक्षरमपि यदनुस्वाआरवदुच्चार्यते हुङ्कारकरणादिवत् तत् 'अनक्षरमिति' एतदुच्छ्वसितादि अनक्षरश्रुतमिति, सेण्टनं सेण्टितं तत्सेण्टिंतं च अनक्षरश्रुतमिति । इह चोच्छ्वसितादि द्रव्यश्रुतमात्रं, ध्वनिमात्रत्वात्, अथवा श्रुतविज्ञानोपयुक्तस्य जन्तोः सर्व एव व्यापारः श्रुतं, तस्य तद्भावेन परिणतत्वात् । आह- यद्येवं किमित्युपयुक्तस्य चेष्टापि श्रुतं नोच्यते, ? येनोच्छूसितायेवोच्यते इति, अत्रोच्यते, रूढ्या, अथवा श्रूयत इति श्रुतं, अन्वर्थसंज्ञामधिकृत्य उच्छ्वसितायेव श्रुतमुच्यते, न चेष्टा, तदभावादिति, अनुस्वारादयस्तु अर्थगमकत्वादेव श्रुतमिति गाथार्थः । उक्तमनक्षरश्रुतद्वारं, इदानीं 'संज्ञिद्वार' तत्र संज्ञीति कः शब्दार्थः !, संज्ञानं संज्ञा, संज्ञाऽस्यास्तीति संज्ञी, स च त्रिविधः-दीर्घकालिकहेतुवाददृष्टिवादोपदेशाद् , यथा नन्धध्ययने तथैव द्रष्टव्यः, ततश्च संज्ञिनः श्रुतं संज्ञिश्रुतं, तथा असंज्ञिनः श्रुतं असंज्ञिश्रुतमिति । तथा 'सम्यक्श्रुतं' अङ्गानङ्गप्रविष्टं आचारावश्यकादि । तथा 'मिथ्याश्रुतं' पुराणरामायणभारतादि, Page #26 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. 20] सर्वमेव वा दर्शनपरिग्रहविशेषात् सम्यक् श्रुतमितरद्वा इति । तथा 'साद्यमनाद्यं सपर्यवसितमपर्यवसितं च नयानुसारतोऽवसेयं, तत्र द्रव्यास्तिकनयादेशाद् अनाद्यपर्यवसितं च नित्यत्वात्, अस्तिकायवत् । पर्यायास्तिकनयादेशात् सादि सपर्यवसितं च, अनित्यत्वात्, नारकादिपर्यायवत् । अथवा द्रव्यादिचतुष्टयात् साद्यनाद्यादि अवगन्तव्यं, यथा नन्द्यध्ययने इति, खलुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः संबन्धः, सप्तैव 'एते' श्रुतपक्षाः सप्रतिपक्षाः, न पक्षान्तरमस्ति, सतोऽत्रैवान्तर्भावात् । तथा गमा अस्य विद्यन्ते इति गमिकं, तच्च प्रायोवृत्त्या दृष्टिवादः । तथा गाथाद्यसमानग्रन्थं अगमिकं, तच्च प्रायः कालिकं । तथा अङ्गप्रविष्टं गणधरकृतं आचारादि, अनङ्गप्रविष्टं तु स्थविरकृतं आवश्यकादि, गाथाशेषमवधारणप्रयोगं दर्शयता व्याख्यातमेवेति गाथार्थः ॥ सत्पदप्ररूपणादि मतिज्ञानवदायोज्यं । प्रतिपादितं श्रुतज्ञानमर्थतः, साम्प्रतं विषयद्वारेण निरूप्यते, तच्चतुर्विधं द्रव्यतः क्षेत्रत्ः कालतो भावतश्च तत्र द्रव्यत्:, श्रुतज्ञानी सर्वद्रव्याणि जानीते न तु पश्यति, एवं क्षेत्रादिष्वपि द्रष्टव्यं । इदं पुनः श्रुतज्ञानं सर्वातिशयरत्नसमुद्रकल्पं, तथा प्रायो गुर्वायत्तत्वात् पराधीनं यतः अतः विनेयानुग्रहार्थं यो यथा चास्य लाभः तं तथा दर्शयन्नाहनि. (21) आगमसत्यग्गहणं, जं बुद्धिगुणेहि अट्ठहिं दिट्ठे । 23 बिंति सुयनाणलंभं, तं पुव्वविसारया धीरा ॥ वृ- आगमनं आगमः, आङः अभिविधिमर्यादार्थत्वाद् अभिविधिना मर्यादया वा गमःपरिच्छेद आगमः, स च केवलमत्यवधिमनः पर्यायलक्षणोऽपि भवति अतस्तद्यवच्छित्त्यर्थमाह-शिष्यतेऽनेनेति शास्त्रं श्रुतं, आगमग्रहणं तु षष्टितन्त्रादिकुशास्त्राव्यवच्छेदार्थं, तेषामनागमत्वात्, सम्यक्परिच्छेदात्मकत्वाभावादित्यर्थः, शास्त्रतया च रूढत्वात्, ततश्च आगमश्चासी शास्त्रं च आगमशास्त्रं तस्य ग्रहणमिति समासः, गृहीतिर्ग्रहणं, यद्बुद्धिगुणैः वक्ष्यमाणलक्षणैः करणभूतैः अष्टभिः, दृष्टं, ब्रुवते, श्रुतज्ञानस्य लाभः श्रुतज्ञानलाभस्तं, तदेव ग्रहणं, ब्रुवते, के ?, पूर्वेषु विशारदाः पूर्वविशारदाः, विशारदा विपश्चितः, धीरा व्रतानुपालने स्थिरा इत्ययं गाथार्थः । बुद्धिगुणैरष्टभिरित्युक्तं, ते चामी नि. (22) सुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हइ य ईहए वावि । तत्तो अपोहया, धारेइ करेइ वा सम्मं ॥ वृ- विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति, पुनः पृच्छति प्रतिपृच्छति तच्छ्रुतमशङ्कतं करोतीति भावार्थः, पुनः कथितं तच्छुणोति श्रुत्वा गुह्णाति, गृहीत्वा चेहते पर्यालोचयति किमिदमित्थं उत अन्यथेति चशब्दः समुच्चयार्थः, अपिशब्दात् पर्यालोचयन् किञ्चित् स्वबुद्ध्याऽपि उत्प्रेक्षते, 'ततः' तदनन्तरं 'अपोहते च' एवमेतत् यदादिष्टमाचार्योणेति, पुनस्तमर्थमागृहीतं धारयति, करोति च सम्यक् तदुक्तमनुष्ठानमिति, तदुक्तानुष्ठानमपि च श्रुतप्राप्तिहेतुभैवत्येव, तदावरणकर्मक्षयोपशमादिनिमित्तत्वात्तस्येति । अथवा यद्यदाज्ञापयति गुरुः तत् सम्यग्नुग्रहं मन्यमानः श्रोतुमिच्छति शुश्रूषति, पूर्वसंदिष्टश्च सर्वकार्याणि कुर्वन् पुनः पृच्छति प्रतिपृच्छति, पुनरादिष्टः तत् सम्यक् शृणोति, शेषं पूर्ववदिति गाथार्थः ॥ बुद्धिगुणा व्याख्याताः, तत्र शुश्रूषतीत्युक्तं, इदानीं श्रवणविधिप्रतिपादनायाहमूअं हुंकारं वा, बाढकारपडिपुच्छवीमंसा । नि. (23) Page #27 -------------------------------------------------------------------------- ________________ 24 आवश्यक मूलसूत्रम् - 1 तत्तोपसंगपारायणं च परिनिट्ठ सत्तमए ॥ वृ- 'मूकमिति' मूकं शृणुयात्, एतदुक्तं भवति-प्रथमश्रवणे संयतगात्रः तूष्णीं खल्वासीत, तथा द्वितीये हुङ्कारं च दद्यात्, वन्दनं कुर्यादित्यर्थः, तृतीये बाढत्कारं कुर्यात्, बाढमेवमेतत् नान्यथेति चतुर्थश्रवणे तु गृहीतपूर्वा-परसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् कथमेतदिति, पञ्चमे तु मीमांसां कुर्यात्, मातुमिच्छा मीमांसा प्रमाणजिज्ञासेतियावत्, ततः षष्ठे श्रवणे तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चास्य भवति, परिनिष्ठा सप्तमे श्रवणे भवति, एतदुक्तं भवतिगुरुवदनुभाषत् एव सप्तमश्रवण इत्ययं गाथार्थः ॥ एवं तावच्छ्रवणविधिरुक्तः, इदानीं व्याख्यानविधिमभिधित्सुराहनि. (24) सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसओ भणिओ । तइओ य निरवसेसो, एस विही भणिअ अनुओगे ॥ वृ- सूत्रस्यार्थः सूत्रार्थः सूत्रार्थ एव केवलः प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवतिगुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यः, मा भूत् प्राथमिकविनेयानां मतिसंमोहः, 'द्वितीयः' अनुयोगः सूत्रस्पर्शिक नियुक्तिमिश्रकः कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च 'तृतीयश्च निरवशेषः' प्रसक्तानुप्रसक्तमप्युच्यते युस्मिन् स एवं लक्षणो निरवशेषः, कार्य इति, स 'एष' उक्तलक्षणो विधानं विधिः प्रकार इत्यर्थः, भणितः प्रतिपादिः जिनादिभिः, क्क ? सूत्रस्य निजेन अभिधेयेन सार्धं अनुकूलोयोगः अनुयोगः सूत्रव्याक्यानमित्यर्थः, tasminnanuyoga'nuyogaviSaya इति, अयं गाथार्थः ॥ समाप्तं श्रुतज्ञानम् ॥ उक्तप्रकारेण श्रुतज्ञानस्वरूपमभिहितं, साम्प्रतं प्रागभिहितप्रस्तावमवधिज्ञानमुपदर्शयन्नाह नि. (25) संखाईआओ खलु, ओहीनाणस्स सव्वपयडीओ । काओ भवपच्चैया, खओवसमिआओ काओवि ॥ वृ- संखानं संख्या तामतीताः संखयातीता असंख्येया इत्यर्थः, तथा संख्यातीतमनन्तमपि भवति, ततश्चानन्ता अपि तथा च खलुशब्दो विशेषणार्थः, किं विशिनष्टि ? - क्षेत्रकालख्यप्रमेयापेक्षयैव संख्यातीताः, द्रव्यभावाख्यज्ञेयापक्षया चानन्ता इति, 'अवधिज्ञानस्य' प्राग्निरूपितशब्दार्थस्य, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः, प्रकृतयो भेदा अंशा इति पर्यायाः, एतदुक्तं भवति यस्मादवधे H लोक क्षेत्रासंखयेयभागादारभ्य प्रदेशवृद्धया असंख्येयलोकपरिमाणं उत्कृष्टं आलम्बनतया क्षेत्रमुक्तं, कालश्चावलिकाऽसंख्येयभागादारभ्य समयवृद्ध्या खल्वसंख्येयोत्सर्पिण्यवसर्पिणीप्रमाण उक्तः, ज्ञेयभेदाच्च ज्ञानभेद इत्यतः संख्यातीताः तत्प्रकृतयः इति, तथ तैजसवाग्द्रव्यापान्तरालवर्त्त्यनन्तप्रदेशकाद् द्रव्यादारभ्य विचित्रवृद्धया सर्वमूर्त्तद्रव्याणि उत्कृष्टं विषयपरिमाणमुक्तं, प्रतिवस्तुगतासंख्येयपर्यायविषयमानं च इति, अतः पुद्गलास्तिकायं तत्पर्यार्यांश्चाङ्गीकृत्य ज्ञेयभेदेन ज्ञानभेदादनन्ताः प्रकृतय इति, आसां च मध्ये 'काश्चन' अन्यतमाः 'भवप्रत्यया' भवन्ति अस्मिन् कर्मवशवर्त्तिनः प्राणिन इति भवः, स च नारकादिलक्षणः, स एव प्रत्ययः - कारणं यासां ताः भवप्रत्ययाः, पक्षिणां गगनगमनवत्, ताश्च नारकामराणामेव, तथा गुणपरिणामप्रत्ययाः क्षयोपशमनिर्वृत्ताः क्षायोपशमिकाः काश्चन, ताश्च तिर्यङ्नराणामिति । Page #28 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. 25 ] 25 कावा । 382009 आह- क्षायोपशमिके भावेऽवधिज्ञानं प्रतिपादितं, नारकादिभवश्च औदयिकः, स कथं तासां प्रत्ययो भवतीति, अत्रोच्यते, ता अपि क्षयोपशमनिबन्धना एव, किं तु असावेव क्षयोपशमः तस्मिन्नारकामरभवे सति अवश्यं भवतीतिकृत्वा भवप्रत्ययास्ता इति गाथार्थः ॥ साम्प्रतं सामान्यरूपतया उद्दिष्टानां अवधिप्रकृतीना वाचः क्रमवर्त्तित्वाद् आयुषश्चाल्पत्वात् यथावद्भेदेन प्रतिपादनसामर्थ्यमात्मनोऽपश्यन्नाह सूत्रकारः नि. (26) कत्तो मे वण्णेउं, सत्ती ओहिस्स सव्वपयडीओ ? | चौदसविहनिक्खेवं, इड्डीपत्ते य वोच्छामि ॥ वृ- कुतो ? 'मे' मम, वर्णयितुं शक्तिः अवधेः सर्वप्रकृति : आयुषः परिमितत्वाद् वाचः क्रमवृत्तित्वाच्च, तथापि विनेयगणानुग्रहार्थं, चतुर्दशविधश्चासौ निक्षेपश्चेति समासः, तं अवधेः संबन्धिनं, आमर्षौषध्यादिलक्षणा प्राप्ता ऋद्धिर्यैस्ते प्राप्तर्धयः तांश्च, इह गाथाभङ्गभयाद्व्यत्ययः, अन्यथा निष्ठान्तस्य पूर्वनिपात एव भवति बहुव्रीहाविति, चशब्दः समुच्चयार्थः, 'वक्ष्ये' अभिधास्य इति गाथार्थः ॥ यदुक्तं 'चतुर्दशविधनिक्षेपं वक्ष्ये' इति, तं प्रतिपादयनाह नि. (27) ओही 1 खित्तपरिमाणे, 2 संठाणे 3 आनुगामिए 4 / अवट्ठिए 5 चले 6 तिव्वमन्द 7 पडिवाउत्पयाइ 8 अ ॥ वृ- तत्र अवध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चसमुचितत्वात् पञ्चदशं । अन्ये त्वाचार्या अवधिरित्येतत्पदं परत्यज्य आनुगामुकमनानुगामुकसहितं अर्थतोऽभिगृह्य चतुर्दश द्वाराणि व्याचक्षते, यस्मात् नावधिः प्रकृतिः, किं तर्हि !, अवधेरेव प्रकृतयः चिन्त्यन्ते, यतश्च प्रकृतीनामेव चतुर्दशधा निक्षेप उक्त इति । पक्षद्वयेऽपि अविरोध इति । तत्र 'अवधिरिति ' अवर्धर्नामादिभेदभिन्नस्य स्वरूपमभिधातव्यं, तथा अवधिशब्दो द्विरावर्त्यते इति व्याख्यातमिति । तथा 'क्षेत्रपरिमाण' इति क्षेत्रपरिमाणविषयोऽवधिर्वक्तव्यः, एवं संस्थानविषय इति । अथवा 'अर्थाद्विभक्तिपरिणाम' इति द्वितीयैवेयं, ततश्च अवधेर्जधन्यमध्यमोत्कृष्टभेदभिन्नं क्षेत्रप्रमाणं वक्तव्यं । तथा संस्थानमवधेर्वक्तव्यम् । 'आनुगामुक इति द्वारं' अनुगमनशील आनुगामुकः, सविपक्षोऽवधिर्वक्तव्यः, एकारान्तः शब्दः प्रथमान्त इतिकृत्वा, यथा 'कयरे आगच्छइ' इत्यादि तथा अवस्थितोऽवधिर्वक्तव्यः, द्रव्यादिषु कियन्तं कालं अप्रतिपतितः सन्नुपयोगतो लब्धितश्चावस्थितो भवति । तथा चलोऽवधिर्वक्तव्यः, चलोऽनवस्थितः, स च वर्धमानः क्षीयमाणो वा भवति । तथा 'तीव्रमन्दाविति द्वारं' तीव्रो मन्दो मध्यमश्चावधिर्वक्तव्यः, तत्र तीव्रो विशुद्धः, मन्दश्चाविशुद्धः, तीव्रमन्दस्तूभयप्रकृतिरिति । 'प्रतिपातोत्पादाविति द्वारं' एककाले द्रव्याद्यपेक्षया प्रतिपातोत्पादाववधैर्वक्तवयौ ॥ नि. (28) नाण 9 दंसण 10 विब्भंगे 11, देसे 12 खित्ते 13 गई 14 इअ । पत्तानुओगे य, एमेआ पडिवत्तिओ । / वृ- तथा 'ज्ञानदर्शनविभङ्गा' वक्तव्याः, किमत्र ज्ञानं ? किं वा दर्शनं ? को वा विभङ्गः? परस्परतश्चामीषां अल्पबहुत्वं चिन्त्यमिति । तथा 'देशद्वारं' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति वक्तव्यम् । 'क्षेत्रद्वारं' क्षेत्रविषयोऽवधिर्वक्यतव्यः, संबद्धासंबद्धसंख्येया संख्येयापान्तराललक्षणाक्षेत्रावधिद्वारेणेत्यथः । 'गतिरिति च ' अत्र इतिशब्द आद्यर्थे द्रष्टव्यः, Page #29 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 26 ततश्च गत्यादि च द्वारजालमवधौ वक्तव्यमिति । तथा प्राप्तद्धर्यनुयोगश्च कर्त्तव्यः, अनुयोगोऽन्वाख्यानं, एवमनेन प्रकारेण 'एता' अनन्तरोक्ताः 'प्रतिपत्तयः' प्रतिपादनानि प्रतिपत्तयः परिच्छित्तय इत्यर्थः, ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय इत्युच्यन्त इति गाथाद्वयसमुदायार्थः । साम्प्रतमनन्तरोक्तद्वारगाथाद्वयाद्यद्वारव्याचिख्यासयेदमाहनामं ठवणादवि खित्ते काले भवे य भावे य । एसो खलु निक्खेवो ओहिस्सा होइ सत्तविहो ॥ नि. (29) वृ- तत्र नाम पूर्वं निरूपितं, नाम च तदवधिश्च नामावधिः, यस्यावधिरिति नाम क्रियते, यथा मर्यादायाः । तथा स्थापना चासाववधिश्च स्थापनावधिः, अक्षादिविन्यासः । अथवा अवधिरेव च यदभिधानं वचनपर्यायः स नामावधिः, स्थापनावधिर्यः खलु आकारविशेषः तत्तद्रव्यक्षेत्रस्वामिनामिति । तथा द्रव्येऽवधिर्द्रव्यावधिः, द्रव्यालम्बन इत्यर्थः । अथवाऽयं एकारान्तः शब्दः प्रथमान्त इतिकृत्वा द्रव्यमेवावधिर्द्रव्यावधिः, भावावधिकारणं द्रव्यमित्यर्थः, यद्वोत्पद्यमानस्योपकारकं शरीरादि तदवधिकारणत्वाद् द्रव्यावधिः । तथा क्षेत्रेऽवधिः क्षेत्रावधिः, अथवा यत्र क्षेत्रेऽवधिरुत्पद्यते तदेवावधेः कारणत्वात् क्षेत्रावधिः, प्रतिपाद्यते वा । तथा कालेऽवधिः, कालावधिः, अथवा यस्मिन् काले अवधिरुत्पद्यते कथ्यते वा स कालावधिः, भवनं भवः, स च नारकादिलक्षणः, तस्मिन् भवेऽवधिर्भवावधिः । भावः क्षायोपशमिकादिः द्रव्यंपर्यायो वा, तस्मिन्नवधिः भावावधिः, चशब्दौ समुच्चयार्थी, 'एषः' अनन्तरव्यावर्णितः, खलुशब्दः एवकारार्थः, स चावधारणे, एष एव नान्यः, निक्षेपणं निक्षेपः, अवधेर्भवति 'सप्तविधः ' सप्तप्रकार इति गाथार्थः ॥ इदानीं क्षेत्रपरिमाणाख्यद्वितीयद्वारावयवार्थमाहजावैया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना, ओहीखित्तं जहन्नं तु ॥ नि. (30) वृ- तत्र क्षेत्रपरिमाणं जघन्यमादौ अतस्तदेव तावप्रतिपाद्यते 'यावती' यत्परिमाणा, त्रीन्समयान् आहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मः तस्य, पनकश्चासौ जीवश्च पनकजीवः वनस्पतिविशेष इत्यर्थः, तस्य, अवगाहन्ति यस्यां प्राणिनः सा अवगाहना तनुरित्यर्थः, 'जघन्या' सर्वस्तोका, अवधेः क्षेत्रं अवधिक्षेत्रं, 'जघन्यं' सर्वस्तोकं, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः - अवधेः क्षेत्रं जघन्यमेतावदेवेति गाथाक्षरार्थः । अत्र च संप्रदायसमधिगम्योऽयमर्थः योजनसहस्त्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि सूक्ष्मः, पनकत्वेनेह स ग्राह्यः ॥ संहत्य चाद्यसमे, सह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलभिआगबाहुल्यमानं तु । / खकतनुपृथुत्वमात्रं, दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये, संहृत्य करोत्यसौ सूचिम् । संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदैर्ध्या, तृतीयसमये तु संहृत्य ॥ Page #30 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. 30 ] 27 उत्पद्यते च पनकः, खदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ तावज्जधन्यमवधेरालम्बन्वस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् । / अत्र कश्चिदाह-किमिति महामत्स्यः ? किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः ? त्रिसमयाहारकत्वं वा कल्प्यत इति ?, अत्रोच्यते, स एव हि महामत्स्यः त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति, नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूरः त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्ग्रहणमिति । अन्ये तु व्याचक्षतेत्रिसमाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पादसमयश्चेत्येते त्रयः समयाः, विग्रहाभावाच्चाहारक एतेषु इत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, अतस्तप्रमाण जघन्यमवधिक्षेत्रमिति, एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायायविष्कम्भ - संहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपक्तिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः ॥ एवं तावत् जघन्यमवधिक्षेत्रमुक्तं, इदानीं उत्कृष्टमभिधातुकाम आह नि. (31) सव्वबहुअगनिजीवा, निरंतरं जत्तियं भरिजासु । खित्तं सव्वदिसागं, परमोही खित्त निट्ठिओ ॥ वृ- सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न भूतभविष्यदुभ्यः, नापि शेषजीवेभ्यः, कुतः !, असंभवात्, अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, 'निरन्तरं' इति क्रिया विशेषणं 'यावत्' यावत्परिमाणं 'भृतवन्तो' व्याप्तवन्तः 'क्षेत्रं' आकाशं, एतदुक्तं भवति नैरन्तर्येण विशिष्टसूचीरचनया यावत् भृतवन्त इति । भूतकालनिर्देशश्च अजितस्वामिकाल एव प्रायः सर्वबहवोऽनलजीवा भवन्ति अस्यामवसर्पिण्यां इत्यस्यार्थस्य ख्यापनार्थः, इदं चानन्तरोदितिविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह--'सर्वदिक्कं' अनेन सूचीपरिभ्रमणप्रमितमेवाह, परमश्चासाववधिश्च परमावधिः, 'क्षेत्रं' अनन्तरव्यावर्णितं प्रभूतानलजीवमितमङ्गीकृत्य निर्दिष्टः क्षेत्रनिर्दिष्टः, प्रतिपादितो गणधरादिभिरिति, ततश्च पर्यायेण परमावधेरेतावत्क्षेत्रमित्युक्तं भवति । अथवा सर्वबह्वग्निजीवा निरन्तरं यावद् भृतवन्तः क्षेत्रं सर्वदिक्तव एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणितत् परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमङ्गीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः । इदानीं साम्प्रदायिकः प्रतिपाद्यते तत्र सर्वबह्वग्निजील बादराः प्रायोऽजितस्वामितीर्थकरकाले भवन्ति, तदारम्भकपुरुषबाहुल्यात्, सूक्ष्मश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति । तेषां च स्वबुद्धया षोढाऽवस्थानं कल्प्यते - एकैकक्षेत्रप्रदेश एकैकजीवावगाहनया सर्वतश्चतुरस्त्रो धनः प्रथमं, स एव जीवः स्वावगाहनया द्वितीयं एवं प्रतरोऽपि द्विभेदः, श्रेण्यपि द्विभेदा, तत्र आद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित्समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्चासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च असंख्येयान् अलोके लोकमात्रान् क्षेत्रविभागान् व्याप्नोति, एतावदवधिक्षेत्रं उत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं Page #31 -------------------------------------------------------------------------- ________________ 28 आवश्यक मूलसूत्रम् - 1 प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तदा पश्यति न त्वलोके द्रष्टव्यमस्ति इति गाथार्थः । एवं तावजधन्यमुत्कृष्टं चावधिक्षेत्रमभिहितिं इदानीं विमध्यमप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भ:, तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यस्यार्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं शास्त्रकार :नि. (32) अंगुलमावलियाणं, भागमसंखिज्ज दोसु संखिज्जा । अंगुलमावलिअंतो, आवलिआ अंगुलपुहुत्तं ॥ वृ- 'अङ्गुल' क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्च उच्छ्रयाङ्गुलमित्येके, 'आवलिका' असंख्येयसयमसंघातोपलक्षितः कालः, उक्तं च -- "असंखिज्जाणं समयाणं समुदयसमितिसमागमेणं सा एका आवलियत्ति वुच्चति" अङ्गुलं चावलिका च अङ्गुलावलिके तयोरङ्गुलावलिकयोः, 'भागं' अंशं असंख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति क्षेत्रमङ्गुलासंख्येयभागमात्रं पश्यन् कालतः आवलिकाया असंख्येयमेव भागं पश्यत्यतीतमनागतं चेति, क्षेत्रकालदर्शनं चोपचारेणोच्यते, अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि तत्पर्यायांश्च विवक्षितकालान्तरवर्त्तिनः पश्यति, न तु क्षेत्रकालौ, मूर्त्तद्रव्यालम्बनत्वात्तस्येति । एवं सर्वत्र भावना द्रष्टव्या, क्रिया च गाथाचतुष्टयेऽप्यध्याहार्या, तथा 'द्वयोः' अङ्गुलावलिकयोः संख्येयौ भागौ पश्यति, अङ्गुलसंख्येयभागमात्रं क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यतीत्यर्थः, तथा अङ्गुलं पश्यन् क्षेत्रतः आवलिकान्तः पश्यति, भिन्नामावलिकामित्यर्थः, तथा कालतः आवलिकां पश्यन् क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति, पृथक्वं हि द्विप्रभृतिरा नवभ्यः इति प्रथमगाथार्थः ॥ नि. (33) हत्यमि मुहुत्तंतो, दिवसंतो गाउयंमि बोद्धव्वो । जोयण दिवसपुहुत्तं, पक्खतो पन्नवीसाओ ॥ वृ- 'हस्ते' इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्त्तान्तः पश्यति, भिन्नं मुहूर्त्तमित्यर्थः, अवध्यवधिमतोरभेदोपचाराद् अवधिः पश्यतीत्युच्यते, तथा कालतो 'दिवसान्तो' भिन्नं दिवसं पश्यन् क्षेत्रतो 'गव्यूतं' इति गव्यूतविषयो बोद्धव्यः, तथा योजनविषयः क्षेत्रतोऽवधिः कालतो दिवसपृथक्त्वं पश्यति, तथा, 'पक्षान्तो' भिन्न पक्षं पश्यन् कालत्ः क्षेत्रतः पञ्चविंशति योजनानि पश्यतीति द्वितीयगाथार्थः ॥ नि. (34) भरहंमि अद्धमासो, जंबूदीवंमि साहिओ मासो । वासं च मनुअलोए, वासपुहुत्तं च रुयगंमि ॥ वृ- 'भरते' इति भरतक्षेत्रविषये अवधौ कालतोऽर्धमास उक्तः, एवं जम्बूद्वीपविषये चावधौ साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधौ इति, मनुष्यलोकः खल्वर्धतृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं चरुचकाख्यबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति तृतीयगाथार्थः ॥ नि. (35) संखिमि उकाले, दीवसमुद्दावि हुति संखिज्जा । कालंमि असंखिज्जे, दीवसमुद्दा उ भइयव्वा ॥ वृ- संख्यायत इति संख्येयः, स च संवत्सरलक्षणोऽपि भवति, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -संख्येयो वर्षसहस्त्रात्परतो भिगृह्यते इति, तस्मिन् संख्येये, 'काले' कलनं कालः Page #32 -------------------------------------------------------------------------- ________________ पीठिका - [नि. 35] 29 तस्मिन् काले अवधिगोचरे सति क्षेत्रतस्तस्यैवावधेर्गोचरतया, द्वीपाश्च समुद्राश्च द्वीपसमुद्रा अपि भवन्ति संख्येयाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपीति, तथा काले असंख्येये पल्योपमादिलक्षणेऽवधिविषये सति, तस्यैव असंख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतः परिच्छेद्यतया द्वीपसमुद्राश्च 'भक्तव्या' विकल्पयितव्याः, कदाचिदसंख्येया एव, यदा इह कस्यचिन्मनुष्यस्य असंख्येयद्वीपसमुद्रविषयोऽवधिरुत्पद्यते इति, कदाचिन्महान्तः संख्येयाः कदाचिद् एकः, कदाचिदेकदेशः स्वयम्भूरमणतिरश्चोऽवधेः विज्ञेयः स्वयम्भूरमणविषयमनुष्यबाह्याआवधेर्वा, योजनापेक्षया च सर्वपक्षेषु असंख्येयमेव क्षेत्रमिति गाथार्थः ॥ एवं तावत् परिस्थूरन्यायमङ्गीकृत्य क्षेत्रवृद्धया कालवृद्धिरनियता कालवृद्धया च क्षेत्रवृद्धिः प्रतिपादिता, साम्प्रतं द्रव्यक्षेत्रकालभावापेक्षया यदृद्धो यस्य वृद्धिर्भवति यस्य वा न भवति अमुमर्थमभिधित्सुराहनि. (36) काले चउण्ह वुड्डी, कालो भइयव्वु खित्त्वुद्द्द्दीए। . वुड्डीइ दव्वपज्जव, भइयव्वा खित्तकाला उ । वृ- 'काले' अवधिज्ञानगोचरे, वर्धमान इति गम्यते, 'चतुर्णो' द्रव्यादीनां वृद्धिर्भवति, सामान्याभिधानात्, कालस्तु 'भक्तव्यः' विकल्पयितव्यः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः तस्यां क्षेत्रवृद्धौ सत्यां, कदाचिद्वर्धते कदाचिन्नेति, कुतः ? क्षेत्रस्य सूक्ष्मत्वात् कालस्य च परिस्थूरत्वादिति, द्रव्यपर्यायौ तु वर्धेते, सप्तम्यन्तता चास्य -- "e होति अयारंते, पयंमि बीयाए बहुसु पुण्लिन्ग्गे। तैयाइसु छट्ठीसत्तमीण एगंमि महिलत्थे । " अस्माल्लक्षणात् सिध्यंति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति, तथा वृद्धौ च द्रव्यं च पर्यायश्च द्रव्यपर्यायौ तयोः वृद्धौ सत्यां 'भक्तव्यौ' विकल्पनीयौ क्षेत्रकालावेव, तुशब्दस्य एवकारार्थत्वात्, कदाचिदनयोवृद्धिर्भवति कदाचिन्नेति, द्रव्यपर्याययोः सकाशात् परिस्थूरत्वात् क्षेत्रकालयोरिति भावार्थः, द्रव्यवृद्धौ तु पर्याया वर्द्धन्त एव, पर्यायवृद्धौ च द्रव्यं भाज्यं, द्रव्यात् पर्यायाणां सूक्ष्मतरत्वात् अक्रमवर्तिनामपि च वृद्धिसंभवात् कालवृद्धयभावो भावनीय इति गाथाथः ॥ __ अत्र कश्चिदाह-जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनोः क्षेत्रकालयोः अङ्गुलावलिकाऽसंख्येयभागोपलक्षितयोः परस्परतः प्रदेशसमयसंख्यया परिस्थूरसूक्ष्मत्वे सति कियता भागेन हीनाधिकत्वमिति, अत्रोच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकाऽसंख्येयभागादेः कालाद् असंख्येयगुणं क्षेत्रं, कुत एतत् ?, अत आहनि. (37) सुहुमो य होइ कालो, तत्तो सुहुमयरं हवै खित्तं । अङ्गुलसेढीमित्ते, ओसप्पिणीओ असंखेज्जा । वृ- 'सूक्ष्मः' श्लक्ष्णश्च, भवति कालः, यस्माद् उत्पलपत्रशतभेदे समयाः प्रतिपत्रमसंख्येयाः प्रतिपादिताः, तथापि 'ततः' कालात्, सूक्ष्मतरं भवति क्षेत्रं, कुतः?, यस्मात् अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशपरिमाणं प्रतिप्रदेशं समयगणनया अवसर्पिण्यः असंख्येयाः, तीर्थकृभिः प्रतिपादिताः, . एतदुक्तं भवति-अङ्गुलश्रेणिमात्रे क्षेत्रे प्रदेशग्रं असंख्येयावसर्पिणीसमयराशिपरिमाणमिति Page #33 -------------------------------------------------------------------------- ________________ 30 आवश्यक मूलसूत्रम्-1गाथार्थः । उक्तमवधेर्जन्यादिभेदभिन्न क्षेत्रपरिमाणं, क्षेत्रं चावधिगोचरद्रव्याधारद्वारेणैवावधेरिति व्यपदिश्यते, अतः क्षेत्रस्य द्रव्यावधिकत्वात् तदभिधनानन्तरमेव अवधिपरिच्छेदयोग्यद्रव्याभिधित्सयाऽऽहनि. (38) तेआभासादव्वाण, अंतरा इत्थ लहै पट्ठवओ । गुरुलहुआगुरुलां, तंपि अ तेनेव निहाइ ॥ वृ- अवधिश्च जघन्यमध्यमोत्कृष्टभेदभिन्नः, तत्र तावजधन्यावधिपरिच्छेदयोग्यमेवादावभिधीयते-तैजसंच भाषा च तैजसभाषे तयोर्द्रव्याणि तैजसभाषाद्रव्याणि तेषामिति समासः, 'अन्तरात्' इति 'अर्थाद्विभक्तिपरिणामः' अन्तरे, अथवा 'अन्तरे' इति पाठान्तरमेव, एतदुक्तं भवति-तैजसवाग्द्रव्याणामन्तर इत्यन्तराले अत्र तदयोग्यमन्यदेव द्रव्यं 'लभते' पश्यति, कोऽसावित्यत आह-'प्रस्थापकः' प्रस्थापको नाम अवधिज्ञानप्रारम्भकः, किंविशिष्टं तदिति, अत आह-'गुरुलध्वगुरुलघु' गुरु च लघु च गुरुलघु तथा न गुरुलघु अगुरुलघु, एतदुक्तं भवति-गुरुलघुपर्यायोपेतं गुरुलघु अगुरुलघुपर्यायोपेतं चागुरुलघु इति । तत्र यतैजसद्रव्यासनं तद्गुरुलघु, यत्पुनर्भाषाद्रव्यासन्नं तदगुरुलघु, 'तदपि च' अवधिज्ञानं प्रच्यवमानं सत्पुनः तेनैव द्रव्येणोपलब्धेन सता निष्ठां याति, प्रच्यवतीत्यर्थः । तत्र अपिशब्दात् यत्प्रतिपाति तत्रायं क्रमो, न पुनरवधिज्ञानं प्रतिपात्येव भवतीत्यर्थः, चशब्दस्त्वेवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः-तदेवावधिज्ञानमेवं प्रच्यवते, न शेषज्ञानानीति गाथार्थः । / __ आह-कियप्रदेशं तद् द्रव्यं, यत् तैजस-भाषाद्रव्याणामपान्तरालवर्त्ति जघन्यावधिप्रमेयमित्याशक्य तद्धि परमाण्वादिक्रमोपचयाद् औदारिकादिवर्गणानुक्रमतः प्रतिपाद्यमिति, अतस्तत्स्वरूपाभिधित्सया गाथाद्वयमाहनि. (39) ओरालविउव्वाहारतेअभासाणपानमनकम्मे । अह दव्ववग्गणाणं, कमो विवज्जासओ खित्ते ॥ वृ-आह-औदारिकादिशरीरप्रायोग्यद्रव्यवर्गणाः किमर्थं प्ररुप्यन्ते इति, उच्यते, विनेयानामव्यामोहार्थं, तथा चोदाहरणमत्र-इह भरतक्षेत्रे मगधाजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, सच तासां गवमतिबाहुल्यात् सहस्त्रादिसंख्यामितानां पृथक् पृथगनुपालनार्थं प्रभूतान् गोपांश्चके, तेऽपि च परस्परसंमिलितासु तासु गोष्वात्मीयाः सम्यगजानानाः सन्तोऽकलहयन्, तांश्च परस्परतो विवदमानानुपलभ्य असौ तेषामव्यामोहार्थं अधिकरणव्यवच्छित्तये च रक्तशुक्लकृष्णकर्बुरादिभेदभिन्नानां गवां प्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवान् इत्येष दृष्टान्तः, अयमर्थोपनयः-इह गोपपतिकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्यो गोरूपसद्दशं पुद्गलास्तिकायं परमाण्वाविर्गणावि-भागेन निरूपितवानिति अलं प्रसङ्गन, पदार्थः प्रतिपाद्यते-तत्र औदारिकग्रहणाद् औदारिकशरीरग्रहणयोग्या वर्गणाः परिगृहीताः, ताश्चैवमवगन्तव्याः- इह वर्गणाः सामान्यतश्चतुर्विधा भवन्ति, तद्यथा___ द्रव्यतः क्षेत्रतः कालतः भावतश्च, तत्र द्रव्यत एकप्रदेशिकानां यावदनन्तप्रदेशिकानां, क्षेत्रत एकप्रदेशावगाढानां यावसंख्येयप्रदेशावगाढानां, कालत एकसमयस्थितीनां यावदसंख्येयसमयस्थितीनां, भावतस्तावत् परिस्थूरन्यायमङ्गीकृत्य कृष्णानां यावत् शुक्लानां सुरभिगन्धानां Page #34 -------------------------------------------------------------------------- ________________ 31 पीठिका - [नि. 39] दुरभिगन्धानां चर, तिक्तरसानां यावन्मधुररसानां 5, मृदूनां यावद्रूक्षाणां 8 गुरुलधूनामगुरुलघूनां च, एवमेता द्रव्यवर्गणाद्या वर्गणाश्चतुर्विधा भवन्ति, प्रकृतोपयोगः प्रदर्श्यते-तत्र परमाणूनामेका वर्गणा, एवं द्विप्रदेशिकानामप्येका, एवमेकैकपरमाणुवृद्धया संख्येयप्रदेशिकानां संख्येया वर्गणा असंख्येयप्रदेशिकानां चासंख्येयाः ततोऽनन्त प्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलय ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपि चोल्लङ्घय प्रदेशवृद्ध्या प्रवर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाश्च औदारिकस्याग्रहणयोग्या इति, वैक्रियस्यापि चाल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामयुक्तत्वाच्चा-ग्रहणयोग्या एव ता इति, पुनः प्रदेशवृद्धया प्रवर्धमानाः खल्वनन्ता एवोल्लङ्घय तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेशवृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् एकादिप्रचुरपरमाणुनिवृत्तत्वात् सूक्ष्मपरिणाम-युक्तत्वाच्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्ध्या प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्चाहारकस्य अल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामोपेतत्वाच्च अग्रहणयोग्या एवेति, एवमाहारकस्य तैजसस्य भाषायाः आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशवृद्ध्युपेतानामनन्तानां त्रयं त्रयमायोजनीयं । ___आह-कथं पुनरिदं एकैकस्यौदारिकादेस्त्रयं त्रयं गम्यत इति, उच्यते, तैजसभाषाद्रव्यान्तरवर्युभयायोग्यद्रव्यावधिगोचराभिधानात् । 'अथ' अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा वर्गो राशिरिति पर्यायाः, तथा विपर्यासेन 'क्षेत्रे' इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति-एकप्रदेशवगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनां स्कन्धानामेव द्वितीया वर्गणा, एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां संख्येयां असंख्येयप्रदेशावगाहिनां चासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलय कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनः प्रदेशवृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वं चाल्पपरमाणुनित्तत्वात् प्रभूतप्रदेशावगाहित्वाच्च, मनोद्रव्यादीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्रयं त्रयमायोजनीयमिति । एवं सर्वत्र भावना कार्या, 'परंपरं सूक्ष्मं' 'प्रदेशतोऽसंख्येयगुणं' इति वचनात्, कालतो भावतश्च वर्गणा दिग्मात्रतो दर्शिता एवेति गाथार्थः ॥ नि. (40) कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अनंताओ । चौधुवनंतरतनुवग्गणा य मीसो थाऽचित्तो॥ वृ-तत्रानन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदेश्यन्ते-क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, ध्रुवेति-ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इतिध्रुवा नित्याः सर्वंकालावस्थायिन्य इति भावार्थः, 'इतरा' इति प्रदेशवृद्ध्या ततोऽनन्ता एवाध्रुववगणा अनन्ता, 'अध्रुवा' इति अशाश्वत्यः, कदाचिन्न सन्त्यपीत्यर्थः, ततः 'शून्या' इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासां ताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति समासः, एतदुक्तं भवति-एकोत्तरवृद्ध्या व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा 'इतरेति' इतरग्रहणादशून्यान्तराः परिगृह्यन्ते, न शून्यानि अन्तराणि यासां ता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः, Page #35 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 अशून्यान्तरवर्गणा अव्ववहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्ध्या खल्वनन्ता एव भवन्ति, ततः 'चतुरिति' चतस्त्रः ध्रुवाश्चता अनन्तराश्च ध्रुवानन्तराः प्रदेशोत्तरा एव वर्गणा भवन्ति, ततः 'तनुवर्गणाश्च' तनुवर्गणा इति, किमुक्तं भवति !-भेदाभेदपरिणामाभ्यमौदारिकादियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्त्र एव भवन्ति, ततो 'मिश्र' इति मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्बादरपरणामाभिमुखो मिश्रः, 'तथा' इति आनन्तर्ये 'अचित्त' इति अचित्तमहास्कन्धः, स च विश्रसापरिणामविशेषात् केवलिसमुद्घातगत्या लोकमापूरयन्नुपसंहरंश्च भवतीति । आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न, केवलिसमुद्घातसचित्तकर्मपुद्गललोककव्यापिमहास्कन्धव्यवच्छेदपरत्वात् विशेषणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् व्याचक्षते, न चैतदुपपत्तिक्षम, यस्मादुत्कृष्टप्रदेशोऽवगाहनास्थितिभ्यां असंख्येयभागहीनादिभेदाद् चतुः स्थानपतित उक्तः, तथा coktaM"ukkosapaesiANaM भंते ! केवइआ पज्जवा पण्णत्ता ?, गोयमा अनन्ता, से केणटेणं भंते ! एवं वुच्चै ?, गोयमा ! उक्कोसपएसिए उक्कोसपएसिअस्स दव्वठ्ठयाए तुल्ले, पएसठ्ठयाएवि तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिए, ठितीएवि 4, वण्णरसगन्ध अहि अ फासेहि छट्ठाणवडिए" / अयं पुनस्तुल्य एव, अष्टस्पर्शश्चासौ पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीति प्रतिपत्तव्यं, इत्यलं प्रसङ्गेनेति गाथार्थः ॥ प्राक् 'तैजसभाषाद्रव्याणामन्तराले गुरुलध्वगुरुलघु च जघन्यावधिप्रमेयं द्रव्यं' इत्युक्तं, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुलघूनि तानि दर्शयन्नाहनि. (41) ओरालिअवेउव्विअआहारगतेअ गुरुलहू दव्वा । कम्मगमनभासाई, एआइ अगुरुल्हुआई॥ कृपदार्थस्तु औदारिकवैक्रियाहारकतैजसद्रव्याणि गुरुलघूनि, तथ कार्मणमनोभाषादिद्रव्याणि च अगुरुलघूनि निश्चयनयापेक्षयेति गाथार्थः ॥ वक्ष्यमाणगाथाद्वयसंबन्धः-पूर्वे क्षेत्रकालयोरवधिज्ञानसंबन्धिनोः केवलयोः अङ्गुलावलिकाऽसंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्धमुपदर्शयन्नाहनि. (42) संखिज्ज मनोदव्वे, भागो लोगपलियस्स बोद्ध्व्वो। संखिज्ज कम्मदव्वे, लोए थोवूणगं पलियं ॥ वृ- संख्यायत इति संख्येयः, मनसः संबन्धि योग्यं वा द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधौ, क्षेत्रतः संख्येयो लोकभागः, कालतोऽपि संख्येय एव, 'पलियस्स' पल्योपमस्य 'बोद्धव्यो विज्ञेयः, प्रमेयत्वेनेति, एतदुक्तं भवति-अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य संख्येयभागं कालतश्च पल्योपमस्य जानीते इति, तथा संख्येया लोकपल्योपमभागाः 'कर्मद्रव्ये' इति कर्मद्रव्यपरिच्छेदकेऽवधौ प्रमेयत्वेन बोद्धव्या इति वर्तते, अयं भावार्थः -- कर्मद्रव्यं पश्यन् लोकपल्योपमयोः पृथक् पृथक् संख्येयान् भागान् जानीते, 'लोके' इति चतुदर्शशरज्वात्मकलोकविषयोऽवधौ क्षेत्रतः कालतः स्तोकन्यूनं पल्योपमं प्रमेयत्वेन बोद्धव्यं इति वर्तते, इदमत्र हृदयं-समस्तं लोकं पश्यन् क्षेत्रतः कालतः देशोनं पल्योपमं पश्यति, Page #36 -------------------------------------------------------------------------- ________________ पीठिका - [नि. 42] द्रव्योपनिबन्धनक्षेत्रकालाधिकारे praRAnte केवलयोर्लोकपल्योपमक्षेत्रकाल्योर्ग्रहणं अनर्थकमिति चेत्, न इहापि सामर्थ्यप्रापितत्वाद् द्रव्योपनिबन्धनस्य, अत एव च तदुपर्यपि ध्रुववर्गणादि द्रव्यं पश्यतः क्षेत्रकालवृद्धिरनुमेयेति गाथार्थः । / नि. (43) तेयाकम्मसरीरे, तेआदब्वे अ भासदव्वे a। बोद्धव्बमसंखिज्जा, दीवसमुद्दा य कालो a॥ वृ-तेजोमयं तैजसं, शरीरशब्दः प्रत्येकमसिंबध्यते, तैजसशरीरे" तैजसशरीरविषयेश्ववधौ क्षेत्रतोऽसंख्येया द्वीपसमुद्राः प्रमेयत्वेन बोद्धव्या इति, कालश्च असंख्येय एव, मिथ्यादर्शनादिभिः क्रियत इति कर्म-ज्ञानावरणीयादि तेन निवृत्तं तन्मयं वा कार्मणं, शीर्यते इति शरीर, कार्मणं च तच्छरीरं चेति विग्रहः तस्मिन्नपि तैजसवद्वक्तव्यं, एवं तैजसद्रव्यविषये चावधौ भाषद्रव्यविषये च क्षेत्रतो 'बोद्धव्या' विज्ञेयाः, संख्यायन्त इति संख्येया न संख्येया असंख्येयाः, द्वीपाश्च समुद्राश्चद्वीपसमुद्राः, प्रमेयत्वेनेति, कालश्चासंख्येय एव, सच पल्योपमासंख्येय भागसमुदायमानो विज्ञेय इति, अत्र चासंख्येयत्वे सत्यपि यथायोगं द्वीपाद्यल्पबहुत्वं सूक्ष्मेतरद्रव्यद्वारेण विज्ञ्येय्मिति। आह-एवं सति 'तेयाभासादव्वाण अंतरा एत्थ लहै पट्ठवओ' इत्याधुक्तं तस्य च तैजसभाषान्तरालद्रव्यदर्शिनोऽप्यनुलावलिकाऽसंख्येयभागादि क्षेत्रकालप्रमाणमुक्तं तद्विरुध्यते, तैजसभाषाद्रव्ययोरसंख्येयक्षेत्रकालाभिघानात्, न, प्रारम्भकस्योभयायोग्यद्रव्यग्रहणात्, द्रव्याणां च विचित्रपरिणामत्वाद् यथोक्तं क्षेत्रकालप्रमाणमविरुद्धमेव, अल्पद्रव्याणि वाऽधिकृत्य तदुक्तं, प्रचुरतैजसभाषाद्रव्याणि पुनरङ्गीकृत्येदं, अलं विस्तरेणेति गाथार्थः । / __ आह-जघन्यावधिप्रमेयं प्रतिपादयता गुरुलघु अगुरुलघु वा द्रव्यं पश्यतीत्युक्तं, न सर्वमेव, विमध्यमावधिप्रमेयमपि चाङ्गुलावलिकासंख्येयभागाद्यभिधानात् न सर्वद्रव्यरूपं, तत्रस्थानामेव दर्शनात्, अत उत्कृष्टावधेरपि किमसर्वद्रव्यरूपमेवालम्बनं आहोस्विन्नेति, इत्यत्रोच्यतेनि. (44) एगपएसोगाढं परमोही लहै कम्मगसरीरं । लहै य अगुरुयलघुअं, तेयसरीरे भवपुहुत्तं ॥ कृप्रकृष्टो देशः प्रदेशः एकश्चासौ प्रदेशश्चैकप्रदेशः तस्मिन् अवगाढं, अवगाढमिति व्यवस्थितं एकप्रदेशावगाढं परमाणुचणुकादि द्रव्यं, परमश्वासाववधिश्च परमावधिः उत्कृष्टावधिरित्यर्थः, 'लभते' पश्यति, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं, तथा कार्मणशरीरं च लभते, आह-परमाणुचणुकादि द्रव्यमनुक्तं कथं गम्यते तदालम्बनत्वेनेति, ततश्चोपात्तमेव कार्मणमिदं भविष्यति, न, तस्यैकप्रदेशावगाहित्वानुपपत्तेः, 'लभते चागुरुलघु' चशब्दात् गुरुलघु, जात्यपेक्ष चैकवचनं, अन्यथा हि सर्वाणि सर्वप्रदेशावगाढानि द्रव्याणि पश्यतीत्युक्तं भवति, तथा तैजसशरीरद्रव्यविषये अवघौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यमिति, एतदुक्तं भवति-यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वं पश्यति इति, इह च य एव हि प्राक् तैजसं पश्यतः असंख्येयः काल उक्तः, स एव भवपृथक्त्वेन विशेष्यत इति । आह-नन्वेकप्रदेशावगाढस्यातिसूक्ष्मत्वात् तस्य च परिच्छेद्यतयाऽभिहितत्वात् कार्मणशरीरादीनामपि दर्शनं गम्यत एवेत्यतः तदुपन्यासवैयर्थ्य, तथैकप्रदेशावगाढमित्यपि न वक्तव्यं, 'रूवगयं लभै सवं' 243 Page #37 -------------------------------------------------------------------------- ________________ 34 आवश्यक मूलसूत्रम्-1. इत्यस्य वक्ष्यमाणत्वादिति, अत्रोच्यते, न सूक्ष्मं पश्यतीति नियमतो बादरमपि द्रष्टव्यं, बादरं वा पश्यता सूक्ष्ममिति, यस्मादुत्पत्तौ अगुरुलघु पश्यन्नपि न गुरुलघु उपलभते, घटादि वा अतिस्थूरमपि, तथ मनोद्रव्यविदस्तेष्वेव दर्शनं नान्येष्वंतिस्थूरेष्वपि, एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयापनोदार्थमेकप्रदेशावगाहिग्रहणे सत्यपि shessvishessopdrshnmdossaayaiveti| अथवा एकप्रदेशावगाहिग्रहणात् परमाण्वादिग्रहणं कार्मणं यावत्, तदुत्तरेषां चागुरुलध्वभिधानात्, चशब्दात् गुरुलघुनां चौदारिकादीनामित्येवं सर्वपुद्गलविशेषविषयत्वमाविष्कृतं भवति, तथा चास्यैव नियमार्थं 'रूपगतं लभते सर्वं' इत्येतद् वक्ष्यमाणलक्षणमदुष्टमेवेति, एतदेव हि सर्वं रूपगतं, नान्यद् इति, अलं प्रसङ्गेनेति गाथार्थः ॥ एवं परमावधेर्द्रव्यमङ्गीकृत्य विषय उक्तः, साम्प्रतं क्षेत्रकालावधिकृत्योपदर्शयन्नाहनि. (45) परमोहि असंखिज्जा, लोगमित्ता समा असंखिज्जा । रूवगयं लहै सव्वं, खित्तोवमिअं अगनिजीवा । / वृ-परमश्वासाववधिश्च परमावधिः, अवध्यवभितोरभेदोपचाराद् असौ परमावधिः क्षेत्रतः 'असंख्येयानि लोकमात्राणि, खण्डानीति गम्यते, लभत इति संबन्धः, कालतस्तु 'समाः' उत्सर्पिण्यवसर्पिणीरसंख्येया एव लभते, तथा द्रव्यतो 'रूपगतं' मूर्तद्रव्यजातमित्यर्थः, 'लभते' पश्यति 'सर्वं' परमाण्वादिभेदभिन्नं पुद्गलास्तिकायमेवेति, भावतस्तु vakSyamANA~statparyAyAn इति । यदुक्तं 'असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति तत्क्षेत्रनियमना याह-उपमानं उपमिआतं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं, एतदुक्तं भवतिउत्कृष्टावधिक्षेत्रोपमानं, 'अग्निजीवाः' प्रागभिहिता एवेति, आह-'रूपगतं लभते सर्वं' इत्येतदनन्तरगाथायामर्थतोऽभिहितत्वात् किमर्थं पुनरुक्तमिति, अत्रोच्यते, उक्तः परिहारः, अथवा अनन्तरगाथायां 'एकप्रदेशावगाढं' इत्यादि परमावधेर्दव्यपरिमाणमुक्तं, इह तु रूपगतं लभते सर्वं' इति क्षेत्रकालद्वयविशेषणं, एतदुक्तं भवति-रूपिद्रव्यानुगतं लोकमात्रासंख्येयखण्डोत्सर्पिण्यवसर्पिणी-लक्षणं क्षेत्रकालद्वयं लभते, न केवलं, अरूपित्वात्तस्य, रूपिद्रव्यनिबन्धनत्वाचावधिज्ञानस्येति गाथार्थः । एवं तावत् पुरुषानधिकृत्य क्षायोपशमिकः खलु अनेकप्रकारोऽवधिरुक्तः, साम्प्रतं तिरश्चोऽधिकृत्य प्रतिपिपादयिषुराहनि. (46) आहारतेयलंभो, उक्कोसेणं तिरिक्खजोणीसु । . गाउय जहन्नमोही, नरएसु उ जोयणुक्कोसो ॥ वृ-तत्राहारतेजोग्रहणाद् औदारिकवैक्रियाहारकतेजोद्रव्याणि गृह्यन्ते, ततश्चाहाराश्च तेजश्च आहारतेजसी तयोलाभ इति समासः, लाभः प्राप्तिः परिच्छित्तिरित्यनर्थान्तरं, इदमत्र हृदयं - तिर्यग्योनिषु योनियोनिमतामभेदोपचारात् तिर्यग्योनिकसत्त्वविषयो योऽवधिः तस्य द्रव्यतः खलु आहारतेजोद्रव्यपरिच्छेद उत्कृष्टत उक्तः, इत्थं द्रव्यानुसारेणैव क्षेत्रकालभावाः परच्छेद्यतया विज्ञेया इति । इदानीं भवप्रत्ययावधिस्वरूपमुच्यते, स च सुरनारकाणामेव भवति, तत्र प्रथममल्प इतिकृत्वा नारकाणां प्रतिपाद्यत इति, अत आह-क्षेत्रतो 'गव्यूतं' परिच्छिनत्ति जघन्येनावधिः, क? नरान् कायन्तीति नरकाः, कै गैरै शब्दे इतिधातुपाठात् नरान् शब्दयन्तीत्यर्थः, इह च नरका आश्रयाः, आश्रयाश्रयिणोरभेदोपचारात्, नरकेषु तु योजनमुत्कृष्ट इत्याह, एतदुक्तं Page #38 -------------------------------------------------------------------------- ________________ पीठिका- [नि.46]. भवति-नारकाधारो,योऽवधिः असौ उत्कृष्टो योजनं परिच्छिनत्ति क्षेत्रतः, इत्थं क्षेत्रानुसारेण द्रव्यादयस्तु अवसेया इति गाथार्थः । एवं नारकजातिमधिकृत्य जघन्येतरभेदोऽवधिः प्रतिपादितः, साम्प्रतं रत्नप्रभादिपृथिव्यपेक्षया उत्कृष्टेतरभेदमभिधित्सुराहनि. (47) चत्तारि गाउया, अछुट्टाइं तिगाउया चेव । अड्डाइज्जा दुन्नि य, दिवड्डमेगं च निरेसु॥ वृ-तत्र नरका इति नारकालयाः, ते च सप्तपृथिव्याधारत्वेन सप्तधा भिद्यन्ते, तत्र रत्नप्रभाद्याधारनरकेषु यथासंखयमुत्कृष्टेतरभेदभिन्नावधेः क्षेत्रपरिमाणमिदं-'नरकेषु' इति सामर्थ्यात् तन्निवासिनो नारकाः परिगृह्यन्ते, तत्र रत्नप्रभाधारनरके उत्कृष्टावधिक्षेत्रं चत्वारि गव्यूतानि, जघन्यावधेरर्धचतुर्थनि, अर्धं चतुर्थस्य येषु तान्यर्धचतुर्थानि, एवं शर्कराप्रभाधारनरके परमावधिक्षेत्रमानं अर्धचतुर्थानि, इतरावधिक्षेत्रमानं तु त्रिगव्यूतं, त्रीणि गव्यूतानि त्रिगव्यूतं, एवं सर्वत्र योज्यं यावन्महातमः प्रभाधारनरके उत्कृष्टावधिक्षेत्रं गव्यूतं, जघन्यावधिक्षेत्रं चार्धगव्यूतमिति, रत्नप्रभाधारनरक इत्यादौ जात्यपेक्षमेकवचनं, अनिर्दिष्टस्यापि नवरं पदार्थगमनिका, अर्धं तृतीयस्य अर्धतृतीयानि, द्वे च, अधिकमर्ध यस्मिन् तद् अध्यर्धम् । आह-कुतः पुनरिदं ?, सामान्येन प्रतिपृथिव्याधारनरकं उत्कृष्टमवधिक्षेत्रमुक्तं चत्वारि गव्यूतानि' इत्यादि, अर्धगव्यूतोनं जघन्यमित्यवसीयते ? उच्यते, "रयणप्पभापुढविनेरइयाणं भंते ! केवैयं खित्तं ओहिणा जाणति पासंति? गोयमा ! जहन्नेणं अटुट्ठाई गाउयाई उक्कोसेणं चत्तारि, एवं जाव महातमपुढविनेरइयाणं ? जहन्नेणं अद्धगाउयं उक्कोसेणं गाउयं", आह-यद्येवं 'गाऊ जहन्नमोही नरएसुतु' इत्येतद्याहन्यते, अत्रोच्यते, उत्कृष्टजघन्यापेक्षया तदभिधानाददोषः, इदमत्र हृदयमुत्कृष्टानामेव सप्तानामपि रत्नप्रभाधवधीनां गव्यूतक्षेत्रपरिच्छित्तिकृत् अवधिर्जघन्य इत्यलं प्रसङ्गेनेति गाथार्थः ॥ एवं नारकसंबन्धिनो भवप्रत्ययावधेः स्वरूपमभिधायेदानीं विबुधसंबन्धिनः प्रतिपिपादयिषुरिदं गाथा त्रयं जगादनि. (48) सक्कीसाणा पढम, दुचं च सणंकुमारमाहिंदा । तचं च बंभलंतग, सुक्कसहसारय चउत्थीं ॥ वृ-शक्रश्चेशानश्च शक्रशानौ तत्र 'शक्रेशानाविति' शक्रेशानोपलक्षिताः सौधर्मेशानकल्पनिवासिनो देवाः सामानिकादयः परिगृह्यन्ते, ते ह्यवधिना प्रथमां रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति, तथा 'द्वितीयां च' पृथिवीमित्यनुवर्तते, 'सनत्कुमारमाहेन्द्राविति' सनत्कुमारमाहेन्द्रदेवाधिपोपलक्षिताः तत्कल्पनिवासिनस्त्रिदशा एव सामानिकादयो गृह्यन्ते,ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति, तथा तृतीयां च पृथिवीं ब्रह्मलोकलान्तकदेवेशोपलक्षिताः तत्कल्पनिवासिनो विबुधाः सामानिकादयः पश्यन्ति, तथा शुक्रसहस्रारसुरनाथोपलक्षिताः खल्पवन्येऽपि तत्कल्पनिवासिनो देवाश्चतुर्थी पृथिवीं पश्यन्तीति गाथार्थ्ः। नि. (49) आनयपानयकप्पो, देवा पासंति पंचमिं पुढवीं । तं चेव आरणच्चुय ओहीनाणेण पासंति ॥ वृ-आनतप्राणतयोः कल्पयोः संबन्धिनो देवाः पश्यन्ति पञ्चमी पृथ्वी, तामेव आरणाच्युतयोः सम्बन्धिनो देवा अवधिज्ञानेन पश्यन्ति, स्वरूपकथनमेवेदं, विमलतरा बहुतरां चेति गाथार्थ्ः॥ Page #39 -------------------------------------------------------------------------- ________________ ___ आवश्यक मूलसूत्रम्-1 नि. (50) छट्टि हिटिममज्झिमगेविज्जा सत्तमिं च उवरिल्ला । संभिन्नलोगनालि, पासंति अनुत्तरा देवा । / वृ- लोकपुरुषग्रीवास्थाने भवाआनि ग्रैवेयकानि विमानानि, तत्र अधस्त्यमध्य-मग्रैवेयकनिवासिनो देवा अधस्त्यमध्यमग्रैवेयकाः, ते हि षष्ठी पृथिवीं तमोऽभिधानामवधिना पश्यन्तीति योगः, तथा सप्तमी च पृथिवीमुपरितनग्रैवयकनिवासिन इति, तथा 'संभिन्नलोकनाडी' चतुर्दशरज्ज्वात्मिकां कन्यकाचोलकसंस्थानामवधिना पश्यन्ति, अनुत्तरविमानवासिनोऽनुत्तराः, तत्र एकेन्द्रियादयोऽपि भवन्ति तद्व्यवच्छेदार्थमाह-'देवाः' / एवं क्षेत्रानुसारतो द्रव्यादयोऽप्यवसेयाः इति गाथार्थ्ः॥ एवमधो वैमानिकावधिक्षेत्रप्रमाणं प्रतिपाद्य साम्प्रतं तिर्यगूर्ध्वं च तदेव दर्शयन्नाहनि. (51) एएसिमसंखिज्जा, तिरियं दीवा य सागरा चेव । बहुआरं उवरिमगा, उड्टुं स्ग्क्प्प्थूभाई॥ वृ- 'एतेषां शक्रादीना, संख्यायन्त इति संख्येयाः न संख्येया असंख्येयाः, तिर्यग, द्वीपाश्चजम्बूद्वीपादयः, सागराश्च लवणसागरादयः क्षेत्रतोऽवधिपरिच्छेद्यतया अवसेयाः इति वाक्यशेषः, तथा उक्तलक्षणात्-असंख्येयद्वीपोदधिमानात् क्षेत्रात् बहुतरं, उपरिमा एव उपरिमका उपर्युपरिवासिनो देवाः, खल्ववधिना क्षेत्रं पश्यन्तीति वाक्यशेषः, तथा ऊर्ध्वं स्वकल्पस्तूपाद्येव यावत् क्षेत्रं पश्यन्ति, आदिशब्दाद् ध्वजादिपरिग्रहः इति गाथार्थः । / इत्थं वैमानिकानां अवधिक्षेत्रमानमभिधाय इदानीं सामान्यतो देवानां प्रतिपादयन्नाहनि. (52) संखेज्जजोयणा खलु, देवाणं अद्धसागरे ऊने । तेन परमसंखेजा, जहन्नयं पंचवीसं तु ॥ वृ-संख्येयानि च तानि योजनानि चेति विग्रहः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, अस्य चोभयथा संबन्धमुपदर्शयिष्यामः 'देवानां' 'अर्धसागरे' इति अर्धसागरोपमे न्यूने आयुषि सति संख्येययोजनान्येव अवधिक्षेत्रमिति । अर्धसारोपमन्यून एव आयुष सति, 'ततः परं' अर्धसागरोपमादावायुषि सति असंख्येयानि योजनानि अवधिक्षेत्रं वैमानिकवर्जदेवानां सामान्यत इति । विशेषतस्तु ऊर्ध्वमधस्तिर्यक् च संस्थानविशेषादवसेयमिति । तथा जघन्यकमवधिक्षेत्रं देवानामिति वर्तते, 'पञ्चविंशतिः' तुशब्दस्यैवकारार्थत्वात् पञ्चविंशतिरेव योजनानि, एतच्च दशवर्षसहस्त्रस्थितीनामवसेयं, भवनपतिव्यन्तराणामिति, ज्योतिष्काणां त्वसंख्येयस्थितित्वात् संख्येययोजनान्येव जघन्येतरभेदमवधिक्षेत्रमवसेयमिति, वैमानिकानां तु जघन्यमङ्गुलासंख्येयभागमात्रमवधिक्षेत्रं, तच्चोपपातकाले परभवसंबन्धिनमवधिमधिकृत्येति, उत्कृष्टमुक्तमेव 'संभिन्नालोगनालिं, पासंति अनुत्तरा देवा' इत्यलमतिविस्तरेणेति गाथार्थः ॥ साम्प्रतमयमेवावधिः येषां सर्वोत्कृष्टादिभेदभिन्नो भवति, तान्प्रदर्शयन्नाहनि. (53) उक्कोसो मनुएसुं, मनुस्सतिरिएसु य जहनो य । उक्कोस लोगमित्तो, पडिवाइ परं अप्द्दिवाई॥ कृ-द्रव्यतः क्षेत्रतः कालतो भावतश्चोत्कृष्टोऽवधिः मनुष्येषु एव, नामरादिषु, तथा मनुसयाश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चः तेषु मनुष्यतिर्यक्षु च जघन्यः, चशब्द एवकारार्थः, तस्य चैवं Page #40 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. 53 ] प्रयोगः - मनुष्यतिर्यक्ष्वेव जघन्यो, न नारकसुरेषु, तत्र उत्कृष्टो लोकमात्र एव अवधिः, प्रतिपतितुं शैलमस्येति प्रतिपाती, ततः परमप्रतिपात्येव लोकमात्रादाववधिमाने प्रतिपादिते प्रसङ्गतः प्रतिपात्यप्रतिपातिस्वरूपाभिधानमदोषायैवेति गाथार्थः । उक्तं क्षेत्रपरिमाणद्वारं, साम्प्रतं संस्थानद्वारं व्याचिख्यासयेदमाहनि. (54) थिबुयायार जहन्नो, वट्टो उक्कोसमायओ किंची । अजहन्नमनुकोसो य खित्तओ नेगसंठाणो ॥ 37 वृ- 'स्तिबुक' उदकबिन्दुः तस्येवाकारो यस्यासौ स्तिबुकाकारः, जघन्योऽवधिः । तमेव स्पष्टयन्नाह - 'वृत्तः' सर्वतो वृत्त इत्यर्थः, पनकक्षेत्रस्य वर्त्तुलत्वात् । तथा उत्कृष्ट आयतः प्रदीर्घः 'किञ्चित्' मनाक् वह्निजीवश्रेणिपरिक्षेपस्य स्वदेहानुवृत्तित्वात्, तथा 'अजघन्योत्कृष्टश्च' न जघन्यो नाप्युत्कृष्टः अजघन्योत्कृष्ट इति । चशब्दोऽवधारणे, अजघन्योत्कृष्ट एव, 'क्षेत्रतोऽनेकसंस्थानः' अनेकानि संस्थानानि यस्यासावनेकसंस्थान इति गाथार्थः । एवं तावज्जघन्येतरावधिसंस्थानमभिहितं, साम्प्रतं विमघ्यमावधिसंस्थानाभिधित्सयाऽऽह नि. (55) तप्पागारे 1 पल्लग 2 पडहग 3 झल्लरि 4 मुइंग 5 पुप्फ 6 जवे 7 / तिरियमनुएसु ओही, नाणाविहसंठिओ भणिओ । वृ- 'तप्रः' उडुपकः तस्येवाकारो यस्यासौ तप्राकारः, तथा पल्लको नाम लाटदेशे धान्यालयः, आकारग्रहणमनुवर्त्तते, तस्येवाकारो यस्यासौ पल्लकाकारः, एवमाकारशब्दः प्रत्येकमभिसंबन्धनीयः इति, पटह एव पटहकः - आतोद्यविशेषः, तथा चर्मावनद्धा विस्तीर्णवलयाकारा झल्लरी आतोद्यविशेषः एव, तथा ऊर्ध्वायतोऽधो विस्तीर्ण उपरि च तनुः, मृदङ्गः आतोद्यविशेष एव । 'पुष्फेति' 'सानात्सूत्रं' इतिकृत्वा पुष्पशिखावलिरचिता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, 'यव' इति यवनालकः, स च कन्याचोलकोऽभिधीयते, अयं भावार्थ:-तप्राकारादिरवधिर्यवनालकाकारपर्यन्तो यथासंख्यं नारकभवनपतिव्यजन्तरज्योतिष्ककल्पोपपन्नकल्पातीतग्रैवेयकानुत्तरसुराणां सर्वकालनियतोऽवसेयः, तिर्यग्नराणां भेदेन नानाविधाभिधानाद, आह च-तिर्यञ्चश्च मनुष्याश्च तिर्यग्मनुष्याः तेषामवधिः नानाविधसंस्थानसंस्थितो-नानाविधसंस्थितः, संस्थानशब्दलोपात्, स्वयंभूरमणजलधिनिवासिमत्स्यगणवत्, अपितु तत्रापि वलयं निषिद्धं मत्स्यसंस्थानतया, अवधिस्तु तदाकारोऽपीति 'भणितः उक्तः अर्थतस्तीर्थकरैः सूत्रतोगणधरैरिति, अयं च भवनव्यन्तराणां ऊर्ध्वं बहुर्भवति, अवशेषाणां तु साराणामधो, ज्योतिष्कनारकाणां तु तिर्यक्, विचित्रस्तु नरतिरश्चामिति गाथार्थः ॥ उक्तं संस्थानद्वारं, साम्प्रतमानुगामुकद्वारार्थप्रचिकटयिषयेदमाहनि. (56) अनुगामिओ उ ओही, नेरइयाणं तहेव देवाणं । अनुगामी अननुगामी, मीसो य मनुस्सतेरिच्छे । वृ- अनुगमनशील आनुगामुकः, लोचनवदू, तुशब्दस्त्वेवकारार्थः, स चावधारणे, आनुगामुक एव अवधिः, केषामित्यत आह-नरान् कायन्तीति नरकाः - नारका श्रयाः तेषु भवा नारका इति, तेषां नारकाणां, 'तथैव' आनुगामुक एव, दीव्यन्तीति देवास्तेषामिति । तथा आनुगामुकः, अनुगमनशीलोऽननुगामुकः स्थितप्रदीपवत्; तथा एकदेशानुगमनशीलो मिश्रः, देशान्तरगत Page #41 -------------------------------------------------------------------------- ________________ 38 आवश्यक मूलसूत्रम्-1 पुरुषैकलोचनोपघातवत्, चशब्दः समुच्चयार्थः, मिश्रश्च मनुष्याश्च तिर्यञ्चश्च मनुष्यतिर्यञ्चस्तेषु मनुष्यतिर्यक्षु योऽवधिः स एवंविवधस्त्रिविध इति गाथार्थः ॥ व्याख्यातमानुगामुकद्वारं, इदानीमवस्थितद्वारावयवार्थप्रतिपादनाय गाथाद्वयमाहनि. (57) खित्तस्स अवट्ठाणं, तित्तीसं सागरा उ कालेणं । दवे भिन्नमुहत्तो, पज्जवलंभे य स्त्त्त्त्त्थ्॥ वृ-अवस्थितिरवस्थानं तद् अवधेराधारोपयोगलब्धितश्चिन्त्यते, तत्र क्षेत्रमस्याधार इतिकृत्वा क्षेत्रस्य संबन्धि तावदवस्थानमुच्यते-तत्राविचलितः सन् 'त्रयसिंशत्सागराः' इति त्रयस्त्रिंशत्सागरोपमाण्यवतिष्ठते अनुत्तरसुराणां, तुशब्दस्त्वेवकारार्थः, स चावधारणे, त्रयस्त्रिंशदेव, 'कालेनेति' कालतः कालमधिकृत्य 'अर्थाद्विभक्तिपरिणामः' / तथा 'दव्वे' इति द्रवति गच्छति tA~stAn पर्यायानिति द्रव्यं तस्मिन् द्रव्ये-द्रव्यविषयं उपयोगावस्थानमवधेः, भिन्नश्चासौ मुहूर्त्तश्चेति समासः, अवनं अवः परि अवः पर्यवः तस्य लाभः पर्यवलाभः तस्मिंश्च पर्यवलाभे च-पर्यवप्राप्ती चावधेरुपयोगावस्थानं सप्ताष्टौ वा समया इति । अन्ये तु व्याचक्षते-पर्यायेषु सप्त, गुणेषु अष्टेति, सहवर्त्तिनो गुणाः शुकृत्वादयः, क्रमवर्तिनः पर्याया नवपुराणादयः, यथोत्तरं च द्रव्य गुणपर्यायाणा सक्ष्मत्वात् स्तोकोपयोगता इति गाथार्थः ॥ नि. (58) अद्धाइ अवठ्ठाणं, छावट्ठी सागरा उ कालेणं । उक्कोसगं तु एयं, इक्को समओ जहन्नेणं ॥ वृ-इह लब्धितोऽवस्थानं चिन्त्यते-अद्धा-अवधिलब्धिकालः अत्र अद्धायाः-कालतोऽवस्थानं अवधेर्लब्धिमङ्गीकृत्य तत्र चान्यत्र क्षेत्रादौ षट्षष्टिसागरा' इति षट्षष्टिसागरोपमाणि, तुशब्दस्य विशेषणार्थत्वात् मनागधिकानि 'कालेनेति' कालतः उत्कृष्टमेवेदं कालतोऽवस्थानमिति । जघन्यमवस्थानमाह-तत्र द्रव्यादावप्येकः समयो जघन्येनावस्थानमिति, तत्र मनुष्यतिरश्चोऽधिकृत्य सप्रतिपातोपयोग तोऽविरुद्धमेव, देवनारकाणामपि चरमसमयसम्यक्त्वप्रतिपत्तौ सत्यां विभङ्गस्यैवावधिरूपापत्तेः, तदनन्तरं च्यवनाच्चाविरोध इति गाथार्थः ॥ एवं तावदवस्थितद्वारमभिधाय इदानीं चलद्वाराभिधित्सयाऽऽहनि. (59) वुड्डी वा हानी वा, चउव्विहा होइ खित्तकालाणं । दव्वेसु होइ दुविहा, छविह पुन पज्जवे होइ । कृतत्र चलो ह्यवधिः वर्धमानः क्षीयमाणो वा भवति, सा च वृद्धिनिर्वा चतुर्विधा भवति क्षेत्रकालयोः, तथा चाभ्यधायि परमगुरुणा - "असंखेनभागवूड्डी वा संखेज्जभागवुड्डी वा असंखेज्जगुणवुड्डी वा," एवं हानिरपि, न तु अनन्तभागवृद्धिरनन्तगुणवृद्धिर्वा, एवं हानिरपि, क्षेत्रकालयोरनन्तयोरदर्शनात्, तथा द्रव्येषु भवति द्विधा वृद्धिआनिर्वा, कथम् ?-अनन्तभागवृद्धिर्वा अनन्तगुणवृद्धिआ, एवं हानिरपि, द्रव्यानन्त्यादिति भावार्थः । तथा षड्विधा 'पर्याये' इति जात्यपेक्षमेकवचनं पर्यायेषु भवति, वृद्धि हानिर्वेति वर्त्तते, पर्यायानन्त्यात्, कथम् ? अनन्त भागवृद्धि: असंख्येयभागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिरिति, एवं हानिरपि । आह-क्षेत्रस्यासंख्येयभागादिवृद्धौ तदाधेयद्रव्याणामपि तन्निबन्धनत्वादसंख्येयभागादिवृद्धिरेवास्तु, तथा द्रव्यस्यानन्तभागादिवृद्धौ सत्यां तत्पर्याया Page #42 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. 59 ] णामपि अनन्तभागादिवृद्धिरिति षट्स्थानकमनुपपन्नमिति, अत्रोच्यते, सामान्यन्यायमङ्गीकृत्य इदमित्थमेव, यदा क्षेत्रानुवृत्त्या पुद्गलाः परिसंख्यायन्ते, पुद्गलानुवृत्त्या च तत्पर्यायाः, न चात्रैवं, कथम् ? -यस्मात्स्वक्षेत्रादनन्तगुणाः पुद्गलाः, तेभ्योऽपि पर्याया इति, अतो यस्य यथैवोक्ता वृद्धिर्हानिर्वा तस्य तथैवाविरुद्धेति, प्रतिनियतविषयत्वात्, विचित्रावधिनिबन्धनाच्चेति गाथार्थः । एवं तावच्चलद्वारं; इदानीं तीव्रमन्दद्वारावयवार्थे व्याचिख्यासुरिदमाहफड्डा य असंखिज्ज, संखेज्जा यावि एगजीवस्स । कफड्डुवओगे, नियमा सव्वत्थ उवउत्तो ॥ नि. (60) वृ- इह फडकानि अवधिज्ञाननिर्गमद्वाराणि अथवा गवाक्षजालादिव्यवहितप्रदीपप्रभाफडकानीव फडकानि तानि चासंख्येयानि संख्येयानि चैकजीवस्य तत्रैकफडकोपयोगे सति नियमात् 'सर्वत्र' सर्वैः फड्डुकैरुपयुक्ता भवन्ति, एकोपयोगत्वाज्जीवस्य लोचनद्वयोपयोगवद्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवदिति । आह- तीव्रमन्दद्वारं प्रकान्तं विहाय फड्डुकावधिस्वरूपं प्रतिपादयतः प्रक्रमविरोध इति, अत्रोच्यते, प्रायोऽनुगामुकाप्रतिपातिलक्षणौ फड्डकौ तीव्रौ, तथेतरौ मन्दी, उभयस्वभावता च मिश्रस्येति गाथार्थः ॥ नि. (61) 39 फड्डा य आणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अपडिवाई, मीसो य मणुस्सतेरिच्छे ॥ वृ- फड्डुकानि - पूर्वोक्तानि तानि च अनुगमनशीलानि आनुगामुकानि, एतद्विपरीतानि अनानुगामुकानि, उभस्वरूपाणि मिश्रकाणि च, एवकारः अवधारणे, तान्येकैकशः प्रतिपतनशीलानि प्रतिपातीनि, एवमप्रतिपातीनि मिश्रकाणि च भवन्ति तानि च मनुष्यतिर्यक्षु योऽवधिस्तस्मिन्नेव भवन्तीति । आह - आनुगामुकाप्रतिपातिफड्डुकयोः कः प्रतिविशेषः ?, अनानुगामुकप्रतिपातिफड्डुकयोर्वेति, अत्रोच्यते, अप्रतिपात्यानुगामुकमेव, आनुगामु कं तु प्रतिपात्यप्रतिपाति च भवतीति शेषः । तथा प्रतिपतत्येव प्रतिपाति, प्रतिपतितमपि च सत् पुनर्देशान्तरे जायत एव, नेत्थमनानुगामुकमिति गाथार्थः ॥ व्याख्यातं तीव्रमन्दद्वारं, इदानीं प्रतिपातोत्पादद्वारं विवृण्वन् गाथाद्वयमाहनि. (62) बाहिरलंभे भजे, दव्वे खित्ते य कालभावे य । उप्पा पडिवाओऽविय, तं उभयं एगसमएणं । / वृ- तत्र द्रष्टुर्बहिर्योऽवधिस्तस्यैव एकस्यां दिशि अनेकासु वा विच्छिन्नः स बाह्यः तस्य लाभो बाह्यलाभः, अवधिः पक्रमात् गम्यते, अस्मिन् बाह्यलाभे सति-- बाह्यावधिप्राप्तौ सत्यां 'भाज्यो' विकल्पनीयः, कोऽसौ ? - उत्पादः प्रतिपात तदुभयगुणश्च एकसमयेनेति सम्बन्धः, किंविषय इति ?, आह-'द्रव्य' इति द्रव्यविषयः, एवं क्षेत्रकालभावविषय इति, अपिचशब्दाः पूरणसमुच्चयार्थाः । अयं भावार्थ:- एकस्मिन् समये द्रव्यादौ विषये बह्यावधेः कदाचिदुत्पादो भवति कदाचिद्व्ययः कदाचिदुभयं दावानलदृष्टान्तेन, यथा हि दावानलः खल्वेककाल एवैकतो दीप्यते' न्यतश्च ध्वंसत इति, तथा अवधिरपि एकदेशे जायते अन्यत्र प्रच्यवत इति गाथार्थः नि. (63) अब्भितरलद्धीए, उ तदुभयं नत्थि एगसमएणं । उप्पा पडिवओऽविय, एगयरो एगसमएणं । / Page #43 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 वृ- इह द्रष्टुः सर्वतः संबद्धः प्रदीपप्रभानिकरवदवधिरभ्यन्तरोऽभिधीयते तस्य लब्धिरभ्यन्तरलब्धिः तस्यामभ्यन्तरलब्धौ तु सत्यां अभ्यन्तरावधिप्राप्तावित्यर्थः । तुशब्दो विशेषणार्थः, किं विशिनष्टि ? - तच तदुभयं च तदुभयं उत्पातप्रतिपातोभयं नास्त्येकसमयेन, 'द्रव्यादी विषये' इत्यनुवर्त्तते, किं तर्हि ? - उत्पादः प्रतिपातो वा एकतर एव एकसमयेन, अपिशब्दस्यैवकारर्थत्वात् । अयं भावार्थः- प्रदीपस्येवोत्पाद एव प्रतिपातो वा एकसमयेन भवति 'भ्यन्तरावधेर्न तूभयं, अप्रदेशावधित्वादेव, न ह्येकस्य एकपर्यायेणोत्पादव्ययौ युगपत्स्यातां अङ्गुल्याकुञ्चनप्रसारणवदिति गाथार्थः ॥ प्रतिपादितं प्रतिपातोत्पादद्वारं, इदानीं यदुक्तं 'संखेज मनोदव्वे, भागो लोगपलियरस' इत्यादि, तत्र द्रव्यादित्रयस्य परस्परोपनिबन्ध उक्तः, इदानीं द्रव्यपर्याययोः प्रसङ्गत एवोत्पादप्रतिपाताधिकारे प्रतिपादयन्नाह - नि. (64) 40 दव्वाओ असंखिजे, संखेज्जे आवि पज्जवे लहै । दो पजवे दुगुणिए, लहै य एगाउ दव्वाउ ॥ वृ- परमाण्वादिद्रव्यमेकं पश्यन् द्रव्यात्सकाशात् तत्पर्यायान् उत्कृष्टतोऽसंख्येयान् संख्येयाश्चापि मध्यमतो लभते प्राप्नोतिपश्यती त्यनर्थान्तरं, तथा जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ 'लभते च ' पश्यति च एकस्माद् द्रव्यात्, एतदुक्तं भवति-वर्णगन्धरसस्परर्शानेव प्रतिद्रव्यं पश्यति, न त्वनन्तान्, सामान्यतस्तु द्रव्यानन्तत्वादेव अनन्तान् पश्यतीति गाथार्थः ॥ साम्प्रतं युगपज्ज्ञानदर्शनविभङ्गद्वारावयवार्थाभिधित्सयाऽऽहसागारमनागारा, ओहिविभंगा जहन्नगा तुल्ला । उवरिमवेज्जे u, परेण ओही असंखिजे ॥ नि. (65) वृ- तत्र यो विशेषग्राहकः स साकारः, स च ज्ञानमित्युच्यते, यः पुनः सामान्यग्राहकोऽवधिर्विभङ्गो वा सोऽनाकारः, स च दर्शनं गीयते, तत्र साकारानाकाराववधिविभङ्गौ जघन्यकौ तुल्यावेव भवतः, सम्यग्दृष्टेरवधिः, मिथ्याध्ष्टेस्तु स एव विभङ्गः, लोकपुरुषग्रीवासंस्थानीयानि ग्रैवेयकाणि विमानानि, उपरिमाणि च तानि ग्रैवेयकाणि चेति समासः, तुशब्दोऽपिशब्दस्यार्थे द्रष्टवयः, भवनपतिदेवेभ्यः खल्वारभ्य उपरिमग्रैवेयकेष्वपि अयमेव न्यायो यदुत-साकारानाकारौ अवधिविभङ्गौ जघन्यादारभ्य तुल्याविति, न तूत्कृष्टी, ततः परेण' इति परतः अवधिरेव भवति, मिथ्यादृष्टीनां तत्रोपपाताभावात्, स च क्षेत्रत्ः असंख्येयो भवति, योजनापेक्षयेति गाथार्थः ॥ इदानीं देशद्वारावयार्थं प्रचिकटयिषुरिदमाह नि. (66) नेरइयदेवतित्यंकरा य ओहिस्स' बाहिरा हुंति । पासंति सव्वओ खलु, सेसा देसेन पासंति ॥ वृ- 'नारकाः ' प्राग्निरूपितशब्दार्थाः देवा अपि तीर्थकरणशीलास्तीर्थकराः, नारकाश्च देवाश्च तीर्थकराश्चेति विग्रहः, चशब्द एवकारार्थः, स चावधारणे, अस्य च व्यवहितः सम्बन्ध इति दर्शयिष्यामः, एते नारकादयः 'अवधेः' अवधिज्ञानस्य न बाह्या अबाह्या भवन्ति, इदमत्र हृदयं - अवध्युपलब्धस्य क्षेत्रस्यान्तर्वर्तन्ते, सर्वतोऽवभासकत्वात्, प्रदीपवत्, ततश्चार्थादबाह्यावधय एव भवन्ति, नैषां बाह्यावधिर्भवतीत्यर्थः । तथा पश्यन्ति 'सर्वतः ' सर्वासु दिक्षु विदिक्षु च, खलुशब्दोऽप्येवकारार्थः, स चावधारण एव, सर्वास्वेव दिग्विदिविति, सर्वत एवेत्यर्थः । Page #44 -------------------------------------------------------------------------- ________________ पीठिका - [ नि. 66 ] 41 आह-अवधेरबाह्या भवनतीत्यस्मादेव पश्यन्ति सर्वत इत्यस्य सिद्धत्वात् 'पश्यनित सर्वतः ' इत्येतदतिरिच्यते इति, अत्रोच्यते, नैतदेवं, अवधेरबाह्यत्वे सत्यपि अभ्यन्तरावधित्वे सत्यपीतिभावः, न सर्वे सर्वतः पश्यन्ति, दिगन्तरालादर्शनात्, अवधेर्विचित्रत्वाद्, अतो नातिरिच्यत् इति, 'शेषाः ' तिर्यङ्नरा 'देशेन' इत्येकदेशेन पश्यन्ति, अत्रेष्टतोऽवधारणविधिः शेषा एव देशतः पश्यन्ति, न तु शेषा एवेति गाथार्थः ॥ अथवा अन्यथा व्याख्यायते नारकदेवतीर्थंकरा अवधेरबाह्या भवन्तीति, किमुक्तं भवति ? - नियतावधय एव भवन्ति, नियमेनैषामवधिर्भवतीत्यर्थः, अतः संशयः किं ते तेन सर्वतः पश्यन्ति आहोश्विद्देशत इति, अतस्तद्व्यवच्छेदार्थमाह-पश्यन्ति सर्वत एव । आह-यद्येवं 'पश्यन्ति सर्वतः' इत्येतावदेवास्तु, अवधेरबाह्या भवन्तीति नियतावधित्वख्यापनार्थमनर्थकं, न, नियतावधित्वस्यैव विशेषणार्थत्वादस्य, अवधेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीतिज्ञापनार्थत्वाददुष्टं । आह-ननु नाकरदेवानां भवप्रत्ययावधिग्रहणात् तीर्थकृतामपि प्रसिद्धतरपारभविकावधिसमन्वागमादेव नियतावधित्वं सिद्धमिति, अत्रोच्यते, नियतावधित्वे सिद्धेऽपि न सर्वकालावस्थायित्वसिद्धिरित्यतस्तप्रदर्शनार्थमवघेरबाह्या भवन्तीति सदाऽवधिज्ञानवन्तो भवन्तीति ज्ञापनार्थत्वाददुष्टं । आह- यद्येवं तीर्थकृतां सर्वकालावस्थायित्वं विरुध्यत इति, न तेषां केवलोत्पत्तावपि वस्तुतस्तत्परिच्छेदस्य निष्ठत्वात्, केवलेन सुतरां संपूर्णानन्तधर्मकवस्तुपरिच्छित्तेः, छद्मस्थकालस्य वा विवक्षितत्वाददोष इति, अलं विस्तरेण, शेषं पूर्ववदिति गाथार्थः ॥ एवं देशद्वारावयवार्थम-भिधायेदानीं क्षेत्रद्वारं विवुवूर्षुराहनि. (67) संखिज्जमसंखिज्जे, पुरिसमबाहाइ खित्तओ ओही । संबद्धमसंबद्धो, लोगमलोगे य संबद्धो ॥ वृ-तत्र संबद्धश्चसंबद्धश्च अवधिर्भवति, किमुक्तं भवति ? - कश्चिद् दृष्टरि संबद्धो भवति, प्रदीपप्रभावत्, कश्चिच्च असंबद्धो भवति, विप्रकृष्टतमोव्याकुलदेशप्रदीपदर्शनवत् । तत्र यस्तावदसंबद्धः असौ संख्येयः असंख्येयो वा । पूर्णंः सुखदुःखानामिति पुरुषः, पुरि शयनाद्वा पुरुष इति । पुरुषादबाधा, अबाधनमबाधा अन्तरालमित्यर्थः, पुरुषस्याबाधा पुरुषाबाधा तया पुरुषाबाधया हेतुभूतया सह वा क्षेत्रतः अवधिर्भवति, अयं भावार्थः - असंबद्धोऽवधिः क्षेत्रतः संख्येयो भवति असंख्येयो वा, योजनापेक्षयेति, एवं संबद्धोऽपि । एवमवधिः स्वतन्त्रः पर्यालोचितः, इदानीमबाध्या चिन्त्यते - अत्र चतुर्भङ्गिका, तत्र संख्येयमन्तरं संख्येयोऽवधिः, संख्येयमन्तरं असंख्येयोऽवधिः असंख्येयमन्तरं संख्येयोऽवधिः, असंख्येयमन्तरमसंख्येययोऽवधिरिति चत्वाराऽपि विकल्पाः संभवन्ति, संबंद्धे तु विकल्पाभावः । तथा 'लोके' चतुदैशज्वात्मके पञ्चास्तिकायवति, 'अलोके च' केवलाकाशास्तिकाये, चशब्दः समुच्चयार्थः, लोकेअलोके च संबद्धः, कथम् ? - पुरुषे संबद्धो लोके च लोकप्रमाणावधिः, पुरुषे न लोके - देशतोऽभ्यन्तरावधिः, न पुरुषे लोके शून्यो भङ्गः, न लोके न पुरुषे - बाह्यावधिः, इयं भावना - लोकाभ्यन्तरः पुरुषे संबद्धोऽसंबद्धो वा भवति, यस्तु लोके संबद्धः स नियमात्पुरुषे संबद्ध इति, अतो भङ्गचतुष्टयं तृतीयभङ्गशून्यमिति, अलोकसंबद्धस्त्वात्मसंबद्ध एव भवतीति गाथार्थः । / इदानीं गतिद्वारावयवार्थप्रतिपिपादयिषयाऽऽह Page #45 -------------------------------------------------------------------------- ________________ 42 आवश्यक मूलसूत्रम् - 1 नि. (68) गइनेरइयाईया, हिट्ठा जह वण्णिया तहेव इहं । इड्डी एसा वणिजइत्ति तो सेसियाओऽवि ॥ वृ- तत्र गत्युपलक्षिताः सर्व एवेन्द्रियादयो द्वारविशेषाः परगृह्यन्ते, ततश्च ये गत्यादयः सत्पदप्ररूपणाविधयः द्रव्यप्रमाणादयश्च, ते यथा अधस्तान्मतिश्रुतयोः 'वर्णिताः' उपदिष्टाः तथैवेहापि द्रष्टव्या इति, विशेषस्त्वयम् - इह ये मति प्रतिपद्यन्ते तेऽवधिमपि, किन्त्ववेदकास्तथा अकषायिणोऽप्यवधेः प्रतिपद्यमानका भवन्ति क्षपक श्रेण्यन्तर्गताः सन्त इति, तथा मनःपर्यायज्ञानिनश्च तथा अनाहारका अपर्याप्तकाश्च पूर्वसम्यग्दृष्टयः सुरनारका अप्यपान्तरालगत्यादाविति, शक्तिमधिकृत्येति भावार्थः । पूर्वप्रतिपन्नास्तु त एव ये मते, विकलेन्द्रियासंज्ञिशून्या इति, उक्तमवधिज्ञानमिति । तत्र अवधिज्ञानी उत्कृष्टतो द्रव्यतः सर्वमूर्त्तद्रव्याणि जानाति पश्यति, क्षेत्रतस्त्वादेशेना संख्येयं क्षेत्रं, एवं कालमपि, भावतस्त्वनन्तान् भावानिति । तत्र ऋद्धिविशेष 'एषः' अवधिः 'व्यावर्ण्यते' गीयते अतः तत्सामान्यात् शेषर्द्धयोऽपि वर्ण्यन्त इति गाथार्थः । तत्र शेषर्द्धिविशेषस्वरूपप्रतिपादनायाह नि. (69) आमोसहि विप्पोसहि खेलोसहि जल्लमोसही चेव । भिन्नसो उज्जुमै, सव्वोसहि चेव बोद्धव्वो । वृ- आमर्शनमामर्शः संस्पर्शनमित्यर्थः, स एवौषधिर्यस्यासावामर्थौषधिः- साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः लब्धिलब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विट्खेलजल्लेष्वपि योजना कर्त्तव्येति, तत्र 'विड्' उच्चारः 'खेल:' श्लेष्मा 'जल्लो' मल इति, भावार्थः पूर्ववत्, सुगन्धाश्चैते भवन्ति । तथा यः सर्वतः शृणोति स संभिन्नश्रोता, अथवा श्रोतांसि इन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति संभिन्न श्रोताः, संभिन्नान् वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनपि शब्दान् शृणोति संभिन्नश्रोता, एवं संभिन्नश्रोतृत्वमपि लब्धिरेव । तथा ऋज्वी मतिः ऋजुमतिः सामान्यग्राहिकेत्यर्थः, मनःपर्यायज्ञानविशेषः, अयमपि च लब्धिविशेष एव लब्धिलब्धिमतोश्चाभेदात् ऋजुमतिः साधुरेव । तथा सर्व एव विण्मूत्रकेशनखादया विशेषाः खल्वौषध्यो यस्य, व्याध्युपशमहेतव इत्यर्थः, असौ सर्वौषधिश्च, एवमेते ऋद्धिविशेषा बोद्धव्या इति गाथार्थः । / नि. (70) चारण आसीसविस केवली य मननाणिणो य पुव्वधरा । अरहंत चक्कवट्टी, बलदेवा वासुदेवाय ॥ वृ- अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विभेदाः विद्याचारणा जङ्घाचारणाश्च, तत्र जङ्घाचारणः शक्तिः किल रुचकवरद्वीपगमनशक्तिमान् भवति, स च किलैयोत्पातेनैव रूचकवरद्वीपं गच्छति, आगच्छश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दीश्वरं द्वितीयेन यो गतः, एवमूर्ध्वमपि एकोत्पातेनैवाचलेन्द्रमूर्ध्नि स्थितं पाण्डुकवनं गच्छति, आगच्छश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दनवनं द्वितीयेन यतो गतः । विद्याचारणस्तु नन्दीश्वरद्वीपगमनशक्तिमान् भवति, स त्वेकोत्पातेन मानुषोत्तरं गच्छति, द्वितीयेन नन्दीश्वरं, तृतीयेन त्वेकेनैवाऽऽगच्छति यतो गतः, एंवमूर्ध्वमपि व्यत्ययो वक्तव्य इति । अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया व्याचक्षत इति । तथा आस्यो दंष्ट्राः तासु विषमेषामस्तीति Page #46 -------------------------------------------------------------------------- ________________ पीठिका - [नि.70] आसीविषाः, ते च द्विप्रकारा भवन्ति-जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्त्रारादिति, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वासीविषा भवन्ति, देवा अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः । तथा केवलिनश्च प्रसिद्धा एव । तथा मनोज्ञानिनो विपुलमनः पर्यायज्ञानिनः परिगृह्यन्ते । पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुर्दशपूर्वविदः । अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तीर्थकरा इत्यर्थः । 'चक्रवर्तिनः' चतुर्दशरत्नाधिपाः षटखण्डभरतेश्वराः । 'बलदेवाः' प्रसिद्धा एव । 'वासुदेवाः' सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः । एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः ॥ इह वासुदेवत्वं चक्रवर्त्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापञ्चकं जगाद नियुक्तिकारःनि. (71) सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । __ अंछंति वासुदेवं अगडतडंमी ठियं संतं ॥ नि. (72) धित्तूण संकलं सो वामगहत्थेण अंछमाणाणं । भुंजिज्ज व लिंपिज्ज व महुमहणं ते न चायंति ॥ नि. (73) दोसोला बत्तीसा, सव्वबलेणं तु संकलनिबद्धं । अंछंति चक्कवट्टि, अगडतडंमी ठियं संतं ॥ नि. (74) धित्तूणं संकलं सो, वामगहत्थेण अंछमाणाणं । भुजिज्ज वा लिपिज्ज व, चक्कहरं ते न चायति ॥ नि. (75) जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवट्टिस्स । तत्तो बला बलवगा, अपरिमियबला जिनवरिंदा ॥ वृ- आसां गमनिका-इह वीर्यांन्तरायकर्मक्षयोपशमविशेषाद्बलातिशयो वासुदेवस्य saMpradaya'te-षोडश राजसहस्त्राणि 'सर्वबलेन' हस्त्यश्वरथपदातिसंकुलेन सह शृङ्खलानिबद्धं 'अंछंति' देशीवचनात् आकर्षन्ति वासुदेवं 'अगडतटे' कूपतटे स्थितं सन्तं, ततश्च गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमाणाणं' ति आकर्षतां भुञ्जीत विलिम्पेत वा अवज्ञया हृष्टः सन् मधुमथनं तेन शक्रुवन्ति, आक्रष्टुमिति वाक्यशेषः । चक्रवर्त्तिनस्त्विदं बलं द्वौ षोडशकौ, द्वानिशदित्येतावति वाच्ये द्वौ षोडशकावित्यभिधानं चक्रवर्त्तिनो वासुदेवाद् द्विगुणद्धिख्यापनार्थं, राजसहस्त्राणीति गम्यते, सर्वबलेन सह शृङ्खलानिबद्धं आकर्षन्ति चक्रवर्त्तिनं अगडतटे स्थितं सन्तं गृहीत्वा शृङ्खलामसौ वामहस्तेन आकर्षतां भुञ्जीत विलिम्पेत वा, चक्रधरं ते न शक्नुवन्ति आक्रष्टुमिति वाक्यशेषः । यत् केशवस्य तु बलं तद्दिगुणं भवति चक्रवर्तिनः, 'ततः' शेषलोकबलाद् 'बला' बलदेवा बलवन्तः, तथा निरवशेषवीर्यान्तरायक्षयाद् अपरिमितं बलं येषां तेऽपरिमितबलाः, क एते? -जिनवरेन्द्राः, अथवा ततः-चक्रवर्तिबलाद् बलवन्तो जिनवरेन्द्राः, कियता बलेनेति, आह-अपरिमितबला इति । एता हि कर्मोदयक्षयक्षयोपशमसव्यपेक्षाः प्राणिनां लब्धयोऽवसेया इति । इदानीं मनः पर्यायज्ञानं, लब्धिनिरूपणायां तत् सामान्यतो व्यपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चक-क्रमायातमभिधित्सुराह Page #47 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 नि. (76) मनपज्जवनाणं पुन जनमनपरिचिंतियत्थपायडणं । मानुसखित्तनिबद्धं गुणपच्चैयं चरित्तवओ ॥ वृ-'मनः पर्यायज्ञानं' प्राक्निरूपितशब्दार्थं, पुनः शब्दो विशेषणार्थः, इदं हि रूपिनिबन्धनक्षायोपशमिक-प्रत्यक्षादिसाम्येऽपि सति अवधिज्ञानात् स्वाआम्यादिभेदेन विशिष्टमिति स्वरूपतः प्रतिपादयन्नाह-जायन्त इति जनाः, तेषां मनांसि जनमनांसि, जनमनोभिः परिचिन्तितः जनमनः परिचिन्तितः जनमनः परिचिन्तितश्चासावर्थश्चेति समासः, तं प्रकटयति प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, मानुषक्षेत्रं-अर्धतृतीयद्वीपसमुद्रपरिमाणं तन्निबद्धं, न तद्बहिर्व्यवस्थितप्राणिमनः परिचिन्तितार्थविषयं प्रवर्तत इत्यर्थः । गुणा:-क्षान्त्यादयः त एव प्रत्ययाःकारणानि यस्य नगुणप्रत्ययं, चारित्रमस्यास्तीति चारित्रवान् तस्य चारित्रवत एवेदं भवति, एतदुक्तं भवति-अप्रमत्तसंयतस्य आमीषध्यादिऋद्धि प्राप्तस्यैवेति गाथार्थः ॥ इदं द्रव्यादिभिनिरूप्यते-तत्र द्रव्यतो मनः पर्यायज्ञानी अर्धतृतीयद्वीपसमुद्रान्तर्गतप्राणिमनो-भावपरिणतद्रव्याणि जानाति पश्यति च, अवधिज्ञानसंपन्नमनः पर्यायज्ञानिनमधिकृत्यैवं, अन्यथा जानात्येव न पश्यति, अथवा यतः साकारं तदतो ज्ञानं यतश्च पश्यति तेन अतो दर्शनमिति, एवं सूत्रे संभवमधिकृत्योक्तमिति, अन्यथा चक्षुरचक्षुरवधिकेवलदर्शनं तत्रोक्तं चतुर्धा विरुध्यते, क्षेत्रतः अर्धतृतीयेष्वेव द्वीपसमुद्रेषु, कालतस्तु पल्योपमासंख्येयभागं रूष्यमतीतं वा कालं जानाति, भावतस्तु मनोद्रव्यपर्यायान् अनन्तानिति, तत्र साक्षान्मनोद्रव्यपर्यायानेव पश्यति, बाह्यास्तु तद्विषयभावापन्नाननुमानतो विजानाति, कुतः?, मनसो मूर्तोमूर्तद्रव्यालम्बनत्वात्, छद्मस्थस्य चामूर्तदर्शनविरोधादिति. सत्पदप्ररूपणादयस्तु अव्धिज्ञ्यान्व्द्व्ग्न्त्व्याः। नानात्वं चानाहारकापर्याप्तको प्रतिपद्यमानौ न भवतः, नापीतरौ । उक्तं मनःपर्यायज्ञानं, इदानीमवसरप्राप्तं केवलज्ञानं प्रतिपादयत्राहनि. (77) अह सव्वदव्वपरिणामभावविण्णत्तिकारणमनंतं । सासयमप्पडिवाइ एगविहं केवलन्नाणं ॥ वृ-इह मनः पर्यायज्ञानानन्तरं सूत्रक्रमोद्देशतः शुद्धितो लाभतश्च प्राक् केवलज्ञानमुपन्यस्तं, अतस्तदर्थोपदर्शनार्थमथशब्द इति, उक्तं च-"अथ prkriyaaprshnaanntrymngglopnyaasprtivcnsmuccyessu"| सर्वाणि च तानि द्रव्याणि च सर्वद्रव्याणि-जीवादिलक्षणानि तेषां परिणामाःप्रयोगविस्त्रसोभयजन्या उत्पादादयः सर्वद्रव्यपरिणामाः तेषां भावः सत्ता स्वलक्षणमित्यनन्तरं तस्य विशेषण ज्ञपनं विज्ञप्तिः, विज्ञानं वा विज्ञप्तिः-परिच्छित्तिः, तत्र भेदोपचारात्, तस्या विज्ञप्तेः कारणं विज्ञप्तिकारणं, अत एव सर्वद्रव्यज्ञेत्रकालभावविषयं तत्, क्षेत्रादीनामपि द्रव्यत्वात्, तच्च ज्ञेयानन्तत्वादनन्तं, शश्वद्भवतीति शाश्वतं, तच्च व्यवहारनयादेशादुपचारतः प्रतिपात्यपि भवति, अत आह-प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदाऽवस्थितमित्यर्थः । आह-अप्रतिपात्येतावदेवास्तु, शश्वतमित्येतदयुक्तं, न, अप्रतिपातिनोऽप्यवधिज्ञानस्य शाश्वतत्वानुपपत्तेः, तस्मादुभयमपि युक्तमिति । "एकविधं' एकप्रकारं, आवरणाभावात् क्षयस्यैकरूपत्वात्, 'केवलं' मत्यादिनिरपेक्षं 'ज्ञान' संवेदनं, केवलं च तत् ज्ञानं चेति समास इति गाथार्थः ॥ इह तीर्थकृत् समुपजातकेवलः सत्त्वानुग्रहार्थे देशनां करोति, Page #48 -------------------------------------------------------------------------- ________________ 45 पीठिका - [नि. 77] तीर्थकरनामकर्मोदयात्, ततश्च ध्वनेः श्रुतरूपत्वात् तस्य च भावश्रुतपूर्वकत्वात् श्रुतज्ञानसंभवादनिष्टापत्तिरिति मा भून्यतिमोहोऽव्युत्पन्नबुद्धीनानामित्यतस्तद्विनिवृत्त्यर्थमाहनि. (78) केवलनाणेणत्थे नाउं जे तत्थ प्न्न्व्न्न्जोगे। ते भासइ तित्थयरो वयजोग सुयं हवै सेसं ॥ वृ-इह तीर्थकरः केवलज्ञानेन 'अर्थान्' धर्मास्तिकायादीन् मूर्त्तामूर्तान् अभिलाप्यानभिलाप्यान् 'ज्ञात्वा' विनिश्चित्य, केवलज्ञानेनैव ज्ञात्वा न तु श्रुतज्ञानेन, तस्य क्षायोपशमिकत्वात्, केवलिनश्च तद्भावात्, सर्वसुद्धौ देशशुद्ध्यभावादित्यर्थः । ये 'तत्र' तेषामर्थानां मध्ये, प्रज्ञापनं प्रज्ञापना तस्या योग्याः प्रज्ञापनायोग्याः 'तान् भाषते' तानेव वक्ति नेतरानिति, प्रज्ञापनीयानपि न सर्वानव भाषते, अनन्तत्वात्, आयुषः परिमितत्वात्, वाचः क्रमवर्त्तिवाच्च, किं तहिं ?, योग्यानेव गृहीतृशक्तयपेक्षया यो हि यावतां योग्य इति । तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, नामकर्मोदयनिबन्धनत्वात्, श्रुतस्य च क्षायोपशमिकत्वात्, स च श्रुतं भवति शेषं, शेषमित्यप्रधानं, एतदुक्तं भवति-श्रोतुणां श्रुतग्रन्थानुसारिभावश्रुतज्ञाननिबन्धनत्वाच्छेषमप्रधानं द्रव्यश्रुतमित्यर्थः । अन्ये त्वेवं paThanti'vayajogasuyaM हवै तेसिं' स वाग्योगः श्रुतं भवति तेषां' श्रोतृणां, bhaavshrutkaarnntvaaditybhipraayH| अथवा 'वाग्योगश्रुतं' द्रव्यश्रुतमेवेति गाथार्थः ॥ सत्पदप्ररूपणायां च गतिमङ्गीकृत्य सिद्धगतौ मनुष्यगतौ च, इन्द्रियद्वारमधिकृत्य नोइन्द्रियातीन्द्रियेषु, एवं त्रसकायाकाययोः सयोगायोगयोः अवेदकेषु अकषायिषु शुक्लेश्यालेश्ययोः सम्यग्द्दष्टिषु केवलज्ञानिषु केवलदर्शिषु संयतनोसंयतयोः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीत्तनोपरीत्तयोः पर्याप्तनोपर्याप्तयोः बादरनोबादरयोः, संज्ञिषु नोसंज्ञिषु, भव्यनोभव्ययोः, मोक्षप्राप्ति प्रति भवस्थकेवलिनो भव्यता; चरमाचरमयोः, चरमः-केवली अचरमः-सिद्धः भवान्तरप्राप्त्यभावात्, केवलं द्रष्टव्यमिति । पूर्वप्रतिपन्नप्रतिपद्यमानयोजना च स्वबुद्ध्या कर्तव्येति । 'द्रव्यप्रमाणं' तु प्रतिपद्यमानानधिकृत्य उत्कृष्टतोऽष्टशतं, पूर्वप्रतिपन्नाः केवलिनस्तु अनन्ताः, क्षेत्रं जघन्यतो लोकस्यासंख्येयभागः, उत्कृष्टतो लोक एवं, केवलिसमुद्घातमधिकृत्य, एवं स्पर्शनाऽपि, 'कालतः' साद्यमपर्यन्तं, 'अन्तरं' नास्त्येव, प्रतिपाताभावात्, 'भागद्वारं मतिज्ञानव द्रष्टव्यं, 'भाव' इति क्षायिके भावे 'अल्पाहुत्वं' मतिज्ञानवदेव । उक्तं केवलज्ञानं, तद्भिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति । एवं तावन्मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्तं, इह तु प्रकृते श्रुतज्ञानेनाधिकारः, नि. (79) इत्थं पुन अहिगारो सुयनाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविअ अनुओग पईवदिटुंतो । / वृ- अत्र पुनः पकृते अधिकारः श्रुतज्ञानेन, यतः श्रुतेनैव 'शेषाणां' मत्यादिज्ञानानां आत्मनोऽपि च 'अनुयोगः' अन्वाख्यानं, क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, प्रदीपटष्टान्तश्चात्र द्रष्टव्य इति गाथार्थः । / मुनि दीपरलसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे पीठिकायाः नियुक्तिः एवं हारिभद्रीय टीका परिसमाप्ता । Page #49 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 आवश्यक सूत्रे - उपोद्घातः) वृ- साम्प्रतं मङ्गलसाध्यः प्रकृतोऽनुयोगः प्रदर्श्यत इति, स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्येति, तथा चोक्तं-'अत्र पुनरधिकारः श्रुतज्ञानेनेत्यादि' / आह-नन्वावश्यकस्यानुयोगः प्रकृत एव, पुनः श्रुतज्ञानस्येत्ययुक्तमिति, अत्रोच्यते, आवश्यकस्य श्रुतान्तर्गतत्वप्रदर्शनार्थत्वाआददोषः । आह-य द्यावश्यकस्यानुयोगः, तदावश्यकं किमङ्गमङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशकाः इति, अत्रोच्यते, आवश्यकं श्रुतस्कन्धस्तथाऽध्ययनानि च, शेषास्त्वनादेशा विकल्पा इति । आह-ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गताऽस्याभिहितैव, ततश्च किमङ्गमङ्गानीत्याद्याशङ्कानुपपत्तिरिति, अत्रोच्यते, तद्व्याख्याऽनियमप्रदर्शनार्थत्वाददोषः, नावश्यं शास्त्रादौ नन्धध्ययनार्थकथनं कर्त्तव्यं, अकृते चाशङ्का संभवति । आह-मङ्गलार्थं शास्त्रादाववश्यमेव नन्द्यभिधानात् कथमनियम इति, अत्रोच्यते, ज्ञानभिधानमात्रष्यैव मङ्गलत्वात् नावश्यमवयवार्थाभिधानं कर्त्तव्यमिति, तदकरणे चाशङ्का भवति । किं च-आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽयुक्त एव, शास्त्रान्तरंच नन्दी, पृथक् श्रुतस्कन्धत्वात् । आह-यद्येवमिह आवश्यकश्रुतस्कन्धानुयोगारम्भे किमिति तदनुयोगं इति, उच्यते, शिष्यानुग्रहार्थ त्वयं नियम इत्यपवादप्रदर्शनार्थं वा, एतदुक्तं भवति-कदाचित्पुरुषाद्यपेक्षया उक्रमेणापि अन्यारम्भेऽपि चान्यद् व्याख्यायत इति, अलं प्रसङ्गेन, तत्र शास्त्राभिधानं 'आवश्यकश्रुतस्कन्धः', तभेदाश्च अध्ययनानि यतः तस्माद् आवश्यकं निक्षेप्तव्यं श्रुतं स्कन्धश्चेति । किं च-किमिदं शास्त्राभिधानं प्रदीपाभिधानवद् यथार्थं आहोश्चित् पलाशभिधानवद् अयथार्थे उत डित्थाद्यभिधानवद् अनर्थकमेवेति परीक्ष्यं, यदि च यथार्थं ततस्तदुपादेयं, तत्रैव समुदायार्थपरिसमाप्तेरित्यतः शास्त्राभिधानमेव तावदालोच्यत इति॥ तत्र 'आवश्यकं' इति कः शब्दार्थः ?, अवश्यं कर्तव्यमावश्यकं, अथवा गुणानामावश्यमात्मानं करोतीत्यावश्यकं, यथा अन्तं करोतीत्यन्तकः, अथवा 'वस निवासे' इति गुणशून्यमात्मानमावासयति गुणैरित्यावासकं, गुणसान्निध्यमात्मनः करोतीति भावार्थः । इदं च मङ्गलवन्नामादिचतुर्भेदभिन्नं, इदं च प्रपञ्चतः सूत्रादवसेयमिति, उद्देशस्तु तदनुसारेणैव शिष्यानुग्रहायाभिधीयते इति, तत्र नामस्थापने सुज्ञाने एव, द्रव्यावश्कं द्विधा-आगमतो नोआगमतश्च, तत्रागमतो ज्ञाताऽनुपयुक्तः 'अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतो द्रव्यावश्यक त्रिविधं-ज्ञशरीरं भव्यशरीरं ज्ञशरीरभव्यशरीरव्यतिरिक्तं च, तदपि त्रिविधं-लौकिकलोकोत्तरकुप्रावचनिकभेदभिन्नं यथाऽनुयोगद्वारेषु, नवरं लोकोत्तरेणात्राधिकारः, तच्च ज्ञानादिश्रमणगुणमुक्तयोगस्य प्रतिक्रमणं भावशून्यत्वाद् अभिप्रेतफलाभावाच्च, एत्थ उदाहरणं- वसंतपुरं नगरं, तत्थ गच्छो अगीतत्थसंविग्गो विहरति, तत्थ य एगो संविग्गो समणगुणमुक्कजोगी, सो दिवसदेवसियं उदउल्लादिअणेसणाओ पडिगाहेत्ता महया संवेगेणं आलोएइ, तस्स पुण गणी अगीयत्थत्तणओ पायच्छित्तं देंतो भणति 'अहो इमो धम्मसद्धिओ साहू !, सुहं पडिसेविउं, दुक्खं आलोएउं, एवं नाम एस आलोएइ अगूहंतो, अतो असढत्तणओ सुद्धोत्ति' Page #50 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 80 ] एयं च दवण अन्ने अगीयत्थसमयणा पसंसंति, चिंतेंति य- नवरं आलोएयव्वं नत्थित्थ किंची पडिसेविएणं ति । अन्नदा कदाई गीयत्थे संविग्गो विहरमाणो आगओ, सो तं दिवसदेवसियं अविहिं दवण उदाहरणं दाएति - गिरिणनरे नगरे रयणवाणियओ रत्तरयणाणं घरं भरेऊणं पलीवेइ, तं पासित्ता सव्वलोगो पसंसति - अहो इमो धन्नो भगवन्तं अग्गिं तप्पेति, अन्नया कयाई तेन पलीवितं, वाओ य पबलो जाओ, सव्वं नगरं दहुं, पच्छा रन्ना पडिहणिओ निव्विसओ य कओ । अन्नहिंपि नगरे एगो एवं चेव करेइ, सो राइणा सुओ जहा एवं करेइत्ति, सो सव्वस्सहरणो काऊण विसजिओ, अडवीए कीस न पलीवेसि ? / जहा तेन वाणिअगेण अवसेसावि दड्ढा, एवं तुमंपि एतं पसंसित्ता एते साहुणो सव्वे परिचयसि, जाहे न ठाति ताहे साहुणो भणिआएस महाणिद्धम्मो अगीयत्थो अलं एयस्स आणाए, जदि एयस्स निग्गहो न कीरै, to annevi विनस्संति । इदानीं भावावश्यकं, तदपि द्विविधमेव-आगमतो नोआगमतश्च, तत्रागमतो भावावश्यकं ज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात्, अथवाऽऽवश्यकार्थोपयोगपरिणाम एवेति । नोआगमतस्तु ज्ञानक्रियोभयपरिणामो भावावश्यकं, उपयुक्तत्म क्रियेति भावार्थः, मिश्रवचनश्च नोशब्दः, इदमपि च लौकिकादित्रिविधं सूत्रादवसेयं, इह तु लोकोत्तरेणाधिकार इति । उक्तमावश्यकं, अस्य चामूनि अव्यामोहार्थमेकार्थिकानि द्रष्टव्यानि - आवस्सयं 1 अवस्सकरणिजं 2 ध्रुव 3 निग्गहो 4 विसोही 5 य । अज्झयणछक्क 6 वग्गो 7णाओ 8 आराहणा 9 मग्गो 10 ॥ 47 समण सावएणय अवस्सकायव्वयं हवै जम्हा । अहोनिसस्स य तम्हा आवस्सयं नाम ॥ एवं श्रुतस्कन्धयोरपि निक्षेपश्चतुर्विध एव द्रष्टव्यः, यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थे तु किञ्चिदुच्यते इह नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रकन्यस्तं, अथवा सूत्रमण्डजादि, भावश्रुतं त्वागमतो ज्ञाता उपयुक्तः, नोआगमतस्तिवदमेवावश्यकं, नोशब्दस्य देवावचनत्वात् । एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदातिः अचित्तो द्विप्रदेशिकादिः मिश्रः सेनादिदेशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव, नोआगमतस्त्वावश्यकश्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वात्, अथवा ज्ञानक्रियागुणसमूहात्मकः सामायिकादीनामध्ययनानां समावेशात्, ज्ञानदर्शनक्रियोपयोग इत्यर्थः, नोशब्दस्तु मिश्र वचनः । सर्वपदैकवाच्यता सामाकिकादि श्रुतविशेषाणां षण्णां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः । आह- किमिदं आवश्यकं षडध्ययनात्मकमिति, अत्रोच्यते, षडर्थाधिकारात्मकत्वात्, ते चामी सामायिकादीनां यथायोगमवसेया इति सावज्जजोगविरई 1 उक्कित्तण 2 गुणवओ य पडिवत्ती 3 / खलयस्स निंदन 4 वणतिगिच्छ गुणधारणा 6 चेव ॥ अवद्यं पापं, युज्यन्त इति योगाः व्यापाराः, सहावद्येन वर्त्तन्त इति सावद्याः, सावद्याश्च ते योगाश्चेति समासः, तेषां विरमणं विरतिः सामायिकार्थाधिकार इति 1 उत्कीर्त्तनमुत्कीर्त्तना, तत्र गुणोत्कीर्त्तना अर्हतां चतुर्विंशतिस्तवस्य 2 / गुणा ज्ञानादयः मूलोत्तराख्या वा, तेऽस्य Page #51 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 विद्यन्त इति गुणवान् तस्य गुणवतः प्रतिपत्तिर्वन्दनाध्ययनस्य 3 / चशब्दः समुच्चये, 'स्खलितस्येति' श्रुतशीलस्खलितस्य निन्दना प्रतिक्रमणस्य 4 / तथा चारित्रात्मनो व्रणचिकित्साअपराधव्रणसंरोहणं कायोत्सर्गस्य 5 / अपगतव्रतातिचारेतरोपचितकर्मविशरणार्थमनशनदिगुणसंधारणा प्रत्याख्यानस्य 6 इत्याधिकाराः । एषां च प्रत्यध्ययनमर्थाधिकारद्वार एवावसरः प्रत्येतव्यः, इह तु प्रसङ्गतः स्कन्धोपदर्शनद्वारेणोक्ता इति । इदानीं अध्ययनन्यासप्रस्तावः, तं चानुयोगद्वारक्रमायातं प्रत्यध्ययनं ओघनिष्पन्ननिक्षेपे' लाघवार्थं वक्ष्यामः । एष आवश्यकस्य समुदायार्थः, इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामायिक-समभावलक्षणत्वात्, चतुविशतिस्तवादीनां च तद्भेदत्वात् प्राथम्यमस्येति । अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति । अनुयोगद्वाराणीति कः शब्दार्थः ? अनुयोगोऽध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगम कार्यातिपत्तये च, कृतचतर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च, एवं सामायिकपुरमपि अर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमं भवति, सप्रभेदचतुरानुगतं तु सुखाधिगम इत्यंतः फलवान् द्वारोन्यासः । तानि च अमूनि-उपक्रमो 1 निक्षेपो 2 'नुगमो 3 नय 4 इति । तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽनेनास्मादस्मिन्निति वा उपक्रमः, शास्त्रस्य न्यासदेशानयनमित्यर्थः । तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः न्यासः स्थापनेति पर्यायाः । एवमनुगमनं अनुगमः अनुगम्यते वाऽनेनास्मादस्मिन्निति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद इत्यर्थः । एवं नयनं नीयते वाऽनेनास्मादस्मिन्निति वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगम इत्य्र्थ्ः। आह-एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न ह्यनुपक्रान्तं सद् असमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचायते इत्यतोऽयमेव क्रम इति । तत्रोपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्र इतरः षट्प्रकारः, नामस्थापनाद्रव्यक्षेत्र-कालभावभेदभिन्न इति, तत्र नामस्थपने सुज्ञाने, द्रव्योपक्रमो द्विविधः-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्च, स च त्रिविध-सचित्ताचित्तमिश्रद्रव्योपक्रम इति, तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदोपाधिभेदभिन्नः, पुनरेकैको द्विविधः- परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म-द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन्सति, तद्यथा-घृताधुपभोगेन पुरुस्य वर्णादिकरणमिति, अथवा कर्णस्कन्धवर्धनादिक्रियेति, अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रम व्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किन्तु आत्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत् स्यादपीति । एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनां, अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद् वार्धक्यादि गुणापादनमिति, आह-यत्स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपदानस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रमतेति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्ध, कथं ? वर्णस्य तावन्नामकर्मविपाकित्वात् स्वयमपि भावात्, कालादीनां च Page #52 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 80] 49 क्षायोपशमिकत्वात्, तस्य च कालान्तरेऽपि स्वयमपि संभवात्, विभ्रमविलासादीनां च युवावस्थायां दर्शनात् । तथा वस्तुविनाशे च पुरुषादीनां खङ्गादिभिर्विनाश एवोपक्रम्यते इति, आह परिकर्मवस्तुविनाशोपक्रमयोरभेद एव, उभयत्रापि पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापत्तावपि अविशेषेण प्राणिनां प्रत्यभिज्ञानादिदर्शनात् वस्तुविनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनात् विशेषसिद्धिरिति, अथवैकत्र विनाशस्यैव विवक्षितत्वाददोषः । एवमचित्तद्रव्योपक्रमः पद्मरागमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनविनाशादीति । मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति । विवक्षातश्च कारकयोजना द्रष्टव्या-द्रव्यस्य द्रव्येण द्रव्यात् द्रव्ये वोक्रमो द्रव्योपक्रम इति । तथा क्षेत्रस्योपक्रमः क्षेत्रोपक्रमः, आह-क्षेत्रम्मूर्त नित्यं च, अतस्तस्य कथं करणविनाशविति, उच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, तथा च तास्थ्यात्तव्यपदेशो युक्त एव, मञ्चाः क्रोशन्तीति यथा । तथा कालस्य वर्तनादिरूपत्वात् द्रव्यपर्यायरूपत्वात् द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चन्द्रोपरागादिपरिज्ञानलक्षणो वा । भावोपक्रमो द्विधा-आगमतो नाओगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतस्तु प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्तो डोण्डिणिगणिकाऽमात्यादीनां, एत्थोदाहरणाणि-एगे नगरे एगा मरुगिणी, सा चितेति-कहं धूयाओ सुहियाओ होज्जत्ति, ताए जेट्ठिया धूआ सिक्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिज्जसि, ताए आहतो, सो तुट्ठो, पादं मदिउमारद्धो, ननु दुक्खविअत्ति, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, न एस तुज्झ किंची अवरज्झइत्ति । बीया सिक्खविआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति तुमंपि वीसत्था विहराहि, नवरं झिंखणओ एसुत्ति । तईया सिक्खविआ, तीएवि आहतो, सो रुट्ठो, तेन दढं पिट्टिता धाडिया य, तं अकुलपुत्ती जा एवं करेसि, तीए मायाए कथितं, पच्छा कहवि अनुगमिओ, एस अम्ह कुलधम्मोत्ति, धूओ य भणिआ जहा देवतस्स तस्स तहा वट्टिजासि, मा छ्द्द्द्देहित्ति। एगम्मि नगरे चउसट्ठिकलाकुसला गणिया, तीए परभावोवक्कमणनिमित्तं रतिघरंमि सव्वाओ पगईओ नियनियवावारं करेमाणीओ आलिहावियाओ, तत्थ य जो जो वड्डइमाई, सो सो निययसिपं पसंसति, नाय भावो य सुअनुयत्तो भवै, अनुयत्तिओ य उवयारं गाहिओ खद्धं खद्धं दव्वजातं वियरेइत्ति एसविअ अपसत्थो भावोवक्कमो ॥ - एगमि नगरे कोई राया अस्सवाहणियाए सहामच्चेणं निग्गओ, तत्थ से आसेन वचंतेणं खलिणे काईया बोसिरिआ, खिल्लरं बद्धं, तं च पुढवीए थिरत्तणओ तहट्ठियं चेव रन्ना पडिनियत्तमाणेन सुइरं निज्झाइयं, चिंतियं च नेन-इह तलागं सोहणं हवैत्ति, न उन वुत्तं, अमञ्चेन इंगियागारकुसलेन रायाणमनापुच्छिय महासरं खणाविअंचेव, पालीए आरामा से पवरा कया, तेणं कालेणं रन्ना पुनरवि अस्सवाहिणआए गच्छंतेण दिटुं, भणियं च नेकेण इमं खणाविअं? अमच्चेण भणिअं-राय ! तुब्भेहिं चेव, कहिं चिअ ?, अवलोयणाए, अहियपरितुद्वेणं संवड्डणा कया । एसविअ अप्पसत्थभावोवत्तक्कमोत्ति । / उक्तः अप्रशस्तः, इदानी प्रशस्त उच्यते-तत्र श्रुतादिनिमित्तं आचार्यभावोपक्रमः प्रशस्त इति, आह। 244 Page #53 -------------------------------------------------------------------------- ________________ 50 आवश्यक मूलसूत्रम् - 1 व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधानमनर्थकमिति, न, तस्यापि व्याख्याङ्गत्वात्, - "गुर्वायत्ता, यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद्दुर्वाराधनपरेण हितकाङ्क्षिणा भाव्यम् ॥ " तथा च भाष्यकारेणाभ्यधायि "गुरुचित्तायत्ताइं वक्खाणंगाई जेन सव्वाई । जेन पुण सप्पसणं होइ तयं तं तहा कजं ॥ आगारिंगियकुसलं जदि सेयं वायसं वए पुज्जा । तहविय सिं नवि कूडे विरहंमि अ कारणं पुच्छे ॥ निवपुच्छिण भणिओ गुरुणा गंगा कओमुही वहै ? | संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥ इत्यादि । आह - यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषाः, निष्प्रयोजनत्वात्, न, गुरुचित्तप्रसादनार्थमेव तेषामुपयोगित्वात्; तथ च देशकालावपेक्ष्य परिकर्मनाशौ द्रव्याणां उदकौदनादीनां आहारदिकार्येषु कुर्वन् विनेयो गुरोहरति चेत इति । अथवोपक्रमस्य साम्यात् प्रकृते निरुपयोगिनोऽपि अन्यत्र उपयोक्ष्यन्त इत्युपन्यस्तत्वाददोष इत्यलं विस्तरेणं । उक्तं इतरः, इदानीं शास्त्रीय उच्यते-असावपि षडिध एव तद्यथा आनुपूर्वी 1 नाम 2 प्रमाणं 3 वक्तव्यता 4 अर्थाधिकारः 5 समवतार 6 इति । तत्रानुपूर्वी नामस्थापनाद्रव्यक्षेत्रकालगणनोत्कीर्त्तनसंस्थानसामाचारीभावभेदभिन्ना दशप्रकारा, तस्यां यथासंभवतः समवतारणीयमिदं, विशेषतस्तूत्कीर्त्तनगणनानुपूर्वीद्वय इति, उत्कीर्तना-संशब्दना यथा-सामायिकं चतुर्विंशतिस्तव इत्यादि, गणनं परिसंख्यानं एकं द्वे त्रीणि चत्वारीत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा पूर्वपश्चादनानुपूर्वीभेदभिन्ना, तत्र सामायिकं पूर्वानुपूर्व्या प्रथमं, पश्चानुपूर्व्या षष्ठं, अनानुपूर्व्या त्वनियतं क्वचित्प्रथमं क्वचिद्वितीयं इत्यादि । तत्रानानुपूर्वीणामयं करणोपायः - एकाधेकोत्तरा विवक्षितपदानां स्थापना क्रियते, तत्र पदत्रयस्थापनैव तावत्संक्षेपतः प्रदर्श्यते-सामायिकं चतुर्विंशतिस्तवः वन्दनाध्ययनमिति । अत्र पुव्वानुपुवि हेट्ठा, समयाभेएण कुण जहाजे । उवरिमतुलं पुरओ नसेज पुव्वक्कमो से से ॥ जहितंमिनिक्खित्ते पुरओ सो चेव अंकविन्नासो । सो होइ समयभेदो वज्रेयव्वो पयत्तेणं ॥ भावना क्षुण्णत्वान्न प्रतन्यते, नवरमागतंत्रयाणामेतेषां षड्भङ्गा भवन्ति, अतश्चतस्त्रः खलु अनानुपूर्व्य इति । षण्णां तु पदानां सप्तविंशत्युत्तराणि भङ्गकशतानि, अत्रापि सप्ताष्टादशोत्तराणि अनानुपूर्व्य इति । इदानीं नाम- प्रतिवस्तु नमनान्नाम, तच्चैकादि दशान्तं यथाऽनुयोगद्वारेषु तथा च वक्तव्यं, षड्नाम्नि त्ववतारः, तत्र षड् भावा औदयीआकादयो निरूप्यन्ते, तत्र क्षायोपशमिक एव सर्वश्रुतावतारः, तस्य क्षायोपशमिकत्वादिति । तथ प्रमाणं- द्रव्याणि प्रमीयतेऽनेनेति प्रमाणं तच्च प्रमेयभेदादेव चतूरूपं, तद्यथा - द्रव्यप्रमाणं क्षेत्रप्रमाणं 2 कालप्रमाणं 3 भावप्रमाणं च 3, तत्र सामायिकं भावात्मकत्वाद् भावप्रमाणविषयं तच्च भावप्रमाणं त्रिधा - गुणनय Page #54 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 80] 51 संख्याभेदभिन्नं, तत्र गुणप्रमाणमपि द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र जीवादपृथग्भूतत्वात् सामायिकस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शनचारित्रभेदभिन्नं, तत्र बोधात्मकत्वात्सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदभिन्नं, तत्र सामायिकस्य प्रायः परोपदेशसव्यपेक्षत्वादागमे समवतारः, स च लौकिकलोकोत्तरसूत्रार्थोभयात्मानन्तरपरम्पराभेदभिन्न इति, तत्र सामायिकस्य परमर्षिप्रणीतगणिपिटकान्तर्गतत्वात् लोकोत्तरे समवतारः, सूत्रार्थरूपत्वाच्च तदुभय इति, तथेदं गौतमादीनां सूत्रत आत्मागमः, तच्छिष्याणां जम्बूस्वामिप्रभृतीनां अनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागम इति, एवमर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिष्याणां तु परम्परागम इति । नयप्रमाणे तु मूढनयत्वात्तस्य नाधूनाऽवतार इति, वक्ष्यति च-"मूढणइयं सुयं कालियं तु' इत्यादि संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदभिन्ना, यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकादिश्रुतपरिमाणसंख्यायां समवतारः, तत्र सूत्रतः सामायिकं परिमितपरिमाणं, अर्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणमिति । इदानीं वक्तव्यता-सा च त्रिविधा-स्वसमयवक्तव्यता 1 परसमयवक्तव्यता 2 उभयसमयवक्तव्यता 3 चेति । स्वसमयःस्वसिद्धान्तः, वक्तक्यता-पदार्थविचारः, तत्र स्वसमयवक्तव्यतायामस्य समवतारः, एवं परोभयसमयप्रतिपादकाध्ययनानामपि, यतः सर्वमेव सम्यग्दृष्टिपरिगृहीतं परसमयसंबन्ध्यपि सम्यक्श्रुतमेव, तस्य स्वसमयोपकारकत्वादिति । इदानीमर्थाधिकारः, स चाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, स च सर्वसावद्ययोगविरतिरूपः । इदानीं समवतारः, स च लाघवार्थं प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव । उक्त उपक्रम । इदानीं निक्षेपः, स च त्रिधा-ओघनिष्पन्नो 1 नामनिष्पन्नः 2 सूत्रालापकनिष्पन्नश्चेति 3 / तत्र ओघो नाम यत् सामान्यं शास्त्राभिधानं, तच्चेह चतुर्विधमध्ययनादि, पुनः प्रत्येकं नामादिचतुर्भेदमनुयोगद्वारासारतः प्रपञ्चेनाभिधाय भावाध्ययनाक्षीणादिषु सामायिकमायोज्यं । नामनिष्पन्ने निक्षेपे सामायिकं, तच्च नामादिचतुर्विधं, इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्ती च प्रपञ्चेन वक्ष्यामः, आह-यदि तदिह नाम अवसरप्राप्तं किमिति निरुक्तयादावस्य स्वरूप्रतिपादनं, तत्र चेत्स्वरूपाभिधानमष्य हन्त इहोपन्यासः किमिति, अत्रोच्यते, इह निक्षेपद्वारे निक्षेपमात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येति, आह-इत्थमपि निरुक्तिद्वार एव सामायिकव्याख्यानतः किं पुनः सूत्रेऽभिधीयते इति, उच्यते, अलं प्रपञ्चेन, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापनिष्पन्नस्य निक्षेपस्यावसरः, स च प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् ? सूत्राभावात्, असति च सूत्रे कस्यालापकनिक्षेप इति, अतोऽस्ति इतः तृतीय मनुयोगद्वारमनुगमाख्यं, तत्रैव निक्षेप्स्यामः । Aha___ यदि प्राप्तावसरोऽप्यसाविह न निक्षिप्यते किमित्युपन्यस्य ते इति, उच्यते, निक्षेपसामान्यात् इह प्रदर्श्यत एव, न तु प्रतन्यते इति । इदानीमनुगमावसरः, स च द्विधा-निर्युक्तयनुगमः सूत्रानुगमश्च, निर्युक्तयनुगमस्त्रिप्रकारः, तद्यथा-निक्षेपनियुक्तयनुगम उपोद्घातनिर्युक्यनुगमः सूत्रस्पर्शिक-निर्युक्तयनुगमश्चेति, तत्र निक्षेपनियुक्तयनुगमोऽनुगत एव, यदधो नामादिन्यासान्वाख्यानमुक्तमिति । इदानीमुपोद्घात-निर्युक्तनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षण इति, Page #55 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1अस्य च महार्थत्वान्मा भूद्विधन इति आरम्भे मङ्गलमुच्यते । आह-ननु मङ्गलं प्रागेवोक्तं, भूयः किं तेन ?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययनं प्रतिसूत्रं च वक्तव्यमिति । अत्राह कश्चित्-मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितं, तत्रातिमङ्गलमुक्तं, इदानीं मध्यमङ्गलमुच्यते, तन्न, अनारब्ध एव शास्त्रे कुतो मध्यावकाश इति, स्यादेतत्, चतुरनुयोगद्वारात्मकं यतः शास्त्रं, अतोऽनुयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलं, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात्, शास्त्रमध्यो च मध्यमङ्गलावसर इति, तस्माद् यत्किञ्चिदेतत् ततश्चायं स्थितपक्षः-इह यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गलं, इदं तुनावश्यकमात्रस्य, सर्वानुयोगोपोद्घतिनियुक्तित्वात् प्रक्रान्तोपोद्घातस्य, वक्ष्यति च "आवस्सस्स दसकालियस्स तह उत्तरज्झमायारे । सूयगडे निज्जुत्ती, वोच्छामि तहा दसाणं च ॥ इत्यादि, तथा "सेसेसुवि अज्झयणेसु, होइ एसेव निञ्जुत्ती" चतुर्विशतिस्तवादिष्विति वक्ष्यति, अतो महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वाच्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आह-सामायिकान्वाख्यानेऽधिकृते को हि दशवैकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात्, यतस्तेषामपि प्रायः खल्पवयमेवोपोद्घात इति, अलं प्रपञ्चेन । तच्चेदं मङ्गलम् - नि. (80) तित्थयरे भगवंते, अनुत्तरपरक्कमे अमियनाणी । तिण्णे सुगैगैगए, सिद्धिपहपदेसए वंदे ॥ वृ- गमनिका-तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र 'तु प्लवनतरणयोः' इत्यस्य 'पातृतुदिवचिसिचिरिचिभ्यस्थग् इति थक्प्रत्ययेऽनुबन्धलोपे च कृते ऽऋत इद्वा धातोः इति इत्त्वे रपरत्वे हलि चेति दीर्घत्वे परगमे च तीर्थ इति स्थिते 'डुकृञ् करणे' इत्यस्य 'चरेष्टः' इत्यस्मात् सूत्रात् टप्रत्ययाधिकारेऽनुवर्तमाने 'कृञो हेतुताच्छील्यानुलोम्येषु' इतिटप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति । तत्र तीर्यतेऽनेनेति तीर्थं, तच्च नामादिचतुर्भेदभिन्नं, तत्र नोआगमतो द्रव्यतीर्थं नद्यादीनां समो भूभागोऽनपायश्च, तत्सिद्धौ तरिता तरणं तरणीयं च सिद्धं पुरुषबाहूडुपनद्यादि, द्रव्यता चस्येत्थं तीर्णस्यापि पुनस्तरणीयभावात्, अनेकान्तिकत्वात्, मानविवक्षायां च बाह्यमलापनयनात् आन्तरस्य प्राणातिपातादिकारणपूर्वकत्वात्, तस्यं च तद्विनिवृत्तिमन्तरेणोत्पत्तिनिरोधाभावात्, प्रागुपात्तस्य च विशिष्टक्रियासव्यपेक्षाध्यवसायजन्यस्य तात्यनीकक्रियासहगताध्यवसायतः क्षयोपपत्तेः, तत्क्षयाभावे च भावतो भवतरणानुपपत्तेरिति । भावतीर्थं तु नोआगमतः संघः, सम्यग्दर्शनादिपरिणामानन्यत्वात्, यत उक्तं-"तित्थं भंते ! तित्थं ? तित्थकरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउव्वण्णो समणसंघो, पढमगणहरो वा' ॥ तरिता तु तद्विशेष एव साधुः, तथा सम्यग्दर्शनादित्रयं करणभावापन्नं तरणं, तरणीयो भवोदधिरिति । अथवा-पङ्कदाहपिपासानामपहारं करोति यत् । तद्धर्मसाधनं तथ्यं, तीर्थमित्युच्यते बुधैः । / पङ्कस्तावत् पापं, दाहः कषायाः, पिपासा विषयेच्छा, एतेषामपहरणसमर्थं यदित्यर्थः, अथवा Page #56 -------------------------------------------------------------------------- ________________ 53 उपोद्घातः - [नि. 80] सुखावतारं सुखोत्तारं 1 सुखावतारं दुरुत्तारं 2 दुःखावतारं सुखोत्तारं 3 दुःखावतारं दुरुत्तार 4 मिति द्रव्यभावतीर्थं द्रष्टव्यं, तच्च सरजस्कशाक्यबोटिकसाधुसंबन्धि विज्ञेयं, अलं प्र्स्न्ग्गेन्। तथ भगः-समग्रैश्वर्यादिलक्षणः, उक्तं च __ "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ " ततश्च समग्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः । आह-तीर्थकरानित्यनेनैव 'भगवत' इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बि-परिकल्पिततीर्थकरतिरस्कारपरत्वादस्येति, तथा च न तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र योज्या। तथा परे-शत्रवः, ते च क्रोधाद्याः, आक्रमणमाक्रमः-पराजयः तदुच्छेद इतियावत्, परेषामाक्रमः पराक्रमः, सोऽनुत्तरः-अनन्यसशो येषां ते तथाविधाः । आह-ये खलु ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगयोगाभावात्, ततश्च अनुत्तरपाक्रमान्' इत्येतदतिरिच्यते इति, अत्रोच्यते, अनादिशुद्धैश्वर्यादिसमन्वितपर-मपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रमत्वामन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यत इति, उक्तं च "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्ये चैव धर्मश्च, सहसिद्धं चतुष्टयम् । / " इत्यादि, अकात्मवादव्यवच्छेदार्थं वा । अमितं-अपरिमितं ज्ञेयानन्तत्वात् केवलं, अमितं ज्ञानं एषामित्यमितज्ञानिनः । आह-येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिपरिक्षयोत्तरकालभावित्वाद् अमितज्ञानस्येति, उच्यते, सत्यमेतत्, किं तु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वाद् उपन्यास इति, तथा चाहुरेके - "सर्वं पश्यतु वा मा वा, इष्टमर्थं तु पश्यतु । / कीटसङ्ख्यापरिज्ञानं, तस्य नः क्कोपयुज्यते ? ॥ इत्यादि" स्वसिद्धान्तप्रसिद्धच्छद्मस्थवीत्तरागवयवच्छेदार्थं वा । तथा तरन्ति स्म भवार्णवमिति तीर्णास्तान् तीर्णान्, तीर्वा च भवौधं 'सुगतिगतिगतान्' तत्र सर्वज्ञत्वात्सर्वदर्शित्वाच्च निरुपमसुखभागिनः सुगतयः-सिद्धाः, तेषां गतिः सुगतिगतिः, अनेन तिर्यङ्नरनारकामरगतिव्यवच्छेदेन पञ्चमीमोक्षगतिमाह, तां गताः-प्राप्ताः तान्, अनेन चावाप्ताणिमाद्यष्टविडधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्वप्रतिपादनपरनयवादव्यवच्छेदमाह, तथा च केचिदाहुः __ "अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिः सदा । ___ मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् । / इत्यादि" तथा सिद्धेः तस्या एव सुगतेः पन्थाः सिद्धिपथः तस्य प्रधाना देशकाः तद्वीजभूतसामायिकादिप्रतिपादकत्वात् प्रदेशकाः, अनेनत्वनवद्यानेकसत्त्वोपकारकतीर्थकरनामकर्मविपाकपरिणामवत् तत्स्वरूपमेवाह, तान् 'वन्दे' अभिवादये इति गाथार्थः ॥ एव तावदविशेषेण ऋषभादीनां मङ्गलार्थं वन्दनमुक्तं, इदानीं आसन्नोपकारित्वात् वर्तमानतीर्थाधिपतेः अखिलश्रुतज्ञार्थप्रदर्शकस्य वर्धमानस्वामिनो वन्दमाह... नि. (81) वंदामि महाभाग, महामुनि महायसं महावीरं । Page #57 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥ वृ-तत्र वन्दामीत्यादि दीपकं अशेषोत्तरपदानुयायि द्रष्टव्यं । तत्र भागः-अचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागः तं, मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात्, mahA~zcAsau मुनिश्च महामुनिः तं, त्रैलोक्यव्यापित्वात् महद्यशोऽस्येति महायशाः तं, 'महावीरं' इत्यभिधानं, अथवा 'शूर वीर विक्रान्तौ' इति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, अत्यन्तानुरक्तकेवलामलश्रिया विराजत इति वा वीरः, उक्तं च-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः । / " अमराश्च नराश्च अमरनरास्तेषां राजानः इन्द्रचक्रवर्तिप्रभृतयः तैर्महितः-पूजितः तं, तीथर्करं 'अस्य' वर्तमानकालावस्थायिनः तीर्थस्य इति गाथार्थः । / एवं तावदर्थवक्तुर्मङ्गलार्थं वन्दनमभिहित, इदानीं सूत्रकर्तुप्रभृतीनामपि पूज्यत्वात् वन्दनमाहनि. (82) इक्कारसवि गणहरे पवायए पवयणस्स वंदामि । सव्वं गणहरणवंसं वायगवंसं पवयणं च ॥ वृ- "ekAdaza'iti संख्यावाचयः शब्द, 'अपिः' समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान्, प्रकर्षेण प्रधाना आदौ वा वाचकाः प्रवाचकाः तान् कस्य ?'प्रवचनस्य' आगमस्येत्यर्थः, किं ?-वंदामि, एवं तावन्मूलगणधरवन्दनं, तथा 'सर्वं निरवशेषं, गणधराः-आचार्यास्तेषां वंशः-प्रवाहस्त, तथा वाचका-उपाध्यायास्तेषां वंशस्तं, तथा प्रवचनं च' आगमं च, वन्द इति योगः । आह-इह वंशद्वयस्य प्रवचनस्य च कथं वन्द्यतेति, उच्यते, यथा अर्थवक्ता अर्हन् वन्द्यः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनं आचार्योपाध्यायैरानीतं, तद्वंशोऽप्यानयनद्वारेणोपकारित्वात् वन्द्य एवेति, प्रवचनं तु साक्षाद्वृत्त्यैवोपकारित्वादेव वन्द्यमिति गाथार्थः ॥ इदानीं प्रकृतमुपदर्शयन्नाहनि. (83) ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहि कहियस्स । सुयनाणस्स भगवओ निजुत्तिं कित्तैस्सामि । / वृ- 'तान्' अनन्तरोक्तान् तीर्थकरादीनं 'वन्दित्वा' प्रणम्य शिरसा' उत्तमाङ्गेन, किम् ? नियुक्ति कीर्तयिष्ये, कस्य ? -'अर्थपृथक्त्वस्य' तत्र श्रुताभिधेयोऽर्थः तस्मात् सूत्रं पृथक् तद्भावः पृथक्त्वं च अर्थश्च पृथक्त्वं चेति एकवद्भावः, अर्थेन वा पृथु अर्थपृथु तद्भावः अर्थपृथुत्थं श्रुतविशेषणमेव तस्य, 'तैः' तीर्थकरगणधरदिभिः 'कथितस्य' प्रतिपादितस्य, कस्य ? -श्रुतज्ञानस्य भगवत्ः, स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजनं नियुक्तिः तां 'कीर्तयिष्ये' प्रतिपादयिष्ये इति गाथार्थः ॥ आह-किमशेषश्रुतज्ञानस्य ?, न, किं तहिं ?, श्रुतविशेषाणामावश्यकादीनामिति, अत एवाहनि. (84) आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे । सूयगडे निजृत्तिं वुच्छामि तहा दसाणं च । / वृ-आसां गमनिका-आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामवयवे वृत्तिदर्शनाद् यथा भीमसेनः सेन इति उत्तराध्य इति उत्तराध्ययनमवसेयं, अथवा-' अध्ययनमध्यायः, उत्तराध्यायाचारयोः, सूत्रकृतविषयां नियुक्ति वक्ष्ये, तथा दशानां च संबन्धि Page #58 -------------------------------------------------------------------------- ________________ 55 उपोद्घातः - [नि. 84] नीमिति गाथार्थः । नि. (85) कप्पस्स य निज्जुत्ति ववहारस्सेव परमणिउणस्स । सूरिअपन्नत्तीए वुच्छं इसिभासिआणं च । वृ-तथा कल्पस्य च नियुक्ति व्यवहारस्य च परमनिपणस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वव्यंसकत्वात्, तथा च न मन्वादिप्रणीतव्यवहारवयंसंकोऽयं, "सच्चपइण्णा खु ववहारा" इति वचनात्, तथा सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्ति, क्रियाभिधानं चानेकशः ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच्च शास्त्रारम्भस्य अदुष्टमेवेति गाथार्थः ॥ नि. (86) एतेसिं निजृत्तिं वुच्छामि अहं जिनोवएसेणं । आहरणहेउकारणपयनिवहमिणं समासेणं ॥ वृ. "एतेषां' श्रुतविशेषाणां, नियुक्तिं वक्ष्ये अहं जिनोपदेशेन, न तु स्वमनीषिकयैव, आहरणहेतुकारणपदनिवहां एतां समासेन, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं दृष्टान्त इतियावत्, साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुल्लङ्घय प्रथमं दृष्टान्ताभिधानं न्यायप्रदर्शनार्थं कृचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते इति, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवत्, तथा कचिद्धेतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्वः विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेः, तथा चाभ्यधायि नियुक्तिकारेण "जिनवयणं सिद्धं चेव भण्णई कत्थवी उदाहरणं । ____ आसज्ज उ सोयारं हेऊवि कहंचिय भणेज्जा । इत्यादि" कारणमुपपत्तिमात्रं, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात्; नात्र आविद्वदङ्गनादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायकं पदमाहरणपदं, एवमन्यत्रापि भावनीयं । आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि तेषां पदानि आहरणहेतुकारणपदानि तेषां निवहः-संघातो यस्यां निर्युक्तौ सा तथाविधा तां 'एतां' वक्ष्यमाणलक्षणां अथवा प्रस्तुतां 'समासेन' संक्षेपेणेति व्याख्यातं गाथात्रयमिति ॥ तत्र 'यथोद्देशस्तथा निर्देश' इति न्यायात् आदावधिकृताऽऽवश्यकाद्या ध्ययनसामायिकाख्योपोद्घातनियुक्तिमभिधित्सुराहनि. (87) सामाइयनिजृत्तिं वुच्छं उवएसियं गुरुजनेनं । आयरियपरंपरएण आगयं आनुपुब्बीए ॥ वृसामायिकस्य नियुक्तिः सामायिकनियुक्तिः तां 'वक्ष्ये' अभिधास्ये, उप-सामीप्येन देशिता उपदेशिता तां, केन? - 'गुरुजनेन' तीर्थकरणगणधरलक्षणेन, पुनरुपदेशनकालारभ्य आचार्यपारम्पर्येण आगतां, स च परम्परको द्विधा-द्रव्यतो भावतश्च, द्रव्यपरम्परक इष्टकानां पुरुषपारम्पर्येणानयनं, अत्र चासंमोहार्थं कथानकं गाथाविवरणसमाप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनियुक्तिरेव आचार्यपारम्पर्येणागतेति, कथम् ?, 'आनुपुर्व्या' परिपाट्या जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां Page #59 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 स्वगुरुभिरुपदेशितामिति । आह-द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनं, भावस्य तु श्रुतपर्यायत्वात् वष्त्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्वीजभूतस्य अर्हद्रणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते, उपचाराददोषः, यथा कार्षापणाद् घृतमागतं घटादिभ्यो वा रूपादिविज्ञानमिति । एवमियमाचार्यपारम्पर्यहेतुत्वात् तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमि क्रियावचन इति, अलं विस्तरेण । दव्वपरंपरए इमं उदाहरणं 56 साकेयं नगरं, तस्स उत्तरपुरच्छिमे दिसिभागे सुरप्पिए नाम जक्खाययणे, सो य सुरप्पिओ जक्खो सन्निहियपाडिहेरो, सो वरिसे वरिसे चित्तिज्जइ, महो य से परमो कीरै, सो य चित्तिओ समाणो तं चैव चिकरं मारेइ, अह न चित्तिज्जइ तओ जनमारिं करेइ, ततो चित्तगरा सव्वे पलाइउमारद्धा, पच्छा रन्ना नायं, जदि सव्वे पलायंति, तो एस जक्खो अचित्ति तो अम्ह वहाए भविस्सइ, तेणं चित्तगरा एक्कसंकलितबद्धा पाडुहुएहिं कया, तेसिं नामाई पत्तए लिहिऊण घड छूढाणि, ततो वरिसे वरिसे जस्स नामं उट्ठाति, तेन चित्तेयव्वो, एवं कालो वच्चति । अन्नया कयाई कोसंवीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भमंतो साके तस्स चित्तगरस्स घरं अल्लीणो, सोवि एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे तस्स थेरीपुत्तस्स वारओ जातो, पच्छा सा थेरी बहुप्पगारं रुवति, तं रुवमाणीं थेरीं दट्टूण कोसंबको भणति - किं अम्मो ! रुदसि ?, ताए सिहं, सो भगति मा रुयह, अहं एयं जक्खं चित्तिस्सामि, ताहे सा भणति - तुमं मे पुत्तो किं न भवसि ?, तोवि अहं चित्तेमि, अच्छह तुम्भे असोगाओ, ततो छट्टभत्तं काऊण अहतं वत्थजुअलं परिहित्ता अट्ठगुणाए पो त्तीए मुहं बंधिऊण चोक्खेण य पत्तेण सुइभूएण नवएहिं कलसएइह पहाणेत्ता नवहिं कुछएहिं नवएहिं मल्ल संपुडेहिं अल्लेसेहिं वण्णेहिं च ॥ चित्तेऊण पायवडिओ भणइ - खमह जं मए अवरद्धं ति ?, ततो तुट्ठो जक्खे भणति - वरेहि वरं, सो भणति - ए यं चैव ममं वरं देहि, मा लोगं मारेह, भणति - एतं ताव ठितमेव, जं तुमं न मारिओ, एवं अन्नेवि न मारेमि', अन्नं भण, जस्स एगदे समवि पासे मिदुपयस्स वा चउप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं रूवं निव्वत्तेमि, एवं हउत्ति दिन्नो वरो, ततो सो लद्धवरो रन्ना सक्कारितो समाणो गओ कोसंबी अत्थि, तेन भणिअं-चित्तसभा नत्थि, मनसा देवाणं वायाए पत्थिवाणं, तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभत्ता पचित्तिता, तस्स धरदिण्णगस्स जो रन्नो अंतेपुरकिड्डापदेसो सो दिन्नो, तेणं तत्थ तदानुरूवेसु निम्मिएसु कदाइ मिगावतीए जालकिड्ड गंतरेण पादंगुट्ठओ दिट्ठो, उवमाणेणं नायं जहा मिगावती एसत्ति, तेन पादंगुट्टगाणुसारेण देवीए रूवं निव्वंत्तिअं, तीसे चक्खुमि उम्मिल्लिज्जते एगो मसिबिन्दू ऊरुयंतरे पडिओ, तेन फुसिओ, पुणेओऽवि जातो, एवं तिन्नि वारा, पच्छा तेन नायं एतेन एवं होयव्वमेव, ततो चित्तसभा निम्मिता, राया चित्तसभं पलोएंतो तं पदेसं पत्तो जत्थ सा देवी, तं निव्वण्णंतेण सो बिन्दु दिट्ठो, विरुट्ठो, एतेन मम पत्ती धरिसियत्तिकाऊण वज्झो आनत्तो, चित्तगरसेणी उवट्ठिता, सामि ! एस वरलद्धोत्ति, ततो से खुज्जाए मुहं दाइयं, तेन तदानुरूवं निव्वत्तितं, तथावि तेन संडासओ छिंदाविओ चेव, निव्विसओ य आणत्तो, सो Page #60 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 87 ] पुणो जक्खस्स उववासेण ठितो, भणिओ य- वामेण चित्तिहिसि, सयाणियस्स पदोसं गतो, तेन चिंयितं - पज्जीओ एयस्स अप्पीति वहेज्जा, ततो नेन मिगावईए चित्तफलए रूवं चित्तेऊण, पज्जोयस्स उवडविअं, तेन दिट्ठ, पुच्छिओ, सिहं, तेन दूओ पयट्टितो, जदि मिया वई न पट्टवेसि तो एमि, तेन असक्कारिओ निद्धमणेण निच्छूढो, तेन सिहं, इमोवि तेन दूयवयणेण रुट्ठो, सव्वबलेण कोसंब एइ, तं आगच्छंतं सौं सयाणिओ अप्पबलो अतिसारेण मओ, तामिगावईए चिन्तिअं - 57 मा इमो बालो मम पुत्तो विनस्सिहिति, एस खरेणं न सक्कति, पच्छा दूतो पट्ठविओ, भणिओएस कुमारो बालो, अम्हेहिं गएहिं मा सामंतराइणा केणै अन्नेणं पेल्लिज्जिही, सो भणति को ममं धारेमाणे पेल्लिहिति सा भणति - ओसीसए सप्पो, जोयणसए विज्जो किं करेहिति ?, तो नगरिं दढं करेहि, सो भणति - आमं करेमि, ताए भण्णति-उज्जेणिगाओ इट्ठगाओ बलिआओ, ताहि कीरौ, आमंति, तस्स य चोद्दस राइणो वसवत्तिणो, तेणं तेषिं बला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं नगरं दढं, ताहे ताए भण्णति- इयाणि धनस्स भरेहि नगरि, ता नेन भरिया, जा हे नगरी रोहगासज्झा जाया, ताहे सा विसंवैया, चिन्तियं चनाए-धन्ना णं ते गामागरनगर जाव सण्णिवेसा, जत्थ सामी विहरति, पव्वज्जामि जै सामी एज, ततो भगवं समोसढो, तत्थ सव्ववेरा पसमंति, मिगावती निग्गता, धम्मे कहिज्रमाणे एगे पुरिसे एस सव्वण्णुत्ति काउं पच्छण्णं मनसा पुच्छति, ताहे सामणिआ भणिओ-वायाए पुच्छ देवानुपिआ !, वरं बहवे सत्ता संबुज्झतित्ति, एवमावि भणिते तेन भण्णति भगवं ! जा सा सा सा ?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं-किं तेजा सा सा सा भणितं ?, एत्थ तीसे उट्ठाणपरियावणिअं सव्वं भगवं परिकहेति-तेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणेति, एवं तेणं पंचसया पिंडिता, एक्केक्काए तिलगचोद्दसगं अलंकारं करेइ, जद्दिवसं जाए समं भोगे भुंजइ तद्दिवसं देति अलंकारं, सेसकालं न देति, सो ईसालुओ तं घरं न कयाई मुयै, नवा अन्नस्स अल्लियंतुं देति, सो अन्नदा मित्तपगते वाहितो, अनिच्छंतो बला नीओ जेमेतुं, सो तहिं गतोत्ति नाऊणं ताहिं चिंतिअं किं एतेणं अम्हं सुवण्णएति ?, अज पतिरिक्कं हामो समालभामो आविद्धामो a, पहाआओ पैरिक्कमज्जितव्वयविहीए तिलयचोद्दसणं अलंकारेण अलंकरेऊणं अद्दायं गहाय पेहमाणीओ चिट्ठति, सो अ ततो आगतो, तं दण आसुरुत्तो, तेन एक्का गहिया, ताव पिट्टिया जाव मयत्ति, ता अन्नाओ भांति एवं अम्ह वि एक्क्का उ एएण हंतव्व त्ति, तम्हा एयं एत्थेव अद्दागपुंजं करेमो, तत्थेगुणेहिं पंचहि महिलासहिं पंच एगूणाई अद्दागसयाई जमगसमगं पक्खित्ताई, तत्थ सो अद्दागपुंजो जातो, पच्छा पुणोवि तासिं पच्छातावो जाओ - का गती अम्ह पतिमारियाणं भविस्सति ?, लोए अ उद्धसणाओ सहेयव्वाओ, ताहे ताहिं घनकवाडनिरंतरं निच्छिड्डाई दाराई ठवेऊण अग्गी दिन्नो सव्वओ समंतओ, तेन पच्छाणुतावेण साणुक्कोसयाए अ ताए अकामनिज्ञ्जराए मनूसेसूववण्णा पचवि सया चोरा जाया, एगंमि पव्वए परिवसंति, सोवि कालगतो तिरिक्खे-सूव वण्णो, तत्थ जा सा पढमं मारिया, सा एक्कं भवं तिरिएसु पच्छा एगंमि बंभणकुले चेडो आयाओ, सो Page #61 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 अ पंचवरिसो, सो अ सुवण्णकारो तिरिक्खेसु उववट्टिऊण तंमि कुले चेवदारिया जाया, सो चेडो तीसे बालग्गाहो, सा य निच्चमेव रोयति, तेन उदरपोप्पयं करेंतेणं कहवि सा जोणिदारे हत्थेन आहता, तहा ववट्टिता रोवितुं, तेन नायं-लद्धो मए उवाओत्ति, एवं सो निच्चकालं करेति, सो तेहिं मायपितीहिं नाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पन्ना चेव विद्दाया, सो य चेडो पलायमाणो चिरं नगरविणट्ठदुसीलायारो जाओ, गतो एगं चोरपल्ली, जत्थ तानि एगणगाणि पंच चोरसयाणि परिवसंति, सावि पैरिकं हिंडंती एगंगामं गता, सो गामो तेहिं चोरेहिं पेल्लितो, सा य णेहिं गहिया, सा तेसिं पंचहिवि चोरसएहिं परिभुत्ता, तेसिं चिंता जाया -अहो इमा वराई एत्तिआणं सहति, जै अन्ना से बीजिआ लभेजा तो से विस्सामो होजा, ततो तेहिं अन्नया कयाई तीसे बीजिआ आनीआ, जद्दिवसं चेव आनीआ तद्दिवसं चेव सा तीसे छिड्डाइं मग्गइ, केन उवाएण मारेज्जा ?, ते अन्नया कयाइ ओहाइया, ताअ सा भणिआ, पेच्छ कूवे किंपि दीसए, सा दट्ठमारद्धा, ताए तत्थेव छूढा, ते आगता पुच्छंति, ताए भण्णति अप्पणो महिलं कीस न सारेह ?, तेहिं नायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स हिदए ठिअंजहा एसा मम पावकम्मा भगिणित्ति, सुव्वै य भगवं महावीरो सव्वण्णू सव्वदरिसी, ततो एस समोसरणा पुच्छति! ताहे सामी भणति-सा चेव सा तव भगिनी, एत्थ संवेगमावन्नो सो पव्वइओ, एवं सोऊण सव्वा सा परिसा पतनुरागसंजुत्ता जाया । ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं वंदित्ता एवं वयासी-जंणवरं पज्जोअंआपुच्छामि, ततो तुज्झ सगासे पव्वयामित्ति भणिऊण पज्जोआपुच्छति, ततो पज्जोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लज्जाए न तरति वारेउं, ताहे विसज्जेइ, ततो मिगावती पज्जोयस उदयनकुमारं निक्खेवगणिनिक्खत्तं काऊण पव्वइआ, पज्जोअस्सवि अट्ठ अंगारवईपमुहाओ देवीओ पव्वैयाओ, तानिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं, एत्थ इट्टगपरंपरएण अहियारो, एस दव्वपरंपरओ । साम्प्रतं नियुक्तिशब्दस्वरूपाभिधानायेदमाहनि. (88) निजुत्ता ते अत्था जं बद्धा तेन होइ निजत्ती । तहविय इच्छावेइ विभासिउं सुत्तपरिवाडी । वृ-निश्चयेन सर्वाधिक्येन आदौ वा युक्ता नियुक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्या निर्युक्ता एव सूत्रे, 'यद्' यस्मात् 'बद्धाः' सम्यग् अवस्थापिता योजिता इतियावत्, तेनेयं नियुक्तिः' निर्युक्तानां युक्तिनियुक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य लोपः क्रियते, उष्ट्रमुखी कन्येति यथा, निर्युक्तार्थव्याख्या नियुक्तिरितिहृदयं । आह-सूत्रे सम्यक् नियुक्ता एवार्थाः पुनश्चेहैषां योजनं किमर्थं ?, उच्यते, सूत्रे नियुक्तानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः । तथापि च सूत्रे नियुक्तानपि सतः एषयति-इषु इच्छायामित्यस्य ण्यन्तस्य लट इति तिप्-शप्-गुणायादेशेषु कृतेषु एषयति, विविधं भाषितुं विभाषितुं, का ?-'सूत्रपरिपाटी' सूत्रपद्धतिरिति, एतदुक्तं भवति-अप्रतिबुध्यमाने श्रोतारि गुरुं तदनुग्रहार्थं सूत्रपरिपाट्येव विभाषितुमेषयति-इच्छत इच्छत मां प्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरं, शिष्य एव गुरुं सूत्रपद्धतिमनव बुध्यमानः प्रवर्तयति-इच्छत इच्छत मम व्याख्यातुं Page #62 -------------------------------------------------------------------------- ________________ उपोद्घातः - नि. 88] ___59 सूत्रपरिपाटीमिति, व्याख्या च नियुक्तिरिति, अतः पुनर्योजनमित्थमदोषायैवेति, अलं विस्तरेण, गमनिकामात्रमेवैतदिति गाथार्थः । / यदुक्तं 'अर्थपृथक्त्वस्य तैः कथितस्येति' तीर्थकरगणधरैः, इदानीं तेषामेव शीलादिसंपत्समन्वितत्वप्रतिपादनायाहनि. (89) तवनियमनाणरुक्खं आरूढो केवली अमियनाणी । तो मुयै नाणबुट्ठि भवियजनविबोहणट्ठाए ॥ वृ-रूपकमिदं द्रष्टव्यं, तत्र वृक्षो द्विधा-द्रव्यतो भावतश्च, द्रव्यवृक्षः कल्पतरुः, यथा तमारुह्य कश्चित् तत्कुसुमानां गन्धादिगुणसमन्वितानां संचयं कृत्वा तदधोभागसेविनां पुरुषाणां तदारोहणासमर्थानां अनुकम्पया कुसुमानि विसृजति, तेऽपिच भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटेषु प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुञानाः सुखमाप्नुवन्ति, एवं भाववृक्षेऽप्यायोज्यं । तपश्च नियमश्च ज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तं, तत्र अनशनादिबाह्याभ्यन्तरभेदभिन्नं तपः, नियमस्तु इन्द्रियनोइन्द्रियभेदभिन्नः, तत्र श्रोत्रादीनां संयमनमिन्द्रियनियमः क्रोधादीनां तु नोइन्द्रियनियम इति, ज्ञानं केवलं संपूर्णं गृह्यते, इत्थंरूपं वृक्षं आरूढः, तत्र ज्ञानस्य संपूर्णासंपूर्णरूपत्वात् संपूर्णताख्यापनायाह-संपूर्णं केवलं अस्यास्तीति केवली, असावपि चतुर्विधः-श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात्, अथवा श्रुतावधिमनः पर्यायकेवलज्ञानभेदात्, अतः श्रुतादिकेवलव्यवच्छित्तये सर्वज्ञावरोधार्थमाह-अमितज्ञानी, 'ततो' वृक्षात् मुञ्चति 'ज्ञानवृष्टि' इति कारणे कार्योपचारात् शब्दवृष्टि, किमर्थं ? -भव्याश्च त जनाश्च भव्यजनाः तेषां विबोधन तदर्थं तन्निमित्तमितियावत् । आह-कृतकृत्यस्य सतस्तत्त्वकथनमनर्थकं, प्रयोजनविरहात्; सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नं, अभव्यविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवत्ः तीर्थकरनामकर्मविपाकानुभावात् तस्य च धर्मदेशनादिप्रकारेणैवानुभूतेः, द्वितीयपक्षे तु त्रैलोक्यगुरोधर्मर्मदेशनक्रिया विभिन्नस्वभावेषु प्राणिषु तत्स्वाभाव्यात् विबोधाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत्, उक्तं च वादिमुख्येन त्वाद्वाक्यतोऽपि केषाञ्चिदबोध इति मेऽद्भुतम् । भानोर्ममरीचयः कस्य, नाम नालोकहेतवः ? ॥ न चाद्भुतमुलूकस्य, प्रकृत्या कुइष्टचेतसः । स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः । / इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं व्याधि चिकित्समानः प्रत्याचक्षाणश्च नातज्ज्ञः न च रागद्वेषवान, एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्झो न च रागद्वेषवानिति अलं प्रसङ्गेनेति गाथार्थः ॥ नि. (90) तं बुद्धिमएण पडेण गणहरा गिहिउं निरवसेसं । तित्थयरभासियाइं गंथंति तओ पवयणट्ठा । वृ- 'तां' इति तां ज्ञानकुसुमवृष्टि, बुद्धिमयेन-बुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन ?-पटेन, 'गणधराः' प्रागुक्ताः 'ग्रहीतुं' आदातुं 'निरवशेषां' संपूर्णा Page #63 -------------------------------------------------------------------------- ________________ 80 आवश्यक मूलसूत्रम्-1 ज्ञानकुसुमवृष्टिं, बीजादिबुद्धित्वाद्गणधराणां, ततः किं कुर्वन्ति ?-भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रनन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगट प्रशस्तं प्रधानमादौ वा वचनं प्रवचनद्वादशाङ्गं गणिपिटकं तदर्थं, कथमिदं भवेदितियावत्, प्रवक्तीति वा प्रवचनं सङ्घस्तदर्थमिति गाथार्थः ॥ प्रयोजनान्तरप्रतिपिपादयिषयेदमाहनि. (91) घित्तुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयंति कयं गणहरेहिं । / वृ-'ग्रहीतुंच' आदातुं च ग्रथितं सत्सूत्रीकृतं सुखं भवति अर्हद्वचनवृन्दं, कुसुमसंघातवत्; 'चः' समुच्चये, एतदुक्तं भवति-पदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयत्नेनोपादातुं शक्यते, तथा गणनं च धारणा च गणनधारणे ते अपि सुखं भवतः ग्रथिते सति, तत्र गणनं-एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः, तथा दातुं प्रष्टुं च, 'सुखं' इत्यनुवर्तते, 'चः' समुच्चय एव, एवकारस्य तु व्यवहितः संटङ्कः, ग्रहीतुं सुखमेव भवतीत्थं योजनीयं, तत्र दानं-शिष्येभ्यो निसर्गः, प्रश्नः-संशयापत्तौ असंशयार्थं विद्वत्सन्निधौ स्वविवक्षासूचकं वाक्यमिति, "एभिः कारणैः' अनन्तरोक्तैर्हेतुभूतैः 'जीवितं' इति अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव 'जीयं' ति प्राकृतशैल्या 'कृतं' रचितं गणधरैः, अथवा जीतमिति अवश्यं गणधरैः कर्त्तव्यमेवेति, तन्नामकर्मोदयादिति गाथार्थः । आह तीर्थकरभाषितान्येव सूत्रं, गणधरसूत्रीकरणे तु को विशेष इति, उच्यते, स हि भगवान् विशिष्टमतिसंपनगणधरापेक्षया प्रभूतार्थमर्थमात्रं स्वल्पमेव अभिधत्ते, न वितरजनसाधारणं ग्रन्थराशिमिति, अत आहनि. (92) अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तै । वृ-गाथेयं प्रायो निगदसिद्धैव, चालना प्रत्यवस्थानमात्रं त्वभिधीयत-कश्चिदाह- अर्थोऽनभिलाप्यः, तस्य ashbdruuptvaat। अतस्तं कथमसौ भाषत इति, उच्यते, शब्द एव अर्थप्रत्यायनकार्यत्वाद् उपचारतः खलु अर्थ इति, यथा आचारवचनत्वाद् आचार इत्यादि, 'निपुण' सूक्ष्मं बह्वर्थं च, नियतगुणं वा निगुणं, सन्निहिताशेषसूत्रगुणमितियावत्, पाठान्तरं वा 'गणहरा निपुणा निगुणा वा' / आह-शब्दमर्थप्रत्यायकं अर्हन् भाषते, न तु साक्षादर्थे, गणभृतोऽपिच शब्दात्मकमेव ग्रन्थन्ति, कः खल्वत्र विशेष इति, उच्यते, गाथा संबन्धाभिधान एव विहितोत्तरत्वात् यत्किञ्चिदेतत् । आह-तत्पुनः सूत्रं किमादि किंपर्यन्तं कियत्परिमाणं को वाऽस्य सार इति, उच्यते - नि. (93) सामाइयमाईयं सुयनाणं जाव बिण्दुसाराओ। तस्सवि सारो चरण सारो चरणस्स निव्वाणं । / वृ-सामायिकमादौ यस्य तत्सामायिकादि, श्रुतं च तज्ज्ञानं च श्रुतज्ञानं 'यावद्विन्दुसाराद्' इति बिन्दुसारं यावत् बिन्दुसारपयर्यन्तमित्यर्थः, यावच्छब्दादेव तु द्व्यकद्वादशभेदं, 'तस्यापि' श्रुतज्ञानस्य 'सारः' फलं प्रधानतरं वा, चारश्चरणं भावे ल्युट्प्रत्ययः, चर्यंते वा अनेनेति Page #64 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 93] चरणं, परमपदं गम्यत इत्यर्थः, सारशब्दः प्रधानफलपर्यायो वर्त्तते, अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणमेव, अथवा व्यवहितो योगः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दात् निर्वाणमपि, अन्यथा ज्ञानस्य निर्वाणहेतुत्वं न स्यात्, चरणस्यैव ज्ञानरहितस्यापि स्याद्, अनिष्टं चैतत्, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति वचनात् इह त्वनन्तरफलत्वाच्चरणस्य तदुपलब्धिनिमित्तत्वाच्च श्रुतस्य निर्वाणहेतुत्वसामान्ये सत्यपि ज्ञानचरणयोर्गुणप्रधानभावादित्थमुपन्यास इति, अलं विस्तरेण, 'सारः फलं 'चरणस्य' संयमतपोरूपस्य, निर्वृतिनिर्वाणंअशेषकर्मरोगापगमेन जीवस्य स्वरूपेऽवस्थानं मुक्तिपदमितियावत्, इहापि नियमतः शैलेश्यवस्थानन्तरमेव निर्वाणभावात् क्षीणघनघातिकर्मचतुष्कस्यापि च निरतिशयज्ञानसमन्वितस्य तामन्तरेणाभावात्, अत उक्तं- सारश्चरणस्य निर्वाणं इति, अन्यथा हि तस्यामपि शैलेश्यवस्थायां क्षायिके ज्ञानदर्शने न न स्त इति, अतः सम्यग्दर्शनादित्रयस्यापि समुदितस्य सतो निर्वाणहेतुत्वं न व्यस्तस्येति गाथार्थः । तथा चाह नियुक्तिकारः - सुअनाणंमिवि जीवो वट्टंतो सो न पाउणै मोक्खं । नि. (94) जो तवसंजममइए जोए न चएइ वोढुं जे ॥ 61 वृ-गमनिका -'श्रुतज्ञाने अपि' इति अपिशब्दान्मत्यादिष्वपि जीवो वर्त्तमानः सन् न प्राप्नोति मोक्षमिति, अनेन प्रतिज्ञार्थः सूचितः, यः किंविशिष्ट इति, आह-यस्तपः संयमात्मकान् योगान्न शक्नोति वोढुं इति, अनेन हेत्वर्थ इति, दृष्टान्तस्त्वभ्यूह्यो वक्ष्यति वा, प्रयोगश्च - 'न ज्ञानमेव ईप्सितार्थप्रापकं, सक्तियाविरहात्, स्वदेशप्राप्त्यभिलाषिगमनक्रिया-शून्यमार्गज्ञज्ञानवत्, सौत्रो वा दृष्टान्तः मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्संप्रापकपवनक्रियाशून्यपोतवत्, 'जे' इति पादपूरणे, 'इ जेराः पादपूरणे' इति वचनात् ॥ तथा चाह नि. (95) जह छेयलद्धनिज्जामओवि वाणियगैच्छियं भूमिं । वाएण विना पोओ न चएइ महण्णवं तरिउं ॥ वृ- येन प्रकारेण यथा, 'छेको' दक्षः, लब्धः - प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात् सुकर्णधाराधिष्ठितोऽपि वणिज्ज इष्टा वणिगिष्टा तां भूमिं महार्णवं तरितुं वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः ॥ नि. (96) तह नाणलद्धनिज्जामओवि सिद्धिवसहिं न पाउणै । निउणोवि जीवपोओ तवसंजममारुअविहूणो ॥ वृ- तथा श्रुतज्ञानमेव लब्धो निर्यामको येन- जीवपोतेनेति समासः, अपिशब्दात्सुनिपुणमतिज्ञानकर्णधारधिष्ठितोऽपि शेषं निगदसिद्धं, किन्तु 'निपुणोऽपि' पण्डितोऽपि, श्रुतज्ञानसामान्याभिधाने सत्यपि तदतिशयख्यापनार्थं निपुणग्रहणं, तस्मात् तपः संयमानुष्ठाने खल्प्रमादवता भवितव्यमिति गाथाद्वयार्थः । तथा चेहौपदेशिकमेव गाथासूत्रमाह नियुक्तिकारः संसारसागराओ उब्बुड्डो मा पुणो निबुड्डिज्जा । चरणगुणिवप्पीणो बुड्ड सुबहुपि जाणंतो ॥ नि. (97) वृ- पदार्थस्तु दृष्टन्ताभिधानद्वारेणोच्यते यथा नाम कश्चित्कच्छपः प्रचुरतृणपत्रात्मकनिरिछद्रपटलाच्छादितोदकान्ध-कारमहाह्रदान्तर्गतानेकजलचरक्षोभादिव्यसनव्यथितमानसः Page #65 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 परिभ्रमन्कथञ्चिदेव पटलरन्ध्रमासाद्य विनिर्गत्य च ततः शरदि निशानाथकरस्पर्शसुखमनुभूय भूयोऽपि तत्रैव निमग्नः, अथ समासादितबन्धुः तद्रन्ध्रोपलब्ध्यर्थं पर्यटन् अपश्यंश्च कष्टतरं व्यसनमनुभवति स्म । एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलसभाच्छादितान्मिथ्यादर्शनादितमोऽनुगतात् विविध-शारीरमानसाक्षिवेदनज्वरकुष्ठभगन्दरेष्टवियोगानिष्टसंप्रयोगादिदुःखजलचरानुगतात्, संसरणं संसारः, भावे घञ्प्रत्ययः, स एव सागरस्तस्मात् परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्त्तनीयकर्मरन्ध्रमासाद्य मानुषत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयमिति जानानः स्वजनस्त्रेहविषयातुरचित्ततया मा पुनः कूर्मवत् तत्रैव निमज्जेत् । आह-अज्ञानी कूर्मो निमज्जत्येव, इतरस्तु ज्ञानी हिताहितप्राप्तिपरिहारज्ञः कथं निमज्जति इति उच्यते, चरणगुणैः विविधम्- अनेकधा प्रकर्षेण हीनः चरणगुणविप्रहीणः निमज्जति बह्वपि जानन्, अपिशब्दात् अल्पमपि अथवा निश्चयनयदर्शनेन अज्ञ एवासौ, ज्ञानफलशून्यत्वात् इति, अलं विस्तरेणेति गाथार्थः । प्रक्रान्तमेवार्थं समर्थयन्नाहसुबहुपि सुय महीयं किं काही ? चरणविप्पहीनस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ । / नि. (98) नि. (99) वृ- गाथाद्वयमपि निगदसिद्धमेव, नवरं दीपानां शतसहस्त्राणि दीपशतसहस्राणि लक्षा इत्यर्थः तेषां कोटी, अपिशब्दाद्वेअपि । / आह - इत्थं सति चरणरहितानां ज्ञानसंपत् सुगतिफलापेक्षया निरर्थिका प्राप्नोति, उच्यते, इष्यत् एव, यत आह 1 62 नि. (100) जहा खरो चंदनभारवाही, भारस्स भागी नहु चंदनस्स । एवं खु नाणी चरणेण हीनो, नाणस्स भागी नहु साग्गईए ॥ वृ- गमनिका -यथा खरः चन्दनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनः ज्ञानस्य भागी 'न तु' नैव 'सुगतेः' सिद्धिदयिताया इति गाथार्थः ॥ इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरः, क्रियायां च तच्छून्यायामपि पक्षपात इति, अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपर्शयन्नाहनि. (101) हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्ढो, धावमाणो अ अंधओ ॥ वृ- इयं निगदसिद्धैव, नवरं उदाहरणं - एगंमि महानगरे पलीवणं संवृत्तं, तंपि य अनाहा दुवे ना-पंगलोय अंधलो य, ते नगरलोए जलणसंभमब्धंतलोयणे पलाय माणे पासंतो पंगुलओ गमनकिरियाऽभावाओ जाणओऽवि पलायणमग्गं कमागएण अगनिना दड्ढो, अंधोऽवि गमनकिरियाजुत्तो पलायणमग्गमजाणंतो तुरितं जलणंतेण गंतुं अगनिभरियाए खाणीए पडिऊण दड्डो । एस दिट्टंतो, अयमत्थोवणओ - एव नाणीवि किरियारहितो न कम्मग्गिणो पलाइउं समत्थो, इतरोऽवि नाणरहियत्तणओ त्ति । अत्र प्रयोगौ भवतः - ज्ञानमेव विशिष्टफलसाऽधकं न भवति, सक्रियायोगशून्यत्वात्, नगरदाहे पङ्गुलोचनविज्ञानवद्, नापि क्रियैव विशिष्टफल साधिका, संज्ञा नसंटङ्करहितत्वात्, नगरदाह एव अन्धस्य पलायनक्रियावत् । Page #66 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 101 ] 63 आह एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकमासर्थ्यानुपपत्तिः प्रसज्यते, प्रत्येकभावात्, सिकतातैलवत्, अनिष्टं चैतदिति, अत्रोच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्धं, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्ते एव, न तु सिकतासु तैलं, न च दृष्टमपह्नोतुं शक्यते, एवमाभ्यामष्टकार्यसिद्धिरप्यविरुद्धैव, तस्माद्यत्किञ्चिदेतत् । तथा किञ्च न सर्वथैवानयोः साधनत्वं नेष्यते, देशोपकारित्वात्, देशोपकारित्वमभ्युपगम्यत एव यत आह नि. (102) संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । अंध पंगू यवने समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥ वृ- किंतु तदेव समुदायं समग्रत्वादिष्टफलसाधकं, केवलं तु विकलत्वात् इतरसापेक्षत्वादसाधकमिति, अतः केवलयोरसाधकत्वं प्रतिपादितमिति, अलं विस्तरेण, उक्तसंबन्धगाथाव्याख्यानं प्रकटार्थत्वान्न वितन्यते, नवरं 'समेत्ये' -त्युक्तेऽपि 'तौ संप्रयुक्ता' विति पुनरभिधानमात्यन्तिकसंयोगोपदर्शनार्थमिति । एत्थं उदाहरणं - एगंमि रणे रायभएण नगराओ उव्वसिय लोगो ठितो, पुणोवि धाडिभयेण य वहनानि उज्झिअ पलाओ, तत्थ दुवे अनाहप्पाओ, अंधो पंगू य, उज्झिया, गयाए धाडीए लोगग्गिणा वातेन वनदवो लग्गो, ते य भीया, अंधो छुट्ट कच्छो अग्गितेण पलायै, पंगुणा भणितं अंध ! मा इतो नास णं, इतो चेव अग्गी, तेन भणितं कुतो पुण गच्छामि ? पंगुणा भणितं - अहंपि पुरतो अतिदूरे मग्गदेसणाऽसमत्यो पंगू, तामं खंधे करेहि, जेण अहिकंटकजलणादि अवाए परिहरावेंतो सुहं ते नगरं पावेमि, तेणं तहत्ति पडिवज्जिय अनुट्ठितं पंगुवयणं, गया य खेमेण दोवि नगरं ति । एस दिट्ठतो, अयमत्थोवणओ - णाणकिरियाहिं सिद्धिपुरं पाविज्जइत्ति । प्रयोगश्च विशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः, सम्यक्रियोपलब्धिरुपत्वात्, अन्धपङ्गवोरिव नगरावाप्तिरिति । यः पुनरभिलषितफलसाधको न भवति, स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्ट गमनक्रियावकलविधटितैकचऋरथवदिति व्यतिरेकः । आह - ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिव्रातवद् इति, अत्रोच्यते, भिन्नस्वभावतया, यत आह नि. (103) नाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो । तिपि समाजोगे मोक्खो जिनसासने भणिओ ॥ 1 वृ- तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवद् इह जीवगृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । तत्र ज्ञायतेऽनेनेति ज्ञानं, तच्च प्रकाशयतीति प्रकाशकं तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपः संयमरूपत्वाद् इत्थमुपकुरुते - शोधयतीति शोधकं, किं तदिति, आह-तापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्त्तुत्वावधारणार्थः, गोपनं गुप्तिः, स्त्रियां क्तिन् आगन्तुककर्म-कचवरनिरोध इतिहृदयं, गुप्तिकरणशीलो गुप्तिकरः, ततश्च संयमोऽपि अपूर्वकर्मकचवरा गमनिरोध Page #67 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1तयैवोपकुरुते, तत्स्वभावत्वात्; गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादि-स्थगनवत्, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा संभावने, किं संभावयति?-'त्रयाणामपि' ज्ञानादीनां, किंविशिष्टानां ? -निश्चयतः क्षायिकानां, न तु क्षायिकोपशमिकानामिति, समायोगे' संयोगे 'मोक्षः' सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनं तस्मिन्; 'भणितः' उक्तः । आह- 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्यागमो विरुध्यते, सम्यग्दनिमन्तरेण उक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनादिति, उच्यते, सम्यग्दर्शनस्य ज्ञानविशेषत्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ॥ इह यत् प्राक् नियुक्तिकृताऽभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षं इत्यादि प्रतिज्ञागाथासूत्रं, तत्रैव सूत्रसूचितः खल्वयं हेतुरवगन्तव्यः, कुतः?-तस्य क्षायोपशमिकत्वात्, अवधिज्ञानवत् इति, क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरिति तत्त्वं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाहनि. (104) भावे खओवसमिए दुवालसंगपि होइ सुयनाणं । केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥ वृ-भवनं भावः तस्मिन्, स चौदयिआद्यनेकभेदः, अत आह-'क्षायोपशमिके' द्वादश अङ्गानि यस्मिंस्तत् द्वादशाङ्गं भवति श्रुतज्ञानं, अपिशब्दाद् अङ्गबाह्यमपि, तथा मत्यादिज्ञानत्रयमपि, तथा सामायिकचतुष्टयमपि, तथा केवलस्य भावः कैवल्यं घातिकर्मवियोग इत्यर्थः, तस्मिन् ज्ञानं कैवल्यज्ञानं, 'कैवल्ये सति' अनेन ज्ञानग्रहणेनाज्ञानिप्रकृतिक्तपुरुषप्रतिपादनपरनयमतव्यवच्छेदमाह, तत्र 'बुद्ध्यध्यवसितमर्थं पुरुषन्नेतयते' इति वचनात् प्रकृतिमुक्तस्य च बुद्ध्यभावात् ज्ञानाभाव इति, तस्य लाभः-प्राप्तिः, कथं ? -'कषायाणां' क्रोधादीनां क्षये सति 'नान्यत्र' नान्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां प्राधान्यख्यापनार्थमिति, कषायक्षय एव सति निर्वाणं भवति, तद्भावे त्रयणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः । आह-एवं तर्हि यदादावुक्तं 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षं, यस्तपः संयमात्मकयोगशून्यः' इति, तद्विशेषणमनर्थंक, श्रुते तपः संयमात्मकयोगसहिष्णोरपि मोक्षाभावादिति, अत्रोच्यते, सत्यमेतत्, किंतु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादि-निबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः ॥ आह-इष्ट मस्माभिः मोक्षकारणकारणं श्रुतादि, तस्यैव कथमलाभो लाभो वेति, अत्रोच्यते, नि. (105) अट्ठण्हं पयडीणं उक्कोसठीइ वट्टमाणो उ । जीवो न लहै सामाइयं चउण्हंपि एगयरं ॥ वृ- 'अष्टानां' इति संख्या, कासां ? - ज्ञानावरणीयादिकर्मप्रकृतीनां, उत्कृष्टा चासौ स्थितिः चोत्कृष्टस्थितिः तस्यां 'वर्तमानो' भवन् 'जीवः' आत्मा 'न लभते' न प्राप्नोति, किं तत?-- 'सामायिकं' पूर्वव्याख्यातं, किंविशिष्ट ?-'चतुर्णामपि' सम्यक्त्वश्रुतदेशविरति-सर्वविरतिरूपाणां 'एक तरम्' अन्यतमत् इतियावत्, अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुल्लङ्घय उत्कृष्टस्थितीः कर्मप्रकृतीः बघ्नोति, आयुस्स्कोत्कृस्स्त्त्स्थितो पुनर्वर्तमानः पूर्वप्रतिपन्नको भवति, अनुत्तरविमानोप Page #68 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 105 ] पातकाले देवो, न तु प्रतिपद्यामानक इति, तुशब्दाजघर्न्यस्थितौ च वर्त्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ च वर्त्तमानो न पूर्वप्रतिपन्नो नापि प्रतिद्यमानकः, जघन्यायुष्कस्य क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावात्; तत्र च पूर्वप्रतिपन्नप्रतिपद्यमानकाभावात्, प्रकृतीनां च उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिः - आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोटयः परा स्थितिः, सप्ततिर्मोहनीयस्य नामगोत्रयोविशतिः, त्रयस्त्रिंशत्साग रोपमाण्यायुष्कस्य, इति, जघन्या तु द्वादश मुहूर्त्ता वेदनीयस्य, नामगोत्रयोरष्टौ, शेषाणान्तर्मुहूर्तं इति गाथार्थः ॥ नि. (106) . सत्तण्हं पयडीणं अभितरओ उ कोडिकोडीणं । काऊण सागराणं जै लहै चउण्हमन्नयरं ॥ वृ- आह- किमेता युगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्यां उत्कृष्टस्थितिरूपायां संजातायां अन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वा वैचित्र्यमत्रेति, उच्यते अत्र विधिरिति, मोहनीयस्य उत्कृष्टस्थितौ शेषाणामपि षण्णामुत्कृष्टैव, आयुष्कप्रकृतेष्तु उत्कृष्टा वा मध्यमा वा, न तु जघन्येति, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमाया उत्कृस्थितेः सद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा वा मध्यमा वा, न तु जघन्येति प्रासङ्गिकं । द्वितीयगाथाख्या- सप्तानामायुष्करहितानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटीकोटी तस्याः कोटीकोट्या अभ्यन्त रत एव, तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते 'यदि लभते' यदि प्राप्नोति, चतुर्णो श्रुतसामायिकादीनामन्यतरत्, तत एव लभते नान्यथेति पाठान्तरं वा 'कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरत्' इत्यक्षरगमनिका । अवयवार्थोऽभिधीयते सप्तानां प्रकृतीनां यदा पर्यन्तवर्त्तिनी सागरोपमकोटीकोटी पल्योमासंख्येयभागहीना भवति, तदा घनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत् कर्मग्रन्थिर्भवतीति, आह च भाष्यकार: 24 5 65 "गंठित्ति सुदुब्भेओ कक्खडघणरूढगूढगंठिव्व । जीवस्स कम्मणिओ घनरागद्दोसपरिणामो ॥ इत्यादि" तस्मिन् भिन्ने सम्यक्त्वादिलाभ उपजायते, नान्यथेति, तद्भेदश्च मनोविघातपरिश्रमादिभिः दुस्साध्यो वर्त्तते, तथाहि स जीवः कर्मरिपुमध्यगतः तं प्राप्य अतीव परिश्राम्यति, प्रभूतकर्मारातिसैन्यान्तकृत्त्वेन संजातखेदत्वात्, संग्रामशिरसीव दुर्जयापाकृतानेकशत्रुननरनरेद्रभटवत् । अपरस्त्वाह- किं तेन भिन्नेन ? किं वा सम्यक्त्वादिनाऽवाप्तेन !, यथाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा विवक्षितफलभाग् भवतु, अत्रोच्यते, स हि तस्यामवस्थायां वर्त्तमानोऽनासादितगुणान्तरो न शेषक्षपणया विशिष्टफलप्रसाधनयालं, चित्तविधातादिप्रचुरविघ्नत्वात् विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्वात् प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच्च, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियासादितगुणान्तरोऽआरस हायक्रियारहितविद्यासाधकवत्, तथा चाह bhASyakAraH"pAeNa पुव्वसेवा परिमउई साहणंमि गुरुतरिआ । Page #69 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1. होति महाविजाए किरिया पायं सविग्घा य । तह कम्मठितीखवणे परिमउई मोक्खसाहणे ग्रुई। इह दंसणादिकिरिया दुलभा पायं सविग्धा य । / " अथवा यत एव बह्वी कर्मस्थितिरनेन उन्मूलिता, अत एवापचीयमानदोषस्य सम्यक्त्वादगुणलाभः संजायते, निरशेषकर्मपरिक्षये सिद्धत्ववत, तत एव च मोक्ष इति, अतो न शेषमपि कर्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् । इदानीं सम्यक्त्वादिगुणप्राप्तिविधिरुच्यते-जीवा द्विधा भवन्ति-भव्याश्चाभव्याश्च, तत्र भव्यानां करणत्रयं भवति, करणमिति परिणामविशेषः, तद्यथा-यथाप्रवृत्तकरणं अपूर्वकरणं अनिवृत्तिकरणं च । तत्र यथैव प्रवृत्तं यथाप्रवृत्तं तच्चानादि, अप्राप्तपूर्वमपूर्वं, निवर्तनशीलं निवर्ति न निवर्ति अनिवर्ति, आ सम्यग्दर्शनलाभात् न निवर्तते, तत्राभव्यानां आद्यमेव भवति, तत्र यावद्ग्रन्थिस्थानं तावदाद्यं भवति, तमतिक्रामतो द्वितीयं, सम्यग्दर्शनलाभाभिमुखस्य तृतीयमिति । / इदानी करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्तानभिधित्सुराहनि. (107) पल्लय गिरिसरिउवला पिवीलिया पुरिस पह ज्र्ग्घिया। कुद्दव जल वत्थाणि य सामाइयलोभदिटुंता ॥ वृ. तत्र पल्लकदृष्टान्तः-पल्लको लाटदेशे धान्यधाम भवति, तत्र यथा नाम कश्चिन्महति पल्ये धान्यं प्रक्षिपति स्वल्पं स्वल्पतरं, प्रचुरं प्रचुरतरं त्वादत्ते, तच्च कालान्तरेण क्षीयते, एवं कर्मधान्यपल्ये जीवोऽनाभोगतः यथाप्रवृत्तकरणेन स्वल्प तरमुपचिन्वन् बहुतरमपचिन्वंश्च ग्रन्थिमासादयति, पुनस्तमतिक्रामतोऽपूर्वकरणं भवति, सम्यग्दर्शनलाभाभिमुस्वस्य तु अनिवर्तीति, एष पल्यकष्टान्तः । आह-अयं दृष्टान्त एवानुपपन्नः, यतः संसारिणो योगवतः प्रतिसमयं कर्मणश्चयापचयावुक्तौ, तत्र चासंयतस्य बहुतरस्य चयः अल्पतरस्य चापचयः, यत आगमः "पल्ले महै-महल्ले कुंभं पक्खिवै सोहए नालिं । असंजए अविरए बहु बंधै निज्जरै थोवं ॥ पल्ले महैमहल्ले कुंभं पक्खिवै सोहए नालिं । असंजए अविरए बहु बंधै निज्जरै थोवं ॥ पल्ले महैमहल्ले कुंभं सोहेइ पक्खिवे न किं चि । जे संजए अपमत्ते बहु निजरे बंधै न किण्ची|" ततश्च एवं पूर्वमसंयतस्य मिथ्याष्टेः प्रभूततरबन्धकस्यकस्य कुतो ग्रन्थिदेशप्राप्तिरिति, अत्रोच्यते, ननु मुग्ध ! बाहुल्यमङ्गीकृत्य इदमुक्तं यद्-असंयतस्य बहुतरस्योपचयोऽल्पतरस्य चापचयः, अन्यथाऽनवरतप्रभूततरबन्धाङ्गीकरणे खल्वपचयानवस्थानात् अशेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्टं चैतत. सम्यग्दर्शनादिप्राप्तिश्च अनुभवसिद्धा विरुध्यते, तस्मात प्रायोवृत्तिगोचरमिदं पल्येत्यादि द्रष्टव्यमिति । कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति आह-गिरेः सरिद् गिरिसरित् तस्यां उपलाः-पाषाणाः गिरिसरिदुपलाः तद्वत्, एतदुक्तं भवति-यथा गिरिसरिदुपलाः परस्परसन्निघर्षेण उपोगशून्या अपि विचित्राकृतयो जायन्ते, Page #70 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 107] 67 एवं यथाप्रवृत्तिकरणतो जीवास्तथाविधकर्मस्थितिविचित्ररूपाश्चित्रा इति । पिपीलिकाश्रकीटिकाः, यथा तासां क्षितौ स्वाभावगमनं भवति 1 तथा स्थाण्वारोहण 2 संजातपक्षाणां च तस्मादप्युत्पतनं 3 स्थाणुमूर्धनि चावस्थानं 4 कासाञ्चित् स्थाणुशिरसः प्रत्यवसर्पणं 5 एवमिहापि जीवानां कीटिकास्वभावगमनवत् यथाप्रवृत्तकरणं, स्थाण्वारोहणकल्पं त्वपूर्वकरणं, उत्पतनतुल्यं त्वनिवर्त्तिकरणमिति, स्थाणुपर्यन्तावस्थानसदृशं तु ग्रन्ध्यवस्थानमिति, स्थाणुशिरसः प्रत्यवसर्पणसमानं तु पुनः कर्मस्थितिवर्धनमिति 3 / पुरुषदृष्टान्तो यथा - केचन त्रयः पुरुषा महानगरयियासया महाटवीं प्रपन्नाः, सुदीर्घमध्वानं अतिक्रामन्तः कालातिपातभीरवो भयस्थानमाढौकमानाः शीघ्रतरगतयो गच्छन्तः पुरस्तात् उभयतः समुत्खातकरवालपाणितस्करद्वयमालोक्य तत्रैकः प्रतीपमनुप्रयातः अपरस्तु ताभ्यामेव गृहीतः तथाऽपरस्तावतिक्रम्य इष्टं नगरमनुप्राप्त इति । एष दृष्टान्तोऽयमर्थोपनयः - एवमिह संसाराटव्यां पुरुषाः संसारिणस्त्रयः कल्प्यन्ते, पन्थाः कर्मस्थितिरतिदीर्घा, भयस्थानं तु ग्रन्थिदेशः, तस्करद्वयं पुना रागद्वेषौ, तत्र प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनः अनिष्ट-परिणामः सन् कर्मस्थितिमुत्कृष्टामासादयति, तस्करद्वयावरुद्धस्तु प्रबलरागद्वेषोदयो ग्रन्थिकसत्त्व इत्यर्थः, अभिलषितनगरमनुप्राप्तोऽपूर्वकरणतो रागद्वेषचौरी अपाकृत्य अनिवर्त्तिकरणेनावाप्त-सम्यग्दर्शन इति 4 / आह - स हि सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशत एवेति, अत्रोच्यते, उभयथापि लभते, कथम् ?, पथः परिभ्रष्टपुरुषत्रयवत् यथा हि कश्चित् पथि परिभ्रष्टः उपदेशमन्तरेणैव परिभ्रमन् स्वयमेव पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तापनष्टसत्पथो जीवो यथाप्रवृत्तकरणतः संसाराटव्यां परिभ्रमन् कश्चिद्गन्थिमासाद्य अपूर्वकरणेन च तमतिक्रम्य अनिवर्त्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादि निर्वाणपुरस्य पन्थानं लभते, कश्चित्परोपदेशात्, अपरस्तु प्रतीपगामी ग्रन्थिकसत्त्वो वा नैव लभते इति 5 / इदानीं ज्वरष्टान्तो यथा हि ज्वरः कश्चित् स्वयमेवापैति कश्चिद्भेषजोपयोगेन कश्चित्तु नैवापैति, एवमिह मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वमेवापैति कश्चित् अर्हद्वचनभेषजोपयोगात् अपरस्तु तदोषधोपयोगेऽपि नापैति, करणत्रययोजना स्वयमेव कार्या 6 / कोद्रवदृष्टान्तःयथा इह केषाञ्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति तथा केषाञ्चित् गोमयादिपरिकर्मतः तथा परेषां नापैति, एवं मिथ्यादर्शनभावोऽपि कश्चित्स्वमेवापैति कश्चिदुपदेशपरिकर्मणा अपरस्तु नापैति, इह च भावार्थः स हि जीवोऽपूर्वकरणेन मदनार्धशुद्धशुद्धकोद्रवानिव दर्शनं मिथ्यादर्शनसम्यग्मिध्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजति, ततोऽनिवर्त्तिकरणविशेषात्सम्यक्त्वं प्राप्नोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद् यथाप्रवृत्तकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिसंदर्शनत्ः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषलाभ इति 7 / इदानीं जलदृष्टान्तःयथा हि जलं मलिनार्धशुद्धशुद्धभेदेन त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरणतस्त्रिधा करोतीति, भावार्थस्तु पूर्ववदेव 8 / वस्त्रदृष्टान्तेऽप्यायोजनीयमिति गाथार्थः । प्रासङ्गिकमुच्यते एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वमितिस्थिति Page #71 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 परिक्षयोत्तरकालं देशविरतिरवाप्यते पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, अनेनैव न्यायेन क्षपक श्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण - 68 "सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होना । चरणोवसमखयाणं सागर संखंतरा हुंति ॥ एवं अपरिवडिए सम्मत्ते देवमनुयजम्मेसु । अन्नतरसेढिवज्जं एगभवेणं च सव्वाई । " अभिहितं आनुषङ्गिकं, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, संजातो वाऽपैति, तानिहावरणरूपान् कषायान् प्रतिपादयन्नाह-पढमिल्लु0 / अथवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात्' इति, इदानीं ते कषायाः के ? कियन्तः ? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं ? को वा खलु उपशमनादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराहनि. (108) पढमिल्लयाण उदए नियमा संजोयणा कसायाणं । सम्मद्दंसणलंभं भवसिद्धीयावि न लहंति ॥ वृ- उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसंबन्धा एवेति तत्र व्याख्या - प्रथमा एव प्रथमिल्लुकाः, देशीवचनतो जहा 'पढमिल्ला एत्थ घरा' इत्यादि, तेषां प्रथमिल्लुकानां - अनन्तानुबन्धिनां क्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविधातित्वात् क्षपणक्रमाद्वेति, उदयः- उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किम् ? - 'नियमात्' नियमेनेति, अस्य व्यवहितपदेन सार्धं संबन्धः, तं च दर्शयिष्यामः, इदानीं पुनः प्रथमिलुका एव विशिष्यते - किंविशिष्टानां प्रथमिल्लुकानां ? -कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाश्च ते कषायाश्चेति विग्रहः तेषामुदये, किम् ? - नियमेन सम्यक् - अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभः प्राप्तिः सम्यग्दर्शनलाभः तं भवे सिद्धियेषां ते भवसिद्धिकाः । आह-सर्वेषामेव भवे सति सिद्धिर्भवति ?, उच्यते, एवमेतत्; किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि न लभन्ते' न प्राप्नुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थः ॥ नि. (109) बीयकसायानुदए अपच्चक्खाणनामधेज्जाणं । सम्मद्दंसणलंभं विरयाविरैं न उ लहंति ॥ वृ- 'द्वितीया' इति देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, 'कषाया' इति 'कष गतौ' इति कषशब्देन, कर्माभिधीयते, भवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, तेषां, 'उदयः' इति अस्य पूर्ववदर्थः, किंविशिष्टानां ? -'अप्रत्याख्याननामधेयानां न विद्यते देशविरतिसर्वविरतिरूपं प्रत्याख्यानं येषु उदयप्राप्तेषु सत्सु ते अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां ते तथाविधाः तेषामुदये सति, किम् ? - सम्यग्दर्शनलाभं, भव्या लभन्ते इति Page #72 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 109] शेषः, अयं च वाक्यशेषो विरताविरतिविशेषणे तुशब्दसंसूचितो द्रष्टव्यः, तथा चाह-विरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्तौ सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं न तु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः । नि. (110) तैयकसायानुदए पच्चक्खाणावरणनामधिजाणं । देसिक्कदेसविरैं चरित्तलंभं न उ लहंति । / वृ-सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, कषायाः' पूर्ववत्, तृतीयाश्च ते कषायाश्चेति समासः, कषायाः क्रोधादय एव चत्वारस्तेषां 'उदय' इति पूर्ववत्, किंविशिष्टानां ?आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणाः प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषां । आह-नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यानमस्तीत्युक्तं, ना प्रतिषिद्धत्वात्, इहापिच आवरणशब्देन प्रत्याख्यानप्रतिषेधात् क एषां प्रतिविशेष इति, उच्यते, तत्र नञ् सर्वनिषेधवचनो वर्त्तते, इह पुनः आङो मर्यादषदर्थवचनत्वात् ईषादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्तते न देशविरतिनिषेधे खल्वावरणशब्द इति, तथा चाह-देशश्चैकदेशश्च देशैकदेशी, तत्र देशः-स्थूरप्राणातिपातः, एकदेशः तस्यैव यथाश्यवनस्पतिकायातिपातः, तयोः विरतिः-निवृत्तिः तां, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः, चारित्रविशेषणे तुशब्दाक्षिप्त एव द्रष्टव्यः, यत आह-'चारित्रं' इति 'चर गतिभक्षणयो' रिति, अस्य 'अर्तिलूधूसूखनिसहिचर इत्रः' इतीप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रं, एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसंचयापचयाय चरणं चारित्रं, सर्वसावद्ययोगनिवृत्तिरूपा क्रियोत्यर्थः, तस्य लाभश्चारित्रलाभस्तं न तु लभन्ते, तुशब्दाद्देशैकदेशविरतिं तु लभन्त एवेति गाथार्थः । इदानीममुमेवार्थमुपसंहरन्नाहनि. (111) मूलगुणाणं लंभं न लहै मूलगुणघाइणं उदए । उदए संजलणाणं न लहै चरणं अहक्खायं ॥ वृ- मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहाव्रताणुव्रतरूपाः तेषां मूलगुणानां लाभं न लभते' न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुं शीलं येषां ते मूलगुणघातिनः तेषां मूलगुणघातिनां -अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसंघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणं, भावे ल्युट्प्रत्ययः, लब्धं वा त्यजति, किं सर्वम् ?-नेत्याह-यथैवाख्यातं यथाख्यातं इति अकषायं, सकषायं तु लभते एवेति ॥ न च यथाख्यातचारित्रमात्रोपधातिन एव संज्वलनाः, किंतु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धोः, तथा आहनि. (112) सब्वेविअ ऐयारा संजलणाणं तु उदयओ हुंति । मूलच्छिज्जं पुन होइ बारसण्हं कसायाणं । / वृ-'सर्वे' आलोचनादिच्छेदपर्यन्तप्रायश्चित्तशोध्याः, अपिशब्दात् कियन्तोऽपिच, अतिचरणान्यतिचाराः चारित्रस्खलनाविशेषाः, संज्वलनानमेवोदयतो भवन्ति, तुशब्दस्य एवकारार्थत्वात् Page #73 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 द्वादशानां पुनः कषायाणां उदयतः, किम् ? -मूलच्छेद्यं भवति, एवं पदयोगः कर्त्तव्यः, 'मूलेन' अष्टमप्रायश्चित्तेन 'छिद्यते' विदार्यते यद्दोषजातं तन्मूलच्छेद्यं, अशेषचारित्रच्छेदकारीति भावार्थः, पुनः शब्दस्तु प्रऋयन्तार्थविशेषणार्थ एवेति, 'भवति' संजायते 'द्वादशनां' अनन्तानुबन्धिप्रभृतीनां कषायाणां, उदयेनेति संबध्यते, अथवा मूलच्छेद्यं यथासंभवतः खल्वायोजनीयं, प्रत्याख्यानावरणकषायोदयतस्तावत् मूलच्छेद्यं सर्वचारित्रविनाशः, एवमप्रत्याख्यानकषायानन्तानुबन्ध्युदयतस्तु देशविरतिसम्यक्त्वं मूलच्छेद्यं यथायोगमिति गाथार्थः ॥ यतश्चैवमतःबारसविहे कसाए खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥ नि. (113) वृ- 'द्वादशविधे' द्वादशप्रकारे अनन्तानुबन्ध्यादिभेदभिन्ने 'कषाये' क्रोधादिलक्षणे, 'क्षपिते सति' प्रशस्तयोगः-निर्वाणहुतभुक्तुल्यतां नीते 'उपशमिते' भस्मच्छन्नाग्निकल्पतां प्रापिते, वाशब्दात् क्षयोपशमं वा अर्धविध्यातानलोद्घट्टनसमतां नीते 'योगैः' मनोवाक्कायलक्षणैः प्रशस्तैर्हेतुभूतैरिति, किम् ? लभ्यते चारित्रलाभः 'तस्य' चारित्रलाभस्य सामान्यस्य न तु द्वादशविधकषायक्षयादिजन्यस्यैवेति, 'विशेषा' भेदा 'एते' वक्ष्यमाणलक्षणाः 'पञ्च' पञ्चेति संख्या, (इति) गाथाक्षरार्थः । अनन्तरगाथासूचितपञ्चचारित्रभेदप्रदर्शनायाहसामाइयं च पढमं छेओवठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ नि. (114) वृ- 'सामायिकं' इति समानां ज्ञानदर्शनचारित्राणां आयः - समायः, समाय एव सामायिकं, विनयादिपाठात् स्वार्थे ठक्, आह- समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः ?, उच्यते, 'एकदेशविकृतमनन्यवद्भवती' तिन्यायात्, तच्च सावद्ययोगविरतिरूपं, ततश्च सर्वमप्येतच्चारित्रं अविशेषतः सामायिकं, छेदादिविशेषैस्तु विशेष्यमाणं अर्थतः शब्दान्तरतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्य शब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं तच्च भरतैरवतेषु प्रथमपश्चिमर्तीकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकं आभववर्त्तीतियावत्; तच्च मध्यमविदेहतीर्थकरतीर्थांन्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्त्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते तत्र ग्रथान्तरे विवक्षितार्थप्रति 067 पादिकेयं गाथा "आचेलक्कु 1 द्देसिय 2 सेजायर 3 रायपिड 4 कीकम्मे 5 / वय 6 जिट्ठ 7 पडिक्कमणे 8 मासं 9 पजोसवणकप्पो 10 ॥ " अस्या गमनिका- चउसु ठिआ छसु अट्ठिआ, केषु चतुर्षु इति, आहसिज्जायरपिंडे या चाउज्जामे य पुरिसजिट्ठे य । किकम्मस्स य करणे चत्तारि अवट्ठिआ कप्पा ॥ नास्य चेलं विद्यते इत्यचेलकः तद्भावः अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न Page #74 -------------------------------------------------------------------------- ________________ 71 उपोद्घातः - [नि. 114] वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलत्वे स्थिताः, कुतः ?तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाजीर्णादिपरिभोगाच्च अचेलकत्वमिति । आह-जीर्णादिवस्त्रसद्भावे, कथमचेलकत्वम् ? उच्यते, तेषां जीर्णत्वात् असारत्वात् अल्पत्वात् विशिष्टार्थक्रियाऽप्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृतिश्यते, यथा-काचिदङ्गना जीर्णवस्त्रपरिधाना अन्याभावे सति तद्भावेऽपि च समर्पितसाटकं कुविन्दं तन्निष्पादनमन्थरं प्रति आह-'त्वर कोलिक ! नग्निकाऽहमिति' 1 ॥ तथा औद्देशिकेऽप्यस्थिता एव, कथम् ? -इह पुरिमपश्चिमतीर्थकरसाधु उद्दिश्य कृतमशनादि सर्वेषामकल्पनीयं, तेषां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयं न शेषाणामिति 2 / तथा शय्यातरराजपिण्डद्वारम्, - पिण्डग्रहणमुभयत्र संबध्यते, तत्र शय्यातरपिण्डे स्थिता एव, शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि 3 / राजपिण्डे चास्थिताः, कथम् !-स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् गृह्यते 4 / तथा कृतिकर्म वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिमपश्चिमतीर्थकरसाधूनां प्रभूतकालप्रव्रजिता अपि संयत्यः पूर्वं वन्दनं कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि 5 / व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह-तेषां हि मैथुनविरतिवानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरिगृहीता योषित् उपभोक्युतं पार्यते 6 / तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां,-तत्र मासकल्पेऽप्यस्थिताः, कथम् ? -पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति-तस्मिन्नपि अस्थिता एव 9-10-इति समुदायार्थः, विस्तरार्थस्तु कल्पादवगन्तव्यः । अभिहितमानुषङ्गिकं, इदानीं प्रकृतमुच्यते-आहपुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिकंतत्रापि 'करोमि भदन्त ! सामायिकंयावजीवं' इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोप इति, अत्रोच्यते,अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्रविशेषात् इति । चशब्दो वाक्यालङ्कारे, 'प्रथम' आद्यं चारित्रमिति, इदानीं 'छेदोपस्थापनं' छेदश्चोपस्थापनं च यस्मिंस्तच्छेदोपस्थापनं, एतदुक्तं भवति-पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनं, तच्च सातिचारमनतिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्य आरोप्यत इति, तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थात वर्धमानस्वामितीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनव्रतोच्चारणमिति, उक्तं छेदोपस्थापनं, इदानीं परिहारविशुद्धिकं-तत्र परिहरणं परिहारः-तपोविशेषः तेन विशुद्धिर्यस्मिस्तत्परिहारविशुद्धिकं, तच्च द्विभेदं-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकात्सदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निर्विशमानकमिति, आसेवितवि Page #75 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 वक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टकायिकाः तदव्यतिरेकाच्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः - परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं । तत्थ जहन्ने गिम्हे चउत्थ छटुं तु होइ म्ज्झिमो। अट्ठममिहमुक्कोसो एत्तो सिसिरे पवक्खामि ॥ सिसिरे तु जहन्नादी छट्ठादी दसमचरिमगो होति । वासासु अट्ठमादी बारसपज्जंतगो नेओ ॥ पारणगे आयामं पंचसु गहो दोसभिग्गहो भिक्खे । कप्पट्ठियादि पैदिण करेति एमेव आयामं ॥ एवं छम्मासतवं चरित्तु परिहारिया अनुचरंति । अनुचरगे परिहारियपदहिते जाव छम्मासा । / कप्पट्टितोवि एवं छम्मासतवं करेंति सेसा उ । अनुपरिहारिंगभावं वयंति कप्पट्ठिगत्तं च ॥ एवेसो अट्ठारससमाणापमाणो उ वण्णिओ कप्पो । संखेवओ विसेसा विसेससुत्ताओ नायव्यो । / कप्पसमत्तीए तयं जिनकप्पं वा उविति गच्छं वा । पडिवजमाणगा पुन जिनस्स पासे पवनंति । / तित्थयरसमीवासेवगस्स पासे व नो उ अन्नस्स । एतेसिं जं चरणं परिहारविसुद्धिगं तं तु ॥ 'तथा' इत्यानन्तर्यार्थे, गाथाभङ्गभयान्धवहितस्योपन्यासः, 'सूक्ष्मसंपरायं' इति संपर्येति एभिः-संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायं, तच्च द्विधा-विशुध्यमानकं संक्किश्यमानकंच, तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति, संकिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, 'चः' समुच्चये इति गाथार्थः । / नि. (115) तत्तो य अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिआ वच्चंतयरामरं ठाणं ॥ वृ- 'ततश्च सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकषायचारित्रमिति यथाख्यातंप्रसिद्धं सर्वस्मिन् जीवलोके, तच्च छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेषं निगदसिद्धं, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानौ यस्मिन तदजरामरमिति गाथार्थः । / तत्रैतेषां पञ्चानां चारित्राणां आद्यं चारित्रत्रयं क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयलभ्यमेव, तत्र तत्कर्मोपशमक्रमप्रदर्शनायाह Page #76 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 116] नि. (116) 73 अण दंसनपुंसित्थी वेयछक्कं च पुरुसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥ वृ- अथवा चरमचारित्रद्वयं श्रेण्यन्तर्भाविनस्तद्विनिर्गतस्य च भवति, अतः श्रेणिद्वयावसरः, तत्र उभय श्रेणिलाभे चादावुपशमश्रेणिर्भवतीत्यतस्तत्स्वरूपाभिधित्सयैवाह- अणदंस0 / गाथाव्याख्या- तत्रोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये तु प्रतिपादयन्ति-अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति, श्रेणिपरिसमाप्तौ प्रमत्ताप्रमत्तसंयता-नामन्यतमो भवति, स चैवमारभते-अण रणेति दण्डकधातुः अस्याच्प्रत्ययान्तस्य अण इति भवति, शब्दार्थस्तु अणन्तीत्यणाः, अणन्ति-- शब्दयन्ति अविकलहेतुत्वेन असातवेद्यं नारकाद्या - युष्कं इत्यणा:आद्याः क्रोधादयः, अथवा अनन्तानुबन्धिनः क्रोधादयः अनाः, समुदायशब्दाय-नामवयवे वृत्तिदर्शनात् भीमसेनः सेन इति यथा, तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसाय स्थानेषु वर्त्तमानः प्रथमं युगपदन्तर्मुहूर्त्तमात्रेण कालेन अनन्तानुबन्धिनः क्रोधादीन् उपशमयति, एवं सर्वत्र युगपदुपशमककालोऽन्तर्मुहूर्त्तप्रमाण एव द्रष्टव्यः, ततो दर्शनं दर्शस्तं, दर्शनं त्रिविधं-मिथ्या सम्यग्मिथ्या सम्यग्दर्शनं युगपदेवेति, ततोऽनुदीर्णमपि नपुंसकवेदं युगपदेव यदि पुरुषः प्रारम्भकः, पश्चात्स्त्रीवेदमेककालमेवेति, ततो हास्यादिषट्कं- हास्यरत्यरतिशोकभयजुगुप्साषट्कं पुनः पुरुषवेदं । अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततः स्त्रीवेदमिति । अथ नपुंसक एव प्रारम्भकः ततोऽसौ अनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततो नपुंसकवेदमिति, पुनः 'द्वौ द्वौ' क्रोधाद्यौ 'एकान्तरितौ' संज्वलनविशेषक्रोधाद्यन्तरितौ 'स शौ' तुल्यौ 'सशं' युगपदुपशमयति, एतदुक्तं भवति-अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ सशौ क्रोधत्वेन युगपदुपशमयति, ततः संज्वलनं क्रोधमेकाकिनमेव, ततः अप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः संजवलनमानमिति, एवं मायाद्वयं सशं पुनः संज्वलनां मायां, एवं लोभद्वयमपि पुनः संज्वलनं लोभमिति, तं चोपशमयंस्त्रिधा करोति, द्वौ भागौ युगपदुपशमयति, तृतीयभागं संख्येयानि खण्डानि करोति, तान्यपि पृथक् कालभेदेनोपशमयति, पुनः संख्येयखण्डानां चरमखण्डं असंख्येयानि खण्डानि करोति, सूक्ष्मसंपरायस्ततः समये समये एकैकं खण्डं उपशमयतीति, इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् संख्येयान्तिमद्विचरमखण्डं । आह-संज्वलनादीनां युक्त इत्थमुपशमः, अनन्तानुबन्धिनां तु दर्शनप्रतिपत्तावेवोपशमितत्वान्न युज्यत इति, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयोपशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव कः प्रतिविशेषः ?, उच्यते, क्षयोपशमो ह्युदीर्णस्य क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च भाष्यकारेण - "वेदेइ संतकम्मं खओवसमिसु नाणुभावं सो । उवसंतकसाओ उन वेएइ न संतकम्मंपि ॥ " आह-संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकर्माङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोक्तमार्षे- "जीवे णं भंते ! सयंकडं वेदेइ ?. गोयमा ! Page #77 -------------------------------------------------------------------------- ________________ 74 आवश्यक मूलसूत्रम्-1 अत्थेगइअं वेइए अत्थेगइअं नो वेएइ, से केपट्टेणं ? भन्ते ! पुच्छा, गोयमा ! दुविहे कम्मे पन्नत्ते, तं जहा-पएसकम्मे अ अनुभावकम्मे a, तत्थ णं जं तं पएसकम्मं तं नियमा वेएइ, तत्थ णं जं तं अनुभावकम्मं तं अत्थेगइअं वेएइ, अत्थे गैयं नो वेएइ" इत्यादि, ततश्च प्रदेशकर्मानुभावोदयस्येहोपशमो द्रष्टव्यः । आह-यद्येवं संयतस्य अनन्तानुबन्ध्यदयतः कथं दर्शनविघातो न भवति ? उच्यते, प्रदेशकर्मणो मन्दानुभावत्वात्, तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराया भवन्नुपलभ्यते, यथा संपूर्णमत्यादिचतुर्जानिनः तदावरणोदय इत्यलं विस्तरेण ॥ इह च संख्येयलोभखण्डान्युपशमयन् बादरसंपरायः, चरमसंख्येण्डासंख्येयखण्डान्युप-शमयन सूक्ष्मसंपराय इति, तथा चाह नियुक्तिकारःनि. (117) लोभाणुं वेअंतो जो खलु उवसामओ व खवगो वा । सो सुहुमसंपराओ अहखाया ऊणओ किंची ॥ कृगाथेयं गतार्थत्वात् न विव्रियते, नवरं यथाख्यातात् किञ्चिन्यून इति, ततः सूक्ष्मसंपरायावस्थामन्तर्मुहूर्त्तमात्रकालमानामनुभूयोपशमकनिर्ग्रन्थो यथाख्यातचारित्रीभवति ॥ स च यदि बद्धायुः प्रतिपद्यते तदवस्थश्च म्रियते, ततो niyamato'nu'AvimAnavAsiSu उत्पद्यते, श्रेणिप्रच्युतस्य त्वनियमः, अथाबद्धायुः अतोऽन्तर्मुहूर्त्तमात्रं उपशामकनिर्ग्रन्थो भूत्वा नियमतः पुनरपि उदितकषायः कार्येन श्रेणिप्रतिलोममावर्तते, तथा चामुमेवार्थमभिधित्सुराहनि. (118) उवसामं उवनीआ गुणमहया जिनचरित्तसरिसंपि । पडिवायंति कसाया किं पुण सेसे सरागत्थे । / वृ- 'उपशमः' शान्तावस्था तमुपशमं, अपिशब्दात् क्षयोपशममपि, उपनीताः गुणैर्महान् गुणमहान् तेन गुणमहता-उपशमकेन, किम् ? -प्रतिपातयन्ति कषायाः, संयमाद् भवे वा, कम् ?-जिनचारित्रतुल्यमपि उपशमकं, किं पुनः शेषान् सरागस्थानिति । यथेह भस्मच्छन्नानलः पवनाद्यासादितसहकारिकारणान्तरः पुनः स्वरूपमुपदर्शयति, एवमसावप्युदितकषायानलो जघन्यतस्तद्भव एव मुक्ति लभते, उत्कृष्टतस्तु देशोनमर्धपुद्गलपरावर्त्तमपि स्ण्सार्म्नुब्घ्नातीति। यतश्चैवं तीर्थकरोपदेशः अत औपदेशिकं गाथाद्वयमाह नियुक्तिकारःनि. (119) जै उवसंतकसाओ लहै अनंतं पुणोऽवि पडिवायं । न हु भे वीससियव्वं थेवे य कसायसेसंमि । / नि. (120) अणथोवं वणथोवं अग्गीथोवं कसायथोवं च । नहु भे वीससियव्वं थेवंपि हु तं बहु होइ । / वृ-प्रथमगाथा प्रकटार्थत्वान्न वितयन्ते, कणस्य स्तोकं ऋणस्तोकं तथाच स्वल्पादपि ऋणात् दासत्वं प्राप्ता वणिग्दुहितेति, उक्तं च भाष्यकारेण "दासत्तं देइ अनं अचिरा मरणं vano visppNto। savvassa दाहमग्गी देंति कसाया भवमनंतं ॥ " अपिचशब्दनिपातसाफल्यं पूर्वोक्तानुसारेण स्वबुद्ध्या वक्तव्यमिति गाथार्थः । / इत्थमौपशमिकं चारित्रमुक्तं, इदानीं क्षायिकमुच्यते, अथवा सूक्ष्मसंपराययथाख्यातचारित्रद्वयं उपशमश्रेण्यङ्गीकरणेनोक्तं, इदानी क्षपकश्रेण्यङ्गीकरणतः प्रतिपादयन्नाह Page #78 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 121 ] नि. (121) 75 अण मिच्छ मीस सम्मं अट्ठ नपुंसित्थीवेय छक्कं च । पुंवेयं च खवेइ कोहाइए य संजलणे ॥ वृ- इह क्षपक श्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुकुध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिक्रमश्चायम्-प्रथममन्तर्मुहूर्तेन अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागं तु मिध्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति, यथा हि अतिसंभृतो दावानलः खलु अर्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति एवमसावपि क्षपकः तीव्रशुभपरिणामत्वात् सावशेषं अन्यत्र प्रक्षिप्य क्षपयति, एवं पुनः सम्यग्मिथ्यात्वं ततः सम्यक्त्वमिति, इह च यदि बद्धायुः प्रतिपद्यते अनन्तानुबन्धिक्षये च व्युपरमति, ततः कदाचित् मिथ्यादर्शनादयतस्तानपि पुनरुपचिनोति, मिथ्यात्वे तद्वीजसंभवात्, क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात्, तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषु उत्पद्यते, क्षीणसप्तकोऽपि तदप्रतिपतितपरिणाम इति, प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग् भवति, आह-मिथ्यादर्शनादिक्षये किमसौ अदर्शनो जायते उत नेति, उच्यते, सम्यग्धष्टिरेवासौ, आह- ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वम् ?, उच्यते, निर्मदनीकृतकोद्रवकल्पा अपनीतमिध्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनं, तत्परिक्षये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवत् शुद्धतरोपपत्तेरिति अलं प्रपञ्चेन । स च यदि बद्धायुः प्रतिपद्यते ततो नियमात् सप्तके क्षीणे अवतिष्ठत एव, स च सम्यग्दर्शनमशेषमेव क्षपयति, अबद्धायुस्तु अनुपरत एव समस्तां श्रेणि समापयति इति, स च स्वल्पसम्यग्दर्शनावशेष एव अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपत् आरभते ॥ एतेषां च मध्यभागं क्षपयन् एताः सप्तदश प्रकृतीः क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयम् - नि. (122) गइआनुपुव्वी दो दो जाइनामं च जाव चौरिंदी । आयावं उज्जोयं थावरनामं च सुहुमं च ॥ " वृ- गतिश्चनुपूर्वी च गत्यानुपूर्व्यो 'दो दो' इति द्वे द्वे तन्नामनी, जातिनाम चेत्यस्मात् नामग्रहणं अभिसंबध्यते, एतदुक्तं भवति - नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी वृषभनासिकान्यस्तरज्जूसंस्थानीया, यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ यया वोर्ध्वोत्तमाङ्गाधरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा तिर्यग्गतिनाम तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी द्वे द्वे, तथा 'जातिनाम' एकेन्द्रियादिजातिनाम यावच्चतुरिन्द्रियाः, एतदुक्तं भवति - एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति । आहएकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोक्तार्थत्वात्, 'चः' समुच्चये, तथा 'आतपं' इति आतपनाम, यदुदयात् आतपवान् भवति, 'उद्योतं' इति उद्योतनाम, यदुदयादुद्योतवान् भवति, स्थावराः - पृथिव्यादयः तन्नाम च पूर्ववत्, 'सूक्ष्मं' इति सूक्ष्मनाम च, नि. (123) साहारणमज्जत्तं निद्दानिद्दं च पयलपयलं च । थी खवेइ ता अवसेसं जं च अट्ठण्हं ॥ Page #79 -------------------------------------------------------------------------- ________________ 76 आवश्यक मूलसूत्रम्-1वृ- 'साधारणं' इति साधारणनाम, अनन्तवनस्पतिनामत्यर्थः, 'अपर्याप्त' इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न विव्रियते, नवरं स्त्याना चैतन्यऋद्धिर्यस्यां सास्त्यानधिः, स्त्यानयुत्तरकालमवशेषं यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तमुहूर्तमात्रेणेति, ततो नपुंसकवेदं, ततःस्त्रीवेदं, ततो हास्यादिषट्कं, ततः पुरुषवेदं च खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादिप्रतिपत्तरि तु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादीश्च संज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरिसमाप्तिकालोऽप्यन्तर्मुहूर्तमेव, अन्तर्मुहूर्तानामसंख्येयत्वात्, लोभचरमखण्डं तु संख्येयानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति, चरमखण्डं पुनरसंखयेयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शनसप्तको निवृत्तिबादर उच्यते, तत उर्ध्वमनिवृत्तिबादरो यावत् चरमलोभखण्डमिति, तत ऊर्ध्वमसंख्येयखण्डानि क्षपयन् सूक्ष्मसंपरायो यावच्चरमलोभाणुक्षयः, तत ऊर्ध्वं यथाख्यातचारित्रीभवति । / स च महासमुद्रप्रतरणपरिश्रान्तवत् मोहसागरं ती विश्राम्यति, ततश्छद्मस्थवीतरागत्वद्विचरमसमययोः प्रथमे निद्रादि क्षपयति तथा चाह नियुक्तिकारःनि. (124) वीसमिऊण नियंठो दोहि ऊ समएहि केवले सेसे । पढमे निदं पयलं नामस्स इमाओ पयडीओ ॥ नि. (125) देवगइआनुपुव्वीविउव्विसंघयण पढमवज्जाइ । __ अन्नयरं संठाणं तित्थयराहारनामं च ॥ वृ- अर्थस्तु प्रायः सुगमत्वात् न वितन्यते, नवरं वैकुर्विकं च संहननानि चेति समासः, तानि प्रथमसंहननवानि क्षपयति, तानि च षड् भवन्ति, तथा चोक्तम् "वजरिसहनारायं पढमं बीयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेवढें ॥ " / तथा अन्यतरसंस्थानं मुक्त्वा यस्मिन्व्यवस्थितः शेषाणि क्षपयति, तानि चामूनि "चौरंसे नग्गोहे मंडले साति वामणे खुजे । हुंडेवि अ संठाणे जीवाणं छ मुणेयव्वा ॥ तुलं वित्थडबहुलं उस्सेहबहुं च मडहकोठं च । हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं ॥ " तथा तीर्थकरनाम आहारकनाम च क्षपयति, यद्यतीर्थकरः प्रतिपत्तेति, अथ तीर्थकरस्ततः खल्वाहारकनामैवेति, 'चः' समुच्चये ॥ नि. (126) चरमे नाणावरणं पंचविहं दंसणं चउवियप्पं । पंचविहमंतरायं खवैत्ता केवली होइ । / वृ-चरमे समये ज्ञानावरणं पञ्चविधं मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं पञ्चविधमन्तरायं च दानलाभभोगोपभोगवीर्यान्तरायाख्यं क्षपयित्वा केवली भवतीति गाथार्थः ॥ ततःनि. (127) संभिन्नं पासंतो लोगमलोगं च सव्वओ सव्वं । तं नत्थि जं न पासइ भूयं भव्वं भविस्स च । / Page #80 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 127] 77 वृ समेकीभावेन भिन्नं संभिन्नं, यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा संभिन्नमितिद्रव्यं गृह्यते, कथम् ?-कालभावौ हि तत्पर्यायौ, ताभ्यां समस्ताभ्यां समन्ताद्वा भिन्नं संभिन्नं पश्यन्' उपलभमानो, लोक्यत् इति लोकः, केवलज्ञानभास्वतोपलभ्यत इति भावार्थः, 'लोकोऽप्युपलभ्यत एव, तथापि धर्मादीनां वृत्तिर्द्रव्याणां यत्र स लोकः इति तं, अलोकं च इत्यनेन क्षेत्रं प्रतिपादितं भवति, द्रव्याद्येतावदेव विज्ञयमिति, किमेकया दिशा?-नेत्याह-'सर्वतः' सर्वासु दिक्षु, तास्वपि किं कियदपि द्रव्यादि उत नेत्याह-'सर्व' निरवशेषं, अमुमेवार्थं स्पष्टयन्नाह-तन्नास्ति किञ्चित् ज्ञेयं यन्न पश्यति 'भूतं' अतीतं, भवतीति भव्यं, वर्तमानमित्यर्थः, भावकर्मणोः प्राप्तयोः 'भव्यगेयेत्यादिनिपातनात्' कर्तरि सिद्धं, 'भविष्यद्' भावि वा, 'चः' समुच्चये इति गाथार्थ्ः। ___ इत्थं तावदुपोद्घातनिर्युक्तौ प्रस्तुतायां प्रसङ्गतो यदुकातं-'तपोनियमज्ञानवृक्षमारूढः केवली' इति अयमसौ केवली निदर्शितः, एतस्मात् सामायिकादिश्रुतं आचार्यपारम्पर्येण आयातं, एतस्माच्च जिनप्रवचनप्रसूतिः, सर्वमिदं प्रासङ्गिक नियुक्तिसमुत्थानप्रसङ्गेनोक्तं, इदानीमपि केयं जिनप्रवचनोत्पत्तिः कियदभिधानं चेदं जिनप्रवचनं को वाऽस्य अभिधानविभाग इत्येतत् प्रासङ्गिकशेषं शेषद्वारसङ्ग्रहं वाऽभिधातुकाम आहनि. (128) जिनपवयणउप्पत्ती पवयणएगट्ठिया विभागो य । दारविही य नयविही वक्खाणविही य अनुओगो ॥ वृ- इह 'जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि एकार्थिकविभागश्च' एतत् त्रितयमपि प्रसङ्गशेषं, द्वाराणां विधिःद्वारविधिः, विधानं विधिः, स ह्युपोद्घातोऽभिधीयते, नयविधिस्तु चतुर्थं अनुयोगद्वारमिति, शिष्याचार्यपरीक्षाऽभिधानं तु व्याख्यानविधिरिति, अनुयोगस्तु सूत्रस्पर्शकर्नुइक्तिः सूत्रानुगमश्चेति समुच्चयार्थः । आह-चतुर्थमनुयोगद्वारं नयविधिमभिधाय पुनस्तृतीयानुयोगद्वाराख्यानुयोगाभिधानं किमर्थम्? उच्यते, नयानुगमयोः सहचरभावप्रदर्शनार्थं, तथाहि-नयानुगमौ प्रतिसूत्रं युगपद् अनुधावतः, नयमतशून्यस्य अनुगमस्याभावात्, अनुयोगद्वारचतुष्टयोपन्यासे तु नयानामन्तेऽभिधानं युगपद्वक्तुं अशक्यत्वात् । आह-चतुरनुयोगद्वारातिरिक्तिव्याख्यानविधेरुपन्यासो अनर्थकः, न, अनुगमाङ्गत्वात्, व्याख्याऽङ्गत्वाच्चानुगमाङ्गता इत्यलं विस्तरेणेति गाथार्थः । तत्र जिनप्रवचनोत्पत्तिनियुक्ति-समुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानीं प्रवचनैकार्थिकानि तद्विभागं च प्रदर्शयन्नाहनि. (129) एगट्ठियाणि तिन्नि उ पवयण सुत्तं तहेव अत्यो a। इक्विक्कस्स य इत्तो नामा एगठुइआ पंच ॥ वृ- एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, प्रवचनं पूर्वव्याख्यातं, सूचनात् सूत्रं, अर्यंत इत्यर्थः, 'चः' समुच्चये, इह च प्रवचनं सामान्यश्रुतज्ञानं, सूत्रार्थौ तु तद्विशेषाविति, आह-सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात्, सूत्रार्थयोस्तु परस्परविभिन्नत्वात् न युज्यते, तथा च सूत्रं व्याख्येयं अर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते, प्रत्येकमेकार्थिकविभागसद्भावात्; अन्यथा एकार्थिकत्वे सति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुलविकसितयोः पद्मविशेषयोः संकोचविकासपर्यायभेदेऽपि कमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनाप्रेक्षया परस्परतश्चेति, तथाहि Page #81 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 अविवृतं मुकुलतुल्यं सूत्रं तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामेकार्थकविभाग उपलभ्यते - कमलमरविन्दं पङ्कजमित्यादि पद्मार्थिकानि, तथा कुडूमलं वृन्दं संकुचितमित्यादि मुकलैकार्थिकानि, तथा विकचं फुल्लं विबुद्धमित्यादि विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पानामेकार्थिकविभागोऽविरुद्धः । अथवा व्याख्यायते 78 एकार्थिकानि त्रीण्येवाश्रित्य वक्तक्यानि, प्रवचनमेकार्थगोचरः तथा सूत्रमर्थश्चेति, शेषं पूर्ववत् । आह-द्वारगाथायां यदुक्तं 'प्रवचनैकार्थिकानि वक्तव्यानि तव्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः । आहयद्येवं विभागश्चेति द्वारोपन्यासानर्थक्यं, न, विभागश्चेति किमुक्तं भवति ? नाविशेषेणैकार्थिकानि वक्तव्यनि सामान्यविशेषरूपस्यापि प्रवचनस्य पञ्चदशेति, किं तर्हि ? - विभागश्च वक्तव्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः, न हि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथाऽध्ष्टत्वाद् इति गाथार्थः ॥ नि. (130) सुय धम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो पाढो सत्थं च एगट्ठा ॥ वृ- श्रुतस्य धर्मः - स्वभावः श्रुतधर्मः बोधस्वभावत्वात् श्रुतस्य धर्मो बोधोऽभिधीयते, अथवा जीवपर्यायत्वात् श्रुतस्य श्रुतं च तद्धर्मश्चेति समासः, सुगतिधारणाद्वा श्रुतं धर्मोऽभिधीयते, 'तीर्थं' प्राक्निरूपितशब्दार्थं, तच संघ इत्युक्तं, इह तु तदुपयोगानन्यत्वात् पवचनं तीर्थमुच्यते, तथा मृज्यते - शोध्यते अनेनात्मेति मार्गः, मार्गणं वा मार्गो, अन्वेषणं शिवस्येति, तथा प्रगतं अभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनं, प्रवचनं तु पूर्ववत् उक्तः प्रवचनविभागः, इदानीं सूत्रविभागोऽभिधीयते - तत्र सूचनात् सूत्रं, तन्यतेऽनेनास्मादस्मिन्निति वा अर्थ इति तन्त्रं, तथा ग्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ इति ग्रन्थः, पठनं पाठः पठ्यते वा तदिति पाठ: पठ्यते वाऽनेनास्मादस्मिन्निति या अभिधेयमिति पाठः, व्यक्तीक्रियत इति भावार्थः, तथा शास्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मनेति वा शास्त्रं, एकार्थिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चिद्भेदख्यायापनार्थमिति गाथार्थः ॥ नि. (131) अनुओगो य नियोगो भास विभासा य वत्तियं चेव । अनुओगस्स उ एए नामा एगट्ठिआ पंच ॥ वृ- सूत्रस्यार्थेन अनुयोजनमनुयोगः, अथवा अभिधेयो व्यापारः सूत्रस्य योगः, अनुकूलोऽनुरूपो वा योगोऽनुयोगः, यथा घटशब्देन घटोऽभिधीयते, तथा नियतो निश्चितो वा योगो नियोगः, यथा घटशब्देन घट एवोच्यते न पटादिरिति, तथा भाषणात् भाषा, व्यक्तीकरणमित्यर्थः, यथा घटनात् घटः, चेष्टावानर्थो घट इति, विविधा भाषा विभाषा, पर्यायशब्दैः तत्स्वरूपकथनं, यथा घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति शेषं सुबोधं, अयं गाथा समुदायार्थः, अवयवार्थं तु प्रतिद्वारं वक्ष्यति, तत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रऋमे सति एकार्थिकानुयोगादेर्भेदनोपन्यासान्वाख्यानं अर्थगरीयस्त्वख्यापनार्थं, उक्तं च- 'सुत्तधरा अत्यधरो इत्यादि' ॥ तत्र अनुयोगाख्यप्रथमद्वारस्वरूपव्याचिख्यासयाऽऽह Page #82 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 132] नि. (132) नामं ठवणा दविए खित्ते काले य वयण भावे य । एसो अनुओगस्स उ निक्खेवो होइ सत्तविहो । 79 वृ- गमनिका -'नाम' प्राक् निरूपितं, तत्र नामानुयोगो-यस्य जीवादेरनुयोग इति नाम क्रिते, नाम्नो वा अनुयोगो नामानुयोगः, नामव्याख्येत्यर्थः, 'स्थापना' अक्षनिक्षेपादिरूपा, तत्र अनुयोगं कुर्वन् कश्चित् स्थाप्यते, स्थापनायामनुयोगः स्थापनानुयोग इति समासः, स्थापना चासौ अनुयोगश्चेति वा, 'द्रव्ये' इति द्रव्यविषयोऽनुयोगो द्रव्यानुयोगः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैः द्रव्ये द्रव्येषु वाऽनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षड्भेदयोजना कार्येति, तत्र द्रव्यानुयोगो द्विविधः - जीवद्रव्यानुयोगः अजीवद्रव्यानुयोगश्च, एकैकः स चतुर्धा - द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो जीव एकं द्रव्यं क्षेत्रतोऽसंख्ययेयप्रदेशावगाढः कालतोऽनाद्यपर्यवसितः भावतोऽनन्तज्ञानदर्शनचारित्राचारित्रदेशचारित्र अगुरुलधुपर्यायवान् इति, अजीवद्रव्याणि परमाण्वादीनि, तत्र परमाणुर्द्रव्यत एकं द्रव्यं क्षेत्रत एकप्रदेशावगाढः कालतो जघन्येन समयमेकं द्वौ वा उत्कृष्टतस्तु असंख्येया उत्सर्पिण्यवसर्पिण्यः, भावतस्तु एकरस एकवर्णः द्विस्पर्श एकगन्ध इति, एतेषां च स्वस्थानेऽनन्ता रसादिपर्याया एकगुणनितक्तादिभेदेन द्रष्टव्याः, एवं द्व्यणुका-दीनामप्यनन्तास्कन्धावसानानां स्वरूपं द्रष्टव्यं, उक्तो द्रव्यानुयोगः, इदानीं द्रव्याणां स च जीवाजीवभेदभिन्नानां अवसेयः, यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोक्तं - "जीवपजवाणं भंते ! किं संखेज्जा असंखेज्जा अनंता ?, गोयमा ! नो संखेज्जा नो असंखेज्जा अनंता, एवं अजीवपज्जवाणं पुच्छणा उत्तरं च दट्ठव्वं" अलं विस्तरेण ! द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यैस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासु निषद्यासु अवस्थितोऽनुयोग करोतीति । एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः क्षेत्राणां जम्बूद्वीपादीनां यथा द्वीपसागरप्रज्ञप्त्या मिति, क्षेत्रेण यथा पृथिवीकायादिसंख्याव्याख्यानं, उक्तं ca"jaMbuddIpamANaM, पुढविजिआणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखिज्जा ॥ " क्षेत्ररनुयोगो यथा "बहुहिं दीवसमुद्देहिं पुढविजिआणमित्यादि" क्षेत्रे तिर्यग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु । कालस्य अनुयोगः समयादिप्ररूपणा, कालानां प्रभूतानां समयादीनां, कालेनानुयोगो यथा - बादरवायुकायिकानां वैक्रियशरीरण्यद्धापल्योपमस्य असंख्यभागमात्रेणापह्रियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणी भिरपह्रियन्ते प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुष्यां, कालेषु अवसर्पिण्यां त्रिषु कालेषु- सुषमदुष्षमायां चरमभागो दुष्षमसुषमायां दुष्षमायां चेति, उत्सर्पिण्यां कालद्वये- दुष्षमसुषमायां सुषमदुष्षमायां च । वचनस्यानुयोगो यथा इत्थंभूतं एकवचनं, वचनानां द्विवचनबहुवचनानां षोडशानां वा, वचनेनानुयोगो यथा - कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति, वचनैः स एव बहुभिः असकृद् अभ्यर्थितो वेति वचनेऽनुयोगः क्षायोपशमिके, वचनेषु तेष्वेव बहुषु, अन्ये तु प्रतिपादयन्ति वचनेषु नास्त्यनुयोगः, तस्य क्षायोपशमिकत्वात्, तस्य चैकत्वादिति भावार्थः । भावानुयोगो द्विधा-आगमतो नोआगमतश्च, Page #83 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 आगमतो ज्ञाता उपयुक्तः, नोआगमत औदयिकादेरन्यतमस्येति, भावानां औदयिकादीनां, भावेन संग्रहादिना, उक्तं च-"पंचहिं ठाणेहिं सुत्तं वाएजा, तंजहा-संगहट्टयाए 1 उवग्गहट्टयाए 2 निज्जरठ्ठयाए 3 सुयपज्जवजातेणं 4 अव्वोच्छित्तीए 5" भावैरेभिरेव समुदितैरनुयोगः, भावे क्षायोपशमिके, भावेषु आचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भावषु अनुयोगः, अथवा भावेषु नास्त्येव, क्षयोपशमस्यैकत्वात् । एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः, उक्तं च भाष्यकारेण - "दव्वे नियमा भावो न विना ते यावि खित्तकालेहिं खित्ते तिण्हवि भयणा काले भयणाए तीसुपि॥ इत्यादि" उक्तोऽनुयोगः, एतद्विपरीतस्तु अननुयोग इति गाथार्थ्ः॥ साम्प्रतं तत्प्रतिपादकदृष्टान्तान् प्रतिपादयनाहनि. (133)वच्छगगोणी 1 खुज्जा 2 सज्झाए 3 चेव बहिरउल्लावो 4 / गामल्लिए 5 य वयणे सत्तेव य हुंति भावंमि ॥ वृ-तत्र प्रथममुदाहरणं द्रवननुयोगानुयोगयोः वत्सकगौरिति-गोदोहओ जदिजं पाडलाए वच्छयं तं बहुलाए मुयै बाहुलेरं वा पाडलाए मुयै, ततो अननुओगो भवति, तस्स यदुद्धकजस्स अपसिद्धी भवति, जदि पुण जं जाए तं ताए मुयै, तो अनुओगो, तस्स य दुद्धकज्जस्स पसिद्धी भवति । एवं इहावि जदि जीवलक्खणेण अजीवं परूवेइ अजीवलक्खणेण वा जीवं, तो अननुओगो भवति । तं भावं अन्नहा गेण्हति, तेन अत्थो विसंवदति, अत्थेण विसंवयंतेण चरणं, चरणेण मोक्खो, मोक्खभावो दिक्खा निरस्थिआ । अह पुण जीवलक्खणेण जीवं परूवेइ, अजीवलकखणेणं अजीवं, तो अनुओगो, तस्स य कञ्जसिद्धी भवतित्ति, अविगलो अत्थवगमो, ततो चरणवुड्डी, ततो मोक्खोत्ति । एस पढमदिटुंतो ॥ क्षेत्राननुयोगानुयोगयोः कुब्जोदाहरणम्-पइट्ठाणे नगरे सालिवाहणो राया, सो वरिसे वरिसे भरुयच्छे नरवाहणं रोहेति, जाहे य वरिसारत्तो पत्तो ताहे सयं नगरं पडिजाति, एवं कालो वच्चति, अन्नया तेणं रन्ना रोहएणं गएल्ल एणं अत्थाणमंडवियाए निच्छूढं, तस्स य पडिग्गहधारिणी खुजा, अपरिभोगा एसा भूमी, नूणं राया जातुकामो, तीसे य राउलओ जाणसालिओ परिचिओ, ताए तस्स सिटुं, सो पए जाणगाणि पमक्खित्ता पयट्टावियाणि य, तं दद्रूण सेसओ खंधावारो पट्ठिओ, राया रहंमि एकल्लो धूलादिभया गच्छिस्सामित्ति पए पयट्टो, जाव सव्वोऽवि खंधावारो पद्वितओ दिट्ठो, राया चिंतेति-न मया कस्सवि कथितं, कहमेतेहिं नायं ?, गविट्ठ परंपरएण जाव खुजत्ति, खुजा पुच्छिता, ताए तह चेव अक्खायं, एस अननुओगो, तीसे मंडवियाए खेत्तं चेव चिन्तिज्जति, विवरीओ अनुओगो, एवं निप्पदेसमेगन्तनिच्चमेगमागासं पडिवजावेंतस्स अननुओगो, सप्पएसादि पुन पडिवजावेंतस्स अनुओगोत्ति ॥ ___ कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं-एक्को साधू पादोसियं pariyaEto रहसेणं कालं न याणति, सम्मद्दिट्ठिगा य देवया तं हितट्टयाए बोधेति मिच्छादिट्ठियाए भएणं, सा तक्कस्स घडियं भरेउं महया महया सद्देणं घोसेति-महितं महितंति, सा तीसे कण्णरोडयं असहंतो भणति-अहो तक्कवेलत्ति, सा पडिभणति-जहा तुझं सज्झायवेलत्ति, ततो साहू उवौंजिऊण Page #84 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 133 ] मिच्छामिदुक्कडं भणति, देवताए अनुसासिओ - मा पुणो एवं काहिसि मा मिच्छाद्दिट्ठियाए छलिहिज्जिसि, एस अननुओगों, काले पढियव्वं तो अनुओगो भवति ॥ इदानीं वचनविषयं दृष्टान्तद्वयमननुयोगानुयोगयोः प्रदर्श्यते तत्र प्रथमं बधिरोल्लापोदाहरणम्-एगंमि गामे बहिरकुडुबयं परिवसति, थेरो थेरी य, ताणं पुत्तो तस्स भज्जा, सो पुत्तो हलं वाहेति, पथिएहिं पंथं पुच्छितो भणति-धरजायगा मज्झ एते बैल्ला, भज्जाए य से भत्तं आणीयं, तीसे कथेति जहा - बैल्ला सिंगिया, सा भणति - लोणितमलोणितं वा, माताए ते सिद्धयं, सासू कहियं सा भणति - थूल्लं वा बरडं वा वा थेरस्स पोत्तं होही, थेरं सद्दावेइ,' थेरो भाइ पिउं ते जीएणं, एगंपि तिलं न खामि, एवं जदि एगवयणे परूवितव्वे दुवयणं परूवेति, दुवयणे वा एगवयणं तो अननुओगो, अह तहेव परूवेति, अनुओगो ॥ ग्रामेयकोदाहरणं द्वितीयं वचन एव, प्रस्तुतानुयोगप्राधान्यख्यापनार्थमिति । एगंमि नयरे एगा महिला, सा भत्तारे मए कट्ठादीणिवि ताव अक्कीयाणि, घोच्छामोत्ति अजीवमाणी खुड्डयं घेत्तुं गामे पवत्था, सो दारओ वढतो मायरं पुच्छति-कहिं मम पिता ?, मओ त्ति, सो केणं जीविताइतो ?, भणति - अलग्गाए, तो भगइ - अहंपि अलग्गामि, सा भणति न जाणिहिसि ओलग्गिउं, तो कहं ओलिग्गिजइ ?, भणिओ - विणयं करिज्जासि, केरिसो विणओ ?, जोक्कारो कायव्वो नीयं चंकमियव्वं छंदानुवत्तिणा होयव्वं, सो नगरं पधाविओ, अंतरा नेन वाहा मिगाणं निलुक्का दिट्ठा, वड्डेणं सद्देणं जोक्कारोत्ति भणितं, तेणं सद्देणं मआ पलाणा, तेहिं घेत्तुं पहतो, सब्भावो नेन कहिओ, भणितो तेहिं - जदा एरिसं पेच्छेज्जासि, तदा निलुक्कंतेहिं नीयं आगंतव्वं, न य उल्लविज्जति, सणिअं वा, ततो नेन रयगा दिट्ठा, ततो निलुक्कंतो सणिअं एति, तेसिं च रयगाणं पोत्ता हीरंति, थाणयं बद्धं, रक्खंति, एस चोरोत्ति बंधिओ पिट्टिओ सब्भावे कहिए मुक्को, तेहिं भणितं सुद्धं भवतु, एगत्थ बीयाणि वाविज्जंति, तेन भणिअं सुद्धं भवतु, तेहिवि पिट्टिओ, सब्भावे कहिए मुक्को, एरिसे बहुं भवतु भंडं (डिं) भरेह एयस्स, अन्नत्थ मडयं नीणिज्जंतं दद्धुं भणति - बहु भवतु एरिसं, तत्थवि हतो, सब्भावे कहिए मुक्को भणितो एरिसे वुच्चति -अच्छंतविओगो भवतु एरिसेणं, अन्नत्थ विवाहे भाइ- अच्चतविओगो भवतु एरिसेणं, तत्थवि हतो, सब्भावे कहिए भणितो - एरिसे (सा) णं निच्चं पिच्छया होह सासयं च भवतु एयं, अन्नत्थ णिअलबद्धयं दंडिअं दट्टूण भणति -निच्चं एयारिसाण पेच्छंतओ होहि, सासतं च ते भवतु, तत्थवि हतो सब्भावे कहिए मुक्को - एयाओ भे लहुं मोक्खो भवतु, एयं भणिज्जसि, अन्नत्थ मित्ते संघाडं करेंति, तत्थ भणति - एयाओ भेलहु मोक्खो भवतु, तत्थवि तो सब्भावे हि मुक्को एगस्स दंडगकुलपुत्तगस्स अल्लीणो, तत्थ सेवंतो अच्छति । अन्नया दुभिक्खे तस्स कुलपुत्तगस्स अंबिलजवागू सिद्धेल्लिया, भज्जाए से सो भणति - जाहि महायणमज्झाओ सद्देहि जो भुंजति सीतला अजोग्गाह तेन गंतुं सो भणिओ - एहि किराई सीतलीहोति अंबेल्ली, सो लज्जितो, घरंगएण अंबाडिओ, भणितो-एरिसे कज्रे णीअं कण्णे कहिजइ, अन्नया घरं पलित्तं, ताहे गंतुं सणिअं कण्णे कहेति, जाव सो तहिं अक्खाउं गतो ताव घरं सव्वं झामिअं, तत्थावि अंबाडिओ भणिओ य-एरिसे कज्जे नवि गम्मति अक्खायएहिं, अप्पणा चेव 24 6 81 Page #85 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1पाणीयाइं काउं गोरसंपि छुब्भइ जहा तहा विज्झाउत्ति, अन्नया धुवंतस्स गोभत्तं छूढं । एवं जो अन्नंमि कहेयव्वे अन्नं कहेइ ताहे अननुओगो भवति, सम्म कहिज्जमाणे अनुओगो भ्व्ति। सप्तैव च भवन्ति 'भावे' भावविषये, अननुयोगानुयोगयोः प्रतिपादकानि सप्तोदाहरणानि भवन्तीति गाथार्थः । / तानि चामूनिनि. (134) सावगभज्जा 1 सत्तवइए 2 अ कुंकणगदारए 3 नौले 4 / कमलामेला 5 संबस्स साहस 6 सेणिए कोवो 7 ॥ वृ-तत्र श्रावकभार्योदाहरणं-सावगेन निययभजाए वयंसिया विउव्विया दिट्ठा, अज्झोववण्णो, दुबलो भवति, महिलाए पुच्छिते निब्बंधे कए सिटुं, ताए भणितं-आनेमि, तेहिं चेव वत्थाभरणेहिं अप्पाणं नेवत्थित्ता अंधयारे अल्लीणा, अच्छितो, पच्छा बीयदिवसे अधितिं पगतो वयं खंडियंति, ताए साभिण्णाणं पत्तियावितो । एवं जो ससमयवत्तव्वयं परसमयवत्तव्वयं भणति, उदैयभावलक्खणेणं उवसमियलक्खणं परूवेति, ताहे अननुओगो भवति, सम्म परूविजमाणे अनुओगोत्ति। ___ सप्तभिः पदैर्व्यवहरतीति साप्तपदिकः-सत्तपदिगो एगंमि पच्चंतगामे एगो ओलग्गयमनूसो, साधूमाहणादीणं न सुणेति, न वा अल्लीणति, न वा सेज्जं देति, मा मम धम्मं कहेहिन्ति, ताहे मा सदओ होहामित्ति । अन्नया कया तं गामं साहणो आगता, पडिस्सयं मग्गंति, ताहे गोट्ठिलएहिं एसो न देतित्ति सोवि एतेहिं पवंचिओ हउत्ति तस्स घरं चिंधिअं, जहा एरिसो तारिसो सावगोत्ति तस्स घरं जाह, तं गता पुच्छंता, दिट्ठो, जाव न चेव आढाति, तत्थेक्केण साहुणा भणिअं-जदि वा न चेव सो एसो अहवा पवंचिता मोत्ति, तं सोऊण पुच्छिता तेन, कथितं जहा ! अम्ह कथितं एरिसो तारिसो सावगोत्ति, सो भणति-अहो अकजं, ममं ताव पवंचतु, ता किं साधुणो पवंचितेन्ति, ताहे मा सारत्ता तेसिं हउत्ति भणति-देमि पडिस्सयं एक्काए ववत्थाए-जदि मम धम्मं न कहेह, साहूहिं कहियं-एवं हउत्ति, दिन्नं घरं, वरिसारते वित्ते आपुच्छंतेहिं धम्मो कहिओ, तत्थ न किंचि तरै घेत्तुं मूलगुणउत्तरगुणाणं मधुमज्जमंसविरतिं वा, पच्छा सत्तपदिवयं दिन्नं-मारेउकामेणं जावइएणं कालेणं सत्त पदा ओसक्किजंति एवइअं कालं पडिक्खित्तुं मारेयव्वं, संबुज्झिस्सतित्तिकाउं, गता । अन्नया चोरो (रओ) गतो, अवसौणेणं निअत्तो, रत्तिं सणिअंघरं एति, तद्दिवसं च तस्स भगिनी आगएल्लिआ, सा पुरिसणेवस्थिआ भाउज्जायाए समं गोज्झपेक्खिया गया, ततो चिरेण आगया, निद्दकंताओ तहेव एकंमि चेव सयणे सइयाआ, इअरो अ आगओ, ततो पेच्छति, परपुरिसोत्ति असिं करिसित्ता आहणेमित्ति, वतं सुमरियं, ठितो सत्तपदंतरं, एअंमि अंतरे भगिनीअ से बाहा भजाए अकंतिआ, ताए दुक्खाविजंतियाए भणिअं हला ! अवणेहि बाहाओ मे सीसं, तेन सरेण णाया भगिनी एसा मे परिसणेवत्थत्ति लज्जितो जातो, अहो मणागं मए अकजं न कयंति । उवणओ जहा सावगभज्जाए, संबुद्धो, विभासा, पव्वइओ 2 / ___ इदानी कोङ्कणकदारकोदाहरणम्-कोंकणगविसए एक्को दारगो, तस्स माया मुया, पिता से अन्नमहिलिअं न लभति सवत्तिपुत्तो अस्थित्ति । अन्नदा सपुत्तो कट्ठाणं गतो, ताहेणेण चिंतिअं-एअस्स तणएण महिल न लभामि, मारेमित्ति कंडं खित्तं, आणत्तो-वच्च कंडं आनेहि, Page #86 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 134 ] 83 सो पहावितो, अन्नेणं कंडेणं विद्धो, चेडेण भणियं किं ते कंडं खित्तं, विद्धो मित्ति, पुणोवि खित्तं, रडन्तो मारिओ, पुव्वं अजाणतेण विद्धमित्ति अननुओगो, मारिज्जामित्ति एवं नाते अनुओगो, अहवा सारक्खणिज्जं मारेमित्ति अननुओगो, सारक्खंतस्स अनुओगो । जहा सारक्खणिज्जं मारेंतो विपरीतं करेति, एवं अन्नं परूवेयव्वं अन्नं परूवेमाणस्स विपरीतत्वात् अननुओगो भवति, जहाभूतं परूवेमाणस्स अनुओगो भवति 3 / उले उदाहरणं-एगा चारगभडिया गब्भिणी जाया, अन्नावि नौलिया गब्भिणी चेव, तत्थ एगाए राईए ताओ सरिसिआओ पसूआओ, ताए चिंतिअं - मम पुत्तस्स रमणओ भविस्सइ, तस्स पीहयं खीरं च देति । अन्नआ तीसे अविरतिआए खंडंतीए जत्थ मंचुल्लिआए सो डिक्करओ उत्तारितो, तत्थ सप्पेणं चडित्ता खइतो मतो, इतरेण णउलेण ओयरंतो दिट्ठो मंचुल्लिआओ सप्पो, ततो नेनं खंडाखंडं कतो, ताहे सो तेन रुहिरलित्तेणं तुंडेणं तीसे अविरतियाए मूलं गंतूण चाडूणि करेइ, ताए नायं एतेण मम पुत्तो खइओ, मुसलेण आहणित्ता मारितो, ताहे धावंती या पुत्तस्स मूलं, जाव सप्पं खंडाखंडीकयं पासति, ताहे दिगुणतरं अधितिं पगता । तीसे अविरइआए पुव्विं अननुओगो पच्छा अनुओगो, एवं जो अन्नं परूवेयव्वं अन्नं परूवेति सो अन्नुओगो, जो तं चैव परूवेति तस्स अनुओगो 4 / कमलामेलाउदाहरणं- बारवईए बलदेवपुत्तस्स निसढस्स पुत्तो सागरचंदो रूवेणं उक्तिट्टो, सव्वेसिं संबादीणं इट्ठो, तत्थ य बारवईए वत्थव्वस्स चेव अन्नस्स रन्नो कमलामेलानाम धूओ उक्कट्ठसरीरा, साय उग्गसेणपुत्तस्स नभसेनस्स वरेल्लिया, इतो य नारदो सागरचंदस्स कुमारस्स सगासं आगतो, अब्भुट्टिओ, उवविट्ठे समाणे पुच्छति-भगवं ! किंचि अच्छेरयं दिट्ठ ?, आमं दिट्ठ, कहिं ? कहेह, इहेव बारवईए कमलामेलानाम दारिया, कस्सइ दिण्णिआ ?, आमं, कथं मम ताए समं संपओगो भवेज्जा ?, न याणामित्ति भणित्ता गतो । सो य सागरचंदो तं सोऊण नवि आसने नवि सयने धितिं लभति, तं दारियं फलए लिहंतो णामं च गिण्हंतो अच्छति, नारदोऽवि कमलामेलाए अंतिअं गतो, ताएवि पुच्छिओ-किंचि अच्छेरयं दिट्ठपुव्वंति, सोभति दुवे दिट्ठाण, रूवेण सागरचंदो विरूवत्तणेण नभसेनओ, सागरचंदे मुच्छिता नहसेनए विरत्ता, नारएण समासासिता, तेन गंतुं आइक्खितं जहा इच्छतित्ति । ताहे सागरचंदस्स माता अन्ने अ कुमारा आदण्णा माइत्ति, संबो आगतो जाव पेच्छति सागरचंदं विलवमाणं, ताहे नेन पच्छतो ठाइऊण अच्छीणि दोहिवि हत्थेहि छादिताणि, सागरचंदेण भणितं कमलामेलत्ति, बेण भणितं - णाहं कमलामेला, कमलामेलोऽहं, सागरचंदेण भणितं आमं तुमं चेव ममं मिवमलकमलदललोअणि कमलामेलं मेलिहिसि, ताहे तेहिं कुमारेहिं संबो मज्जं पाएता अब्भुवगच्छाविओ, विगतमदो चिंतेति-अहो मए आलो अब्भुवगओ, इदानीं किं सक्कमण्णहाकाउं ?, निव्वहियव्वंति पजण्णं पन्नत्ति मग्गिऊण जंदिवसं तस्स नभसेनस्स विवाहदिवसो तद्दिवसं ते सागरचंदसंबप्पमुहा कुमारा उज्जाणं गंतुं नारदस्स सरहस्सं दारिया सुरंगाए उज्जाणं नेत्तुं सागरचंदो परिणाविओ, ते तत्थ किडुंता अच्छंति । इतरे य तं दारियं न पेच्छंति, मग्गंतेहिं उज्जाणे दिट्ठा, विज्जाहररूवा विउब्विया, नारायणो सबलो निग्गओ, जाव अपच्छिमं संबरूवेणं पाए पडिओ, सागरचंदस्स चेव दिन्ना, णभसेण तणया अ खमाविया । एत्थ सागरचंदस्स Page #87 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 संब कमलामेलं अननुओगो नाहं कमलामेलेति भणिते अनुओगो, एवं जो विवरीयं परूवेति तस्स अननुओगो जहाभावं परूवेमाणस्स अनुओगो 5 / संबस्स साहसोदाहरणं- जंबूवई नारायणं भणति -एक्कावि मए पुत्तस्स अनाडिया न दिट्ठा, नारायणेण भणितं - अज्ज दाएमि, ताहे नारायणेण जंबूवतीअ आभीरीरूवं कथं, दोवि तक्कं घेत्तुं बारवईमोइण्णाणि, महियं विक्किणंति, संबेण दिट्ठाणि, आभीरी भणिता - एहि महिअं कीणामित्ति, सा अनुगच्छति, आभीरो मग्गेण एति, सो एक्कं देउलिअं पविसइ, सा आभीरी भणति - नाहं पविसामि किंतु मोल्लं देहि तो एत्थ चेव ठितो तक्कं गेण्हाहि, सो भणति अवस्स पविसितव्वं, सा नेच्छति, ताहे हत्थे लग्गो, आभीरो उद्घाइऊण लग्गो समं, संबो आवट्टितो, आभीरो वासुदेवो जातो इतरी जंबूवती, अंगुट्ठीकाऊण पलातो, बिईयदिवसे मड्डाए आनिज्जंतो खीलयं घडतो एइ, जोक्कारे कए वासुदेवेण पुच्छिओ - किं एवं घडिज्जतित्ति, भणति - जो पारिओसियं बोल्लं काहिति तस्स मुहे खोट्टिज्जिहित्ति । पढमं अननुओगो नोत अनुओगो, एवं जो विवरीयं परूवेति तस्स अननुओगो इतरस्स अनुओगो 6 / श्रेणिकविषयकोपोदाहरणं - रायगिहे नगरे सेणिओ राया, चेल्लणा तस्स भज्जा, सा वद्धमाणसामिमपच्छिमतित्थगरं वंदित्ता वेयालियं माहमासे पविसति, पच्छा साहू दिट्ठो पडिमापडिवण्णओ, तीए रतिं सुत्तिआए हत्थो किहवि विलंबिओ, जया सीतेण गहिओ तदा चेतितं, पवेसितो हत्थो, तस्स हत्थस्स तणएणं सव्वं सरीरं सीतेण गहिअं, तीए भणिअं-स तवस्सी किं करिस्सति संपयं ? / पच्छा सेणिएण चिंतियं-संगारदिण्णओ से कोई, रुट्टेण कल्लं अभओ भणिओ-सिग्घं अंतेउरं पलीवेहि, सेपिओ गतो सामिसगासं, अभएन हत्थिसाला पलीविया, सेणिओ सामिं पुच्छति चेल्लणा किं एगपत्ती अणेगपत्ती ?, सामिणा भणिअं - एगपत्ती, तामा इज्झहितिथि तुरितं निग्गओ, अभओ निम्फिडति, सेणिएणं भणिअं-पलीवितं ?, सो भणति - आमं, तुमं किं न पविट्ठो ?, भणति - अहं पव्वैस्सामि किं मे अग्गिणा ?, पच्छा नेन चिंतिअं-मा छड्डिज्जिहितित्ति भणितं न उज्झत्ति । सेणियस्स चेल्लणाए पुव्विं अननुओगो पुच्छिए अनुओगो, एवं विवरीए परूविए अननुओगो जहाभावे परूविए अनुओगो 7 ॥ इत्थं तावदनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाह नि. (135) कट्ठे 1 पुत्थे 2 चित्ते 3 सिरिधरिए 4 पुंड 5 देसिए 6 चेव । भागविभासए वा वत्तीकरणे अ आहरणा ॥ वृ- तत्र 'काष्ठ' इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः खल्वाकारमात्रं करोति, कश्चित्स्थूलावयवनिष्पत्ति, कश्चित् पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिमिति, एवं काष्ठकल्पं सामायिकादिसूत्रं, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधाऽर्थमभिधत्ते यथा समभावः सामायिकं, समानां वा आयः समायः स एव स्वार्थिकप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थं भाषते स व्यक्तिकर इति, स निश्चयतश्चतुर्दशपूर्वविदेश, इह च भाषकादिस्वरूपव्याख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, कुतः ?, 84 Page #88 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 135] भाषादीनां तत्प्रभवत्वात् 1 / इदानीं पुस्तविषयो दृष्टान्तः-यथा पुस्ते कश्चिदाकारमात्रं करोति, कश्चित् स्थूरावयवनिष्पत्ति, कश्चित्त्वशेषावयवनिष्पत्तिमिति, दान्तिकयोजना पूर्ववत् 2 / इदानी चित्रविषयो दृष्टान्तः-यथा चित्रकर्मणि कश्चित् वर्तिकाभिराकारमात्रिं करोति, कश्चित्तु हरितालादिवर्णोद्भेदं, कश्चित्त्वशेष्पर्यायैर्निष्पादयति, दान्तिकयोजना पूर्ववत् 3 / श्रीगृहिकोदाहरणं-श्रीगृह-भाण्डागारं तदस्यास्तीति 'अत इनिठनौ' इति ठनीकादेशे च कृते श्रीगृहिक इति भवति, तदृष्टान्तः-तत्र कश्चिद् रत्नानां भाजनमेव वेत्ति-इह भाजने रत्नानीति, कश्चित्तुं जातिमाने अपि, कश्चित्पुनर्गुणानपि, एवं प्रथमद्वितीयतृतीयकल्पा भाषकायदो द्रष्टव्याः 4 / तथा पोंड' इति पुण्डरीकं पद्यं तद् यथेषद्भिन्नार्धभिन्नविकसितरूपं त्रिधा भवति, एवं भाषादि विज्ञेयं 5 / इदानीं देशिकविषयमुदाहरणं-देशनं देशः कथनमित्यर्थः, तदस्यास्तीति देशिकःयथा कश्चिद्देशिकः पन्थानं पृष्टः दिडमात्रमेव कथयति, कश्चित् तद्यवस्थिगतग्रामनगरादिभेदेन, कश्चित् पुनस्तदुत्थगुणदोषभेदेन कथयतीति, दान्तिकयोजना पूर्ववत् ज्ञेया 6 / एवमेतानि भाषकविभाषकव्यक्तिकरविषयाण्युदाहरणानि प्रतिपादितानि इति गाथार्थः । / इत्थं तावद्विभाग उक्तः, इदानी द्वारविधिमवसरप्राप्तं विहाय व्याख्यानविधि प्रतिपादयन्नाहनि. (136)गोणी 1 चंदनकंथा 2 चेडीओ 3 सावए 4 बहिर 5 गोहे 6 / टंकणओ ववहारो 7, पडिवक्खो आयरियसीसे ॥ वृ- आह-चतुरनुयोगद्वारानधिकृतो व्याख्यानविधिः किमर्थ प्रतिपाद्यत इति, उच्यते, शिष्याचार्ययोः सुखश्रवण-सुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थः, अथवा अधिकृत एव वेदितव्यः, कुतः ? अनुगमान्तर्भावात्, अन्तर्भावस्तु व्याख्याङ्गत्वात् इति । आह-यद्यसावनुगमाङ्गं ततः किमित्ययं द्वारविधेः पूर्वं प्रतिपाद्यते?, उच्यते, द्वारविधेरपि बहुवक्तव्यत्वात् मा भूदहापि व्याख्याविधेर्विपर्ययः, अतोऽत्रैव आचार्यशिष्ययोर्गुणदोषाः प्रतिपाद्यन्ते, येन आचार्यो गुणवते शिष्यायानुयोगं करोति, शिष्योऽपि गुणवदाचार्यसन्निधावेव शृणोतीति । आह-यद्येवं व्याख्यानविधिरनुगमाङ्गं इहावतार्योच्यते तत्कथं द्वारगाथायामप्येवं नोपन्यस्त इति, उच्यते, सूत्रव्याख्यानस्य गुरुत्वख्यापनार्थं, विशेषेण सूत्रक्याख्यायां आचार्यः शिष्यो वा गुणवानन्वेष्टव्य इत्यलं विस्तरेण, प्रकृतं प्रस्तुमः-प्रशान्तगाथाव्याख्या-तत्र गोदृष्टान्तः, एते चाचार्यशिष्ययोः संयुक्ता दृष्टान्ताः, एक आचार्यस्य एकः शिष्यस्येति द्वौ वा एकस्मिन्नेवावतार्याविति । एगंमि नगरे एगेन कस्सइ धुत्तस्स सगासाओ गावी रोगिता उठ्ठितुंपि असमत्था निविट्ठा चेव किणिता, सो तं पडिविक्किणति, कायगा भणंति-पेच्छामो से गतिपयारं तो किणीहामो, सो भणति-मएवि उवविट्ठा चेव गहिया, जदि पडिहाति ता तुम्हेवि एवमेव गिण्हह । एवं जो आयरिओ पुच्छितो परिहारंतरं दाउमसमत्थो भणति-मएवि एवं सुयं तुम्हेवि एवं सुणहत्ति, तस्स सगासे न सोअव्वं, संसइयपयत्थंमि मिच्छत्तसंभवा, जो पुन अविकलागोविक्किणगो इव अक्खेवणिण्णयपसंगपारगो तस्स सगासे सोयव्वं, सीसोऽवि जो अवियारियगाही पढमगोविकणगोव्व सो अजोग्गो इतरो जोग्गोत्ति 1 / चंदणनकंथोदाहरणं-बारवईए वासुदेवस्स तिन्नि भेरीओ, तं जहा-संगामिआ उब्भुतिया कोमुतिया, तिन्निवि गोसीसचंदनमैयाआ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवुव Page #89 -------------------------------------------------------------------------- ________________ 86 आवश्यक मूलसूत्रम्-1समणी, तीसे उप्पत्ती कहिज्जइ-सक्को सुरमझे वासुदेवस्स गुणकित्तणं करेति-अहो उत्तमपुरिसाणं गुणा, एते अवगुणं न गेण्हंति नीएण य न जुझंति, तत्थेगो देवो असद्दहतो आगतो, वासुदेवोऽवि जिणसगासं वंदओ पट्ठिओ, सो अंतराले कालसुणयरूवं मययं विउव्वेति वावण्णं दुब्भिगंधं, तस्स गंधेण सव्वो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणितं चनेन-अहो कालसुणगस्सेतस्स पंडुरा दंता सोहंति, देवो चिंतितो-सच्चं सच्चं गुणग्गाही । ततो वासुदेवस्स आसरयणं गहाय पधावितो, सो वंडुरापालएण नाओ, तेन कुवितं, कुमारा रायाणो य निग्गया, तेन देवेन हयविहया काऊण धाडिओ, वासुदेवोऽवि निग्गओ, भणति-मम कीस आसरयणं हरसि?, देवो भणति-मं जुज्झे पराजिणिऊण गेण्ह, वासुदेवेण भणियं-बाढं, किह जुज्झामो ? तुमं भूमीए अहं रहेण, ता रहं गिण्ह, देवो भणति-अलं रहेणंति, एवं आसहत्थीवि पडिसिद्धा, बाहुजुद्धादियाइंसव्वाइं पडिसेहेइ, भणइ य-अहिट्ठाणजुद्धं देहि, वासुदेवेण भणिअं-पराजिओऽहं, नेहि आसरयणं, नाहं नीयजुन्झेण जुन्झामि, ततो देवो तुट्ठो भणितादिओ-वरेहि वरं, किं ते देमि?, वासुदेवेणं भणिअं-असिवोवसमणी भेरी देहि, तेन दिन्ना, एसुप्पत्ती भेरीए । तहिं सा छण्हं छण्हं मासाणं वज्जति, पच्चुप्पण्णा रोगा वाही वा उवसमंति, नवगा वि छम्मासे न उप्पाजंति, जो सदं सुणेति । tattha'nnadA आगंतुओ वाणिअओ, सो अतीव दाहज्जरेण अभिभूतो भेरीपालयं भणइ-गेण्ह तुम सयसहस्सं, मम एत्तो पलमेत्तं देहि, तेन लोभेन दिन्नं, तत्थ अन्ना चंदनथिग्गलिआ दिन्ना, एवं अन्नेणवि अन्नेणवि मग्गितो दिन्नं च, सा चंदनकंथा जाता, अन्नदा असिवे वासुदेवेन ताडाविया, जाव तं चेव सभं न पूरेति, तेन भणिअं-जोएह भेरि, दिट्ठा कंथीकता, सो भेरिवालो ववरोविओ, अन्ना भेरी अट्ठमभत्तेणाराहइत्ता लद्धा, अन्नो भेरिवालो कओ, सो आयरक्खेण रक्खति, सो पूइतो जो सीसो सुत्तत्थं चंदणकंथव्व परमतादीहिं । मीसेति गलितमहवा सिक्खितमाणी न सो जोग्गो । कंथीकतसुत्तत्थो गुरूवि जोग्गो न भासितव्वस्स । अविनासियसुत्तत्था सीसायरिया विनिद्दिट्ठा ॥ इदानीं चेट्युदाहरणम्-वसंतपुरे जुण्णसेट्टिधूता, णवगस्स य सेहिस्स धूओ, तासिं पीई, तहवि से अस्थि वेरो अम्हे एएहिं उव्वट्टिताणि, ताओ अन्नआ कयावि मज्जितुं गताओ, तत्थ जा सा नवगस्स धूआ, सा तिलगचोद्दसगेणं अलंकारेण अलंकिआ, सा आहरणाणि तडे ठवेत्ता उत्तिण्णा, जुण्णसेट्ठिधूआ ताणि गहाय पधाविता, सा वारेति, इतरी अक्कोसंती गता, ताए मातापितीणं सिटुं, ताणि भणंति-तुण्हिक्का अच्छाहि, णवगस्स धूआ ण्हाइत्ता नियगधरं गया, अम्मापिईहिंसाहै, तेहिं मग्गियं, न देंति, राउले ववहारो, तत्थ नत्थि सक्खी, तत्थ कारणिया भणंति-चेडीओ वाहिजंतु, तेहिं वाहित्ता भणिता-जति तुज्झच्चयं ता आविंध, ताहे sA juNNaseDiceDI जं हत्थे तं पाए, न जाणति, तं च से असिलिटुं, ताहे तेहिं नाअं-जहा एयाई इमीसे न होंति, ताहे इतरी भणिआ-तुमे आविंध, ताए कमेण आविद्धं, सिलिटुं च से जायं, भणिया य-मेल्लाहि, ताए तहेव निच्चं आमुचंतीए पडिवाडीए आमुक्कं ताहे सो जुण्णसेट्टी द्द्ण्द्दितो। जहा सो एगभविअंमरणं पत्तो, एवायरिओवि जं अन्नत्थ तं अन्नहिं संघाडेति, अन्नवत्तव्वाओ Page #90 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 136 ] अन्नत्थ परूवेति उस्सग्गादिआओ, एवं सो संसारदंडेण दंडिज्जति, तारिसस्स पासे न सोतव्वं, जहा सा चेडी जसं पत्ता, एवं चेवायरिओ जो न विसंवाएति, तेन अरिहंताणं ANA कता भवति, तारिसस्स पासे सोयव्वं । एत्थ गाथा अत्थाणत्थनिउत्ताऽऽभरणाणं जुण्णसेट्ठिधूअव्व । न गुरू विधिभणिते वा विवरीयनिओअओ सीसो ॥ सत्थाणत्थनिउत्ता ईसरधूआ सभूसणाणं व । रूसीसोविअ विनिओअं तो जहा भणितं ॥ श्रावकोदाहरणं पूर्ववत्-नवरमुपंसहारः चिरपरिचितंपि न सरति सुत्तत्थं सावगो सभज्जं व । जो न सो जोग्गो सीसो गुरुत्तणं तस्स दूरेणं ॥ बधिरगोदाहरणं पूर्ववदेव, उपसंहारस्तु गाथयोच्यते अन्नं पुट्ठो अन्नं जो साहै सो गुरू न बहिरो व्व । न य सीसो जो अन्नं सुणेति अनुभासए अन्नं ॥ एवं गोधोदाहरणोपसंहारोऽपि वक्तव्यः 6 / इदानीं टङ्कणकोदाहरणं- उत्तरावहे टंकणा नाम मेच्छा, ते सुवण्णेणं दक्खिणावहाई भंडाई हंति, ते य परोप्परं भासं न जाणंति, पच्छा पुंजं करेंति, हत्थेण उ छाएंति, जाव इच्छा न पूरति ताव न अवर्णेति पुण्णे अवनेंति, एवं तेसिं इच्छियपडिच्छियववहारो एवं अक्खेवनिण्णयपसंगदाणग्गहणाणुवत्तिणो दोवि । जोग्गा सीसायरिआ टंकणवणिओवमा एसा ॥ इत्थमुक्तप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः-प्रतिपक्षः आचार्यशिष्ययोर्यथायोगं योजनीयः, स च योजित एवेति गाथार्थः । इदानीं विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाह नि. (137) कस्स न होही वेसो अनब्भुवगओअ निरूवगारी अ । अप्पच्छंदमईओ पट्ठिअओ गंतुकामो अ ॥ 87 वृ- आह-शिष्यदोषगुणानां विशेषाभिधानं किमर्थम् ? उच्यते, कालान्तरेण तस्यैव gurutva'bhavanAt अयोग्याय च गुरुपदनिबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् । कस्या न भविष्यति द्वेष्यः - अप्रीतिकरः, यः किम्भूतः ? -न अभ्युपगतः अनभ्युपगतः श्रुतोपसंपदाऽनुपसंपन्न इति भावार्थ:, उपसंपन्नोऽपि न सर्व एवाद्वेष्यो भवतीत्यत आह- 'निरुपकारी च' निरुपकत्तुं शीलमस्येति निरुपकारी, गुरोरकृत्यकारीत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्यत् आहआत्मच्छन्दा आत्मायत्ता मतिर्यस्य कार्येषु असावात्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्यः अत आह- 'प्रस्थितए: ' संप्रस्थितद्वितीय इति, गन्तुकामश्च गन्तुकामोऽभिधीयते यो हि सदैव गन्तुमना व्यवतिष्ठते, वक्ति च श्रुतस्कन्धादिप-रिसमाप्ताववश्यमहं यास्यामि, क इहावतिष्ठते इति, अयमयोग्यः शिष्य इति गाथार्थः ॥ विणओणएहिं कयपंजलीहि छंदमनुअत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥ नि. (138) Page #91 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 वृ- इदानीं दोषपरि-ज्ञानपूर्वकत्वात् गुणाः प्रतिपाद्यन्ते - विनयः - अभिवन्दना - दिलक्षणः तेन अवनताः विनयावनताः तैरित्थंभूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयः तैः, तथा छन्दो - गुर्वभिप्रायः तं सूत्रोक्त श्रद्धानसमर्थ-नकरणकारणादिनाऽनुवर्त्तयद्भिः आराधितो गुरुजनः, 'श्रुतं' सूत्रार्थोभयरूपं 'बहुविधं' अनेकप्रकारं 'लघु' शीघ्रं 'ददाति' प्रयच्छतीति गाथार्थः ॥ इदानीं प्रकारान्तरेण शिष्यपरीक्षां प्रतिपादयन्नाह - 88 नि. (139) सेलधण कुडग चालनि परिपूणगं हंस महिस मेसे अ । मसग जलूग बिराली जाहग गो भेरि आभीरी ॥ वृ- एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानीति । किंचचरियं च कप्पितं वा आहरणं दुविहमेव नायव्वं । अत्थस्स साहणट्ठा इंधणमिव ओदणट्ठाए ॥ तत्थ इमं कप्पिअं जहा - मुग्गसेलो पुक्खलसंवट्टओ अ महामेहो जंबूदीवप्पमाणो, तत्थ नारयत्थाणीओ कलहं आलाएति - मुग्गसेलं भणति - तुज्झ नामग्गहणे कए पुक्खलसंवट्टओ भणति-जहा णं एगाए धाराए विराएमि, सेलो उप्पासितो भणति-जदि मे तिलतुसमितभागंपि उल्लेति तो नामं न वहामि, पच्छा मेहस्स मूले भणति मुग्गसेलवयणाई, सो रुट्ठो, सव्वादरेण वरिसिउमारद्धो जुगप्पहाणाहि धाराहिं, सत्तरत्ते वुट्टे चिंतेति-विराओ होहित्ति ठिओ, पाणिए ओसरिए इतरो मिसिमिसितो उज्जलतरो जातो भणति - जोहारोत्ति, ताहे मेहो लज्जितो गतो । एवं चेव कोइ सीसो मुग्गसेलसमाणो एगमवि पदं न लग्गति, अन्नो आयरिओ गज्जूंतो आगतो, अहं णं गाहेमित्ति, आह आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः ॥ ताहे पढावेउमारद्धो, न सक्किओ, लज्जिओ गओ, एरिसरस न दायव्वं, किं कारणं ? - आयरिए सुत्तंमि अ परिवादो सुत्तात्थपलिमंथो । अन्नेसिंपिय हानी पुट्ठावि न दुद्धया वंझा ॥ पडवक्खा कण्ह भूमी वुट्टेवि दोणमेहे न कण्हभोमाओ लोट्टए उदयं । गहणधरणासमत्थे इअ देयमछित्तिकारंमि ॥ इदानीं कुटोदाहरणम् - कुटा घटा उच्यन्ते, ते दुविहा-नवा जुण्णा य, जुण्णा दुविहा- भाविया अभाविया य, भाविआ दुविहा - पसत्थभाविआ अपसत्थभाविआ य, पसत्था अगुरुतुरुक्कादीहिं, अपसत्था - पलंडुलसुणमादीहिं, पसत्यभाविया वम्मा अवम्मा य, एवं अपसत्थावि, जे अपसत्था अवम्मा जे य पसत्था वम्मा ते न सुंदरा, इतरे सुंदरा, अभाविता न केणै भाविता - नवगा आवागातो उत्तारितमेत्तगा, एवं चेव सीसगा नवगा - जे मिच्छद्दिट्ठी तप्पढमयाए गाहिज्जंति, जुण्णावि जे अभाविता ते सुंदरा कुप्पवयणपासत्थेहिं भाविता एवमेव भावकुडा । संविग्गेहिं पसत्था वम्माऽवम्मा य तह चेव ॥ Page #92 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 139] असत्था वम्मा य पसत्था संविग्गा य अवम्मा एते लट्ठगा, इतरेवि अवम्मा । अहवा कूडा चउव्विहा - छिड्डुकुडे 1 बोडकुडे 2 खंडकुडे 3 संपुण्णकुडे 4 इति, छिड्डो जो मूले छिड्डो, बोडओ जस्स ओट्ठा नत्थि, खंडो एगं ओट्ठपुडं नत्थि, संपुण्णो सव्वंगो चेव, छिड्डे जं छूटं तं गलति, बोडे तावतिअं ठाति, खंडे एगेण पासेण छड्डिज्जइ, जदि इच्छा थोवेणवि रुभै, एस विसेसो बोडखंडणं, संपुण्णो सव्वं धरेति, एवं चेव सीसा चत्तारि समोतारेयव्वा । चालन्युदाहरणम् - चालनी- लोकप्रसिद्धा यया कणिक्कादि चाल्यते, जह चालनीए उदयं छुब्भंतं तक्खण अधोनीति । तह सुत्तत्थपाई जस्स तु सो चालणिसमाणो ॥ तथा च शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्यकृतासेलेयछिद्दचाणि मिहो कहा सौ उट्ठियाणं तु । छिड्डाह तत्थ बेट्टो सुमरिं सरामि नेयाणी ॥ एगेन विसति बितिएण नीति कण्नेन चालण आह । धन्नु त्थ आह सेलो जं पविसइ नीइ वा तुब्भण ॥ तावसखौरकढिणयं चालणिपडिवक्खु न सवै दवंपि । इदानीं परिपूणकोदाहरणम्-तत्र परिपूर्णकः घृतपूर्णक्षीरकगालनकं चिटिकावासो वा, तेन ह्याभीर्यः किल घृतं गालयन्ति, स च कचवरं धारयति घृतमुज्झति, एवं वक्खाणादिसु दोसे हिययंमि ठवेति मुअति गुणजालं । सीसो सो उ अजोग्गो भणिओ परिपूणगसमाणो ॥ आह- सर्वज्ञमतेऽपि दोषसंभव इत्ययुक्तं, सत्यमुक्तमेव भाष्यकृतासव्वन्नुपमाणाओ दोसा न हुं संति जिनमए किं चि । जं अनुवउत्तकहणं अपत्तमासज्ज व भवंति ॥ इदानीं हंसोदाहरणम् अंबत्तणेण जीहाइकूइआ होइ खीरमुदगंमि । हंसो मोत्तूण जलं आपियै पयं तह सुसीसो ॥ मोत्तूण दढं दोसे गुरुणोऽणुवउत्तभासितादीए । गिओएस् गुणे उ जो सो जोग्गो समयत्थसारस्स ॥ इदानीं महिषोदाहरणम् - सयमवि न पियै महिसो न य जूहं पियै लोलियं उदयं । विग्गहविगहाहि तहा अथक्कपुच्छाहि य कुसीसो ॥ मेषोदाहरणम् अवि गोष्पदंमिवि पिवे सुढिओ तणुअत्तणेण तुंडस्स । न करेति कलसमुदगं मेसो एवं सुसीसोऽवि ॥ मशकोदाहरणम् मसगी व्यतुदं जच्चादिएहि निच्छुभते कुसीसोऽवि । 89 Page #93 -------------------------------------------------------------------------- ________________ 90 * जलुकोदाहरणम् - जलूगा व अदूमंतो पिबति सुसीसोऽवि सुयनाणं । बिराल्युदाहरणम् - आवश्यक मूलसूत्रम् - 1 छड्डेउं भूमीए जह खीरं पिबति दुट्टमजारी । परिसुट्ठियाण पासे सिक्खति एवं विनयभंसी ॥ जाहकस्तिर्यग्विशेषः, तदुदाहरणम् - पातुं थोवं खीरं पासाणि जाहओ लिहै । एमेव जितं काउं पुच्छति मतिमं न खेदेति ॥ गौदाहरणम् - एगेन धम्मट्ठितेण चाउव्वेज्जाण गावी दिन्ना, ते भांति - परिवाडीए दुज्झौ, तहा कतं, पढमपरिवाडीदोहगो चिंतेति - अज्ज चेव मज्झ दुद्धं, कल्लं अन्नस्स होहिति, ता किं मम तणपाणिण इह हारवितेण ?, न दिन्नं, एवं सेसेहि वि, गावी मता, अवण्णवादो य धिज्जाइयाणं, तद्दव्वण्णदव्ववोच्छेदो, उक्तं च अन्नो दोज्झति कल्लं निरत्थयं से वहामि किं चारिं ? | चौचरणगवी उ मता अवण्णहानी उ बडुआणं । / प्रतिपक्षगौः-मा मे होज्ज अवण्णो गोवज्झा मा पुणो व न लभेज्जा । वयमवि दोज्झामो पुण अनुग्गही अन्नदूहेऽवि । दान्तिकयोजना - सीसा पडिच्छगाणं भरोत्ति तेवि य सीसगभरोत्ति । न करेंति सुत्तहानी अन्नत्थवि दुल्लहं तेसिं ॥ अविनीयत्तणओ । भेर्युदाहरणं पूर्ववत् । आभीर्युदाहरणम् - आभीराणि धयं गड्डीए धेत्तूण पट्टणं विक्किणाणि गयाणि आढत्ते मप्पे आभीरी हेट्ठओ ठिता पडिच्छति, आभीरोऽवि वारगेण अप्पिणति, कथमवि अनुवउत्तं पिणा णे गहणे वा अंतरे वारगो भग्गो, आभीरी भणति - आ सच्च गामेल्लग ! किं ते कडं ?, इतरोऽवि आह- तुमं उम्मत्ता अन्नं पलोएसि अन्नं गेण्हसि, ताणं कलहो, पिट्टापिट्टी जाता, सेसंपि घयं पडियं, उसूरए जंताणं सेसधयरूवगा बलद्दा य तेणेहिं हडा, अणाभागिणो संवृत्ताणि । एवं जो सीसो पच्छुच्चारादि करेंतो अन्नहा परूवेतो पढंतो वा सिक्खावितोभणति तुमे चेव एवं वक्खाणिअं कहाइं वा - मा निण्हवेहि दाउं उवजुंजिअ देहि किंचि चितेहि । वच्चामेलियाणे किलिस्ससि तं ca'haM चेव ॥ पडिवक्खे कहाणगं पूर्ववत् नानात्वं प्रदर्श्यते, भग्गे वा रगे उत्तिष्णो, दोहिवि तुरितं तुरितं कप्परेहिं घतं लइअं थेवं नई, सो आभीरो भणत्तिमए छण सुट्टु पणामितं, सावि भणति -मए न सुटु गहियं । एवं आयरिएण आलावगे दिन्ने विनासितो, पच्छा आयरिओ भणति-मा एवं कुट्टेहि, मया अनुवउत्तेण दिण्णो त्ति, सीसो भणति-मए न सुट्टु गहितोत्ति । अहवा जहा आभीरो जाणति-एवड्डा धारा धडे माइत्ति, एवं आयरिओऽवि जाणति-एवड्डुं आलावगं सक्केहिति गेणुइंति गाथार्थः ॥ इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारो व्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरूपोद्घातदर्शनायाह Page #94 -------------------------------------------------------------------------- ________________ उपोद्घातः - नि. 140] नि. (140)उद्देसे 1 निद्देसे 2 निग्गमे 3 खित्त 4 काल 5 पुरिसे 6 अ । कारण 7 पच्चय 8 लक्खण 9 नए 10 समोआरणा 11 'नुमए 12 ॥ नि. (141) किं 13 कैविहं 14 कस्स 15 कहिं 16 केसु 17 कहं 18 केच्चिरं 19 हवै कालं । कै 20 संतर 21 मविरहिअं 22 भवा 23 गरिस 24 फासण 25 निरुत्ती 26 ॥ कृ-उद्देसो वक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशन मुद्देशः-सामान्याभिधानं अध्ययनमिति, निर्देशनं निर्देशः-विशेषाभिधानं सामायिकमिति, तथा निर्गमणं निर्गमः, कुतोऽस्य निर्गमणमिति वाच्यं, क्षेत्रं वक्तव्यं कस्मिन् क्षेत्रे ?, कालो वक्तव्यः कस्मिन् काले ?, पुरुषश्च वक्तव्यः कुतः पुरुषात् ?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति ?, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमुपदिष्टं ? को वा गणधराणां श्रवण इति, तथ लक्षणं वक्तव्यं श्रद्धानादि, तथा नया-नैगमादयः, तथा तेषामेव सववंतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च 'मूढणइयं सुयं कालियं तु' इत्यादि, 'अनुमतं' इति कस्य व्यवहारादेः किमनुमतं सामायिकमिति, वक्ष्यति-'तवसंजमो अनुमओ' इत्यादि, किं सामायिकम् ? 'जीवो गुणपडिवण्णो' इत्यादि वक्ष्यति, कतिविधं सामायिकं ? 'सामाइयं च तिविहं सम्मत्तं सुयं तहा चरित्तं च' इत्यादि प्रतिपादयिष्या ते, कस्य सामायिकमिति, वक्ष्यति-'जस्स सामाणिओ अप्पा' इत्यादि, क्वसामायिकं, क्षेत्रादाविति, वक्ष्यति - 'खेत्तकाल दिसि गति भविय' इत्यादि, केषु सामायिकमिति, सर्वद्रव्येषु, वक्ष्यति-'सव्वगतं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे' इत्यादि, कथमवाप्यते ?, वक्ष्यति-'माणुस्सखित्तजाइ' इत्यादि, कियच्चिरं भवति ? कालमिति, वक्ष्यति -'सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइ ठिती' इत्यादि, 'कति' इति कियन्तः प्रतिपद्यन्ते? पूर्वप्रतिपन्ना वेति वक्तव्यं, वक्ष्यति च-सम्मत्तदेसविरया पलियस्स असंखभागमित्ता u' इत्यादि, 'सान्तरं' इति सह अन्तरेण वर्तते इति सान्तरं, किं सान्तरं निरंतरं वा ?, यदि सान्तरं किमन्तरं भवति?, वक्ष्यति 'कालमनंतं च सुते अद्धापरियट्टगो य देसूणो' इत्यादि, 'अविरहितं' इति अविरहितं कियन्तं कालं प्रतिपद्यन्त इति, वक्ष्यति -'सुतसम्मागारीणं आवलियासणखभाग' इत्यादि, तथा 'भवा' इति कियतो भवान्तुत्कृष्टतः खल्ववाप्यन्ते 'सम्मत्तदेसविरता पलियस्स असंखभागमित्ता उ । अट्ठभवा उ चरित्ते' इत्यादि, आकर्षणमाकर्षः, एकानेकभवेषु ग्रहणानीति भावार्थः, "तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होंति विरईए । एगभवे आगरिसा' इत्यादि, स्पर्शना वक्तव्या, कियत्क्षेत्रं सामायिकवन्तः स्पृशन्तीति, वक्ष्यति-सम्मत्तचरणसहिआ सव्वं लोगं फुसे निरवसेसस' इत्यादि, निश्चिता उक्तिनिरुक्तिर्वक्तव्या-'सम्मद्दिट्ठी अमोहो सोही सब्भाव दंसणे बाही' इत्यादि वक्ष्यति । अयं तावद्गाथाद्वयसमुदायार्थः, अवयवार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः । अत्र कश्चिदाह-पूर्वमध्ययनं सामायिकं तस्यानुयोगद्वारचतुष्टयमुपन्यस्तं, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्तौ, तथौधनामनिष्पन्ननिक्षेपद्वये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अत्र द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यं, अन्यथा तद्भहणमन्तरेण द्वारोपन्यासादय एवं न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्रं इह त्वानुगम ___ Page #95 -------------------------------------------------------------------------- ________________ 92 आवश्यक मूलसूत्रम् - 1 द्वाराधिकारे विधानतो लक्षणतश्च व्याख्या क्रियत इति । आह- यद्येव निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात्, तथा च 'आत्मागम' इत्याद्युक्तं, ततश्च तीर्थकरगणधरेभ्य एव निर्गतमिति गम्यते इति, उच्यते, सत्यं किंतु इह तीर्थकर गणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति, वक्ष्यते - वर्धमानो गौतमादयश्चेति, यथा च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टमित्यतोऽदोष इति । आह-यद्येव लक्षणं न वक्तव्यं, उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽवतारितत्वात्, प्रमाणद्वारे च जीवगुणप्रमाणे आगमे इति उच्यते, तत्र निर्देशमात्रत्वात् इह तु प्रपञ्चतोऽभिधानाददोषः, अथवा तत्र श्रुतसामायिकत्यैवोक्तं, इह तु चतुर्णामपि लक्षणाभिधानाददोषः । आह-नयाः प्रमाणद्वार एवोक्ताः किमिहोच्यन्ते ?, स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति, उच्यते, प्रमाणद्वारोक्ता एवेह व्याख्यायन्ते, अथवा प्रमाणद्वाराधिकारात्तत्रं प्रमाणभावमात्रमुक्तं, इह तु स्वरूपावधारणमवतारो वाऽऽरभ्यते, एते च सर्व एव सामायिकसमुदायार्थमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाः 'सूत्रविनियोगिनः, मूलद्वारोपन्यस्तनयास्तु सूत्रव्याख्योपयोगिन एवेति । आह-प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेव, ततश्च किं सामायिक-मित्याशङ्कानुपपत्तिः, उच्यते, जीवगुणत्वे ज्ञानत्वे च सत्मपि किं तज्जीव एव आहोस्विद् जीवादन्यदिति संशयः, तदुच्छित्त्यर्थमुपन्यासाददोषः । आह- नामद्वारे क्षायोपशमिकं सामायिकमुक्तं तत्तदावरणक्षोपशमाल्लभ्यत इति गम्यत एव, अतः कथं लभ्यत इत्यतिरिच्यते, न, क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनादिति । एवं यदुपक्रमनिक्षेपद्वारद्वयाभिहित मपि पुनः प्रतिपादयति अनुगमद्वारावसरे तदशेषं निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति । आह-उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपोद्घातः शास्त्रसमुद्घातप्रयोजन एवेति कोऽनयोर्भेदः ? उच्यते, उपक्रमो ह्युद्देशमात्रनियतः, तदुद्दिष्ट वस्तुप्रबोधनफलस्तु प्रायोणोपोद्घातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते । तत्रोद्देशद्वारावयवार्थप्रतिपादनायेदमाह नि. (142) नामंठवणा दविए खेत्ते काले समास उद्देसे । उद्देसुद्देसंमि अ भावंमि अहोइ अट्ठमओ ॥ वृ- तत्र नामोद्देसः यस्या जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः, स्थापनोद्देशः-स्थापनाभिधानं उद्देशन्यासो वा, 'द्रव्य' इति द्रव्यविषय उद्देशो द्रव्योद्देशः, स च आगमनो आगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, द्रव्यस्यद्रव्यमिदमिति, द्रव्येण द्रव्यपतिरयमिति, द्रव्ये सिहासने राजा चूते कोकिलः गिरौ मयूर इति, एवं क्षेत्रविषयोद्देशेऽपि वक्तव्यः, एवं कालविषयोऽपीति, समासः' संक्षेपस्तद्विषय उद्देशः समासोद्देशः, स च अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अङ्गसमासोद्देशः - अङ्ग अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या उद्देश :- अध्ययनविशेषः तस्य उद्देश उद्देशोद्देशः, तद्विषयश्च उद्देश इति स चोद्देशोद्देशोऽभिधीयते - उद्देशवान् तदध्येता तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति, स चायं भावः भावी भावज्ञो वेति गाथार्थः ॥ अयमेव ह्युद्देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकारः Page #96 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 143] नि. (143) एमेव य निद्देसो अट्ठविहो सोऽवि होइ नायव्यो । अविसेसिअमुद्देसो विसेसिओ होइ निद्देसो ॥ वृ- 'एवमेव च' यथा उद्देश उक्तस्तथा, निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, सर्वथा साम्यप्राप्त्यतिप्रसङ्गविनिवृत्त्यर्थमाह-किंतु 'अविशेषितः' सामान्याभिधानादिगोचरः उद्देशः, विशेषितस्तु भवति निर्देशः, यथा नामनिर्देशे जिनभद्र इत्याद्यभिधानविशेषनिर्देशः, स्थापनानिर्देशः स्थापनाविशेषाभिधानं निर्देशस्थापना वा, विशिष्टद्रव्याभिधानं द्रव्यनिर्देशः यथा-गौः, तेन वा-अश्ववानित्यादि, एवं क्षेत्रविशेषाभिधानं क्षेत्रनिर्देशः यथा-भरतं, क्षेत्रेण-सौराष्ट्र इत्यादि, कालविशेषाभिधानं कालनिर्देशः यथा-समय इत्यादि, तेन वा-वासन्तिक इत्यादि, समासनिर्देशःआचाराङ्ग आवश्यक-श्रुतस्कन्धः सामायिकं चेति, उद्देशनिर्देशः-शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, भगवत्यां वा पुद्गलोद्देशो वेति, भावव्यक्तयभिधानं भावनिर्देशः यथा-औदयिक इत्यादि, तेन-औदयिकवान् क्रोधीत्यादि वेति अलं विस्तरेणेति गाथार्थः ॥ इह समासोद्देशनिर्देशाभ्यामधिकारः, कथं ?, अध्ययनमिति समासोद्देशः सामायिकमिति समासनिर्देशः, इदं च सामायिकं नपुंसकम्, अस्य च निर्देष्टा त्रिविधः-स्त्री पुमान् नपुंसकं चेति, तत्र को नयो नैगमादिः कं निर्देशमिच्छतीत्यमुं अर्थमभिधित्सुराहनि. (144) दुविहंपि नेगमनओ निद्देसं संगहो य व्व्हारो। निद्देसगमुजुसुओ उभयसरित्थं च सहस्स ॥ वृ- 'द्विविधमपि' निर्देश्यवशात् निर्देशकवशाच्च नैगमनयो निर्देशमिच्छति, कुतः ?, लोकसंव्यवहारप्रवणत्वात् नैकगमत्वाच्चास्येति, लोके च निर्देश्यवशात् निर्देशकवशाच्च निर्देशप्रवृत्तिरुपलभ्यते, निर्देश्यवशात् यथा-वासवदत्ता प्रियदर्शनेति, निर्देशकवशाच्च यथा-मनुना प्रोक्तौ ग्रन्थो मनुः, अक्षपादप्रोक्तोऽक्षपाद इत्यादि, लोकोत्तरेऽपि निर्देश्यवशात् यथा-षड्जीवनिका, तत्र हि षड् जीवनिकाया निर्देश्या इति, एवमाचारक्रियाऽभिधायकत्वादाचार इत्यादि, तथा निर्देशकवशात् जिनवचनं कापिलीयं नन्दसंहितेत्येवमादि, एवं सामायिकमर्थरूपं रूढितो नपुंसकमितिकृत्वाआ नैगमस्य निर्देश्यवशानपुंसकनिर्देश एव, तथा सामायिकवतः स्त्रीपुनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकाथरूपस्य स्त्रीपुंनपुंसकलिङ्गत्वाविरोधमपि मन्यते, तथा निर्देष्टुस्त्रिलिङ्गसंभवात् निर्देशकवशादपि त्रिलिङ्गतामनुमन्यते नैगमः । आह- "द्विविधमपि नैगमनयः' इत्येतावत्युक्ते निर्देश्यवशात् निर्देशकवशाच्च निर्देशमिच्छतीति क्रियाऽध्याहारः कुतोऽवसीयते इति, उच्यते, यत आह "निर्दिष्टं' वस्त्वङ्गीकृत्य, संग्रहो व्यवहारः, चशब्दस्य व्यवहितः संबन्धो, निर्देशमिच्छतीति वाक्यशेषः अत्र भावना-वचनं ह्यर्थप्रकाशकमेवोपजायते, प्रदीपवत्, यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेव आत्मरूपं प्रतिपद्यते, एवं ध्वनिरप्यर्थं प्रतिपादयन्नेव, ततस्तत्प्रत्ययोपलब्धेः, तस्मानिर्दिष्टवशात् निर्देशप्रवृत्तिरिति, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तदधिकृत्य संग्रहो व्यवहारश्च निर्देशमिच्छतीति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि मन्यत इति । तथा निर्देशकसत्त्वमङ्गीकृत्य सामायिकनिर्देशं ऋजुसूत्रो मन्यते, वचनस्य वक्तुरधीनत्वात् तत्पर्यायत्वात् तद्भावभावित्वादिति । ततश्च Page #97 -------------------------------------------------------------------------- ________________ 94 आवश्यक मूलसूत्रम्-1यदा पुरुषो निर्देष्टा तदा पुंल्लिङ्गता, एवं स्त्रीनपुंसकयोजनाऽपि कार्या, तथा 'उभयसशं' निर्देश्यनिर्देशसद्दशं, समानलिङ्गमेव वस्त्वङ्गीकृत्य, शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, एतदुक्तं भवति-उपयुक्तो हि निर्देष्टा निर्देश्याभिन्न एव, तदुपयोगानन्यत्वात्, ततश्च पुंसः पुमांसमभिदधतः पुनिर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देश एवं, एवं नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा स्त्र्युपयोगानन्यत्वात् स्त्रीरूप एवासौ, निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यं, असमानलिङ्गनिर्देष्टाऽस्य अवस्त्वेव, यदा पुमान् पुमांसं स्त्रियं चाहेति, कुतः ?, तस्य पुरुषयोषिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात्, तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः, ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् सामायिकं प्रतिपादयन्नात्मानमेवाह यतःतस्मात्तत्समानलिङ्गाभिधान एवासौ, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वात्स्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः । व्यासार्थस्तु विशेषविवरणादवगन्तव्य इति । सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाणं, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीमयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य । / इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाहनि. (145) नामं ठवणा दविए खित्ते काले तहेव भावे । एसो उ निग्गमस्सा निक्खेवो छव्विहो होइ । / वृ-गमनिका-नामस्थापने पूर्ववत्; द्रव्य निर्गमः-आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः, स च त्रिधा-सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अडरस्य, सचित्तान्मिश्रस्य यथा-भूमेः पतङ्गस्य, सचित्तादचित्तस्य यथा-भूमेर्बाष्पस्य, तथा मिश्रात्सचित्तस्य यथा-देहात्कृमिकस्य, मिश्रान्मिश्रस्य यथा-स्त्रीदेहाद्गर्भस्य, मिश्रादचित्तस्य यथा-देहान विष्ठायाः, अचित्तात्सचित्तस्य यथा-काष्ठात्कृमिकस्य, अचित्तान्मिश्रस्य यथा-काष्ठाद् धुणस्य, अचित्तादचित्तस्य यथा-काष्ठाद् धूणचूर्णस्य । अथवा द्रव्यात् द्रव्यस्य द्रव्यात् द्रव्याणां द्रव्येभ्यो द्रव्यस्य द्रव्येभ्यो द्रव्याणामिति, तत्र द्रव्याद् द्रव्यस्य यथा-रूपकात् रूपकस्य निर्गमः, एकस्मादेव कलान्तरप्रयुक्तादिति भावार्थः, एकस्मादेव कलान्तरतः प्रभूतनिर्गमो द्वितीयभङ्गभावना, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमो भवति तृतीयभङ्गभावना, प्रभूतेभ्यः प्रभूतानां कलान्तरतश्चतुर्थभङ्गभावनेति, क्षेत्रे' इति क्षेत्रविषयो निर्गमः प्रतिपाद्यते, एवं सर्वत्र अक्षरगमनिका कार्या, तत्र कालनिर्गमः-कालोह्यमूर्तस्तथापि उपचारतो वसन्तस्य निर्गमः दुर्भिक्षाद्वा निर्गतो देवदत्ता बालकालाद्वेति, अथवा कालो द्रव्यधर्म एव, तस्य द्रव्यादेव निर्गमः, तत्प्रभवत्वादिति, एवं भावनिर्गमः तत्र पुद्गलाद्वर्णादिनिर्गमः, जीवोक्रोधादिनिर्गमः इति, तयोर्वा pudgalajIvayovarNavizeSaRodhAdibhyo निर्गम इति, एष एव निर्गमस्य निक्षेपः षड्विध इति गाथार्थः ॥ एवं शिष्यमतिविकाशार्थं प्रसङ्गत उक्तोऽनेकधा निर्गमः, इह च प्रशस्तभावनिर्गममात्रेण अप्रशस्तापगमेन वाऽधिकारः, शेषैरपि तदङ्गत्वाद्, इह च द्रव्यं वीरः क्षेत्रं महासेनवनं काल: प्रमाणकालः भावश्च भावपुरुषः, एवं च निर्गमाङ्गानि द्रष्टव्यानीति एतानि च द्रव्याधीनानि Page #98 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ न. 145 ] यतः अतः प्रथमं जिनस्यैव मिथ्यात्वादिभ्यो निर्गममभिधित्सुराहनि. (146) पंथं किर देसित्ता साहूणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स ॥ वृ- गमनिका - पन्थानं किल देशयित्वा साधूनां अटवीविप्रनष्टानां पुनस्तेभ्य एव देशनां श्रुत्वा सम्यक्त्वं प्राप्तः, एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्धमानस्येति समुदायार्थः ॥ अवयवार्थः कथानकादवसेयः तच्चेदम् - अवरविदेहे एगंमि गामे बलाहिओ, सो य रायादेसेन सगडाणि गहाय दारुनिमित्तं महाडविं पविट्ठो, इओ य साहुणो मग्गपवण्णा सत्थेण समं वच्चंति, सत्थे आवासिए भिक्खटुं पविट्ठाणं गतो सत्थो, पहावितो, अयाणंता विभुल्ला, मूढदिसा पंथं अयाणमाणा तेन अडविपंथेण मज्झण्हदेसकाले तण्हाए छुहाए अप रद्धा तं देस गया जत्थ सो सगडसण्णिवेसो, सोयं ते पासित्ता महंतं संवेगमावण्णो भणति - अहो इमे साहुणो अदेसिया तवस्सिणो अडविमनुविट्ठा, तेसिं सो अनुकंपाए विपुलं असनपानं दाऊणं आह-एह भगवं ! जेन पथे नमवयारेमि, पुरतो संपत्थिओ, ताहे तेऽवि साहुणो तस्सेव मग्गेण अनुगच्छंति, ततो गुरू. तस्स धम्मं कहेदुमारद्धो, तस्स सो अवगतो, ते पंथं समोयारेत्ता नियत्तो, ते पत्ता सदेस, सो पुन अविरयसम्मद्दिट्ठी कालं काऊण सोहम्मे कप्पे पलिओवमठीओ देवो जाओ । अस्यैवार्थस्योपदशकमिदं गाथाद्वयमाह भाष्यकारः [ भा. 1] अवरविदेहे गामस्स चितओ रायदारुरूवणगमनं । साहूभक्खनिमित्तं सत्था हीने तहिं पासे ॥ दान पंथनयनं अनुकंप गुरू कहण सम्मत्तं । सोहम्मे उववण्णो पलियाउ सुरो महिड्डीओ ॥ [भा. 2] वृ- गमनिका - अवरविदेहे ग्रामस्य चिन्तको राजदारुवनगमनं, निमित्तशब्दलोपोऽत्र द्रष्टव्यः, राजदारुनिमित्तं वनगमनं, साधून् भिक्षानिमित्तं sArthAbhraSTA~statra दृष्टवान्, दानमन्नपानस्य, नयनं पथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौंधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गाथाद्वयार्थः । नि. (147) " लणय सम्मत्तं अनुकंपाए उ सो सुविहियाणं । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ ॥ 95 वृ- लब्ध्वा च सम्यक्त्वं अनुकम्पयाऽसौ सुविहितेभ्यः भास्वरां-दीप्तिमती वरां-प्रधानां 'बोंदि' तनुं धारयतीति समासः, देवो वैमानिको जात इति नियुक्तिगाथार्थः ॥ तथा चनि. (148) चइऊण देवलोगा इह चेव य भारहंमि वासंमि । इक्खागकुले जाओ उसभसुअसुओ मरीइति ॥ वृ- ततः स्वायुष्कक्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले 'जातः' उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः ॥ यतश्चैवमतः -- नि. (149) इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती । कुलगरवंसेऽईए भरहस्स सुओ मरीइति ॥ वृ- इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, 'जातः' उत्पन्नः, भरतस्य सुतो मरीचिरिति Page #99 -------------------------------------------------------------------------- ________________ 96 आवश्यक मूलसूत्रम् - 1 योगः, तत्र सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, स च कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः कुलकरवंशः प्रवाह इति समासः, तस्मिन्नतीते - अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाह नि. (150 ) ओसप्पिणी इमीसे तैयाएं समाएं पच्छिमे भागे । पलिओवमट्ठभाए सेसंमि उ कुलगुरुप्पत्ती ॥ वृ- गमनिका-अवसर्पिण्यामस्यां वर्त्तमानायां या तृतीया समा- सुषमदुष्षमासमा, तस्याः पन्निमो भागस्तस्मिन् कियन्मात्रे पल्योपमाष्टभाग एव शेषे तिष्ठति सति कुवकरोत्पत्तिः संजातेति इति गाथार्थः ॥ नि. (151) अद्धभरहमज्झिल्लुतिभागे गंगासिंधुमज्झमि । इत्थ बहुमज्झदेसे उप्पन्ना कुलगरा सत्त ॥ वृ- गमनिका -अर्धभरतमध्यमत्रिभागे, कस्मिन् ? - गङ्गासिन्धुमध्ये, अत्र बहुमध्यदेशे न पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, अर्धं भरतं विद्याधरालयवैताढ्यपर्वतादारतो गृह्यत इति गाथार्थः । इदानीं कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयन्नाहपुव्वभवजम्मनामं पमाण संघयणमेव संठाणं । वणित्थियाउ भागा भवणोवाओ य नीई य ॥ नि. (152) वृ- गमनिका - कुलकराणां पूर्वभवा वक्तव्याः, जन्म वक्तव्यंः तथा नामानि प्रमाणानि तथा संहननं वक्तव्यं, एवशब्दः पूरणार्थः, तथा संस्थानं वक्तव्यं तथ वर्णाः प्रतिपादयितव्याः तथा स्त्रियो वक्तव्याः तथा आयुर्वक्तव्यं भागा वक्तव्याः कस्मिन् वयोभागे कुलकराः संवृत्ता इति, भवनेषु उपपातः भवनोपपातः वक्तव्यः, भवनग्रहणं भवनपतिनिकायोपपात-प्रदर्शनार्थं, तथ नीतिश्च या यस्य हकारादिलक्षणा सा वक्तव्येति गाथासमुदायार्थः, अवयवार्थं तु प्रतिद्वारं वक्ष्यति ॥ तत्र प्रथमद्वारावयवार्थाभिधित्सयेदमाह नि. (153) नि. (154) - गमनिका - अपरविदेहे द्वौ वण्ग्वियस्य मायी ऋजुश्चैव कालगतौ इह भरते हस्ती मनुष्यश्च आयाती, दृष्टवा स्नेहकरणं गजारोहण च नामनिर्वृत्तिः परिहाणिः गृद्धिः कलहः, 'सामत्थणं' देशीवचनतः पर्यालोचनं भण्यते, विज्ञापनाह इति गाथार्थः ॥ अवरविदेहे दो वणिय वयंसा माइ उज्जुए चेव । कालगया इह भरहे हत्थी मनुओ अ आयाया ॥ द सिनेहकरणं गयमारुहणं च नामनिप्फत्ती । परिहानि गेहि कलहो सामत्थण विन्नवण हत्ति ॥ भावार्थस्तु कथानकादवसेयः, अध्याहार्यक्रियायोजना च स्वबुद्धया प्रतिपदं कार्या, यथाअपरविदेहे द्वौ वणिग्वयस्यौ अभूतामिति, नवरं हस्ती मनुष्यश्च आयाताविति, अनेन जन्म प्रतिपादितं वेदितव्यं, अवरविदेहे दो मित्ता वाणिअया, तत्थेगो मायी एगो उज्जुगो, ते पुन एगओ चेव ववहरंति, तत्थेगो जो मायी सो तं उज्जुअं अतिसंधेइ, इतरो सव्वमगूहंतो सम्म सम्मेण ववहरति, दोवि पुन दाणरुई, ततो सो उज्जुगो कालं काऊण इहेव दाहिणड्डे मिहुणगो Page #100 -------------------------------------------------------------------------- ________________ 97 उपोद्घातः - [नि. 154] जाओ, वंको पुन तंमि चेव पदेसे हत्थिरयणं जातो, सो य सेतो वण्णेणं चउतो य, जाहे ते पडिपण्णा ताहे तेन हस्थिणा हिंडंतेण सो दिट्ठो मिहणगो, दट्टण य से पीती उप्पन्ना, तं च से आभिओगजणि कम्ममुदिण्णं, ताहे तेन मिहुणगं खंधे विलैयं, तं दद्दूणं य तेन सव्वेण. लोएण अब्भहियमणूसो एसो इमं च से विमलं वाहणंति तेन से विमल-वाहणोत्ति नामं कयं, तेसिं च जातीसरणं जायं, ताहे कालदोसेणं ते रुक्खा परिहायंति मत्तंगा भिंगंगा तुडियं च चित्तगा चित्तरसा । गेहागारा अनियणा सत्तमया कप्परुक्खत्ति ॥ तेसु परिहायंतेसु कसाया उप्पन्ना-इमं मम, मा एत्थ कोइ अन्नो अल्लियउत्ति भणितुं पयत्ता, जो ममीकयं अल्लियै तेन कसाइजंति, गेण्हणे अ संखडंति, ततो तेहिं चिंतितं - किंचि अधिपतिं ठवेमो जो ववत्थाओ ठवेति, ताहे तेहिं सो विमलवाहणो एस अम्हेहिंतो अहितोत्ति ठवितो, ताहे तेन तेसिं रुक्खा विरिक्का, भणिया य-जो तुब्भं एयं मेरं अतिक्कमति तं मम कहिञ्जाहत्ति, अहं से दंडं करिहामि, सोऽवि किह जाणति ?, जाइस्सरो तं वणियत्तं सरति, ताहे तेसिं जो कोइ अवरज्झइ सो तस्स कहिज्जइ, ताहे सो तेसिं दंडं ठवेति, को पुन दंडो?, हक्कारो, हा तुमे दुटु कयं, ताहे सो जाणति-अहं सव्वस्सहरणो कतो, तं वरं किर हतो मे सीसं छिन्नं, न य एरिसं विडंबणं पावितोत्ति, एवं बहकालं हक्कारदंडो अनुव्त्तिओ। तस्स य चंदजसा भारिया, तीए समं भोगे भुंजंतस्स अवरं मिथुनं जायं, तस्सवि कालंतरेण अवरं, एवं ते एगवंसंमि सत्त कुलगरा उप्पन्ना । पूर्वभवाः खल्वमीषांप्रथमानुयोगतोऽवसेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यम् । व्याख्यातं पूर्वभवजन्मद्वारद्वयमिति, इदानी कुलकरनामप्रतिपादनायाहनि. (155) पढमित्थ विमलवाहन चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥ वृ-गमनिका-प्रथमोऽत्र विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्चेति, भावार्थः सुगम एवेति गाथार्थः । / गतं नामद्वारम्, अधुना प्रमाणद्वारावयवार्थाभिधित्सयाऽऽहनि. (156) नव धनुसया य पढमो अट्ठ य सत्तद्धसत्तमाइं च । छच्चेव अद्धछट्ठा पंचसया पन्नवीसं तु ॥ वृ-नव धनुःशतानि प्रथमः अष्टौ च सप्त अर्धसप्तमानि षड् च अर्धषष्ठानि पञ्च शतानि पञ्चविंशति, अन्ये पठन्ति-पञ्चशतानि विंशत्यधिकानि, यथासंख्यं विमलवाहनादीनामिदं प्रमाणं द्रष्टव्यं इति गाथार्थः । गतं प्रमाणद्वारं, इदानी कुलकरसंहन्नसंस्थानप्रतिपादनायाहनि. (157) वनरिसहसंघयणा समचरंसा य हुंति संठाणे । वण्णंपि य वृच्छामि पत्तेयं जस्स जो आसी। वृ. गमनिका-वज्रऋषभसंहननाः सर्व एव समचतुरस्त्राश्च भवन्ति 'संस्थाने' इति संस्थानविषये निरूप्यमाणा इति, वर्णद्वारसंबन्धाभिधानायाह-वर्णमपि च वक्ष्ये प्रत्येकं य । 247 Page #101 -------------------------------------------------------------------------- ________________ 98 आवश्यक मूलसूत्रम् - 1 आसीदिति गाथार्थः ॥ नि. (158) चक्खूम जसमं च पसेणइअं एए पिअंगुवण्णाभा । अभिचंदो ससिगोरो निम्मलकणगप्पभा सेसा ॥ वृ- गमनिका - चक्षुष्मान् यशस्वा च प्रसेनजिते प्रियङ्गुवर्णाभाः अभिचन्द्रः शशिगौरः निर्मलकनकप्रभाः शेषाः-विमलवाहनादयः, भावार्थः सुगम एव, नवरं निर्मलकनकवत् प्रभाछाया येषां ते तथाविधा इति गाथार्थः ॥ गतं वर्णद्वारं, स्त्रीद्वारव्याचिख्यासयाऽऽहनि. (159) चंदजसचंदकंता सरूव पडिरूव चक्खुकंता य । सिरिकंता मरुदेवी कुलगरपत्तीण नामाई ॥ वृ- चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुः कान्ता च श्रीकान्ता मरुदेवी कुलकरपत्नीनां नामानीति गाथार्थः । एताश्च संहननादिभिः कुलकरतुल्या एव द्रष्टव्याः, यत आहनि. (160) संघयणं संठाणं उच्चत्तं चैव कुलगरेहि समं । वण एगवण्णा सव्वाओ पियंगुवण्णाओ ॥ वृ- गमनिका - संहननं संस्थानं उच्चैस्त्वं चैव कुलकरैः - आत्मीर्यैः समं अनुरूपं आसां प्रस्तुतस्त्रीणामिति, किंतु प्रमाणेन ईषन्युना इति संप्रदायः, तथापि ईषन्यूनत्वान्न भेदाभिधानमिति, वर्णेन एकवर्णाः सर्वाः प्रियङ्गुवर्णा इति गाथार्थः ॥ स्त्रीद्वारं गतं इदानीं आयुर्द्वारम् - नि. ( 161 ) पलिओवमदसमाए पढमस्साउं तओ असंखिज्जा । ते आनुपुव्विईणा पुव्वा नाभिस्स संखेज्जा । " वृ- पल्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्य आयुरिति, ततः अन्येषां चक्षुष्मदादीनां असंख्येयानि, पूर्वाणीति योगः, तान्येवानुपूर्वीहीनानि नाभेः संख्येयान्यायुष्कमित्ययं गाथार्थः । अन्ये तु व्याचक्षते - पल्योपमदशभाग एव प्रथमस्यायुः ततो द्वितीयस्य असंख्येयाः-पल्योपमासख्येयभागा इति वाक्यशेषः, त एव चानुपूर्वीहीनाः शेषाणामायुष्कं द्रष्टव्याः तावद् यावत्पूर्वाणि नाभेः संख्येयानि इति, अविरुद्धा चेयं व्याख्येति । अन्ये तु व्याचक्षते - पल्योपमदशभागः प्रथमस्य आयुष्कं ततः शेषाणां 'असंखेज्जा' इति समुदितानां पल्योपमासंख्येयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासंख्ययभागः, शेषाणां तत एवासंख्येयभागोऽसंख्येयभागः पात्यते तावद्यावन्नाभेः असंख्येयानि पूर्वाणि । इदं पुनरपव्याख्यानं, कुतः ?, पञ्चानामसंख्येयभागानां । पल्योपम- चत्वारिंशत्तमभागानुपपत्तेः, कथम् ?, पल्योपमंविंशति भागाः क्रियते तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पञ्चानामर्धरूपाच्चत्वारिंशत्तमभागाद् असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्यर्धं किञ्चिन्यूनं चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे द्वौ जातौ, गताः असंख्याताः पञ्चभागाः, अर्धाद् यदर्ध किञ्चिन्युनं स चत्वारिंतमो भाग इति, उक्तं ca'paliovamaTThabhAge सेसंमि उ कुलगुरुप्पत्ती', तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्तं, तस्मिंश्चापगते विंशतितमभागद्वयस्य व्यपगमाच्छेषश्चत्वारिंशद्भागोऽवतिष्ठते, स च संख्येय-तम्ः, ततश्च कालो न गच्छति, आह- अत एव नाभेरसंख्येयानि पूर्वाणि आयुष्कमिष्टं, उच्यते, इष्टमिदं, अयुक्तं चैतत् मरुदेव्या संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषां भवतीति, Page #102 -------------------------------------------------------------------------- ________________ उपोद्घातः [ नि. 161] ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् । / यत आहजं चैव कुलगराण तं चैव होइ तासिंपि । जं पढमगस्स आउं तावैयं चेव हत्थिस्स ॥ नि. (162 ) वृ- गमनिका - यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि - कुलकराङ्गनानां, संख्यासाम्याच्च तदेवेत्यभिधयीते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः ॥ इदानीं भागद्वारं-कः कस्य सर्वायुष्कात् कुलकरभाग इति नि. (163) जं जस्स आउयं खलु तं दसभागे समं विभइऊणं । मज्झिल्लट्ठति भागे कुलगरकालं वियाणाहि । / वृ- यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः । अमुमेवार्थं प्रचिकटयिषुराह नि. (164) पढमो य कुमार भागो चरमो य वुढभावंमि । ते पयणुपिज्जदोसा सव्वे देवेसु उववन्ना ॥ वृ- गमनिका-तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते, भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टी भागाः कुलकरभागा इति, अत एवोक्तं 'मध्यमाष्टत्रिभागे' इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वारं, उपपातद्वारमुच्यते-ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्त्तते, द्वेषस्तु प्रसिद्ध एव सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थः ॥ न ज्ञायते केषु देवेषु उपपन्ना इति, अत आह-- दो चेव सुवणेसु उदहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववन्नो ॥ नि. (165) वृ- गमनिका - द्वावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमयं विमलवाहनादीनामुपपात इति गाथार्थः । इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधित्सुराह नि. (166 ) 99 हत्थी छच्चित्थीओ नागकुमारेसु हुंति उववन्ना । एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती ॥ कॄ गमनिका-हस्तिनः षट् स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति - एक एव हस्ती षट् स्त्रियो नागेषु उपपन्नाः, शेषैर्नाधिकार इति, एका सप्तमी सिद्धिं प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः । उक्तमुपपातद्वारं, अधुना नीतिद्वारप्रतिपादनायाहनि. (167) हक्कारे मक्कारे धिक्कारे चेव दंडनीईओ । वुच्छं तासि विसेसं जहक्कमं आनुपुवीए ॥ वृ- गमनिका - हक्कारः मक्कारः धिक्कारश्चैवं दण्डनीतयो वर्त्तन्ते, वक्ष्ये तासां विशेषं यथाक्रमंया यस्येति, आनुपूर्व्या परिपाट्येति गाथार्थः ॥ नि. (168 ) पढमबीयाण पढमा तइयचउत्थाण अभिनवा बीया । पंचमछट्ठस्स य सत्तमस्स तैया अभिनवा उ ॥ Page #103 -------------------------------------------------------------------------- ________________ 100 आवश्यक मूलसूत्रम्-1 वृ. गमनिका-प्रथमद्वितीययोः-कुलकरयोः प्रथमा दण्डनीतिः-हक्काराख्या, तृतीयचतुर्थयोरिभनवा द्वितीया, एतदुक्तं भवति-स्वल्पापराधिनः प्रथमया दण्डः क्रियते, महदपराधिनो द्वितीययेत्यतोश्चभनवा सेति, सा च मकाराख्या, तथा पञ्चमषष्ठयोः, सप्तमस्य तृतीयैव अभिनवाधिकाराख्या, एताश्च लघुमध्यमोत्कृष्टापराधगोचराः खल्ववसेय इति गाथार्थः ॥ नि. (169) सेसा उ दंडनीई मानवगनिहीओ होति भरहस्स । उसभस्स गिहावासे असक्कओ आसि आहारो॥ वृ- गमनिका-शेष तु दण्डनीतिः माणवकनिधेर्भवति भरतस्य, वर्तमानक्रियाभिधानं इह क्षेत्रे सर्वावसर्पिणीस्थिति-प्रदर्शनार्थं, अन्यास्वप्यतीतासु एष्यासु चावसर्पिणीषु अयमेव न्यायः प्रायो नीत्युत्पाद इति, तस्य च भरतस्य पिता ऋषभनाथः, तस्य च ऋषभस्य गृहवासे असंस्कृत आसीदाहारः-स्वभावसंपन्न एवेति, तस्य हि देवेन्द्रादेशाध्वाः देवकुरुत्तरकुरूक्षेत्रयोः स्वादूनि फलानि क्षीरोदाच्चोदकमुपनीतवन्त इति गाथार्थः ॥ इयं मूलनियुक्तिगाथा, एनामेव भाष्यकृद् व्याख्यानयन्नाह[भा.3] परिभासणा उ पढमा मंडलिबंधमि होइ बीया उ । चारग छविछेआई भरहस्स चउबिहा नीई॥ वृ- यदुक्तं शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य' सेयं-परभाषणातु प्रथमा, मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा-कोपाविष्करणेन मा यास्यसीत्यपराधिनोऽभिधानं, तथा मण्डलीबन्धः-नास्मात्प्रदेशाद् गन्तव्यं, चारको-बन्धनगृहं, छविच्छेदः-हस्तपादनासिकादिच्छेद इति, इयं भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये त्वेवं प्रतिपादयन्ति-किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोतदिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः ॥ अथ कोऽयं भरत इत्याह-ऋषभनाथपुत्रः, अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह-नाभी गाहा । अथवा प्रतिपादितः कुलकरवंशः, इदानीं प्राक्सूचितेक्ष्वाकुवंशः प्रतिपाद्यते-स च ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽहनि (170) नाभी विनीअभूमी मरुदेवी उत्तरा य साढा य । राया य वैरणाहो विमाणसव्वट्ठसिद्धाओ । वृ-गमनिका-इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः, स चेत्थम्-नाभिरिति नाभि म कुलकरो बभूव, विनीता भूमिरिति-तस्य विनीताभूमौ प्रायः अवस्थानमासीद्, मरुदेवीति तस्य भार्या, राजा च प्राग्भवे वैरनाभः सन् प्रवज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बवा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः । इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराहनि. (171) धनसत्थवाह धोसण जैगमन अडविवासठाणं च । बहुवोलीणे वासे चिता घयदानमासि तया ॥ Page #104 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 171] 101 प्र. (1) उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया । ईसाने ललियंगो महाविदेहे वैरजंधो । / नि. (172) उत्तरकुरु सोहम्मे विदेहि तेगिच्छियस्स तत्थ सुओ। रायसुय सेट्टिमच्चासत्थाहसुया वयंसा से । / वृ-अन्या अपि उक्तसंबन्धा एव द्रष्टव्याः तावत् यावत् 'पढमेण पच्छिमेण' गाहा, किंतु यथाऽवसरमसंमोहनिमित्तमुपन्यासं करिष्यामः । प्रथमगाथागमनिका-धनः सार्थवाहो धोषणं यतिगमनं अटवी वर्षस्थानं च वहुवोलीने वर्षे चिन्ता घृतदानमासीत्तदा । द्वितीयगाथागमनिका-उत्तरकुरौ सौंधर्मे महाविदेहे महाबलो राजा ईशाने ललिताङ्गो महाविदेहे च वैर्ज्ञ्ग्घ्ः। इयमन्यकर्तुकी गाथा सोपयोगा च । तृतीयगाथा-उत्तरकुरौ सौधर्मे महाविदेहे चिकित्सकस्य तत्र सुतः राजसुतश्रेष्ठ्यमात्यसार्थवाहसुता वयस्याः 'से' तस्य । आसां भावार्थः कथानकादवसेयः, प्रतिपदं च अनुरूपः क्रियाऽध्याहारः कार्य इति, यथा-धनः सार्थवाह इति धनो नाम सार्थवाह आसीत्, स हि देशान्तरं गन्तुमना धोषणं कारितवानित्यादि । कथानकम् तेणं कालेणं तेणं समएणं अवरविदेशे वासे धनो नाम सत्यवाहो होत्था, सो खितिपतिढिआओ नयराओ वसंतपुरं पट्टिओ वणिज्जेणं, घोसणयं कारेइ-'जो मए सद्धिं जाइ तस्साहमुदंतं वहामित्ति,' तं जहा-खाणेन वा पाणेन वा वत्थेन वा पत्तेन वा ओसहेन वा भेसज्जेन वा अन्नेन वा केणई जो जेण विसूरैत्ति तं' च सोऊण बहवे तडियकप्पडियादओ पयट्टति, विभासा, जाव तेन समं गच्छो साहूणं संपट्टितो, को पुन कालो ?, चरमनिदाघो, सो य सत्थो जाहे अडविमझे संपत्तो ताहे वासरत्तो जाओ, ताहे सो सत्थवाहो ऐदुग्गमा पंथत्तिकाउं तत्थेव सत्थनिवेसं काउं वासावासं ठितो, तंमि य ठिते सव्वो ठितो, जाहे य तेसिं सथिल्लियाणं भोयणं निट्ठियं ताहे कंदमूलफलाणि समुधिसिउमारद्धा, तत्थ साहुणो दुक्खिया जदि कहवि अहापवत्ताणि लभंति ताहे गेण्हंति, एवं काले वच्चंते थोवावसेसे वासारत्ते ताहे तस्स धनस्स चिता जाता-को एत्थ सत्थे दुक्खिओत्ति ?, ताहे सरिअं जहा मए समं साहुणो आगया, तेसिं च कंदाइ न कप्पंति, ते दुक्खिता तवस्सिणो, कलं देमित्ति पभाए निमन्तिता भणंति-जं परं अम्ह कप्पिअं होज्जा तं गेण्हेज्जामो, किं पुन तुब्भं कप्पति?,जं अकयमकारियं भिक्खामेत्तं, जं वा सिणेहादि, तो तेन साहूण घयं फासुयं विउलं दाणं दिण्णं, सो य अहाउयं पालेत्ता कालमासे कालं किच्चा तेन दानफलेन उत्तरकुराए मनसो जाओ, तओ आउक्खएणं सोहम्मे कप्पे देवो उववन्नो, ततो चइऊण इहेव जंबूदीवे दीवे अवरविदेहे गंधिलावतीविजए वेयड्डपव्वए गंधारजनवए गंधसमिद्धे विजाहरणगरे अतिबलरन्नो नत्ता सयबलराइणो पुत्तो महाबलो नाम राया जाओ, तत्थ सुबुद्धिणा अमच्चेण सावगेण पिअवयस्सेण नाडयपेक्खाकिखत्तमणो संबोहिओ, मासावसेसाऊ बावीसदिने भत्तपञ्चक्खाणं काउं मरिऊण ईसानकप्पे सिरिप्पभे विमाने ललियंगओ नाम देवो जाओ, ततो चइऊण इहेव जंबूदीवे दीवे पुक्खलावैविजए लोहग्गलणगरसामी वैरजंघो नाम राजा जाओ, तत सभारिओ पच्छिमे वए पव्वयामित्ति चिंतंतो पुत्तेण वासघरे जोगधूवधूविए मारिओ, मरिऊण उत्तरकुराए सभारिओ मिहुणगो जाओ, तओ सोहम्मे कप्पे देवो जाओ, ततो चइऊण महाविदेहे वासे खीपइट्ठिए नगरे वेजपुत्तो आयाओ, जद्दिवसं च Page #105 -------------------------------------------------------------------------- ________________ 102 आवश्यक मूलसूत्रम्-1 जातो तध्विसमेगाहजातगा से इमे चत्तारि वयंसगा तं जहा-रायपुत्ते सेट्टिपुत्ते अमच्चपुत्ते सत्थाहपुत्तेत्ति, संवडिआ ते, अन्नया कयाइ तस्स वेजस्स घरे एगओ सब्वे सन्निसण्णा अच्छंति, तत्थ साहू महप्पा सो किमिकद्वेण गहिओ ऐगतो भिक्खस्स, तेहिं सप्पणयं सहासं सो भण्णतिसुब्भेहिं नाम सव्वो लोगो खायव्यो, न तुब्भेहिं तवस्सिस्स वा अनाहस्स वा किरिया कायव्वा, सो भणति-करेज्जामि, किं पुन ? ममोसहाणि नत्थि, ते भणंति-अम्हे मोल्लं देमो, किं ओसहं जाइज्जइ ?, सो भणति-कवलरयणं गोसीसचंदणं च, तैयं सहस्सपागं तिल्लं तं मम अत्थि, ताहे मग्गिउं पवत्ता, आगमियं च नेहिं जहा-अमुगस्स वाणियगस्स अस्थि दोवि एयाणि, ते गया तस्स सगासं दो लक्खाणि घेत्तुं, वाणिअओ संभंतो भणति-किं देमि ?, ते भणंतिकंवलरयणं गोसीसचंदनं च देहि, तेन भण्णति-किं एतेहिं कज्जं ?, भणंति-साहुस्स किरिया कायव्वा, तेन भणितं-अलाहि मम मोल्लेण, इहरहा एव गेण्हह, करेह किरियं, ममवि धम्मो हउत्ति, सो वाणियगो चिंतेइ-जै ताव एतेसिं वालाणं एरिसा सद्धा धम्मस्सुवरिं, मम णाम मंदपुण्णस्स इहलोगपडिबद्धस्स नत्थि, सो संवेगमावण्णो तहारूवाणं थेराणं अंतिए पव्वइओ सिद्धो । अमुमेवार्थं उपसंहरन् गाथाद्वयमाहनि. (173) विजसुअस्स य गेहे किमिकुट्ठोव(अं जई दटुं । ___ बिंति य ते विजसुयं करेहि एअस्स तेगिच्छं । / नि. (174) तिल्लं तेगिच्छसुओ कंबलगं चंदनं च वान्नियो। दाउं अभिनिक्खंतो तेनेव भवेन अण्त्ग्द्दो॥ वृ- वैद्यसुतस्य च गेहे कृमिकुष्ठोपद्रुतं मुनि दृष्ट्वा वदन्ति च ते वैद्यसुतं-कुरु अस्य चिकित्सां, तैलं चिकित्सकसुतः कम्बलकं चन्दनं च वणिग् दत्त्वा अभिनिष्क्रान्तः, तेनैव भवेन अन्तकृत्, भावार्थः स्पष्ट एव, क्वचित् क्रियाध्याहारः स्वबुद्ध्या कार्य इति गाथाद्वयार्थः ॥ ___ कथानकशेषमुच्यते-इमेवि घेत्तूण तानि ओसहानि गता तस्स साहुणो पासं जत्थ सो उज्जाणे पडिमं ठिओ, ते तं पडिमं ठिअं वंदिऊण अनुण्णवेंति -अनुजाणह भगवं ! अम्हे तुम्हं धम्मविग्धं काउं उवट्ठिआ, ताहे तेन तेल्लेण सो साहू अब्भंगिओ, तं च तिल्लं रोमकूवेहिं सव्वं ऐगतं, तंमि य ऐगए किमिओ सव्वे संखुद्धा, तेहिं चलंतेहिं तस्स साहुणो अतीव वेयणा पाउब्भूया, ताहे ते निग्गते दद्दूण कंबलरयणेण सो पाउओ साहू, तं सीतलं, तं चेव तेलं उण्हवीरियं, किमिया तत्थ लग्गा, ताहे पुव्वाणीयगोकडेवरे पप्फोडेंति, ते सव्वे पडिया, ताहे सो साहू चंदनेन लित्तो, ततो समासत्थो, एवेक्कसिं दो तिन्नि वारे अब्भंगेऊण सो साहू तेहिं नीरोगो कओ, पढमं मकिखज्जति, पच्छा आलिपति गोसीसचंदणेणं पुणो मक्खिज्जइ, एवेताए परिवाडीए पढमब्भंगे तयागया णिग्गया बीयाए मंसगया तैयाए अट्ठिगया बेंदिया निग्गया, ततो संरोहणीए ओसहीए कनगवण्णो जाओ, ताहे खामित्तो पडिगता, ते पच्छा साहू जाता, अहाउयं पालैत्ता तम्मूलागं पंचवि जना अचूए उववन्ना, ततो चइऊण इहेव जंबूदीवे पुव्वविदेहे पुक्खलावैविजए पुंडरगिणीए नयरीए वेरसेनस्स रन्नो धारिणीए देवीए उयरे पढमो वैरनाभो णाम पुत्तो जाओ, जो से वेज्जपुत्तो चक्कवट्टी आगतो, अवसेसा कमेण बाहुसुबाहुपीढमहापीढत्ति, वैरसेणो पव्वइओ, सो य तित्थंकरो जाओ, इयरेवि संवडिया पंचलक्खणे भोए भुंजंति, Page #106 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 174 ] जधिवसं वैरसेणस्स केवलनाणं उप्पन्नं, तद्दिवसं वैरनाभस्स चक्करयणं समुप्पन्नं, वैरो चक्की जाओ, तेणं साहुवेयावच्चेण चक्कवट्टीभोया उदिन्ना, अवसेसा चत्तारि मंडलिया रायाणो, तत्थ वैरणाभचक्कवट्टिस्स चौरासीति पुव्वलक्खा सव्वउगं, तत्थ कुमारो तीसं मंडलिओ सोलस चउव्वीस महाराया चोद्दस सामण्णपरिआओ, एवं चौरासीइ सव्वाउयं, भोगे भुंजंता विहरंति, इओ य तित्थयर-समोसरणं, सो पिउपायमूले चौहिवि सहोदरेहिं सहिओ पव्वइओ, तत्थ वैरनाभेण चउद्दस पुव्वा अहिजिया, सेसा एक्कारसंगवी चौरो, तत्थ बाहू तेसिं वेयावच्चं करेति, जो सुबाहू सो साहुणो वीसामेति, एवं ते करेंते वैरणाभो भगवं अनुवूहै - अहो सुद्धं जम्मजीविअफलं, जं साहूणं वेयावच्चं कीरै, परिस्संता वा साहुणो वीसामिति, एवं पसंसइ, एवं पसंसिजंतेसु तेसु तेसिं दोन्हं पच्छिमाणं अप्पत्तिअं भवै, अम्हे सज्झायंता न पसंसिज्जामो, जो करेइ सो पसंसिज्जइ, सव्वो लोगववहारोत्ति, वैरनाभेण य विसुद्धपरिनणामेण तित्थगरनामगोत्तं कम्पं बद्धंति । अमुमेवार्थमुपसंहरन्निदं गाथाचतुष्टयमाह नि. (175) नि. (176) साहुं तिगिच्छिऊणं सामण्णं देवलोगगमनं च । पुंडरगिणिए उ चुया तओ सुया वैरसेनस्स ॥ पढमित्थ वैरनाभो बाहु सुबाहू य पीढमहपीढे । सिपिआतित्थारो निक्खंता तेऽवि तत्थेव ॥ पढमो चौदसपुची सेसा इक्कारसंगविउ चौरो । बीओ वेयावचं कीकम्मं तइअओ कासी ॥ नि. ( 179 ) भोगफलं बाहुबलं पसंसणा जिट्ठ इयर अचियत्तं । पढमो तित्थयरत्तं वीसहि ठाणेहि कासी य ॥ नि. (178) वृ- आसामक्षरगमनिका - साधुं चिकित्सित्वा श्रामण्यं देवलोकमगनं च पौण्डरीकिण्यां च च्युताः, ततः सुता वैरसेनस्य जाता इति वाक्यशेषः, प्रथमोऽत्र वैरनाभः बाहुः सुबाहुश्च पीठमहापीठौ, तेषां पिता तीर्थकरो निष्क्रान्तास्तेऽपि तत्रैव पितुः सकाशे इत्यर्थः, प्रथमःश्चतुर्दशपूर्वी शेषा एकादशाङ्गविदश्चत्वारः, तेषां चतुर्णां बाहुप्रभृतीनां मध्ये द्वितीयो वैयावृत्त्यं कृतिकर्म तृतीयोऽकार्षीत् भोगफलं बाहुबलं प्रशंसनं ज्येष्ठ इतरयोरिचयत्तं, प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्, भावार्थस्तु उक्त एव, क्रियाऽध्याहारोऽपि स्वबुद्ध्या कार्यः, इह च विष्तरभयानोक्त इति गाथाचतुष्टयार्थः । यदुक्तं 'प्रथमस्तीर्थकरत्वं विंशतिभिः स्थानैरकार्षीत्,' तानि स्थानानि प्रतिपादयन्निदं गाथात्रयमाह नि. (179) अरिहंत सिद्ध पवयणं गुरु थेर बहुस्सुए तवस्सीसुं । वच्छल्लया एएसिं अभिक्खनाणोवओगे य ॥ नि. (180) दंसण विनए आवस्सए य सीलव्वए निरइआरो । खणलव तवच्चिया वेयावच्चे समाही य । / नि. (181 ) अप्पुव्वनाणगहणे सुयभत्ती पवयणे पभावणया । एहिं कारणेहिं तित्थयरत्तं लहै जीवो ॥ 103 Page #107 -------------------------------------------------------------------------- ________________ 104 आवश्यक मूलसूत्रम्-1 वृ-तत्र अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीति अर्हन्तः-शास्तार इति भावार्थः 1 / सिद्धास्तु अशेषनिष्ठितकर्मांशाः परमसुखिनः कृतकृत्या इति भावार्थः 2 / प्रवचनं - श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घ iti3 / गणन्ति शास्त्रार्थमिति गुरवः-धर्मोपदेशादिदातार इत्यर्थः 4 / स्थविराः -जातिश्रुतपर्यायभेदभिन्नाः, तत्र जातिस्थविरः षष्टिवर्षः श्रुतस्थविरःसमवायधरः पर्यायस्थविरो विंशतिवर्षर्यायः 5 / बहु श्रुतं येषां ते बहुश्रुताः, आपेक्षिकं बहुश्रुतत्वं, एवमर्थेऽपि संयोज्यं, किंतु सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधरा इति 6 / विचित्रं अनशनदिलक्षणं तपो विद्यते येषां ते तपस्विनः सामान्यसाधवो वा 7 / अरहन्तश्च सिद्धाश्च प्रवचनं च गुरवश्च स्थविराश्च बहुश्रुताश्च तपस्विनश्च arhtsiddhprvcngurusthvirbhushruttpsvinH| वत्सलभावो वत्सलता, सा चानुरागयथावस्थितगुणोत्कीर्तनायथानुरूपोपचारलक्षणा तया, एतेषामर्हदादीनामिति, प्राक्षष्ट्यर्थे सप्तमी 'बहुस्सुए तवस्सीणं' वा पाठान्तरं, तीर्थकरनामगोत्रं कर्म बध्यत् इति, अभीक्ष्णं-अनवरतं ज्ञानोपयोगे च सति बध्यते 8 / दर्शन-सम्यक्त्वं, विनयोज्ञानादिविनयः, स च दशवैकालिकादवसेयः, दर्शनं च विनयश्च दर्शनविनयौ तयोर्निरतिचारः तीर्थकरनामगोत्रं कर्म बघ्नाति 9-10 आवश्यकम्-अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं तस्मिंश्च निरतिचारः सन्निति 11 / शीलानि च व्रतानि च शीलव्रतानि शीलानि-उत्तरगुणाः व्रतानिमूलगुणाः तेषु च अनतिचार इति 12 / क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च बध्यते 13 / तथा तपस्त्यागयोर्बध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विधिना करोति 15-16 / व्यावृतभावो वैयावृत्त्यं, तच्च दशधा, तस्मिन्सति बध्यते 17 / समाधिः-गुर्वादीनां कार्यकरणेन स्वस्थतापादनं समाधौ च सति बध्यते 18 / तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षितकर्मबन्धकारणमिति 19 / तथा प्रवचनप्रभावनता च, सा च यथाशक्त्या मार्गदेशनेति 20 / एवमेभिः कारणैः अनन्तरोक्तैः तीर्थकरत्वं लभते जीव इति गाथात्रयार्थः । / नि. (182) पुरिमेण पच्छिमेण य एए सव्वेऽवि फासिया ठाणा । मज्झिमएहिं जिनेहिं एक्वं दो तिन्नि सव्वे वा ॥ वृ- गमनिका-पुरिमेण पश्चिमेन च एतानि-अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैर्जिनैः एकं द्वे त्रीणि सर्वाणि चेति गाथार्थः ॥ आहनि. (183) तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तैयभवोसक्कैत्ताणं ॥ वृ-तच तीर्थकरनामगोत्रं कर्म कथं वेद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो भवस्तस्मात् तृतीयं भवमवसर्पा, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसक्कैत्ताणंति - तत्स्थितिं संसारं वाऽवसर्येति, तस्य ह्युत्कृष्टा सागरोपमकोटीकोटिबन्धस्थितिः, तच्च प्रारम्भबन्धसमयादारभ्य सततमुपचिनोति, यावदपूर्वकरणसंख्येयभागैरिति, केवलिकाले तु तस्योदय इति गाथार्थः । तत्कस्यां गतौ बध्यत् इत्याहनि. (184) नियमा मनुयगईए इत्थी पुरिसेयरो य सुह्लेसो। आसेवियबहुलेहिं वीसाए अन्नयरएहिं ॥ Page #108 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 184] 105 वृ- गमनिका-नियमात् मनुष्यगतौ बन्ध्यते, कस्तस्यां बघ्नातीत्याशङ्कयाह-स्त्री पुरुष इतरो वेति-नपुंसकः, किं सर्व एव ?, नेत्याह-शुभ लेश्या यस्यासौ शुभलेश्यः, स 'आसेवितबहुलेहि' बहुलासेवितैः - अनेकधाऽऽसेवितैरित्यर्थः, प्राकृतशैल्या पूर्वापरनिपातो'-तन्त्रिं, विंशत्या अन्यतरैः स्थानैर्बघ्नातीति गाथार्थः । / ___ कथानकशेषमिदानीम्-बाहुणा वेयावच्चकरणेण चक्किभोगा निव्वत्तिया, सुबाहुणा वीसामणाए बाहुबलं निव्वत्तिअं, पच्छिमेहिं दोहिं ताए मायाए इत्थिनामगोत्तं कम्ममज्जितंति, ततो अहाउअमनुपालेत्ता पंचवि कालं काऊण सव्वट्ठसिद्धे विमाणे तित्तीससागरोवमठीया देवा उववन्ना, तत्थवि अहाउयं अनुपालेत्ता पढमं वैरनाभो चइऊण इमीसे ओसप्पिणीए सुसमसुसमाए वीइक्वंताए सुसमाएवि सुसमदुसमाएवि बहुवीइकंताए चौरासीइए पुव्वसयसहस्सेसु एगुणनउए य पक्खेहि सेसेहिं आसाढबहुलपक्खचउत्थीअ उत्तरासाढजोगजुत्ते मियंके इक्खागभूमीए नाभिस्स कुलगरस्स मरुदेवीए भारियाए कुच्छिसि गब्भत्ताए उववन्नो, चोट्स सुमिणा उसभगयाईआ पासिय पडिबुद्धा, नाभिस्स कुलगरस्स कहेइ, तेन भणियं-तुब्भं पुत्तो महाकुलकरो भविस्सइ, सक्कस्स य आसनं चलियं, सिग्धं आगमनं, भणइ-देवाणुपिए ! तव पुत्तो सयलभुवणमंगलालओ पढमराया पढमधम्मचक्कवट्टी भविस्सइ, केई भणंति-वत्तीसंपि इंदा आगंतूणं वागरेंतिं, ततो मरूदेवा हट्टतुट्ठा गब्भं वहइत्ति । अमुमेवार्थमुपसंहरबाहनि. (185) उववाओ सव्वढे सव्वेसिं पढमओ चुओ उस्भो। रिक्खेण असाढाहिं असाढबहुले चउत्थीए । वृ- गमनिका-उपपातः सर्वार्थे सर्वेषां संजातः, ततश्च आयुष्कपरिक्षये सति प्रथमश्च्युतो ऋषभ ऋक्षेण-नक्षत्रेण आषाढाभिः आषाढबहुले चतुर्थ्यामिति गाथार्थः । / इदानीं तद्वक्तव्यताऽभिधित्सया एनां द्वारगाथामाह नियुक्तिकारःनि. (186) जम्मणे नाम वुड्डी a, जाईए सरणे इअ । वीवाहे a avacce abhisee रज्जसंगहे ॥ वृ- गमनिका-'जंमण' इति जन्मविषयो विधिर्वक्तव्यः, वक्ष्यति च 'चित्तबहुलट्ठमीए' इत्यादि, नाम इति-नामविषयो विधिर्वक्तव्यः, वक्ष्यति 'देसूणगं च' इत्यादि, 'वुड्डी यत्ति' वृद्धिश्च भगवतो वाच्या, वक्ष्यति च 'अह सो वड्डति भगवमित्यादि', 'जातीसरणेतियत्ति' जातिस्मरणे च विधिर्वक्तव्यः, वक्ष्यति च 'जाईसरो य' इत्यादि, 'वीवाहे यत्ति' वीवाहे च विधिर्वक्तव्यः, वक्ष्यति च 'भोगसमत्थं' इत्यादि, अवच्चत्ति' अपत्येषु क्रमो वाच्यः, वक्ष्यति च 'तो भरहबंभिसुंदरीत्यादि' 'अभिसेगत्ति' राज्याभिषेके विधिर्वाच्यः 'आभोएउं सक्को उवागओ' इत्यादि वक्ष्यति, 'रज्जसंगहेत्ति' राज्यसंग्रहविषयो विधिर्वाच्यः, 'आसा हत्थी गावो' इत्यादि। अयं समुदायार्थः, अवयवार्थं तु प्रतिद्वारं यथावसरं वक्ष्यामः । तत्र प्रथमद्वारावयवार्था-भिधित्सयाऽऽहनि. (187) चित्तबहुलट्ठमीए जाओ उसभो असाढनकखत्ते । जम्मणमहो अ सव्वो नेयव्वो जाव घोसणयं ॥ वृ-गमनिका-चैत्रबहुलाष्टम्यां जातो ऋषभ आषाढानक्षत्रे जन्महश्च सर्वो नेतव्यो यावद् Page #109 -------------------------------------------------------------------------- ________________ 106 आवश्यक मूलसूत्रम्-1 घोषणमिति गाथार्थः । / भावार्थस्तु कथानकादवसेयः, तच्चेदम्-सा य मरुदेवा नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणय राइंदियाणं बहुवीइक्वंताणं अद्धरत्तकालसमयंसि चित्तबहुलट्ठमीए उत्तरसाढानक्खत्ते आरोग्गा आरोग्गं दारयं पयाया, जायमाणेसु य तित्थयरेसु सव्वलोए उज्जोओ भवति, तित्थयरमायरो य पच्छण्णगब्भाओ भवंति जरारुहिरकलमलाणि य न हवंति, ततो जाते तिलोयणाहे अहोलोयवस्थव्वाओ अट्ठ दिसाकुमारीओ, तं जहा भोगंकरा भोगवती, सुभोगा भोग्मालिनी। सुवच्छा वच्छमित्ता य, पुप्फमाला अनिंदिया । एयासिं आसनानि चलंति, ततो भगवं उसहसामिं ओहिणा जायं आभोएऊण दिव्वेण जाणविमाणेण सिग्घमागंतूण तित्थयरं तित्थयरजननिं च मरुदेविं अभिवंदिऊण संलवंतिनमोऽत्यु te jagappaIvadAIMe!, amhe णं देवाणुप्पिए ! अहोलोयवत्थव्वाओ अट्ठ दिसाकुमारीओ भगवओ तित्थगरस्स जम्मणमहिमं करेमो तं तुब्भेहि न भाइयव्वंति, ततो तंमि पदेसे अनेगखंभसयसंनिविढं जम्मणभवणं विउव्विऊण संवट्टगपवणं विउव्वंति, ततो तस्स भगवंतस्स जम्मणभवणस्स आ जोयणं सव्वतो समंता तणकट्ठकंटककक्करसक्कराइ तमाहुणिय आहुणिय एगते पक्खिवंति, ततो खिप्पमेव पच्चुवसमंति, ततो भगवतो तित्थगरस्स जननीसहिअस्स पणामं काऊण नाइदूरे निविट्ठाओ परिगायमाणीओ चिट्ठति । तओ उड्डलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ, तं जहा - __ मेघंकरा मेघवती, सुमेघा मेघमालिनी । तोयधारा विचित्ता य, वारिसेना वलाहया ॥ एयाओऽवि तेनेव विहिणा आगंतूण अब्भवलयं विउव्वित्ता आजोयणं भगवओ जम्मणभवणस्स णच्चोदयं णाइमट्टियं पफुसियपविरलं रयरेणुविनासणं सुरभिगंधोदयवासं वासित्ता पुप्फवद्दलयं विउव्वित्ता जलथलयभासरप्पभूयस्स विंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेधपमामेत्तं पुप्फवासं वासंति, तं चेव जाव आगायमाणीओ चित्त्त्थ्ति। तओ पुरच्छिमरुयगवत्थव्वाओ अट्ट दिसाकुमारिसामिणीओ, तं जहा नंदुत्तरा य नंदा आनंदा नंदिबद्धणा चेव । विजया य वेजयंती जयंति अवराजिया चेव । / तहेवागंतूण जाव न तुब्भेहिं बीहियव्यंति भणिऊण भगवओ तित्थगरस्स जननिसहिअस्स पुरिच्छिमेणं आवंसगहत्थिआओ आगायमाणीओ चिटुंति । एवं दाहिणरुयगवत्थव्वाओ अट्ठ, तं जहा समाहारा सुप्पदिन्ना, सुप्पबुद्धा जसोहरा । लच्छिमती भोगवती, चित्तगुत्ता वसुंधरा । / तहेवागंतूण जाव भुवगणाणदजणणस्स जणणिसहिअस्स दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ चिट्ठति । एवं पच्छिमरुयगवत्थव्वाओऽवि अट्ट, तं जहा इलादेवी सुरादेवी, पुहवी पउमावती । एगनासा नवमिआ, सीया भद्दा य अट्ठमा । Page #110 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 187] 107 एयाओऽवि तित्थयरस्स जननिसहिअस्स पञ्चत्थिमेणं तालियंटहत्थगयाओ आगायमाणीओ चिट्ठति । एवं उत्तररुयगवत्थव्वाओऽवि अट्ट, तं जहा - अलंबुसा मिस्सकेसी, पुंडरिगिणी य वारुन्नी। हासा सव्वप्पभा चेव, सिरिहिरी चेव उत्तरओ ॥ तहेवागंतूण तित्थगरस्स जननिसहिअस्स उत्तरेण नातिदूरे चामरहत्थगयाओ आगायमाणीओ चिट्ठति । ततो विदिसिरुयगवत्थव्वाओ चत्तारि विजुकुमारीसामिणीओ, तं जहा-चित्ता य चित्तकणगा, सत्तेरा सोसायमणी । / तहेवागंतूणं तिहुअणबंधुणो जननिसहिअस्स चउसु विदिसासु दीवियाहत्थगयाओ नाइदूरे आगायमाणीओ चिट्ठति । ततो मज्झरुयगवत्थव्वाओ चत्तारि दिसाकुमारिपहाणाओ, तं जहा-रूयया रूययंसा, सुरूया रुयगावती ॥ तहेवागंतूण जाव ण उवरोहं गंतव्वंतिकट्ठ भगवओ भवियजणकुमुयसंडमंडणस्स चौरंगुलवजं नाभिं कप्पेंति, वियरयं खणंति, नाभिं वियरए निहणंति, रयणाणं वैराण य पूरेंति, हरियालियाए य पीढं बंधेति, भगवओ तित्थयरस्स जम्मणभवणस्स पुरच्छिमदाहिण-उत्तरेण तओ कदीलीहरए विउव्वंति, तेसिं बहुमज्झदेसे तओ चंदसाले विउव्वंति, तेसिं बहुमज्झदेसे तओ सीहासणे विउव्वंति, भगवं तित्थयरं करयलपरिग्गहिअंतित्थगरजणणिं च बाहाअगिण्हिऊण दाहिणिल्ले कदलीघरचाउस्साले सीहासंणे निवेसिऊण सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति, सुरभिणा गंधवट्टएण उव्वदिति, ततो भगवं तित्थयरं करकमलजुअलरुद्धं काऊण तिहुयणनिव्वुइयरस्स जणणि च सुइरं बाहाहिं गहाय पुरच्छिमिल्ले कदलीघरचाउस्सालसीहासणे सन्निवेसावेंति, ततो मज्ज्यविहीए मजंति, गंधकासाइएहि अंगयाइं लूहेंति, सरसेणं गोसीसचंदनेनं समालहेंति, दिव्वाइं देव दूसजुअलाइं नियंसंति, सव्वालंकारविभूसियाई करेंति, तओ उत्तरिल्ले कदलीघरचाउस्सालसीहासणे निसीयाविंति, तओ आभिओगेहिं चुल्लहिमवंताओ सरसाइण गोसीसचंदनकट्ठाई आणावेऊण अरणीए अग्गि उप्पाएंति, तेहिं गोसीसचंदणकटेहिं अग्गि उज्जालेंति, अग्गिहोमं करेंति, भूइकम्मं करेंति, रक्खापोट्टलिअं करेंति, भगवओ तित्थंकरस् कण्णमूलंसि दुवे पाहाणवट्टए टिटियावेंति, भवौ 2 भवं पव्वयाउएत्तिक? भगवंतं तित्थकरं करतलपुडेण तित्थगरमातरं च वाहाए गहाय जेनेव भगवओ जम्मणभवणे जेनेव सयणिज्जे तेनेव उवागच्छंति, तित्थयरजननि सयणिज्जे निसियावेंति, भगवं तित्थयरं पासं ठवेंति, तित्थकरस्स जननिसहिअस्स नाइदूरे आगायमाणीओ चिट्ठति ॥ अमुमेवार्थमुपसंहरन्नाहनि. (188) संवट्ट मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करेंति एयं कुमारीओ ॥ वृ-गतार्था, द्वारयोजनामात्रं प्रदर्श्यते-'संवट्ट मेहे' ति संवर्तकं मेघम् उक्तप्रयोजनं विकुर्वन्ति, आदर्शकांश्च गृहीत्वा तिष्ठन्ति, भृङ्गारांस्तालवृत्तांश्चेति, तथा चामरं ज्योतिः रक्षां कुर्वन्ति, एतत् सर्वं दिक्कुमार्य इति गाथार्थ । / ततो सक्कस्स देविंदस्स नानामणिकिरणसहस्सरंजिअं सीहासनं चलिअं, भगवं तित्थगरं ओहिणा आभोएति, सिग्घं पालएण विमाणेणं एइ, भगवं तित्थयरं जननिं च तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदै नमसइ वंदित्ता नमंसित्ता एवं वयासी-नमोऽत्थु ते रयणकुच्छिधारिए । , अहं णं सक्के देविंदे भगवओ आदितित्थगरस्स Page #111 -------------------------------------------------------------------------- ________________ 108 आवश्यक मूलसूत्रम्-1 जम्मणमहिमं करेमि, तंणं तुमे ण उवरुज्झियव्वंतिकट्ठ ओसोयणिं दलयति, तित्थगरपडिरूवगं विउव्वति, तित्थयरमाउए पासे ठवेति, भगवं तित्थयरं करयलपुडेण गेण्हति, अप्पाणं च पंचधा विउव्वति गहियजिणिंदो एक्को दोन्नि य पासंमि चामराहत्था । गहिउज्जलायवत्तो एक्को एक्कोऽथ व्ज्ध्रो॥ ततो सक्को चउब्विहदेवनिकायसहिओ सिग्धं तुरियं मंदरे पव्वए पंडगवने मंदरचूलियाए दाहिणेणं ऐपंडुकंबलसिलाए अभिसेयसीहासणे तेनेव उवागच्छाइ, उवागगिच्छत्ता सीहासने पुरच्छाभिमुहे निसीयति एत्थ बत्तीसपि इंदा भगवओ पादसमीवं आगच्छंति, पढमं अच्चुयइंदोऽभिसेयं करेति, ततो अनु परिवाडीए जाव सक्को ततो चमरादीया जाव चंदसूरत्ति, ततो सक्को भगवओ जम्मणाभिसेयमहिमाए निव्वत्ताए ताए सव्विड्डीए चउव्विहदेवनिकायसहिओ तित्थंकरं घेत्तूण पडियागओ, तित्थगरपडिरूवं पडिसाहएइ, भगवं तित्थयरंजणणीए पासे ठवेइ, ओसोवणि पडिसंहरै, दिव्वं खोमजुअलं कुंडलजुअलं च भगवओ तित्थगरस्स ऊसीसयमूले ठवेति, एगं सिरिदामगंडं तवणिजुजललंबूसगं सुवण्णपयरगमंडियं नानामणिरयणहारद्धहारौवसोहियसमुदयं भगवओ तित्थगरस्स उप्पिं उल्लोयगंसि निक्खिवति, जे णं भगवं तित्थगरे अनिमिसाए दिट्ठीए पेहमाणे सुहं सुहेणं अभिरममाणे चिट्ठति, ततो वेसमणो सक्कवयणेणं बत्तीसं हिरण्ण-कोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं नंदाइंबत्तीसं भाई सुभगसोभग्गरूवजोव्वणगुणलावण्णं भगवतो तित्थकरस्स जम्मणभवणंभि साहरति, ततो सक्को अभिओगिएहिं देवेहिं महया महया सद्देणं उग्घोसावेइहंदि ! सुणंतु बहवे भवणवैवाणमंतरजोइसिअवेमाआइ देवा ये वीओ य जे णं देवाणुप्पिआ ! भगवओ तित्थगरस्स तित्थगरमाऊए वा असुभं मणं संपधारेति, तस्स णं अजयमंजरीविव सत्तहा मुद्धाणं फुट्टौत्तिक? घोसणं घोसावेइ; ततो णं भवणवैवाणमंतरजोइसियवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिमं काऊण गता नंदीसरवरदीवं, तत्थ अट्ठाहिआमहिमाओ काऊण सए सए आलए पडिगतत्ति । जमणेत्ति गयं, इदानीं नामद्वारं, तत्र भगवतो नामनिबन्धनं चतुर्विंशतिस्तवे वक्ष्यमाणं 'ऊरुसु उसभलंछण उसभं सुमिणमि तेन उसभजिणो' इत्यादि, इह तु वंशनामनिबन्धनमभिधातुमकाम आहनि. (189) देसूनगं च वरिसं सक्कागमनं च वंसठवणा य । आहारमंगुलीए ठवंति देवा मणुण्णं तु ॥ वृ-देशोनं च वर्षं भगवतो जातस्य तावत् पुनः शक्रागमनं च संजातं, तेन वंशस्थापना च कृता भगवता इति, सोऽयं ऋषभनाथः, अस्य गृहावासे असंस्कृत आसीदाहार इति । किं चसर्वतीर्थकरा एव बालभावे वर्तमाना न स्तन्योपयोगं कुर्वन्ति, किन्त्वाहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां च आहारमङ्गुल्यां नानारससमा युक्तं स्थापयन्ति वा 'मनोज्ञ' मनोऽनुकूलम् । एवमतिक्रान्तबालभावास्तु अग्निपक्वं गृह्णन्ति, ऋषभनाथस्तु प्रव्रज्यामप्रतिपन्नो देवोपनीतमेवाहारमुपभुक्तवान् इत्यभिहितमानुषङ्गिकमिति गाथार्थः । / प्रकृतमुच्यतेआह-इन्द्रेण वंशस्थापना कृता इत्यभिहितं, सा किं यथाकथञ्चित् कृता आहोस्वित् प्रवृत्तिनिमित्तपूर्विकेति, उच्यते, प्रवृत्तिनिमित्तपूर्विका, न यादृच्छिकीय, कथम् ? - Page #112 -------------------------------------------------------------------------- ________________ 109 उपोद्घातः - [नि. 190] नि. (190) सक्को वंसट्ठवणे इक्खु अगतेण हुंति इक्खागा । जं च जहा जंमि वए जोगं कासी य तं सव्वं । / वृ-कथानकमशेषम्-जीतमेतं अतीतपच्चुप्पन्नमनागयाणं सक्काणं देविंदाणं पढमतित्थगराणं वंसट्ठवणं करेत्तएत्ति, ततो तिदसजनसंपरिवुडो आगओ, कहं रित्तहत्यो पविसामित्ति महंतं इक्खुलढिं गहाय आगतो । इओ य नाभिकुलकरो उसभसामिणा अंकगतेण अच्छइ, सक्केण उवागतेण भगवया इक्खुलट्ठीए दिट्ठी पाडियत्ति, ताहे सक्केण भणियं-भयवं ! किं इक्खू अगूभक्षयसि ?, ताहे सामिणा हत्थो पसारिओ हरिसिओ य, ततो सक्केण चिंयितं-जम्हा तित्थगरो इक्खू अहिलसइ, तम्हा इक्खागवंसो भवौ, पुव्वगा य भगवओ इक्खुरसं पिवियाइया तेन गोत्तं कासवंति । एवं सक्को वंसं ठाविऊणगओ, पुणोवि-जं च जहा जंमि वए जोग्गं कासी यतं savvaM'ti । गाथा गतार्था, तथाऽप्यक्षरगमनिका क्रियते-तत्र 'शक्रो' देवराडिति 'वंशस्थापने' प्रस्तुते इक्षु गृहीत्वा आगमतः, भगवता करे प्रसारिते सत्याह-भगवन् ! किं इक्खु अकुभक्षयसि?, अकुशब्दः भक्षणार्थे वर्तते, भगवता गृहीतं, तेन भवन्ति इक्ष्वाकाः-इक्षुभोजिनः, इक्ष्वाकाऋषभनाथवंशजा इति । एवं 'यच्च' वस्तु 'यथा' येन प्रकारेण 'यस्मिन' वयसि योग्यं शक्रः कृतवांश्च तत्सर्वमिति, पश्चार्धपाठान्तरं वा 'तालफलाहयभणिई होही पत्तीति सारवणा' 'तालफलाहतभगिनी भविष्यति पत्नीति सारवणा' किल भगवओ नन्दायाश्च तुल्यवयाख्यापनार्थमेव पाठ इति, तदेव तालफलाहत भगिनी भगवतो बालभाव एव मिथुन कै भिसकाशमनीता, तेन च भविष्यति पत्नीति सारवणा-संगोपना कृतेति, तथा चानन्तरं वक्ष्यति "नंदाय सुमंगला सहिओ" / अन्ये तु प्रतिपादयन्ति-सर्वैवेयं जन्मद्वारवक्तव्यता, द्वारगाथाऽपि किलैवं पठ्यते-'जम्मणे य विवडीय' त्ति, अलं प्रसङ्गेन । इदानीं वृद्धिद्वारमधिकृत्याहनि. (191) अह वड्डइ सो भयवं दियलोयचुओ अनोवमसिरीओ । देवगणसंपरिवुडो नंदाइ सुमंगला सहिओ ॥ नि. (192) असिअसिरओ सुनयणो बिंवुट्ठो धवलदंतपंतीओ । वरपउमगब्भगोरो फुल्लुप्पलगंधनीसासो ॥ वृ- प्रथमगाथा निगदसिद्धैव, द्वितीयगाथागमनिका-न सिता असिताः-कृष्णा इत्यर्थः, शिरसि जाताः शिरोजाः-केशाः असिताः शिरोजा यस्य स तथाविधः, शोभने नयने यस्यासौ सुनयनः, बिल्वं (म्बं)-गोल्हाफलं बिल्व (म्ब) वदोष्ठौ यस्यासौ बिल्वो (म्बो) ष्ठः, धवले दन्तपती यस्य स धवलदन्तपङ्क्तिकः, वरपद्मगर्भवद् गौरः पुष्पोत्पलगन्धवनिः श्वासो यस्येति . गाथार्थः । इदानीं जातिस्मरणद्वारावयवार्थं विवरिषुराहनि. (193) जाइस्सरो अ भयवं अप्परिवडिएहि तिहि उ नाणेहिं । कंतीहि य बुद्धीहि य अब्भहिओ तेहि मनुएहिं । / वृ- गमनिका-जातिस्मरणश्च भगवान् अप्रतिपतितैरेव त्रिभिमाऽनः-मतिश्रुतावधिभिः, अवधिज्ञानं हि देवलौकिकमेव अप्रच्युतं भगवतो भवति, तथा कान्त्या च बुद्धया च अभ्यधिकस्तेभ्यो मिथुनकमनुष्येभ्य इति गाथार्थः । इदानी विवाहद्वारव्यचिख्यासयेदमाहनि. (194) पढमो अकालमच्चू तहिं तालफलेन दारओ पहओ । Page #113 -------------------------------------------------------------------------- ________________ 110 आवश्यक मूलसूत्रम्-1 ___ कण्णा य कुलगरेणं सिढे गहिआ उसहपत्ती । / वृ-भगवतो देशोनवर्षकाल एव किञ्चन मिथुनकं संजातापत्यं सद् अपत्यमिथुनकं तालवृक्षाधो विमुच्य रिरंसया क्रीडागृहकमगमत्, तस्माच्च तालवृक्षात् पवनप्रेरितमेकं तालफलमपतत्, तेन दारकोव्यापादितः, तदपि मिथुनकं तां दारिकां संवर्धयित्वा प्रनुकषायं मृत्वा सुरलोक उत्पन्न, सा चोद्यानदेवतेवोत्कृष्टरूपा एकाकिन्येव वने विचचार, दृष्ट्वा च तां त्रिदशवधू-समानरूपां मिथुनकनरा विस्मयोत्फुल्लनयना नाभिकुलकराय न्यवेदयन्; शिष्टे च तैः कन्या कुलकरेण गृहीता ऋषभपत्नी भविष्यतीतिकृत्वा, अयं गाथार्थः । / भगवांश्च तेन कन्याद्वयेन सार्धं विहरन् यौवनमनुप्राप्तः, अत्रान्तरे देवराजस्य चिन्ता जाता-कृत्यमेतदतीतप्रत्युत्पन्नानागतां शक्राणां प्रथमतीर्थकराणां विवाहकर्म क्रियत इति संचिन्त्य अनेकत्रिदशसुरवधूवृन्दसमन्वितोऽवतीर्णवान्; अवतीर्य च भगवत्ः स्वयमेव वरकर्म चकार, पल्योरपि देव्यो वधूकर्मेति ॥ अमुमेवार्थमुपसंहरन्नाहनि. (195) भोगसमत्थं नाउं वरकम्मं तस्स कासि देविण्दो। दुण्हं वरमहिलाणं वहुकम्मं कासि देवीओ ॥ वृ-गमनिका-भोगसमर्थं ज्ञात्वा वरकर्म तस्य कृतवान् देवेन्द्रः, द्वयोः वरमहिलयोर्वधूकर्म कृतवत्यो देव्य इति गाथार्थः, भावार्थस्तूक्त एव । / इदानीमपत्यद्वारमभिधित्सुहारनि. (196) छप्पुव्वसयसहस्सा पुचि जायस्स जिनवरिंदस्स । / तो भरहबंभिसुंदरिबाहुबली चेव जायाइं ॥ वृ-निगदसिद्धवेयं, नवरमनुत्तरविमानादवतीर्य सुमङ्गलाया बाहुः पीठश्च भरतब्राह्मीमिथुनकं जातं, तथा सुबाहुमहापीठश्च सुनन्दाया बाहुबली सुन्दरी च मिथुनकमिति । अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकार:[भा.4] / देवी सुमंगलाए भरहो बंभी य मिहुनयं जाय्ण्। देवीइ सुनंदाए बाहुबली सुंदरी चेव ॥ वृ- सुगमत्वान्न विव्रिययते । आह-किमेतावन्त्येव भगवतोऽपत्यानि उत नेति, उच्यते, नि. (197) औणापन्नं जुअले पुत्ताण सुमंगला पुणो पसवे । नीईणमैक्कमणे निवेअणं उसभसामिस्स ॥ वृ-गमनिका-एकोनपञ्चाशत् युग्मानि पुत्राणां सुमङ्गला पुनः प्रसूतवती, अत्रानतरे प्राक् निरूपितानां हक्कारादिप्रभृतानां दण्डनीतीनां ते लोकाः प्रचरतरकसायसंभवाद् अतिक्रमणं कृतवन्तः, ततश्च नीतीनामतिक्रमणे सति ते लोका अभ्यधिकक्षानादिगुणसमन्वितं भगवन्तं विज्ञाय 'निवेदनं' कथनं 'ऋषभस्वामिने' आदितीर्थकराय कृतवन्त इति क्रिया, अयं गाथार्थ्ः। एवं निवेदिते सति भगवानाहनि. (198) राया करेइ दंडं सिढे ते बिंति अम्हवि स हौ । ___ मग्गह य कुलगरंसो अ बेइ उसभो य भेराया ॥ वृ-गमनिका-मिथुनकैर्निवेदिते सति भगवानाह-नीत्यतिक्रमणकारिणां 'राजा' सर्वनरेश्वरः करोति दण्डं, स च अमात्यारक्षकादिबलयुक्तः कृताभिषेकः अनतिक्रमणीयाज्ञश्च भवति, Page #114 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 199 ] एवं 'शिष्टे' कथिते सति भगवता 'ते' मिथुनका 'ब्रुवते' भणन्ति - अस्माकमपि 'स' राजा भवतु, वर्त्तमानकालनिर्देशः खल्वन्यास्वपि अवसर्पिणीषु प्रायः समानन्यायप्रदर्शनार्थः त्रिकालगोचरसूत्रप्रदर्शनार्थो वा, अथवा प्राकृतशैल्या छान्दसत्वाच्च बेंति इति उक्तवन्तः, भगवानाह-यद्येव 'मग्गह य कुलगरं' ति याचध्वं कुलकरं राजानं, स च कुलकरस्तैर्याचितः सन् 'बेइ' त्ति पूर्ववदुक्तवान् ऋषभो 'भे' भवतां राजेति गाथार्थः । ततश्च ते मिथुनका राज्याभिषेकनिवर्त्तनार्थमुदकानयनाय पद्मिनीसरो गतवन्तः, अत्रान्तरे देवराजयस्य खल्वासनकम्पो बभूव, विभाषा पूर्ववत् यावदिहागतयाभिषेकं कृतवानिति । अमुमेवार्थमुपसंहरन् अनुक्तं च प्रतिपादयन्निदमाह- नि. (199) आभोएउं सक्को उवागओ तस्स कुणै अभिसेअं । मौडाइअलंकारं नरिंदजोग्गं च से कुणै ॥ वृ- गमनिका-'आभोगयित्वा' उपयोगपूर्वकेन अवधिना विज्ञाय 'शक्रो' देवराज उपागतः, 'तस्य' भगवतः करोति 'अभिषेकं' राज्याभिषेकमिति, तथा मुकुटाद्यलङ्कारं च, आदिशब्दात् कटककुण्डलकेयुरादिपरिग्रहः, चशब्दस्य व्यवहितः संबन्धः, नरेन्द्रयोग्यं च ' से' तस्य करोति, अत्रापि वर्त्तमानकालनिर्देशप्रयोजनं पूर्ववदवसेयं, पाठान्तरं वा 'आभोएउं सक्को आगंतु तस्स कासि अभिसेयं । मौडाइअलंकारं नरेंदजोग्गं च से कासी ॥ ' भावार्थः पूर्ववदेवेति गाथार्थः । अत्रान्तरे ते मिथुनकनरास्तस्मात् पद्मसरसः खलु नलिनीपत्रैरुदकमादाय भगवत्समीपमागत्य तं चालङ्कृतविभूषितं दृष्ट्वा विस्मयोत्फुल्लनयनाः किंकर्त्तव्यताव्याकुलीकृतचेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत्-अहो खलु विनीता एते पुरुषा इति वैश्रवणं यक्षराजमाज्ञापितवात् - इह द्वादशयोजनदीर्घं नवयोजनविष्कम्भां विनीतानगरी निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरीं चक्रे । अमुमेवार्थमुहसंहरन्नाह - अत्रान्तरे नि. (200) भिसिणीपत्तेहिअरे उदयं घित्तुं छुहंति । 111 साहु विनीआ पुरिसा विनीअनयरी अह निविट्ठा ॥ वृ- गमनिका - मिसिनीपत्रैरितरे उदकं गृहीत्वा 'छुभंतित्ति' प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत्, पादयोः, देवराजोऽभिहितवान्- साधु विनीताः पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः ॥ गतमभिषेकद्वारम् इदानीं संग्रहद्वाराभिधित्सयाऽऽह नि. (201) आसा हत्थी गावो गहिआई रज्जसंगहनिमित्तं । धित्तूण एवमाई चउव्विहं संगहं कुणै ॥ कृ गमनिका - अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं, गृहीत्वा एवमादि चतुष्पदजातमसौ भगवान् 'ऽचतुर्विधं' वक्ष्यमाणलक्षणं संग्रहं करोति, वर्त्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'चउव्विहं संगहं कासी' इति अयं गाथार्थः । / स चायम् नि. (202) उग्गा 1 भोगा 2 रायण्ण 3 खत्तिआ 4 संगहो भवे चौहा । आरक्खि 1 गुरु 2 वयंसा 3 सेसा जे खत्तिआ 4 ते उ ॥ -- Page #115 -------------------------------------------------------------------------- ________________ 112 आवश्यक मूलसूत्रम्-1 वृ-गमनिका-उग्रा भोगा राजन्याः क्षत्रिया एषां समुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह-आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः 'ते तु' तुशब्द पुनः शब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः ॥ इदानीं लोकस्थितिवैचित्र्य-निबन्धनप्रतिपादनमाहनि. (203)आहारे 1 सिप्प 2 कम्मे 3 a, मामणा 4 अ विभूसणा 6 / लेहे 6 गणिए 7 अ रूवे 8 a, लक्खणे 9 माण 10 पोअए 11 ॥ वृ-एताश्चतस्त्रोऽपि द्वारगाथाः, एताश्च भाष्यकारः प्रतिद्वारं व्याख्यास्यत्येव, तथाप्यक्षरगमनिकामात्रमुच्यते, तत्रापि प्रथमगाथामथिकृत्याह-तत्र 'आहार' इति आहारविषयो vidhiva'ktavyaH, कथं कल्पतरुफलाहारासंभवः संवृत्तः ? कथं वा पक्काहारः संवृत्त इति, तथा 'शिल्प' इति शिल्पविषयो विधिर्वक्तव्यः, कुतः कदा कथं कियन्ति वा शिल्पानि उपजातानि ?, 'कर्मणि' इति कर्मविषयो विधिर्वाच्यः, यथा कृषिवाणिज्यादि कर्म संजातमिति, तच्चाग्नौ उत्पन्ने संजातमिति, 'चः' समुच्चये 'मामणत्ति' ममीकारार्थे देशीवचनं, ततश्च परिग्रहममीकारो वक्तव्यः, स च तत्काल एव प्रवृत्तः, 'चः' पूर्ववत्, विभूषणं विभूषणा मण्डनमित्यर्थः, सा च वक्तव्या, सा च भगवतः प्रथमं देवेन्द्रैः कृता, पश्चाल्लोकेऽपि प्रवृत्ता, 'लेख' इति लेखनं लेखः-लिपीविधानमित्यर्थः, तद्विषयो विधिर्वक्तव्यः, तच्च जिनेन ब्राह्मया दक्षिणकरेण प्रदर्शितमिति, गणित विषयो विधिर्वाच्यः, एवमन्यत्रापि क्रिया योज्या, गणितं-संख्यानं, तच्च भगवता सुन्दर्या वामकरेणोपदिष्टमिति, 'चः' समुच्चये, रूपं-काष्ठकर्मादि, तच्च भगवता भरतस्य कथितमिति, 'चः' पूर्ववत्, 'लक्षणं' पुरुषलक्षणादि, तच्च भगवतैव बाहुबलिनः कथितमिति, 'मानमिति' मानोन्मानावमानगणिमप्रतिमानलक्षणं, 'पोत' इति बोहित्थः प्रोतं वा अनयोर्मानपोतयोविधिर्वाच्यः, तत्र मानं द्विधा-धान्यमानं रसमानं च, तत्र धान्यमानमुक्तम्-'दो असतीओ पसती' इत्यादि, रसमानं तु 'चउसट्ठीया बत्तीसिआ' एवमादि 1, उन्मानं-येनोन्मीयते यद्वोन्मीयते तद्यथा-कर्ष इत्यादि 2, अवमानं येनावमीयते यद्वाऽवमीयते तद्यथा-हस्तेन दण्डेन वा हस्तो वेत्यादि 3, गणिमं-यद्गण्यते एकादिसंख्ययेति 4, प्रतिमान-गुजादि 5, एतत्सर्व तदा प्रवृत्तमिति, पोता अपि तदैव प्रवृत्ताः, अथवा प्रकर्षेण उतनं प्रोतः-मुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति प्रथमद्वारगाथासमासार्थः । / नि. (204)ववहारे 12 नीइ 13 जुद्धे 14 a, ईसत्थे 15 अ उवासना 16 / तिगिच्छा 17 अत्थसत्थे 18 a, बंधे 19 20 अ मारणा 21 ॥ वृ- 'ववहारे' त्ति व्यवहारविषयो विधिर्वाच्यः, राजकुलकरणभाषाप्रदानदिलक्षणो व्यवहारः, स च तदा प्रवृत्तो, लोकानां प्रायः स्वस्वभावापगमात्, 'नीतित्ति' नीती विधिर्वक्तव्यः, नीतिःहक्कारादिलक्षणा सामाधुपायलक्षणा वा तदैव जातेति, 'जुद्धे यत्ति' युद्धविषयो विधिर्वाच्यः, तत्र युद्धं-बाहयुद्धादिकं लावकादीनां वा तदैवेति, 'ईसत्थे यत्ति' प्राकृतशैल्या सुकारलोपात् इषुशास्त्रं-धनुर्वेदः तद्विषयश्च विधिर्वाच्य इति, तदपि तदैव जातं राजधर्मे सति, अथवा एकारान्ताः सर्वत्र प्रथमान्ता एव द्रष्टव्याः, व्यवहार इति-व्यवहारस्तदा जातः, एवं सर्वत्र Page #116 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 204] 113 योज्यं, यथा-'कयरे आगच्छति दित्तरूवे इत्यादि' "उवासणेति' उपासना-नापितकर्म तदपि तदैव जातं, प्राग्व्यवस्थितनखलोमान एव प्राणिन आसन् इति, गुरुनरेन्द्रादीना वोपासनेति, 'चिकित्सा' रोगहरणलक्षणा सा तदैव जाता एवं सर्वत्र क्रियाध्याहारः कार्यः, 'अत्थसत्थे य' त्ति अर्थशास्त्रं, 'बंधे धाते य मारणे ति' बन्धो-निगडादिजन्यः घातो-दण्डादिताडना जीविताद्व्यपरोपणं मारणेति, सर्वाणि तदैव जातानीति द्वितीयद्वारगाथासमासार्थः । नि. (205)जण्णू 22 सव 23 समवाए 24, मंगले 25 कउगे 26 इअ । वत्थे 27 गंधे 28 अ मल्ले 29 a, अलंकारे 30 तहेव y॥ वृ- एकारान्ताः प्रथमद्वितीयान्ताः प्राकृते भवन्त्येव, तत्र यज्ञाः-नागादिपूजारूपा उत्सवाःशक्रोत्सवादयः समवायाः-गोष्ठ्यादिमेलकाः, एते तदा प्रवृत्ताः, मङ्गलानि-स्वस्तिकसिद्धार्थकादीनि कौतुकानि-रक्षादीनि मङ्गलानि च कौतुकानि चेति समासः, मंगलेत्ति एकारः अलाक्षणिको मुखसुखोच्चारणार्थः, एतानि भगवत्ः प्राग् देवैः कृतानि, पुनस्तदैव लोके प्रवृत्तानि, तथा 'वस्त्रं' चीनांशुकादि 'गन्धः' कोष्ठपुटादिलक्षणः 'माल्यं पुष्पदाम 'अलङ्कारः' केशभूषणादिलक्षणः, एतान्यपि वस्त्रादीनि तदैव जातानीति तृतीयद्वारगाथासमासार्थः । नि. (206)चोलो 31 वण 32 विवाहे 33 a, दत्तिआ 34 मडयपूअणा 35 / झावणा 36 थूभ सद्दे 38 a, छेलावणय 39 पुच्छणा 40 ॥ वृ-तत्र 'चूलेति' बालानां चूडाकर्म, तेषामेव कलाग्रहणार्थं नयनमुपनयनं धर्मश्रवणनिमित्तं वा साधूसकाशं नयनमुपनयनं, 'वीवाहः' प्रतीत एव, एते चूडादयः तदैव प्रवृत्ताः, दत्ता च कन्या पित्रादिना परिणीयत इत्येतत्तदैव संजातं, भिक्षादानं वा, मृतकस्य पूजना मरुदेव्यास्तदैव प्रथमसिद्ध इतिकृत्वा देवैः कृतेति लोको च रूढा, 'ध्यापना' अग्निसंस्कारः, स च भगवतो निर्वाणप्राप्तस्य प्रथमं त्रिदशैः कृतः, पश्चाल्लोकेऽपि संजातः, भगवदादिदग्धस्थानेषु स्तूपाः तदैव कता लोके च प्रवृत्ताः, शब्दश्च-रुदितशब्दो भगवत्येवापवर्गं गते भरतदुःखमसाधारणं ज्ञात्वा शक्रेण कृतः, लोकेऽपि रूढ एव, 'छेलापनकमिति' देशीवचनमुत्कृष्टबालक्रीडापनं सेण्टिताद्यर्थवाचकमिति, तथा पृच्छनं पृच्छा, सा इङिणिकादिलक्षणा इजिणिकाः कर्णमूले घण्टिका चालयन्ति, पुनर्यक्षाः खल्वागत्य कर्णे कथयन्ति किमपित प्रष्टुर्विवक्षितमिति, अथवा निमित्तादिप्रच्छना सुखशयितादिप्रच्छना वेति चतुर्थद्वारगाथासमासार्थः । इदानीं प्रथमद्वारगाथाऽऽद्यद्वारावयवार्थाभिधित्सया मूलभाष्यकृदाह[भा.5] आसी अ कंदहारा मूलाहार य पत्तहारा य । पुप्फफलभोइणोऽवि अ जइआ किर कलगरो उसभो । / वृ-गमनिका-आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा?, यदा किल कुलकर ऋषभः । भावार्थः स्पष्ट एव । नवरं ते मिथुनका एवंभूता आसन, किलशब्दस्तु परोक्षाप्ताऽऽगमवादसंसूचक इति गाथार्थः । / तथा [भा.6] आसी अ इक्खुभोई इक्खागा तेन खत्तिआ हुंति । सणसत्तरसं धण्णं आभं ओमं च भुंजीआ । | 2487 Page #117 -------------------------------------------------------------------------- ________________ 114 आवश्यक मूलसूत्रम्-1 वृ-गमनिका-आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसप्तदशं 'धान्यं' शाल्यादि 'आमं' अपक्कं 'ओम' न्यूनं च 'भुंजीआ' इति भुक्तवन्त इति गाथार्थः । तथापि तु कालदोषात्तदपि न जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, bhagavA~zcAha-हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति । अमुमेवार्थं प्रतिपादयत्राह मूलभाष्यकृत्[भा.7] ओमंपाहारंता अजीरमाणंमि ते जिणमुर्विति । हत्थेहिं घंसिऊणं आहारेहत्ति ते भणिआ ॥ कृ-गमनिका-ओममप्याहारयन्तः अजीर्यमाणे 'ते' मिथुनका 'जिन' प्रथमतीर्थकरं उपयान्ति, सर्वावसर्पिणीस्थितिप्रदर्शनार्थो वर्तमाननिर्देशो, भगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः । किम् ?[भा.8] आसी अपाणिघंसी तिम्मिअतंदुलपवालपुडभोई । हत्थलपुडाहारा जइआ किर कुलकरो उसहो ॥ वृ-Asa~zca ते मिथुनका भगवदुपदेशात् पाणिभ्यां घटुंशीलं येषां ते पाणिघर्षिणः, एतदुक्तां भवति-ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुटे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य एवोच्य्न्ते। पुनः कियताऽपि कालेन गच्छता अजरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्; हस्ततलपुटेषु आहारो विहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः । तथा कक्षासु स्वेदयित्वेति, यदा किल कुलकरो वृषभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः । / पुनरभिहितप्रकारद्व्यादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घृष्ट्वा पत्रपुटेषु च मुहूर्त तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु च मुहूर्त धृत्वा पुनर्हस्ताभयां घृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्तपुटेषु च मुहूर्त घृत्वेत्यादिभङ्गकयोजना, केचित् प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तं, त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटघृतस्य सौकुमार्यत्वानुपपत्तेः, श्लक्ष्णत्वग्भावत्वाद्वा अदोष इति, द्वितीययोजना पुनः-हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु च धृत्वा कक्षासु स्वेदयित्वेति ॥ अमुमेवार्थमुपसंहरन्नाह[भा.9] घंसेऊणं तिम्मण घंसणतिम्मणपवालपुडभोई । घंसणतिम्मपवाले हत्थउडे कक्खसेए y॥ वृ. भावार्थ उक्त एव, नवरम् उक्तार्थक्षरयोजना-घृष्ट्वा तीमनं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतो वेदितव्य, 'घृष्टप्रवालपुटतीमितभोजिन' इत्यनेन द्वितीययोजनाक्षेपः, 'घृष्ट्वेति' तिमनं 'प्रवाल' इति प्रवाले तिमित्वा हस्तपुटे कियन्तमपि कालं विधाय भुक्तवन्त इति शेषः, इत्यनेन तृतीययोजनाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेन अनन्तराभिहितत्रययुक्त चतुर्भङ्गकयोजनाक्षेप इति गाथार्थः । / अत्रान्तरे[भा.10] अगनिस्स य उट्ठाणं दुमघंसा दटू भीअपरिकहणं । ___पासेसुं परिछिंदह गिण्हइ पागं च तो कुणह ॥ Page #118 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 206] 115 वृ-आह-सर्वं तीमनादि ते मिथुनकास्तीर्थकरोपदेशात्कृतवन्तः, स च भगवान् जातिस्मरः, स किमित्यग्न्युत्पादोपदेशं न दत्तवानिति, उच्यते, तदा कालस्यैकान्तस्निग्धत्वात् सत्यपि यत्ने वयनुत्पत्तेरिति । स च भगवान् विजानाति-न ह्येकान्तस्निग्धरूक्षयोः कालयोर्वयुत्पादः किंतु अनतिस्निग्धरूक्षकाल इत्यतो नादिष्टवानिति, ते च चतुर्थभङ्गविकल्पितपप्याहारं कालदोषान्न जीर्णवन्त इत्यस्मिन्प्रस्तावे अग्नेश्चोत्थानं संवृत्तमिति, कुतः ?, द्रुमघर्षात्, तं चोत्थितं प्रवृद्धज्वालावलीसनाथं भूप्राप्तं तृणादि दहन्तं दृष्ट्वा अपूर्वरत्नबुद्ध्या ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु भीतपरिकथनं ऋषभाय कृतवन्त इति, भीतानां परिकथनं भीतपरिकथनं, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरमिति । भगवानाह-'पार्श्वेत्यादि, सुगम, ते ह्यजानाना वह्नावेवौषधीः प्रक्षिप्तवन्तः, ताश्च दाहमापुः, पुनस्ते भगवतो हस्तिस्कन्धगतस्य न्यवेदयन्-स हि स्वयमेवौषधीभक्षयतीति, भगवानाह-न तत्रातिरोहितानां प्रक्षेपः क्रियते, किन्तु मृत्पिण्डमानयध्वमिति, तैरानीतः, भगवान् हस्तिकुम्भे पिण्डं निधाय पत्रकाकारं निदर्येशानि कृत्वा इहैव पक्त्वा एतेषु पाकं निवर्तयध्वमित्युक्तवानिती, ते तथैव कृतवन्तः, इत्थं तावप्रथमं कुम्भकारशिल्पमुत्पन्ननम् ॥ अमुमेवार्थमुपसंहरन्नाह[भा.11] पक्खेव डहणमोसहि कहणं निग्गमण हत्थिसीसंमि । पयणारंभपवित्ती ताहे कासी अ ते मनुआ ॥ वृ- भावार्थ उक्त एव, किन्तु क्रियाऽध्याहारकरणेन अक्षरगमनिका स्वबुद्ध्या कार्या, यथा-प्रक्षेपं कृतवन्तो दहनमौषधीनां बभूवेत्यादि । उक्तमाहारद्वारं, शिल्पद्वारावयवार्थाभिधित्सयाऽऽहनि. (207)पंचेव य सिप्पाइं घड 1 लोहे 2 चित्त 3 नंत 4 कासवए 5 / इक्किक्कस्स य इत्तो वीसं वीसं भवे भेया ॥ वृ- पञ्चैव 'शिल्पानि' मूलशिल्पानि, तद्यथा-घडलोहे चित्तनंतकासवए, तत्र घट इतिकुम्भकारशिल्पोपलक्षणं, लोहमिति-लोहकारशिल्पस्य चित्रमिति-चित्रकरशिल्पस्य नंतमितिदेशीवचनं वस्त्रशिल्पस्य काश्यप इति-नापितशिल्पस्य, एकैकस्य च एभ्यो विंशतिविशतिः भवन्ति भेदा इति गाथार्थः ॥ साम्प्रतं शेषद्वारावयवार्थप्रतिपादनायाऽऽह भाष्यकारः[भा.12] कम्मं किसिवाणिज्जाइ 3 मामणा जा परिग्गहे ममया 4 / पुट्विं देवेहिं कया विभूसणा मंडणा गुरुणो 5 ॥ [भा.13] लेहं लिवीविहाणं जिनेन बंभीइ दाहिणकरेणं 6 / ___ गणिअं संखाणं सुंदरीइ वामेण उवइट्ट 7 ॥ [भा.14] भरहस्स रूवकम्मं 8 नराइलक्खणमहोइअं बलिणो 9 / मानुम्मानवमाणप्पमाणगणिमाइवत्थूणं 10 ॥ [भा.15] मणिआई दोराइसु पोआ तह सागरंमि वहणाई 11 / ववहारो लेहवणं कज्जपरिच्छेदणत्थं वा 12 ॥ [भा.16] नीई हक्काराई सत्तविहा अहव सामभेआई 13 / जुद्धाइ बाहुजुद्धाइआइ वट्टाइआणं वा 14 ॥ Page #119 -------------------------------------------------------------------------- ________________ 116 आवश्यक मूलसूत्रम् - 1 [भा. 17] ईसत्थं धनुवेओ 15 उवासणा मंसुकम्ममाईआ 16 / गुरुरायाणं वा उवासणा पज्जुवासणया ॥ [भा. 20 ] [भा. 22] [भा. 23] [ भा. 18] रोगहरणं तिगिच्छा 17 अत्यागमसत्थमत्थसत्यंति 18 / निअलाइजमो बंधो 19 घाओ दंडाइताडणया 20 ॥ [भा. 19] मारणया जीववहो 21 जण्णा नागाइआण पूआओ 22 / इणदाइमहा पायं पैनिअया ऊसवा हुंति 23 ॥ समवाओ गोट्टीणं गामाईणं च संपसारो वा 24 | तह मंगलाई सत्थि असुवणसिद्धत्थयाईणि 25 ॥ [भा. 21] पुव्विं कयाइ पहुणो सुरेहि रक्खाइ कौगाई च 26 / तह वत्थगंधमल्लालंकारा केसभूसाईं 27-28-29-30 ॥ तं दण पवत्तोऽलंकारेउं जनोऽवि सेसोऽवि । विहिणा चूलाकम्मं बालाणं चोलया नाम 31 ॥ उवनयनं तु कलाणं गुरुमूलं साहुणो तओ धम्मं । धित्तुं हवंति सड्ढा केई दिक्खं पवज्रंति 32 ॥ [भा. 24] दडुं कथं विवाहं जिनस्स लोगोऽवि काउमारद्धो 33 / गुरुदत्तिआय कण्णा परिणिज्जंते तओ पायं ॥ दत्तिव्व दानमुसभं दितं दङ्कं जनंमिवि पवत्तं । जिनभिकखादानंपि हु, दहूं भिक्खा पवत्ताओ 34 ॥ मडयं मयस्स देहो तं मरूदेवीइ पढमसिद्धुत्ति । देवेहि पुरा महिअं 35 झावणया अग्गिसक्कारो ॥ [भा. 27] सो जिनदेहाईणं देवेहि कओ 36 चिआसु धूभाईं 37 / सद्द अरुण्णसध्धे लोगोऽवि तओ तहा पगओ 38 ॥ छेलावणमुक्किट्ठाइ बालकीलावणं व सेंटाई 39 / इंखिणिआइ रु वा पुच्छा पुन किं कहं कजं ? ॥ [ भा. 29] अहव निमित्ताईणं सुहसइआइ सुहदुक्खपुच्छा वा 40 इच्चेवमाइ पाएणुप्पन्नं उसभकालंमि ॥ [भा. 25 ] [भा. 26] [भा. 28] [ भा. 30] वृ- एताश्च स्पष्टत्वात् प्रायो द्वारगाथाव्याख्यान एव च व्याख्यातत्वात् न प्रतन्यन्ते ॥ नि. (208) उसभचरिआहिगारे सव्वेसिं जिनवराण सामण्णं । किंचिच्च (त्थ) भरहकाले कुलगरकालेऽवि किंचि उप्पन्नं । पहुणा य देसिआई सव्वकलासिप्पकम्माई ॥ संबोहणाइ वृत्तुं वृच्छं पत्ते अमुसभस्स ॥ वृ- ऋषभचरिताधिकारे 'सर्वेषाम्' अजितादीनां जिनवराणां 'सामान्यं' साधारणं संबोधनादि, आदिशब्दात् परित्यागादिपरिग्रहः, वक्तुं किम् ?, वक्ष्यति नियुक्तिकारः प्रत्येकं केवलस्य Page #120 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 208] 117 ऋषभस्य वक्तव्यतामिति गाथार्थः ॥ नि. (209) संबोहण 1 परिच्चाए 2, पत्तेअं 3 उवहिंमि a 4 / annalige kulige a 5, गामायार 6 पीरसहे 7 ॥ वृ-स्वयंबुद्धाः सर्व एव तीर्थकृतस्तथकिप तु कल्प इतिकृत्वा लोकान्तिका देवाः सर्वतीर्थकृतां संबोधनं कुर्वन्ति । परित्याग इति-परित्यागविषयो विधिर्वक्तव्यः, किं भगवन्तश्चारित्रप्रतिपत्ती परित्यजन्तीति । प्रत्येकमिति-कः कियत्परिवारो निष्क्रान्तः । उपधाविति-उपधिविषयो विधिर्वक्तव्यः, कः केनोपधिरासेवितः, को वा विनेयानामनुज्ञात इति । 'अन्यलिङ्गं साधुलिङ्गं 'कुलिङ्गं तापसादिलिङ्गं, तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे, किंतु तीर्थकरलिङ्ग एवेति, ग्राम्याचाराः-विषयाः परीषहाः-क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीषहयोर्विधिर्वाच्यः, कुमारप्रव्रजितैर्विषया न भुक्ताः शेषेमुक्ताः, परीषहाः पुनः सर्वेर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः । नि. (210)जीवोवलंभ 8 सुयलंभे 9, पच्चक्खाणे 10 अ संजमे 11 ॥ छउमत्थ 12 तवोकम्मे 13, उप्पायिआ नाण 14 संगहे 15 ॥ वृ-तत्र जीवोपलम्भः-सर्वैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा इति । श्रुतलाभःपूर्वभवे प्रथमस्य द्वादशाङ्गानि खल्वासन् शेषाणामेकादशेति । प्रत्याख्यानं च पञ्चमहाव्रतरूपं पुरिमपश्चिमयोः मध्यमानां तु चतुर्महाव्रतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात् । संयमोऽपि पुरमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषामिति । छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छद्मस्थाः, कः कियन्तं कालं छद्मस्थः खल्वासीदिति । तथा तपःकर्म-किं कस्येति वक्तवयं । तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिनहनि केवलमुत्पन्नमिति । तथा संग्रहो वक्तव्यः, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः । नि. (211)तित्थं 16 गणो 17 गणहरो 18, धम्मोवायस्स देसगा 19 / परिआअ 20 अंतकिरिआ, कस्स तेन तवेण वा 21? ॥ वृ-तत्र तीर्थमिति-कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यं, तीर्थ-प्रागुक्तशब्दार्थं तच्च चातुर्वर्णः श्रमणसङ्घः, तच्च ऋषभादीनां प्रथमसमवसरण एवोत्पन्नं, वीरस्य तु द्वितीय इति द्वारं गण इति-एकवाचनाचारक्रियास्थानां समुदायो न कुलसमुदाय इति, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यं । तथा गणधराः-सूत्रकर्तारः, ते च कस्य कियन्त इति व्क्त्व्य्म्। तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य उपायोद्वादशाङ्गं प्रवचनम् अथवा पूर्वाणि धर्मोपायस्तस्य देशकाः-देशयन्तीति देशकाः, तेच सर्वतीर्थकृतां गणधरा एव, अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः । तथा पर्याय इति-कः कस्य प्रव्रज्यादिपर्याय इलोतद्वक्तवयं । तथा अन्ते क्रिया अन्तक्रिया सा च निर्वाणलक्षणा, सा च कस्य केन तपसा संजाता? वाशब्दात् कस्मिन् वा संजाता कियत्परिवृतस्य चेति वक्तव्यमिति तृतीयद्वारगाथासमासार्थः । इदानीं प्रथमद्वारगाथाऽऽद्यदलावयवार्थं प्रतिपादनायाह नि. (212) सव्वेऽवि सयंबुद्धा लोगंतिअबोहिआ य जीएणं 1 / Page #121 -------------------------------------------------------------------------- ________________ 118 आवश्यक मूलसूत्रम्-1 सव्वेसिं परिचाओ संवच्छरिअं महादानं । / / वृ-सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, गर्भस्थानामपि ज्ञानत्रयोपेतत्वात्, लोकान्तिकाःसारस्वतादयः तद्बोधिताश्च जीतामितिकृत्वा-कल्प इतिकृत्वा, तथा च स्थितिरियं तेषां यदुतस्वयंबुद्धानपि भगवतो बोधयन्तीति । सर्वेषां परित्यागः सांवत्सरिकं महादानं-वक्ष्यमाणलक्षणमिति गाथार्थः ॥ नि. (213) रज्जाइच्चाओऽवि य 2 पत्तेअं को व कत्तिअसमग्गो 3 / को कस्सुवही ? कोवाऽणुन्नाओ केण सीसाणं 4 ॥ वृ- राज्यादित्यागोऽपि च परित्याग एव, 'प्रत्येकम्' एकैकः को वा कियत्समग्र इति वाच्यं, कः कस्योपधिरिति, को वाऽनुज्ञातः केन शिष्याणामिति गाथार्थः ॥ इदं च गाथाद्वयमपि समासव्याख्यारूपमवगन्तव्यम् । साम्प्रतं प्रपञ्चेन प्रथमद्वारगाथाऽऽद्यावयवार्थप्रतिपादनायाहनि. (214)सारस्सय 1 माइच्चा 2 वण्ही 3 वरुणा 4 य गद्दतोया 5 य । तुसिआ 6 अव्वाबाहा 7 अग्गिच्चा 8 चेव रिट्ठा 9 य । / कृ-गमनिका-'सारस्सयमादिछात्ति' सारस्वतादित्याः, अनुस्वारस्त्वलाक्षणिकः, 'वण्ही वरुणा यत्ति' प्राकृतशैल्या वकारलोपात् वह्नयरुणाच, गर्दतोयाश्च तुषिता अवयाबाधः 'अग्गिच्चा चेव रिट्ठा यत्ति' अग्नश्चैव रिष्ठाश्च, अग्नयश्च संज्ञान्तरतो मरुतोऽप्यभिधीयन्ते, रिष्ठाश्चेति 'तास्थ्यात्तद्व्यपदेशः' ब्रह्मलोकस्थरिष्ठप्रस्तटाधाराष्टकृष्णराजिनिवासिन इत्यर्थः । अष्टकृष्णराजीस्थापना त्वेवम् । उक्तं च भगवत्याम् - "कहिं णं भंते ! कण्हराईओ पन्नत्ताओ?, गोयमा ! उप्पि सणंकुमार-माहिंदाणं कप्पाणं हेट्ठि बंभलोए कप्पे रिटे विमाणपत्थडे, एत्थ णं अक्खाडगसमचौरंससंठाणसंठियाओ अट्ठ कण्हराईओ पन्नताओ" एताश्च स्वाभावत् एवात्यन्तकृष्णा वर्तन्त इति, अलं प्रपञ्चकथयेति गाथार्थः ॥ नि. (215) एए देवनिकाया भयवं बोहिंति जिनवरिंदं तु। सव्वजगजीवहिअं भयवं ! तित्थं पवत्तेहिं । / / वृ- गमनिका-एते देवनिकायाः स्वयंबुद्धमपि भगवन्तं बोध्यन्ति जिनवरेन्द्रं तु, कल्प इतिकृत्वा, कथम् ?, सर्वे च ते जगजीवाश्च सर्वजगज्जीवाः तेषां हितं हे भगवन् ! तीर्थं प्रवर्तयस्वेति गाथार्थः । उक्तं संबोधनद्वारम्, इदानीं परित्यागद्वारमाहनि. (216) संवच्छरेण होही अभिनिक्खमणं तु जिनवरिंदाणं । तो अत्थसंपयाणं पवत्तए पुव्वसूरंमि ॥ वृ-भावार्थः स्पष्ट एव, नवरं पूर्वसूर्ये-पूर्वाह्ने इत्यर्थः, इति गाथार्थः ॥ कियप्रतिदिनं दीयत इत्याहनि. (217) एगा हिरण्णकोडी अट्ठेव अनूनगा सयसहस्सा । सूरोदयमाईअं दिज्जइ जा पायरासाओ । / कृ-गमनिका पूर्वार्धं सुगमं, कथं दीयत इत्याह-सूर्योदय आदर्दी यस्य दानस्य तत् सूर्योदयादि, सूर्योदयादारभ्य दीयत इत्यर्थः, कियन्तं कालं यावत् ?-प्रातरशनं प्रातराशः प्रातर्भोजनकालं Page #122 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 217 ] यावत् इति गाथार्थः ॥ यथा दीयते तथा प्रतिपादयन्नाहनि. (218) सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसुं । दारेसुं पुरवराणं रत्थामुहमज्झयारेसुं ॥ नि. (219) वरवरिआ घोसिजर किमिच्छां दिजए बहुविहीअं । सुरासुरदेवदानवनरिंदमहिआण निक्खमणे ॥ 119 वृ- तत्र शृङ्गाटकं त्रिकं चतुष्कं चत्वरं चतुर्मुखं 'महापथो' राजमार्गः, पथशब्दः प्रत्येकमभिसंबध्यते, सिङ्गाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थः, 'रथ्यामुखानि' रथ्याप्रवेशा 'मध्यकारा' मध्या एव तेषु रथ्यामुखमध्यकारेष्विति गाथार्थः ॥ किं ?, वरवरिका घोष्यते वरं याचध्वं वरं याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकं दीयत इति कः किमिच्छति ? यो यदिच्छति तस्य तद्दानं समयत एव किमिच्छकमित्युच्यते । एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्तद्बहुविधिकं । 'सुरासुरेत्यादि' सुरासुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणं, देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदितव्यमिति गाथार्थः ॥ इदानीमेकैकैन तीर्थकृता कियद्द्रव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाहनि. (220) तिन्नेव य कोडिसया अट्ठासीइं च हुंति कोडीओ । असिदं च सयसहस्सा एअं संवच्छरे दिन्नं ॥ बृ- भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः षष्ठाधिकैर्वासरशतैः गुणितं यथावर्णितं भवति इति गाथार्थः । / साम्प्रतमधिकृतद्वारार्थानुपात्येव वस्तु प्रतिपादयन्नाहनि. (221) वीरं अरिट्ठनेमिं पासं मल्लिं च वासुपुत्रं च । एए मुत्तूण जिने अवसेसा आसि रायाणो ॥ नि. (222) rAyakulesu'vi जाया विसुद्धवंसेसु खत्तिअकुलेसुं । न य इत्थिआभिसेआ कुमारवासंमि पव्वइआ ॥ संत कुंथू अ अरो अरिहंता चेव चक्कवट्टी अ । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ नि. (223) वृ- एताः तिस्त्रोऽपि निगदसिद्धा एव, परित्यागद्वारानुपातिता तु राज्यं चोक्तलक्षणं विहाय प्रव्रजिता इत्येवं भावनीया । गतं परित्यागद्वारं, साम्प्रतं प्रत्येकद्वारं व्यचिख्यासुराहनि. (224) एगो भगवं वीरो पासो मल्ली अ तिहि तिहि सएहिं । भयवं च वासुपुजो छहि पुरिससएहि निक्खतो ॥ उगाणं भोगाणं रायण्णाणं च खत्तिआणं च । नि. (225) चौहि सहस्सेहुभो सेसा उ सहस्सपरिवारा ॥ वृ- एको भगवान् वीरः- चरमतीर्थकरः प्रव्रजितः, तथा पार्श्वो मल्लिश्च त्रिभिस्त्रिभिः शतैः सह, तथा भगवाश्च वासुपूज्यः षङ्गिः पुरुषशतैः सह निष्क्रान्तः प्रव्रजितः । तथा उग्राणां भोगानां राजन्यानां च क्षत्रियाणां च चतुर्भिः सहस्त्रैः सह ॠषभः, किम् ?, निष्क्रान्त इति वर्त्तते, शेषास्तु- अजितादयः सहस्त्रपरिवारा निष्क्रान्ता इति, उग्रादीनां च स्वरूपमधः प्रतिपादित Page #123 -------------------------------------------------------------------------- ________________ 120 आवश्यक मूलसूत्रम् -1 नि. (226) मेवेति गाथार्थः ॥ साम्प्रतं प्रसङ्गतोऽत्रैव ये यस्मिन् वयसि निष्क्रान्ता इत्येतदभिधित्सुराहवीरो अरिट्ठनेमी पासो मल्ली अ वासुपुजो अ । पढमवए पव्वइआ सेसा पुन पच्छिमवयंमि ॥ वृ- निगदसिद्धैव । गतं प्रत्येकद्वारं, साम्प्रतमुपधिद्वारप्रतिपादनायाहसव्वेऽपि एगदूसेन निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे नो गिहिलिंगे कुलिंगे वा 5 / / नि. (227) वृ- सर्वेऽपि 'एकदूष्येण' एकवस्त्रेण निर्गताः जिनवराश्चतुविंशतिः, अपिशब्दस्य व्यवहितः संबन्धः, 'सर्वे' यावन्तः खल्वतीता जिनवरा अपि एकदूष्येण निर्गताः, किं पुनस्तन्मतानुसारिणः न सोपधयः ? ततश्च य उपधिरासेवितो भगवद्भिः स साक्षादेवोक्तः, यः पुनर्विनेभ्यः स्थविरकल्पिकादिभेदभिन्नेन्योऽनुज्ञातः स खलु अपिशब्दात् ज्ञेय इति, चतुर्विंशतीति संख्या भेदेन वर्त्तमानावसर्पिणीतीर्थकरप्रतिपादिकेति । गतमुपधिद्वारम्, इदानीं लिङ्गद्वारं सर्वे तीर्थकृतः तीर्थकरलिङ्ग एव निष्क्रान्ताः न च नाम अन्यलिङ्गे न गृहस्थलिङ्गे कुलिङ्गे वा, अन्यलिङ्गाद्यर्थ उक्त एवेति गाथार्थः । / इदानीं यो येन तपसा निष्क्रान्तस्तदभिधित्सुराह नि. (228) सुमईथ निभत्तेण निग्गओ वासुपूज्ज जिनो चउत्थेणं । पासो मल्लीवि अ अट्टमेन सेसा उ छद्वेणं ॥ वृ-सुमतिः तीर्थकरः, थेति निपातः, 'नित्यभक्तेन' अनवरतभक्तेन 'निर्गतो' निष्क्रान्तः, तथा वासुपूज्यो जिनश्चतुर्थेन, निर्गत इति वर्त्तते, तथा पार्श्वो मल्लयपि चाष्टमेन, 'शेषास्तु' ऋषभादयः षष्ठेनेति गाथार्थः । साम्प्रतमिहैव निर्गमनाधिकाराद्यो यत्र येषूद्यानादिषु निष्क्रान्त इत्येतत्प्रतिपाद्यतेनि. (229) नि. (230) नि. (231) वृ- एतास्तिस्त्रोऽपि निगदसिद्धा एव ॥ इदानीं प्रसङ्गत एव निर्गमनकालं प्रतिपादयन्नाहनि. (232) पासो अरिट्ठनेमी सिजंसो सुमै मल्लिनामो अ । पुव्वण्हे निक्खता सेसा पुन पच्छिमहंमि ॥ उसभी अ विनीआए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थय निक्खंता जम्मभूमीसुं ॥ उसभी सिद्धत्थवणंमि वासुपुजे विहारगेहंमि । अप्पा नीलगुहाए अ मुनिनामा ॥ आसमपयंमि पासो वीरजिनिंदो अ नायसंडंमि । अवसेसा निक्खता, सहसंबवणंमि उज्जाने ॥ वृ- निगदसिद्धा इत्यलं विस्तरेण । गतमुपधिद्वारं, तत्प्रसङ्गत एव चान्यलिङ्गकुलिङ्गार्थोऽपि व्याख्यात एव । इदानीं ग्राम्याचारद्वारावयवार्थं प्रतिपादयन्नाह । नि. (233) गामायारा विसया निसेविआ ते कुमारवज्जेहिं 6 | गामागराइएस व केसु विहारो भवे कस्स ? | वृ. ग्राम्याचारा विषया उच्यन्ते, निषेवितास्ते कुमारवर्णैस्तीर्थकृद्भिः, ग्रामाकरादिषु वा केषु विहारो भवेत् कस्येति वाच्यमिति गाथार्थः ॥ तत्र Page #124 -------------------------------------------------------------------------- ________________ उपोद्घातः- [नि. 234] 121 नि. (234) मगहारायगिहाइसु मुणओ खित्तारिएसु विहरिंसु । उसभो नेमी पासो वीरो अ अनारिएस्ण्पि॥ वृ-सूत्रसिद्धा । / गतां ग्राम्याचारद्वारं, साम्प्रतं परीषहद्वारं व्याचिख्यासयाऽऽहनि. (235) उदिआ परीसहा सिं पराइआ ते अ जिनवरिंदेहि 7 / नव जीवाइपयत्थे उवलभिऊणं च निक्खंता 8 ॥ वृ-उदिताः परीषहाः-शीतोष्णादयः अमीषां पराजितास्ते च जिनवरेन्द्रैः सर्वैरेवेति ॥ गतं परीषहद्वारं, व्याख्याता च प्रथमद्वारगाथेति । / साम्प्रतं च द्वितीया व्याख्यायते -तत्रापि प्रथमद्वारम्, आह च नव जीवादिपदार्थान् उपलभ्य च निष्क्रान्ताः, आदिशब्दाद् अजीवाश्रवबन्धसंवरपुण्यपापनिर्जरामोक्षग्रह इति गाथार्थः ॥ गतं जीवोपलम्भद्वारम्, अधुना श्रुतोपलम्भादिद्वारार्थप्रतिपादनायाहनि. (236) पढमस्स बारसंग सेसाणिक्कारसंग सुयलंभो 9 / पंच जमा पढमंतिमजिणाण सेसाण चत्तारि । / नि. (237) पञ्चखाणमिणं 10 संजमो अ पढमंतिमाण दुविगप्पो । सेसाणं सामइओ सत्तरसंगो अ सव्वेसिं 11 ॥ वृ-गाथाद्वयं निगदसिद्धमेव, नवरं 'पढमंतिमाण दुविगप्पो' त्ति सामायिकच्छेदोपस्थापनाविकल्पः ॥ साम्प्रतं छद्मस्थकालतपः कर्मद्वारावयवार्थव्याचिख्यासयाऽऽह नि. (238)वाससहस्सं 1 बारस 2 चौदस 3 अट्ठार 4 वीस 5 वरिसाइं । मासा छ 6 नव 7 तिन्नि अ 8 चौ 9 तिग 10 दुग 11 मिक्कग 12 दुगं च 13 ॥ नि. (239)तिग 14 दुग 16 मिक्कग 16 सोलस वासा 17 तिन्नि अ 18 thev'horttN। मासिक्कारस 20 नवगं 21 चौपन्न दिणाइ 22 चुलसीई 23 ॥ नि. (240) तह बारस वासाइं, जिनान छउमत्थकालपरिमाणं 12 / उग्गं च तवोकम्मं विसेसओ वद्धमाणस्स 13 ॥ वृ- एतास्तिस्रोऽपि निगदसिद्धा एव ॥ इदानीं ज्ञानोत्पादद्वारं विवृण्वन्नाहनि. (241) फग्गुणबहुलिक्कारसि उत्तरसाढाहि नाणमुसभस्स 1 / पोसिक्कारसि सुद्धे रोहिणिजोएण अजिअस्स 2 / / नि. (242) कत्तिअबहुले पंचमि मिगसिरजोगेण संभवजिनस्स 3 / पोसे सुद्धचउसि अभीइ अभिनंदनजिनस्स 4 ॥ नि. (243) चित्ते सुद्धिक्कारसि महाहि सुमैस्स नाणमुप्पन्नं 5 / चित्तस्स पुण्णिमाए पउमाभजिनस्स चित्ताहिं 6 / नि. (244) फग्गुणबहुले छट्ठी विसाहजोगे सुपासनामस्स 7 / फग्गुणबहुले सत्तमि अनुराह ससिप्पहजिनस्स 8 ॥ नि. (245) कत्तिअसुद्धे तैया मूले सुविहिस्स पुष्पदंतस्स 9 / पोसे बहुलचउद्दसि पुव्वासाढाहि सीअलजिनस्स 10 ॥ नि. (246) पन्नरसि माहबहुले सिज्जंसजिनस्स सवणजोएणं 11 / Page #125 -------------------------------------------------------------------------- ________________ 122 आवश्यक मूलसूत्रम्-1 सयभिय वासुपुजे बीयाए माहसुद्धस्स 12 ॥ नि. (247) पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स 12 / वैसाह बहुलचौदसि revaijoeNa'naMtassa 14 // नि. (248) पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं 15 / पोसस्स सुद्धनवमी भरणीजोगेण संतिस्स 16 ॥ नि. (249) चित्तस्स सुद्धतैआ कित्तिअजोगेण नाण कुंथुस्स 17 / कत्तिअसुद्धे बारसि अरस्स नाणं तु रेवैहिं 18 ॥ नि. (250) मग्गसिरसुद्धैक्कारसीइ मल्लिस्स अस्सिणीजोगे 19 / फग्गुणबहुले बारसि सवणेणं सुव्वयजिनस्स 20 ॥ नि. (251) मगसिरसुद्धिक्कारसि अस्सिणिजोगण नमिजिणिंदस्स 21 / आसोअमावसाए नेमिजिणिंदस्स चित्ताहिं 22 ॥ नि. (252) चित्ते बहुलचउत्थी विसाहजोएण पासनामस्स 23 / वैसाहसुद्धदसमी हत्युत्तरजोगि वीरस्स 24 ॥ नि. (253) तेवीसाए नाणं उप्पन्न जिनवराण पुव्वण्हे । वीरस्स पच्छिमण्हे पमाणपत्ताए चरिमाए । वृ- एताश्च त्रयोदश गाथा निगदसिद्धाः । साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेषूत्पन्नं तदेतदभिधित्सुराहनि. (254) उसभस्स पुरिमताले वीरस्सुजुवालिआनईतीरे । सेसाण केवलाई जेसुजाणेसु पव्वइआ ॥ वृ-निगदसिद्धा । साम्प्रतमिहैव यस्य येन तपसोत्पन्नं तत्तपः प्रतिपादयन्नाहनि. (255) अट्ठमभत्तंतंमी पासोसहमल्लिरिट्ठनेमीणं । वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥ वृ-निगदसिद्धा । गतं ज्ञानोत्पादद्वारं, इदानीं संग्रहद्वारं विवरीपुराहनि. (256)चुलसीइं च सहस्सा 1 एगं च 2 दुवे अ 3 तिन्नि 4 ल्क्खाई। तिन्नि अ वीसहिआई 5 तीसहिआई च तिन्नेव 6 / / नि. (257)तिन्नि अ 7 अड्डाइना 8 दुवे अ 9 एगं च 10 सयसहस्साई । - चुलसीइं च सहस्सा 11 विसत्तरि 12 अट्ठसद्धिं च 13 ॥ नि. (258)छावढि 14 चउसद्धिं 15 बावहि 16 सहिमेव 17 पन्नासं 18 / चत्ता 19 तीसा 20 वीसा 21 अट्ठारस 22 सोलस 23 सहस्सा ॥ नि. (259) चौदस य सहस्साई 24 जिणाण जैसीससंगहपमाणं । . अज्जासंगहमाणं उसभाईणं अओ वुच्छं ॥ नि. (260)तिन्नेव य लक्खाइं 1 तिन्नि य तीसा य 2 तिन्नि छत्तीसा 3 / तीसा य छच्च 4 पंच य तीसा 5 चौरो अ वीसा a॥ नि. (261)चत्तारि अ तीसाइं 7 तिन्नि अ असिआइ 8 तिण्हमेत्तो a। Page #126 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 261 ] वीसुत्तरं 9 छलहिअं 10 तिसहस्सहिअं च लक्खं च 11 ॥ नि. (262)लक्खं 12 अट्ठसयाणि अ 13 बावट्ठिसहस्स 14 चउसयसमग्गा 15 / एगट्ठी छच्च सया 16 सट्ठिसहस्सा सया छच्च 17 ॥ नि. (263) सट्ठि 18 पणपन्न 19 वण्णे 20 गचत्त 21 चत्ता 22 तहट्ठीतीसं च 23 / छत्तीसं च सहस्सा 24 अज्जाणं संगहो एसो ॥ पढमानुओगसिद्धो पत्तेअं सावयाइआणंपि । नि. (264) ओ सव्वजिणाणं सीसाण परिग्गहो (संगहो) कमसो 15 / / वृ- एता अपि नवा गाथाः स्पष्टा एवेति न प्रतन्यन्ते ॥ गतं संग्रहद्वारं, व्याख्याता च द्वितीयद्वारगाथेति । साम्प्रतं तृतीयाद्यद्वारप्रतिपादनाय आह नि. (265) तित्थं चाउव्वण्णो संघो सो पढमए समोसरणे । उप्पन्नो अ जिणाणं वीरजिणिंदस्स बीअंमि 16 ॥ वृ- निगदसिद्धैव, नवरं वीरजिनेन्द्रस्य 'द्वितीये' इति अत्र यत्र केवलमुत्पन्नं कल्पात्तत्र कृतसमवरसरणापेक्षया मध्यमायां द्वितीयमुच्यत इति ॥ गतं तीर्थद्वारं, साम्प्रतं गणद्वारं व्याचिख्यासुराह नि. (266) चुलसीइ 1 पंचनउई 2 बिउत्तरं 3 सोलसुत्तर 4 सयं च 5 / सत्तहिअं 6 पणनउई 7 तेनउई 8 अट्ठसीई अ 9 ॥ नि. (267) इक्कासीइ 10 बावत्तीरी अ 11 छावट्ठि 12 सत्तवण्णा य 13 / पन्ना 14 तेयालीसा 15 छत्तीसा 16 चेव पणतीसा 17 ॥ नि. (268) तित्तीस 18 अट्ठवीसा 19 अट्ठारस 20 चेव तहय सत्तरस 21 / इक्कारस 22 दस 23 नवगं 24 गणाण माणं जिणिंदाणं 17 ॥ 123 वृ- एतास्तिस्त्रोऽपि निगदसिद्धा एव, नवरमेकवाचनाचारक्रियास्थानां समुदायो गणो न कुलसमुदाय इति पूज्या व्याचक्षते ॥ गतं गणद्वारम् अधुना गणधरद्वारवयाचिख्यासयाऽऽहनि. (269) एक्कारस उ गणहरा जिणस्स वीरस्स सेसयाणं तु । जावइआ जस्स गणा तावइआ गणहरा तस्स 18 / / वृ- निगदसिद्धैव, नवरं मूलसूत्रकर्त्तारो गणधरा उच्यन्ते ॥ गतं गणधरद्वारम्, इदानीं धर्मोपायस्य देशका इत्येतद्व्याचिख्यासुराह नि. (270) धम्मोवाओ पवयणमहवा पुव्वाइ~ देसगा तस्स । सव्वजिणाण गणहरा चौदसपुव्वी व जे जस्स ॥ नि. (271) सामाइयाइया वा वयजीवणिकायभावणा पढमं । एस धम्मोवाओ जिनेहि सव्वेहि उवइट्ठो 19 / / वृ- गाथाद्वयमपीदं सूत्रसिद्धमेव । गतं धर्मोपायस्य देशका इति द्वारम्, इदानीं पर्यायद्वारप्रतिपादनायाह नि. (272) उसभस्स पुव्वलक्खं पुव्वंगूणमजिअस्स तं चेव । चौरंगू लक्खं पुणो पुणो जाव सुविहित्ति ॥ Page #127 -------------------------------------------------------------------------- ________________ 124 आवश्यक मूलसूत्रम्-1 नि. (273) पणवीसं तु सहस्सा पुव्वाणं सीअलस्स परिआओ । लक्खाइं इक्कवीसं सिजंसजिनस्स वासाणं ॥ नि. (274)चौपन्नं 12 पन्नारस 13 तत्तो अद्धट्ठमाइ लक्खाई 14 / अड्वाइज्जाई 15 तआ वाससहस्साइं पणवीसं 16 ॥ नि. (275) तेवीसं च सहस्सा सयाणि अद्धट्ठमाणि अहवंति 17 / इगवीसं च सहस्सा 18 वाससौणा य पणपन्ना 19 ॥ नि. (276)अट्ठमा सहस्सा 20 अड्डाइज्जा य 21 सत्त य सयाइं 22 / सयरी 23 बिचत्तवासा 24 दिक्खाकालो जिणिंदाणं ॥ एताः पञ्च निगदसिद्धा एव । / एवं तावत्सामान्येन प्रव्रज्यापर्यायः प्रतिपादितः, साम्प्रतमत्रैव भेदेन भगवतां कुमारादिपर्यायं प्रतिपादयन्नाहनि. (277) उसभस्स कुमारत्तं पुव्वाणं वीसई सयसहस्सा । तेवट्ठी रज्जंमी अनुपालेऊण nikkhNto॥ ni. (278) ajiassa कुमारत्तं अट्ठारस पुव्वसयसहस्साई । तेवण्णं रज्जंमी पुव्वंगं चेव बोद्धव्वं ॥ नि. (279) पन्नरस सयसहस्सा कुमारवासो अ संभवजिनस्स । चोआलीसं रज्जे चौरंग चेव बोद्धव्वं । / नि. (280) अद्धत्तेरस लकाखा puvvANa'bhinaMdane कुमारत्तं । छत्तीसा अद्धं चिय अटुंगा चेव रज्जंमि । / नि. (281) सुमैस्स कुमारत्तं हवंति दस पुव्वसयसहस्साई । औणातीसं रज्जे बारस अंगा य बोद्धव्वा ॥ नि. (282) पउमस्स कुमारत्तं puvvANa'ddhaTThamA syshssaa| अद्धं च एगवीसा सोलस अंगा य रज्जंमि ॥ नि. (283) पुव्वसयसहस्साइं पंच सुपासे कुमारवासो उ । चौदस पुन रज्जंमी वीसं अंगा य बोद्धव्वा ॥ नि. (284) अड्डाइज्जा (अद्भुट्ठा u) लक्खा कुमारवासो ससिप्पहे होइ । अद्धं छ च्चिय रज्जे चउवीसंगा य बोद्धव्वा । नि. (285) पन्नं पुव्वसहस्सा कुमारवासो उ पुष्पदंतस्स । तावइअं रज्जंमी अट्ठावीसं च पुव्वंगा ॥ नि. (286) पणवीससहस्साइं पव्वाणं सीअले कुमारत्तं । तावइअं परिआओ पन्नासं चेव रज्जंमि । / नि. (287) वासाण कुमारत्तं इगवीसं लकवं हुंति सिजंसे । - तावै परिआओ बायालीसं च रज्जंमि ॥ नि. (288) गिहवासे अट्ठारस वासाणं सयसहस्स निअमेणं । चौपन्न सयसहस्सा परिआओ होइ वसुपुजे ॥ Page #128 -------------------------------------------------------------------------- ________________ 125 उपोद्घातः - [नि. 289] नि. (289) पन्नरस सयसहस्सा कुमारवासो अ तीसई रज्जे । पन्नरस सयसहस्सा परिआओ होइ विमलस्स ॥ नि. (290) अट्ठमलक्खाइं वासाणमनंतई कुमारत्ते । तावै परिआओ raz2अमी हुंति पन्नरस । / नि. (291) धम्मस्स कुमारत्तं वासाणड्डाइआइं ल्क्खाई। तावइअं परिआओ रज्जे पुन हुंति पंचेव ॥ नि. (292) संतिस्स कुमारत्तं मंडलियचक्किपरिआअ चउसुंपि । __ पत्तेअं पत्तेअं वाससहस्साइं पणवीसं ॥ नि. (293) एमेव य कुंथुस्सवि चउसुवि ठाणेसु हुंति पत्तेअं । तेवीससहस्साई वरिसाणद्धट्ठमसया y॥ नि. (294) एमेव अरजिणिंदस्स चउसुवि ठाणेसु हुंति प्त्ते। इगवीस सहस्साई वासाणं हुंति नायव्वा ॥ नि. (295) मल्लिस्सवि वाससयं गिहवासे सेसांतु प्रिआओ। चौपन्न सहस्साइं नव चेव सयाइ पुण्णाई ॥ नि. (296) अद्धट्ठमा सहस्सा कुमारवासो उ सुव्वयजिनस्स । तावै परिआओ पन्नरससहस्स र्ज्ज्ण्मि॥ नि. (297) नमिणो कुमारवासो वाससहस्साइ दुन्नि अद्धं च । तावइअं परिआओ पंच सहस्साइं रज्जंमि ॥ नि. (298) तिन्नेव य वाससया कुमारवासो अरिट्ठनेमिस्स । सत्त य वाससयाई सामण्णे होइ परिआओ ॥ नि. (299) पासस्स कुमारत्तं तीसं परिआओ सत्तरीहोइ । तीसा य वद्धमाणे बायालीसाउ परिआओ ॥ वृ- आद्यानां सुविधियपर्यन्तानामनुपरिपाट्येयं श्रामण्यपर्यायगाथा -तद्यथानि. (300) उसभस्स पुव्वलक्खं पुब्बंगूणमजिअस्स तं चेव । चौरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति । नि. (301) सेसाणं परिआओ कुमारवासेन सहिअओ भणिओ । पत्तेअंपि अपुव्वं सीसाणमणुग्गहठ्ठाए ॥ नि. (302) छउमत्थकालमित्तो सोहेउं सेसओ उ जिन्कालो॥ सव्वाउअंपि इत्तो उसभाईणं निसामेह ॥ नि. (303) चौरासीइ 1 बिसत्तरि 2 सट्ठी 3 पन्नासमेव 4 ल्क्खाई। चत्ता 5 तीसा 6 वीसा 7 दस 8 दो 9 एगं 10 च पुव्वाणं ॥ नि. (304)चौरासीईं 11 बावत्तीरी 12 अ सट्ठी 13 अ होइ वासाणं । तीसा 14 य दस 15 य एगं 16 च एवमेए सयसहस्सा ॥ नि. (305)पंचानौइ सहस्सा 17 चौरासीई अ 18 पंचवण्णा 19 य । Page #129 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 नि. (306) नि. (307) तीसा 20 य दस 21 य एगं 22 सयं 23 च बावत्तीरी 24 चेव 20 ॥ वृ- एताश्च एकोनत्रिंशदपि गाथाः सूत्रसिद्धा एव द्रष्टव्या इति । गतं पर्यायद्वारम्, इदानीमन्तक्रियाद्वारावसर इति, तत्रान्ते क्रिया अन्तक्रिया - निर्वाणलक्षणा, सा कस्य केन तपसा कजाता ?, वाशब्दात्कियत्परिवृतस्य चेत्येतप्रतिपादयन्नाहनिव्वाणमंतकिरिआ सा चौदसमेण पढमनाहस्स । सेसाण मासिएणं वीरजिणिंदस्स छद्वेणं ॥ अट्ठावयचंपुज्जितपावासम्मेअसेलसिहरेसुं । उसभ वसुपुज नेमी वीरो सेसा य सिद्धिगया ॥ नि. (308) एगो भयवं वीरो तित्तीसाइ सह निव्वुओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमी उसिद्धिगओ ॥ पंचहि समणसएहिं मल्ली संती उ नवसएहिं तु । असणं धम्मो सएहिं छहि वासुपुजजिनो ॥ नि. (310) सत्तसहस्सानंतैजिणस्स विमलस्स छस्सहस्साइं । पंचसयाइ सुपासे पउमाभे तिन्नि अट्ठ सया । / नि. (311) दसहि सहस्सेहि उसभी सेसा उ सहस्सपरिवुडा सिद्धा । कालाई जं न भणिअं पढमनुओगाउ तं नेअं ॥ इच्छेवमाइ सव्वं जिणाण पढमाणुओगओ नेअं । ठाणासुण्णत्थं पुन भणिअं 21 पगयं अओ वुच्छं ॥ उसभजिनसमुट्ठाणं उट्ठाणं जं तओ मरीइस्स । सामाइअस्स एसो ज पुव्वं निग्गमोऽहिगओ ॥ वृ- एता अप्यष्टौ निगदसिद्धा एव । नि. (309) नि. (312) नि. (313) नि. (314) चित्तबहुलट्ठमीए चौहि सहस्सेहि सो उ अवरहे । सीओ सुदंसणाए सिद्धत्थवणंमि छणं ॥ 126 वृ- गमनिका - चैत्रबहुलाष्टम्यां चतुर्भिः सहस्त्रैः समन्वितः सन् अपराह्णे शिबिकायां सुदर्शनायां व्यवस्थितः सिद्धार्थवने षष्ठेन भक्तेन निष्क्रान्त इति वाक्यशेषः, अलङ्करणकं परित्यज्य चतुर्मुष्टिकं च लोचं कृत्वेति । आह - चतुर्भिः सहस्त्रैः समन्वित इत्युक्तं, तत्र तेषां दीक्षां किं भगवान् प्रयच्छति उत नेति, नेत्याह नि. (315) चौरो साहस्सीओ लोअं काऊण अप्पणा चेव । जं एस जहा काही तं तह अम्हेऽवि काहामो ॥ वृ- गमनिका - प्राकृतशैल्या चत्वारि सहस्त्राणि लोचं पञ्चमुष्टिकं कृत्वा आत्मना चैव इत्थं प्रतिज्ञां कृतवन्तः - 'यत्' क्रियाऽनुष्ठानं 'एष' भगवान् 'यथा' येन प्रकारेण करिष्यति तत्तथा 'अम्हेऽवि काहामोत्ति' वयमपि करिष्याम इति गाथार्थः । भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिकं प्रतिपद्य विजहार । तथा चाह नि. (316) भोवरवसगइ घित्तूणमभिग्गहं परमघोरं । Page #130 -------------------------------------------------------------------------- ________________ 127 उपोद्घातः - [नि.316] वोसठ्ठचत्तदेहो विहरै गामानुगामं तु । / वृ-गमनिका-ऋषभो वृषभसमगतिर्गृहीत्वा अभिग्रहं 'परमघोरं' परमः-परमसुखहेतुभूतत्वात् घोरः-प्राकृतपुरुषैः कर्तुमशक्यत्वात् तं, 'व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु व्युत्सृष्टोनिष्प्रतिकर्मशरीरतया, तथा चोक्तम्-अच्छिपि नो पमजिजा, नोऽवि य कंडुविया मुनी गायं' त्यक्तः-खलु दिव्याधुपसर्गसहिष्णुतया, शेषं सुगममिति गाथार्थः । / स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्तते, लोकस्य परिपूर्णत्वाआदर्थ्यभावाच्च, तथा चाह मूलभाष्यकार:[भा.31]नवि ताव जनो जाणइ का भिक्खा ? केरिसा व भिक्खयरा ?! ते भिक्खमलभमाणा वणमझे तावसा जाया ॥ वृ-गमनिका-नापि तावजनो जानाति-का भिक्षा ? कीशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्परीषहार्ता भगवतो मौनव्रतावस्थिताद् उपदेशमलभमानाः कच्छमहाकच्छावेवोक्तवन्तः-अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं ?, तावाहतुः-वयमपि न विद्मः, यदि भगवान् अनागतमेव पृष्टो भवेत-किमस्माभिः कर्तव्यं ? किं वा नेति, ततः शोभनं भवेत, इदानीं तु एतावद्युज्यतेभरतलज्जया गृहगमनमयुक्तमाहारमन्तरेण चासितुं न शक्यत इत्यतो वनवासो नः श्रेयान्, तत्रोपवासरताः परिशटितपरिणतपत्राद्युपभोगिनो भगवन्तमेव ध्यायन्तस्तिष्ठाम इति संप्रधार्य सर्वसंमतेनैव गङ्गानदीदक्षिणकूले रम्यवनेषु वल्कल चीरधारिणः खल्वाश्रमिणः संवृत्ता इति, आह च 'वनमध्ये तापसा जाताः' इति गाथार्थः । तयोश्च कच्छमहाकच्छयोः सुतौ नमिविनमिनौ पित्रनुरागात् ताभ्यामेव सह विहदवन्तौ, तौ च वनाश्रयणकाले ताभ्यामुक्तौ-दारुणः खल्विदानीमस्माभिर्वनवासविधिरङ्गीकृतः तद्याथ यूयं स्वगृहाणीति, अथवा भगवन्तमेव उपसर्पथः, स वोऽनुकम्पयाऽभिलषित-फलतो भविष्यति, तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ, भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रेषु उदकमानीय सर्वतः प्रवर्षणं कृत्वा आजानूच्छ्रयमानं सुगन्धिकुसुमप्रकरं च अवनतोत्तमाङ्गक्षितिनिहितजानुकरतलौ प्रतिदिनमुभयसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपार्श्वे खगव्यग्रहस्तौ तस्थतुः । / तथा चाह नियुक्तिकारःनि. (317) नमिविनमीणं जायण नागिंदो विजदाण वेअड्डे । उत्तरदाहिणसेढी सट्ठीपन्नासनगराई । / वृ-नमिविनमिनोर्याचना, नागेन्द्रो भगवद्वन्दनायागतः, तेन विद्यादानमनुष्ठितं, वैताढ्ये पर्वते उत्तरदक्षिणश्रेण्योः यथायोगं षष्टिपञ्चाशनगराणि निविष्टानीति गाथाक्षरार्थः । / भावार्थः कथानकादवसेयः, तच्चेदम्-अन्नया धरणो नागराया भगवंतं वंदओ आगओ, इमेहि य विन्नविअं, तओ सो ते तहा जायमाणे भणति-भगवं चत्तसंगो, ण एयस्स अस्थि किंचि दायव्वं, मा एयं जाएह, अहं तुब्भं भगवओ भत्तीए देमि, सामिस्स सेवा अफला मा भवउत्तिकाउं पढियसिद्धाणं गंधव्वपन्नगाणं अडयालीसं विजासहस्साइं गिण्हइ, ताण इमाओ महाविजाओ चत्तारि, तं जहा-गोरी गंधारी रोहिणी पन्नत्तित्ति, तं गच्छइ तुब्भे विज्जाहररिद्धीए सयणं Page #131 -------------------------------------------------------------------------- ________________ 128 आवश्यक मूलसूत्रम्-1 जनवयं च उवलोभेऊण दाहिणिल्लाए उत्तरिल्लाए य विजाहरसेढीए रहनेउरचक्कवालपामोक्खे गगनवल्लभपामोक्खे य पन्नासं सद्धिं च विजाहरणगरे निवेसिऊण विहरह । तओ ते लद्धप्पसाया कामियं पुप्फयविमाणं विउव्विऊण भगवंतं तित्थयरं नागरायं च वंदिऊणं पुप्फयविमाणारूढा कच्छमहाकच्छाणं भगवप्पसायं उवदंसेमाणा विनीयनगरिमुवगम्म भरहस्स रन्नो तमत्थं निवेदित्ता सयणं परियणं गहाय वेयड्ढे पव्वए नमी दाहिणिल्लाए विजाहरसेढीए विनमी उत्तरिल्लाए पन्नासं सद्धिं च विज्जाहरनगराइ निवेसिऊण विहरंति । अत्रान्तरेनि. (318) भगवं अदीनमनसो संवच्छरमणसिओ विहरमाणो । कण्णाहि निमंतिज्जइ वत्थाभरणासणेहिं च ॥ वृ- भगः खल्वैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् असावपि अदीनं मनो यस्यासौ अदीनमनाः निष्प्रकम्पचित्त इत्यर्थः । 'संवत्सर' वर्षं न अशितः अनशितः विहरन भिक्षाप्रदानानभिज्ञेन लोकेनाभ्यर्हितश्च कृत्वा कन्याभिर्निमन्यते, वस्त्राणि-पट्टांशुकानि आभरणानिकटककेयूरादीनि आसनानि-सिंहासनादीनि एतैश्च निमन्यत इति । वर्तमाननिर्देशप्रयोजनं पूर्ववदिति गाथार्थः । / एवं विहरता भगवता कियता कालेन भिक्षा लब्धेत्येतत्प्रतिपादनायाहनि. (319) संवच्छरेण भिक्खा लद्धा उसभेन लोगनाहेन । सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ ॥ वृ. गमनिका-संवत्सरेण भिक्षा लब्धाः ऋषभेन लोकनाथेन-प्रथमतीर्थकृता, शेषैःअजितादिभिः bharatakSetratIkRibhiH द्वितीयदिवसे लब्धाः प्रथमभिक्षा इति गाथार्थः । तीर्थकृतां प्रथमपारणकेषु यद्यस्य पारणकमासीत तदभिधित्सुराहनि. (320) उसभस्स उ पारणए ikkhuraso Asi lognaahss| सेसाणं परमन्नं अमयरसरसोवमं आसी ॥ कृगमनिका-ऋषभ्यस्य तुइक्षुरसः प्रथमपारणके आसील्लोकनाथस्य, शेषाणाम्-अजितादीनां परमं च तदन्नं च परमानं-पायसलक्षणं, किंविशिष्टामित्याह-अमृतरसवद् रसोपमा यस तद् अमृतसरसोपममासीदिति गाथार्थः । तीर्थकृतां प्रथमपारणकेषु यद्वृत्तं तदभिधित्सुराहनि. (321) घुटुं च अहोदानं दिव्वाणि अ आहयाणि तूराणि । देवा य संनिवइआ वसुहारा चेव वुट्ठा y॥ वृ-गमनिका-देवैराकाशयगतैः घुष्टं च अहोदानीमिति-अहोशब्दो विस्मये अहो दानमहो दानमित्येवं दीयते, सुदत्तं भवतामित्यर्थः, तथा दिव्यानि च आहतानि तूराणि तदा त्रिदशैरिति देवाश्च सनिपतिताः, तदैव वसुधारा चैव वृष्टा, वसु द्रव्यमुच्यत इति गाथार्थः ॥ एवं सामान्येन पारणककालभाव्युक्तम्, इदानीं यत्र यथा च यच्च आदितीर्थकरस्य पारणकमासीत् तथाऽभिधित्सुराहनि. (322) गयौर सिजंसिक्खुरसदान वसुहार पीढ गुरुपूआ । तक्खसिलायलगमणं बाहुबलिनिवेअणं चेव ॥ वृ-अस्या भावार्थः कथानकादवबोद्धव्यः । तच्चेदम्-कुरुजनपदे गयपुरणगरे बाहुबलिपुत्तो सोमप्पभो, तस्स पुत्तो सेजंसो जुवराया, सो सुमिणे मंदरं पव्वयं सामवण्णं पासति, ततो तेन Page #132 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 322 ] 129 अमयकलसेन अभिसित्तो अब्भहिअं सोभितुमाढत्तो, नगरसेट्ठी सुबुद्धिनामो, सो सूरस्स रस्सीसहस्सं ठाणाओ चलियं पासति, नवरं सिद्धंसेण हक्खुत्तं, सो य अहिअयरं तेयसंपुण्णो जाओ, राइणा सुमिणे एक्को पुरिसो महप्पमाणो महया रिउबलेण सह जुज्झतो दिट्ठो, सिद्धंसेन साहजं दिन्नं, ततो नेन तं बलं भग्गति, ततो अत्थाणीए एगओ मिलिया, सुमिणे साहंति, न पुन जाणंति - किं भविस्सइत्ति, नवरं राया भणइ - कुमारस्स महंतो कोऽवि लाभो भविस्सइत्ति भणिऊण उट्ठओ अत्थाणीओ, सिजुंसोऽवि गओ नियगभवणं, तत्थ य ओलोयणट्ठिओ पेच्छति सामि पविसमाणं, सो चिंतेइ - कहिं मया एरिसं नेवत्थं दिट्ठपुव्वं ? जारिसं पपितामहस्सत्ति, जाती संभरिता सो पुव्यभवे भगवओ सारही आसि, तत्थ तेन वैरसेणतित्थगरो तित्थयरलिंगेन दिट्ठोत्ति, वैरनाभे य पव्वयंते सोऽवि अनुपव्वइओ, तेन तत्थ सुयं जहा- एस वैरनाभो भरहे पढमतित्थयरो भविस्सइत्ति, तं एसो सो भगवंति । तस्स य मनुस्सो खोयरसघडएण सह अतीओ, तं गहाय भगवंतमुवट्ठिओ, कप्पैत्ति सामिणा पाणी पसारिओ, सब्बो निसिट्ठो पाणीसु, अच्छिद्दपाणी भगवं, उपरि सिहा वड्ढइ, न य छड्डिज्जइ, भगवओ एस लद्धी, भगवया सो पारिओ, तत्थ दिव्वाणि पाउब्भूयाणि, तं जहा वसुहारा वुट्ठा 1 चेलुक्खेवो कओ 2 आहयाओ देवदुंदुहीओ 3 गंधोदककुसुमवरिसं मुक्कं 4 आगासे य अहोदानं घुट्ठति 5 / तओ तं देवसंनिवाअं पासिऊण लोगो से सघरमुवगओ, ते तावसा अन्ने य रायाणो, ता से सो ते पनवेइ एवं भिक्खा दिजइ, एएसिं च दिन्ने सोग्गती गम्मै, ततो ते सव्वेऽवि पुच्छति - कहं तुमे जाणियं ? जहा - सामिस्स भिक्खा दायव्वत्ति, भणइ-जाइसरणेन, अहं सामिणा सह अट्ठ भवग्गहणाई अहेसि, तओ ते संजायकौहल्ला भणति इच्छामो नाउं अट्ठसु भवग्गहणेसु को को तुमं सामिणो आसित्ति, ततो सो तेसिं पुच्छंताणं अप्पणो सामिस्स य अट्ठभवसंबद्धं कहं कहे जहा "वसुदेवहिंडीए", तानि पुन संखेवओ इमाणि, तं जहा-ईसाणे सिरिप्पभे विमाने भगवं ललिअंगओ अहेसि, सेज्जंसो से सयंपभादेवी पुव्वभवनिन्नामिआ 1 पुव्वविदेहे पुक्खलावैविजए लोहग्गले नयरे भगवं वैरजंधो आसि, सिजंसो से सिरिमती भारिया 2 तत्तो उत्तरकुराए भगवं मिहुणगो सेज्जुंसोऽवि मिहुणिआ अहेसि 3 ततो सोहम्मे कप्पे दुवेऽवि देवा अहेसि 4 ततो भगवं अवरविदेहे विजपुत्तो सेज्जंसो पुन जुण्णसेट्ठिपुत्तो केसवो नाम छट्टो मित्तो अहेसि 5 ततो अच्चुए कप्पे देवा 6 ततो भगवं पुंडरीगिणीए नगरीए वैरणाहो संसो सारही 7 ततो सव्वट्ठसिद्धे विमाणे देवा 8 इह पुन भगवओ पपोत्तो जाओ से सोत्ति । तेसिं च तिन्हवि सुमिणाण एतदेव फलं जं भगवओ भिक्खा दिन्नत्ति । ततो जनवओ एवं सोऊण सेज्जंसं अभिनंदिऊण सट्ठाणाणि गतो, सेज्जुंसोऽवि भगवं जत्थ ठिओ पडिलाभिओ तानि पयाणि मा पाएहिं अक्कमिहामित्ति भत्तीए तत्थ रयणामयं पेढं करेइ, तिसंझं च अच्चिणइ,, विसेसेण य पव्वदेसकाले अचिऊण भुंजइ, लोगो पुच्छइ - किमेयंति, सेज्जंसो भणति - आदिगरमंडलागंति, ततो लोगेनवि जत्थ जत्थ भगवं ठितो तत्थ पेढं कयं, तं च कालेन आइञ्च्चपेढं संजायंति गाथार्थः । एवं भगवतः खल्वादिकरस्य पारणकविधिरुक्तः, साम्प्रतं प्रसङ्गतः शेषतीर्थकराणामजितादीनां येषु स्थानेषु प्रथमपारणकान्यासन् यैश्च कारितानि 24 9 Page #133 -------------------------------------------------------------------------- ________________ 130 आवश्यक मूलसूत्रम्-1तद्गतिश्चेत्यादि प्रतिपाद्यते, तत्र विवक्षितार्थप्रतिपादिकाः खल्वेता गाथा इति । नि. (323)हत्यिनौरं 1 असोज्झा 2 सावत्थी 3 तहय चेव साकेअं 4 / विजयपुर 5 बंभथलयं 6 पाडलिसंडं 7पउमसंडं 8 ॥ नि. (324) सेयपुरं 9 रिट्ठपुरं 10 सिद्धत्थपुरं 11 महापुरं 12 चेव । - धन्नकड 13 वद्धमाणं 14 सोमनसं 15 मंदिरं 16 चेव । / नि. (325)चक्कपुरं 17 रायपुरं 18 मिहिला 19 रायगिहमेव 20 बोद्धव्वं । वीरपुरं 21 बारवई 22 कोअगडं 23 कोल्लयग्गामो 24 ॥ नि. (326) एएसु पढमभिख्खा लद्धाओ जिनवरेहि सव्वेहिं । दिन्नाउ जेहि पढम तेसिं नामानि वोच्छामि ॥ नि. (327) सिजंस 1 बंभदत्ते 2 सुरेंददत्ते 3 य इंददत्ते 4 a। paume 5 a somadeve 6 महिंद 7 तह सोमदत्ते 8 a॥ नि. (328)पुस्से 9 पुनव्वसू 10 पुणनंद 11 सुनंदे 12 जए 13 अ विजए 14 य । तत्तो अ धम्मसीहे 15 सुमित्त 16 तह वग्घसीहे 17 a॥ नि. (329)अपराजिअ 18 विस्ससेणे 19 वीसैमे होइ बंभदत्ते 20 अ । दिन्ने 21 वरदिन्ने 22 पुन धन्ने 23 बहुले 24 अ बोद्धव्वे ॥ नि. (330) एए कयंजलिउडा भत्तीबहुमानसुक्कलेसागा । तक्कालपट्ठमणा पडिलाभेसुं जिनवरिंदे ॥ नि. (331) सव्वेहिंपि जिनेहिं जहि लद्धाओ पढमभिक्खओ । तहि वसुहाराओ वुट्ठाओ पुप्फवुट्ठीओ । / नि. (332) अद्धत्तेरसकोडी उक्कोसा तत्थ होइ वसुहारा । अद्धत्तेरस लक्खा जहन्निआआ होइ वसुहारा । / नि. (333) सव्वेसिपि जिणाणं जेहिं दिन्नाउ पढमभिक्खाओ । ते पयणुपिज्जदोसा दिव्ववरपरक्कमा जाया । / नि. (334) केई तेनेव भवेन निव्वुआ सव्वकम्मउम्मुक्का । अन्ने तइअभवेणं सिज्झिस्संति जिनसगासे ॥ वृ- अक्षरगमनिका तु क्रियाऽध्याहारतः कार्या, यथा-गजपुरं नगरमासीत्, श्रेयांसस्तत्र राजा, तेनेक्षुरसदानं भगवन्तमधिकृत्य प्रवर्तितं, तत्रार्धत्रयोदशहिरण्यकोटीपरिमाणा वसुधारा निपतिता, पीठमिति-श्रेयांसेन यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं करिष्यतीतिभक्त्या रत्नमयं पीठं कारितं । गुरुपूजेति-तदर्चनं चक्रे इति । अत्रान्तरे भगवतः तक्षशिलातले गमनं बभूव, भगवत्प्रवृत्तिनियुक्तपुरुषैर्वाहुबलेनिवेदनं च कृतमित्यक्षरगमनिका । एवमन्यासामपि संग्रहगाथानां स्वबुद्ध्या गमनिका कार्येति गाथार्थः ॥ इदानीं कथानकशेषम् -बाहुबलिना चिंतिअं-कल्ले सव्विड्डीए वंदिस्सामिति निग्गतो पभाए, सामी गतो विहरमाणो, अदिढे अद्धिति काऊण जहिं भगवं वुत्थो तत्थ धम्मचक्क चिंधं कारियं, तं सव्वरयणामयं जोयणपरिमंडलं पंचजोयसियदंडं । सामीवि बहलीयडंबैल्लाजोणगविसयाइएसु निरुवसग्ग विहरंतो विनी ___ ww Page #134 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि. 334) 131 अनगरीए उज्जानत्थाणं पुरिमतालं नगरं संपत्ती । तत्थ य उत्तरपुरच्छिमे दिसिभागे सगडमुहं नाम उज्जाणं, तंमि निग्गोहपायवस्स हेट्ठा अट्ठमेणं भत्तेणं पुव्वण्हदेसकाले फग्गुणबहुलेक्कारसीए उत्तरासाढणक्खत्ते पव्वज्जादिवसाओ आरम्भ वाससहस्संमि अतीते भगवओ तिहुअणेक्कबंधवस्स दिव्वमनंतं केवलनाणमुप्पन्नति । अमुमेवार्थमुपसंहरन् गाथाषट्कमाहनि. (335) कल्लं सव्वड्डी पूएमहदट्टु धम्मचक्कं तु । विहरै सहरसमेगं छउमत्थो भारहे वासे ॥ बहली अडंबैल्लाजोणगविसओ सुवण्णभूमी अ । आहिंडिआ भगवआ उसभेन तवं चरंतेणं ॥ नि. (336) नि. (337) बहली अ जोणगा पल्हगा य जे भगवया समणुसिट्ठा । अन्ने य मिच्छजाई ते तैआ भद्दया जाया ॥ नि. (338) तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो । अट्ठावओ नगवरो अग्ग (य) भूमी जिनवरस्स ॥ छउमत्थष्परिआओ वाससहस्सं तओ पुरिमताले । नि. (339) नि. (340) नगोहस् य हेट्ठा उप्पन्नं केवलं नाणं ॥ फग्गुणबहुले एक्कारसीइ अह अट्ठमेण भत्तेणं । उप्पन्नंमि अनंते महव्वया पंच पन्नवए ॥ वृ- आसां भावार्थः सुगम एव, नवरम् अनुरूपक्रियाऽध्याहारः कार्यः, यथा - कल्लं - प्रत्यूषसि सर्वर्ध्या पूजयामि भगवन्तम्- आदिकर्त्तारं अहमिति - आत्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्मचक्र तु चकारेत्यादि गाथाषट्काक्षरार्थः ॥ महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाह नि. (341) उप्पन्नंमि अनंते नाणे जरमरणविप्पमुक्कस्स । तो देवदानविंदा करिति महिमं जिणिंदस्स ॥ वृ- गमनिका - उत्पन्ने- धातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरावयोहानिलक्षणा मरणं-प्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुक्तवप्रिमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां ज्ञानपूजां जिनवरेन्द्रस्य । देवेन्द्रग्रहणात् वैमानिकज्योतिष्टकग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरेन्द्रग्रहणं । सर्वतीर्थकराणां च देवा अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता इति गाथार्थः ॥ इदानीमुक्तानुक्तार्थसंग्रहपरां संग्रहगाथामाहनि. (342) उज्जानपुरिमताले पुरी (i) विणीआइ तत्थ नाणवरं । चक्कुपाया य भरहे निवेअवं चेव दोपि ॥ वृ- उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन् पुर्यां विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः । तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चक्रोत्पादश्च बभूव । 'भरहे निवेअणं चेव दोण्हंपि' त्ति भरताय निवेदनं च द्वयोरपि ज्ञानरत्नचऋरत्नयोः Page #135 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 तन्नियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः । अत्रान्तरे भरतश्चिन्तयामास-पूजा तावद्वयोरपि कार्या, कस्य प्रथमं कर्तुं युज्यते ? किं चक्ररत्नस्य उत तातस्येति, तत्रतायंमि पूइए चक्क पूइअं पूअणारिहो ताओ । इहलोइअं तु चक्कं परलो असुहावही ताओ । / नि. (343) वृ- गमनिका- 'ताते' त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव, तत्पूजानिबन्धनत्वाच्चक्रस्य । तथा पूजामर्हतीति पूजार्हः तातो वर्त्तते, देवेन्द्रादिनुतत्वात् । तथा इह लोके भवं चैहलौकिकं तुं चक्रं, तुरेवकारार्थः, स चावधारणे, किमवधारयति ? ऐहिकमेव चक्रं, सांसारिक सुखहेतुत्वात् । परलोक सुखावहः परलोकसुखावहस्तातः, शिवसुखहेतुत्वाद् इति गाथार्थः । तस्मात् 'तिष्ठतु तावच्चक्रं तातस्य पूजा कर्त्तुं युज्यते' इति संप्रधार्य तत्पूजाकरप्पसंदेशव्यापृतो बभूव । इदानीं कथानकम् - भरहो सव्विड्डीए भगवंतं वंदिउं पयट्टो, मरुदेवीसामिणी य भगवंते पव्वइए भरहरज्जसिरिं पासिऊण भणियाइआ - मम पुत्तस्स एरिसी रज्जसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उव्वेयं करियाइआ, भरहस्स तित्थकरविभूइं वण्णेंतस्सवि न पत्तिज्जियाइआ, पुत्तसोगेण य से किल झामलं चक्खुं जायं रुयंतीए, तो भरहेण गच्छंतेण विन्नत्ता - अम्मो ! एहि, जेन भगवओ विभूइं दंसेमि । ताहे भरहो हत्थिखंधे पुरओ काऊण निग्गओ, समवसरणदेसे य गणयमंडलं सुरसमूहेण विमानारूढेणोत्तरंतेण विरायंतधयवडं पहयदेवदुंदहिनिनायपूरियदिसामंडलं पासिऊण भरहो भणियाइओ - पेच्छ जै एरिसी रिद्धी मम कोडिसयसहस्सभागेणवि, ततो तीए भगवओ छत्ताइच्छत्तं पासंतीए चेव केवलमुप्पन्नं । अन्ने भांति-भगवओ धम्मकहासद्दं सुणंतीए । तक्कालं च से खुट्टमाउगं, ततो सिद्धा, इह भारहोसप्पिणीए पढमसिद्धोत्तिकाऊण देवेहिं पूजा कया, सरीरं च खीरोदे छूढं, भगवं च समवरसरणमज्झत्थो सदेवमनुयासुराए सभाए धम्मं कहेइ, तत्थ उसभसेनो नाम भरहपुत्तो पुव्वबद्धगणहरनामगोत्तो जायसंवेगो पव्वइओ, बंभी य पव्वइआ, भरहो सावगो जाओ, सुंदरी पव्वयंती भरहेण इत्थीरयणं भविस्सइत्ति निरुद्धा, सावि साविआ जाया, एस चउव्विहो समणसंघो । ते य तावसा भगवओ नाणमुप्पन्नंति कच्छमहाकच्छवज्जा भगवओ सगासमागंतूण भवणवैवाणमंतर जोइसियवेमाणियदेवाइण्णं परिसं दवण भगवओ सगासे पव्वइआ, इत्थ समोसरणे मरीइमाइआ बहवे कुमारा पव्वइआ । साम्प्रतमभिहितार्थसंग्रहपरमिदं गाथाचतुष्टयमाहनि. (344) सह मरुदेवाइ निग्गओ कहणं पव्वज्ज उसभसेनस्स । भीमरीइदिक्खा सुंदरी ओरोहसुअदिक्खा । नि. (345) पंच य पुत्तसयाई भरहस् य सत्त नत्तूअसयाइं । सहं पव्वइआ तंमि कुमारा समोसरणे ॥ नि. (346) भवणवैवाणमंतरजोइसवासी विमानवासी अ । सव्विहि सपरिसा कासी नाणुप्पयामहिमं ॥ द्रूण कीरमाणि महिमं देवेहि खत्तिओ मरिई । सम्मत्तलद्धबुद्धी धम्मं सोऊण पव्वइओ ॥ नि. (347) वृ- 'कथनं ' धर्मकथा परिगृह्यते, मरुदेव्यै भगवद्विभूतिकथनं वा । तथा 'नप्तृशतानीति' 132 Page #136 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.347] 133 पौत्रकशतानि । तथा 'सयराहमिति' देशीवचनं युगपदर्धाभिधायकं त्वरितार्थाभिधायकं वेति। 'मरीचिरिति' जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान् मरीचिः, अभेदोपचारान्मतुब्लोपाद्वेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्यभिधाने सत्यपि भेदेनोपन्यासः । सम्यक्त्वेन लब्धा-प्राप्ता बुद्धिर्यस्य स तथाविधः । शेषं सुगममिति । कथानकम्-भरहोऽवि भगवओ पूअं काऊण चक्करयणस्स अट्ठाहिआमहिमं करियाइओ, निव्वत्ताए अट्ठाहिआए तं चक्करयणं पुव्वाहिमुहं पहाविअं, भरहो सव्वबलेन तमनुगच्छिआइओ, तं जोयणं गंतूण ठिअं, ततो सा जोअणसंखा जाआ, पुव्वेण य मागहत्यिं पाविऊण अट्ठमभत्तोसितो रहेण समुद्दमवगाहिता चक्कनाभिं जाव, ततो नामकं सरं विसज्जियाइओ, सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्स भवणे पडिओ, सो तं दद्रूण परिकुविओ भणइ-केस णं एस अपत्थिअपत्थिए ?, अह नामयं पासइ, नायं जहा उप्पन्नो चक्कवट्टित्ति, सरं चूडामणिं च घेत्तूण उवढिओ भणतिअहं ते पुव्विल्लो अंतेवालो, ताहे तस्स अट्ठाहिअं महामहिमं करेइ । ___ एवं एएण कमेण दाहिणेण वरदामं, अवरेण पभासं, ताहे सिंधुदेविं ओयवेइ, ततो वेयड्डगिरिकुमारं देवं, ततो तमिसगुहाए कयमालयं, तओ सुसेणो अद्धबलेण दाहिणिल्लं सिंधुनिक्खूडं ओयवेइ, ततो सुसेणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेन उज्जोअंकाऊण उभओ पासिं पंचधणुसयायामविक्खंभाणि एगूनपन्नासं मंडलानि आलिहमाणे उज्जोअकरणा उम्मुग्गनिमुग्गाओ अ संकमेण उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअं चिलातेहिं समं जुद्धं, ते पराजिआ मेहमुहे नाम कुमारे कुलदेवए आराहेंति, ते सत्तरत्ति वासं, वासेंति, भरहोऽवि चम्मरयणे ठवेऊण उवरिं छत्तरयणं ठवेइ, मणिरयणं छत्तरयणस्स पडिच्छाभाए ठवेति, ततोपभी लोगेन अंडसंभवं जगं पणीअंति, तं ब्रह्माण्डपुराणं, तत्थ पुव्वण्हे सालीवुप्पइ; अवरण्हे जिम्मै, एवं सत्त दिवसे अच्छत्ति, ततो मेहमुहा आभिओगिएहिं धाडिओ, चिलाया तेसिं वयणेन उवणया भरहस्स, ततो चुल्लहिमवंतगिरिकुमारं देवं ओयवेति, तत्थ बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति, ततो उसभकूडए नामं लिहै, ततो सुसेनो उत्तरिल्लं सिंधुनिक्खूडं ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेनावती उत्तरिलं गंगानिक्खूडं ओयवेइ, भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ, ततो वेयड्ढे पव्वए नमिविनमिहिं समं बारस संवच्छराणि जुद्धं, ते पराजिआ समाणा विनमी इत्थीरयणं नमी रयणाणि गहाय उवट्ठिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागच्छंति, पच्छा दक्खिणिल्लं गंगानिक्खूडं सेनावई ओयवेइ, एतेन कमेण सट्ठीए वाससहस्सेहिं भारहं वासं अभिजिणऊण अतिगओ विनीयं रायहाणिंति, बारस वासाणि महारायाभिसेओ, जाहे बारस वासाणि महारायभिसेओ वत्तो राइणो विसज्जिआ ताहे निययवग्गं सरिउमारद्धो, ताहे दाइजंति सव्वे नील्लिआ, एवं परिवाडीए सुंदरी दाइआ, सा पंडुल्लंगितमुही, सा य जध्विसं रुद्धा तद्दिवसमारद्धा आयंबिलाणि करेति, तं पासित्ता रुट्ठो ते कुटुंबिए भणइ-किं मम नत्थि भोयणं?, जं एसा एरिसीरूवेण जाय, विजा वा नत्थि ?, तेहिं सिटुं जहा-आयंबिलानि करेति, ताहे तस्स तस्सोवरिं पयणुओ रागो जाओ, Page #137 -------------------------------------------------------------------------- ________________ 134 आवश्यक मूलसूत्रम्-1 सा य भणिया-जै रुच्चै तो मए समं भोगे भुंजाहि, नवि तो पव्वयाहित्ति, ताहे पाएसु पडिया विसज्जिया पब्वइआ । अन्नया भरहो तेसिं भाउयाणं दूयं पट्ठवेइ-जहा मम रज्जं आयणह, ते भणंति-अम्हवि रज्जं ताएण दिन्नं, तुज्झवि, एतु ताव ताओ पुच्छिजिहित्ति, जंभणिहिति तं करिहामो । ते णं समए णं भगवं अट्ठावयमागओ विहरमाणो, एत्थ सव्वे समोसरिआ कुमारा, ताहे भणंति-तुब्भेहिं दिन्नाइं रज्जाइं हरति भाया, ता किं करेमो? किं जुन्झामो उयाहु आयाणामो ?, ताहे सामी भोगेसु निव्वत्तावेमाणो तेसिं धम्मं कहेइ-न मुत्तिसमं सुहमत्यि, ताहे इंगालदाहकदिटुंतं कहेइ-जहा एगो इंगालदाहओ एगं भाणं पाणिअस्स भरेऊणं गओ, तं तेन उदगं निविअं, उवरिं आइच्चो पासे अग्गी पुणो परिस्समो दारुगाणि कुटुंतस्स, घरं गतो पाणं पीअं, मुच्छिओ सुमिणं पासइ, एवं असब्भावपट्ठवणाए कूवतलागनदिदहसमुद्दा य सब्वे पीआ, न य छिज्जइ तण्हा, ताहे एगंमि जिण्णकूवे तणपूलिअंगहाय उस्सिचइ, जं पडियसेसं तं जीहाए लिहै । एवं तुब्भेहिंपि अनुत्तरा सव्वलोगे सहफरिसा सव्वट्ठसिद्धे अनुभूआ, तहवि तत्तिं न गया । एवं वियालिअं नाम अज्झयणं भासइ 'संबुज्झह किं न बुन्झहा ?' एवं अट्ठानउए वित्तेहिं अट्ठानौइ कुमारा पव्वइआ, कोइ पढमिल्लुएण संबुद्धो कोइ बितिएण कोइ ततिएण जाहे ते पव्वइआ । अमुमेवार्थमुपसंहरनाहनि. (348) मागहमाई विजयो सुंदरिपव्वज बारसभिसेओ । आणवण भाउगाणं समुसरणे पुच्छ दिद्रुतो ॥ वृ- गमनिका-मागधमादौ यस्य स मागधादिः, कोऽसौ ? विजयो भरतेन कृत इति । पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता चेति । द्वादश वर्षाणि अभिषेकः कृतो भरताय, आज्ञापनं भ्रातृणा चकार, तेऽपि च समवसरणे भगवनतं पृष्टवन्तः, भगवता चाङ्गारदाहकष्टान्तो गदित इति गाथाक्षरार्थः ॥ इदानीं कथानकशेषम् - कुमारेसु पव्वइएसु भरहेण बाहुबलिणो दूओ पेसिओ, सो ते पव्वइए सौं आसुरुत्तो, ते बाला तुमए पव्वविआ, अहं पुन जुद्ध समत्थो, ता एहि, किं वा ममंमि अजिए भरहे तुमे जिअंति । ततो सव्वबलेण दोवि मिलिआ देसंते, बाहुबलिणा भणिअं-किं अनवराहिणा लोगेन मारिएणं ?, तुमं च अहं च दुवेऽवि जुज्झामो, एवं हउत्ति, तेसिं पढमं दिट्ठिजुद्धं जायं, तत्थ भरहो पराजिओ, पच्छावायाए, तत्थवि भरहो पराइओ, एवं बाहाजुद्धेण पराजिओ मुट्ठिजुद्धेऽवि पराजिओ दंडजुद्धेऽवि जिप्पमाणो भरहो चितियाइओ-किं एसेव चक्की ? जेनाहं दुब्बलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिन्नं चक्करयणं, ताहे सो तेणं गहिएण पहाविओ । इओ बाहुबलिना दिट्ठो गहियदिव्वरयणो आगओ, सगव्वं चिंतियं चानेन-सममेएण भंजामि एयं, किं पुन तुच्छाण कामभोगान कारणा भट्टनियपइण्णं एयं मम वावाइउं न जुत्तं, सोहणं मे भाउगेहिं अनुट्ठिअं, अहमवि तमनुट्ठामित्ति चिंतिऊण भणियं चाणेण-धिसि धिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रज्जं, पव्वयामित्ति, मुक्कदंडो पव्वइओ, भरहेन बाहुबलिस्स पुत्तो रज्जे त्थ्विओ। बाहुबली विचिंतेइ-तायसमीवे भाउणो मे लहुयरा समुप्पन्ननाणाइसया, ते किह निरैसओ पिच्छामि ?, एत्थेव जाव अच्छामि जाव केवलनाणं समुप्पन्नंति, एवं सो पडिमं ठिओ, Page #138 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.348] 135 माणपव्वयसिहरे, जाणइ सामी तहवि न पट्टवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छइ काउस्सग्गेणं, वल्लीविताणेणं वेढिओ, पाया य वम्मीयनिग्गएहिं भयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पट्ठवेइ, पुट्विं न पट्ठविआ, जेन तया सम्मं न पडिवज्जइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेढिओ दिट्ठो, परूढेणं महल्लेणं कुच्चेणंति, तं दऋस्णं वंदिओ, इमं च भणियंताओ आनवेइ-न किर हथिविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो-कहिं एत्य हत्थी ?, ताओ आलियं न भणति, ततो चिंतंतेण णायं-जहा माणहत्यित्ति, को य मम मानो ?, वच्चामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पन्न, ताहे गंतूण केवलिपरिसाए त्थिओ। ताहे भरहोऽवि रज्जं भुंजइ । मरीईवि सामाइयादि एक्कारस अंगाणि अहिज्जिओ । साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाहनि. (349) बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं । नाहम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य ॥ वृ-आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्श्यते - भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणं, तनिवेदनं चऋवर्त्तिभरताय दूतेन कृतं, 'देवयत्ति' युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आगतेति, 'कहणंति' बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं-अलं मम राज्येनेति, तथा चाह-नाधर्मेण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता-नास्मादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भास्स्य्गाथाः॥ [भा.32] पढमं दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं । मुट्ठीहि अ दंडेहि अ सव्वत्थवि जिप्पए भरहो ॥ [भा.33] सो एव जिप्पमाणो विहुरो अह नरवई विचिंतेइ । किं मनि एस चक्की ? जह दानि दुब्बलो अहयं ॥ [भा.34] संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा । हत्थीओ ओयरत्ति अ वुत्ते चिंता पए नाणं ॥ [भा.35] उप्पन्ननाणरयणो तिन्नपइण्णो जिनस्स पामूले । गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो ॥ [भा.36] काऊण एगछत्तं भरहोऽवि अभुंजरूविउलभोए । मरिईवि सामिपासे विहरै तवसंजमसमग्गो । [भा.37] सामाइअमाईअं इक्कारसमाउ जाव अंगाउ । उज्जुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे । वृ-तयोश्च भरतबाहुबलिनोः प्रथमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, 'सर्वत्रापि' सर्वेषु युद्धेषु जीयते भरतः । / स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान्-किं मन्ये एष चक्रवर्ती ? यथेदानी दुर्बलोऽहमिति ॥ कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण 'धूतां' दुहितरं अमूढलक्षस्तु प्रेषितवान् 'अर्हन्' आदितीर्थकरः, 'हस्तिनः अवतर' Page #139 -------------------------------------------------------------------------- ________________ 136 आवश्यक मूलसूत्रम्-1इति चोक्तो चिन्ता तस्य जाता, यामीति संप्रधार्य 'पदे' इति पादोत्क्षेपे ज्ञानमुत्पन्नमिति । / उत्पन्नज्ञानरलस्तीर्ण-प्रतिज्ञो जिनस्य पादमूले केवलिपर्षदं गत्वातीर्थं नत्वा आसीनः ॥अत्रान्त्रे कृत्वा एकच्छत्रं भुवनमिति वाक्यशेषः, भरतोऽपि च भुङ्क्ते विपुलभोगान् । मरीचिरपि स्वामिपाचे विहरति तपः संयमसमग्रः ॥ स च सामायिकादिकमेकादशमङ्गं यावत् उद्युक्तः क्रियायां, भक्तिगतो भगवति श्रुते वा, अधीतवान् स गुरुसकाश इत्युपन्यस्तगाथार्थः । / नि. (350) अह अन्नया कयाई गिम्हे उण्हेण प्रिग्य्स्रीरो। अण्हाणएण चइओ इमं कुलिंगं विचिंतेइ ॥ कृ. 'अथ' इत्यानन्तर्यो 'कदाचिद्' एकस्मिन्काले ग्रीष्मे उष्णेन परिगतशरीरः 'अम्नानेनेति' अनाआनपरीषहेण त्याजितः संयमात् 'एतत्कुलिङ्गं वक्ष्यमाणं विचिन्तयतीति गाथार्थः ॥ नि. (351) मेरुगिरीसमभारे न हुमि समत्थो मुहुत्तमवि वोढुं । सामण्णए गुणे गुणरहिओ संसारमनुकंखी ॥ वृ-गमनिका-मेरुगिरिणा समो भारो येषां ते तथाविधास्तान् नैव समर्थो मुहूर्तमपि वोढुं, कान् ?, श्रमणानामेते श्रामणाः, के ते?, गुणाः विशिष्टक्षान्त्यादयस्यान्, कुतो ?, यतो धृत्यादिगुणरहितोऽहं संसारानुकाङ्क्षीति गाथार्थः ॥ ततश्च किं मम युज्यते ?, गृहस्थत्व तावदनुचितं, श्रमणगुणानुपालनमप्यशक्यंनि. (352) एवमनुचिंतंतस्स तस्स निअगा मई समुप्पन्ना । लद्धो मए उवाओ जाया मे सासया बुद्धी ॥ वृ- 'एवं' उक्तेन प्रकारेण अनुचिन्तयतस्य निजा मतिः समुत्पन्ना, न परोपदेशेन, स ह्येवं चिन्तयामास-लब्धो मया वर्तमानकालोचितः खलुपायः, जाता मल शाश्वता बुद्धिः, शाश्वतेति आकालिकी प्रायो निरवद्यजीविकाहेतुत्वात् इति गाथार्थः । / यदुक्तं 'इदं कुलिङ्गं अचिन्तयत्' तत्प्रदर्शनायाहनि. (353) समणा तिदंडगविरया भगवंतो निहुअस्ण्कुइआण्गा। अजींदिअदंडस्स उ हौ तिदंडं महं चिंधं ॥ वृ-गमनिका श्रमणाः मनोवाकायलक्षणत्रिदण्डविरताः, पाश्वर्यादिभगयोगाद्भगवन्तः, निभृतानि-अन्तः करणाशुभव्या-पारचिन्तनपरित्यागात् संकुचितानि-अशुभकायव्यापारपरित्यागात् अङ्गानि येषां ते तथोच्यन्ते, अहं तु नैवंविधो यतोऽतः-'अजितेन्दियेत्यादि' न जितानि इन्द्रियाणि-चक्षुर दीनि दण्डाश्च-मनोवाकायलक्षणा येन स तथोच्यते, तस्य अजितेन्द्रियदण्डस्य तु भवतु त्रिदण्डं मम चिह्न, अविस्मरणामिति गाथार्थः । / नि. (354) लोइंदिअमुंडा संजया उ अहयं खुरेण ससिहो a। थूलगपाणिवहाओ वेरमणं मे सया होइ । वृ-गमनिका-मुण्डो हि द्विविधो भवति-द्रव्यतो भावतश्च, तत्रैतेशमणा द्रव्यभावमुण्डाः, कथम् ?, लोचेन इन्द्रिययैश्च मुण्डाः संयतास्तुः अहं पुनर्नेन्द्रियमुण्डो यतः अतः अलं द्रव्यमुण्डतया, तस्मादहं क्षुरेण मुण्डः सशिखश्च भवामि, तथा सर्वप्राणिवधविरताः श्रमणा वर्तन्ते अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपाताद्विरमणं मे सदा भवत्विति गाथार्थः । / Page #140 -------------------------------------------------------------------------- ________________ 137 उपोद्घातः - [नि.355] नि. (355) निकिंचणा य समणा अकिंचणा मज्झ किंचणं हौ । सीलसुगंधा समणा 'हयं सीलेण दुग्गंधो । वृ-गमनिका-निर्गतं किञ्चनं-हिरण्यादि येभ्यस्ते निष्किञ्चनाश्च श्रमणाः तथा अविद्यमानं किञ्चनम्-अल्पमपि येषां तेऽकिञ्चना-जिनकल्पिकादायः, अहं तु नैवंविधो यतः अतो मार्गाविस्मृत्यर्थं मम किश्चनं भवतु पवित्रिकादि । तथा शीलेन शोभनो गन्धो येषां ते तथाविधाः, अहं तु शीलेन दुर्गन्धः अतो गन्धचन्दनग्रहणं मे युक्तमिति गाथार्थः । तथानि. (356) ववगयमोहा समणा मोहच्छन्नस्स छत्तयं हौ । अनुवाहणा य समणा मज्झं तु उवाहणा होतु ॥ वृ-व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः, अहं तु नेत्यं यतः अतो मोहाच्छादितस्य छत्रकं भवतु । अनुपानत्काश्च श्रमणाः मम चोपानही भवत इति गाथाक्षरार्थः ॥ तथानि. (357) सुक्कंबरा य समणा निरंबरा मज्झ धाउरत्ताई । हुतुं इमे वत्थाई अरिहो मि कसायकलुसमई । वृ- गमनिका-शुक्कान्यम्बराणि येषां ते शुक्लाम्बराः श्रमणाः, तथा निर्गतमम्बरं येषां ते निरम्बरा जिनकल्पिकादायः 'मज्झन्ति' मम च, एते श्रमणा इत्यनेन तत्कालोत्पन्नतापसश्रमणव्युदासः, धातुरक्तानि भवन्तु मम वस्त्राणि किमिति ?, 'अर्होऽस्मि' योग्योऽस्मि तेषामेव, कषायैः कलुषा मतिर्यस्य सोऽहं कषायकलुषमतिरिति गाथार्थः । तथानि. (358) vajaMta'vajjabhIrU बहुजीवसमाउलं जलारंभं । हौ मम परिमिएणं जलेण पहाणं च पिअणं च ॥ वृ-गमनिका-वर्जयन्ति अवद्यभीरवो बहुजीवसमाकुलं जलारम्भं, तत्रैव वनस्पतेरस्थानात्, अवयं-पापं, अहं तु नेत्थं यतः अतो भवतु मे परिमितेन जलेन स्नानं च पानं चेति गाथार्थ्ः। नि. (359) एवं सो रुइअमई निअगमैविगप्पिअं इमं लिंगं । तद्धितहेउसुजुत्तं पारिव्वज्जं पवत्तेइ ॥ वृ. गमनिका-स्थूलमृषावादादिनिवृत्तः, एवमसौ रुचिता मतिर्यस्य असौ रुचितमतिः, अतो निजमत्या विकल्पितं निजमतिविकल्पितं, इदं लिङ्गं, किंविशिष्टम् ?-तस्य हितास्तद्धिताः तद्धिताश्च ते हेतवश्चेति समासः, तैः सुष्टु युक्तं-श्लिष्टमित्यर्थः, परिव्राजामिदिं पारिव्रज्यं, प्रवर्त्तयति, शास्त्रकारवचनात् वर्तमाननिर्देशोऽप्यविरुद्ध एवं, पाठान्तरं वा 'पारिव्वजं ततो कासी' त्ति पारिव्राजं ततः कृतवानिति गाथार्थः ॥ भगवता च सह विजहार, तं च साधुमध्ये विजातीयं दृष्ट्वा कौतुकाल्लोकः पृष्टवान्, तथा चाहनि. (360) अह तं पागडरूवं दटुं पुच्छेइ बहुजनो धम्मं । कहै जईणं तो सो विआलणे तस्स परिकहणा ॥ वृ. गमनिका-अथ तं प्रकटरूपं-विजातीयत्वात् दृष्ट्वा पृच्छति बहुर्जनो धर्मं, कथयति यतीनां संबन्धिभूतं क्षान्त्यादि लक्षणं ततोऽसाविति लोका भणन्ति-यद्ययं श्रेष्ठो भवता किं नाङ्गीकृत इति विचारणे तस्य परि-समन्तात् कथना परिकथना 'श्रमणास्त्रिदण्डविरता इत्यादिलक्षणा', पृच्छतीति त्रिकालगोचरसूत्रप्रदर्शनार्थत्वादेवं निर्देशः, पाठान्तरं वा 'अह तं Page #141 -------------------------------------------------------------------------- ________________ 138 आवश्यक मूलसूत्रम्-1 पागडरूवं दटुं पुच्छिसु बहुजणो धम्मं । कहतीसु जतीणं सो वियालणे तस्स परिकहणा ॥ ' प्रवर्तत इति गाथार्थः ॥ नि. (361) धम्मकहाअक्खित्ते उवट्ठिए देइ भगवओ सीसे । गामनगराइआइण विहरै सो सामिणा सद्धिं ॥ कृगमनिका-धर्मकथाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान्, ग्रामनगरादीन् विहरति स स्वामिना सार्धं, भावार्थः सुगमः, इत्थं निर्देशप्रयोजनं पूर्ववत्, ग्रन्थकारवचनत्वाद्वाऽदोष इति गाथार्थः ॥अन्य्दा भगवान् विहरमाणोऽष्टापदमनुप्राप्तवान्, तत्र च समवसृतः, भरतोऽपि भ्रातृप्रव्रज्याकर्णनात् संजातमनस्तापोऽधृतिं चक्रे, कदाचिद्भोगान् दीयमानान् पुनरपि गृह्णन्तीत्यालोच्य भगवत्समीपं चागम्य निमन्त्रयंश्च तान् भोगैः निराकृतश्च चिन्तयामासएतेषामेवेदानी परित्यक्तसङ्गानां आहारदानेनापि तावद्धर्मानुष्ठानं करोमीति पञ्जभिः शकटशतैर्विचित्रमाहारमानाय्योपनिमन्त्र्य आधाकर्माहृतं च न कल्पते यतीनामिति प्रतिषिद्धः अकृताकारितेनान्नेन निमन्त्रितवान्, राजपिण्डोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारैरहं भगवता परित्यक्त इति सुतरामुन्माथितो बभूव, तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तेय भगवनतमवग्रहं पप्रच्छ-कतिविधोऽवग्रह इति, भगवानाह-पञविधोऽवग्रहः, तद्यथादेवेन्द्रावग्रहः राजावग्रहः गृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्च, राजा-भरताषिपो गृह्यते, गृहपतिः-माण्डलिको राजा, सागारिकः-शय्यातरः, साधर्मिकः-संयत इति, एतेषां चोत्तरोत्तरेण पूर्वः पूर्वो वाधितो द्रष्टव्य इति, यथा राजाऽवग्रहेण देवेन्द्रावग्रहो बाधित इत्यादि प्ररूपिते देवराडाह-भगवन् ! य एते श्रमणा मदीयावग्रहे विहरन्ति, तेषां मयाऽवग्रहोऽनुज्ञात इत्येवमभिधाय अभिवन्द्य च भगवन्तं तस्थौ, भरतोऽचिन्तयत्-अहमपि स्वमवग्रहमनुजानामीति, एतावताऽपि नः कृतार्थता भवतु, भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान्-भक्तपानमिदमानीतं अनेन किं कार्यमिति, देवराडाह-गुणोत्तरान् पूजयस्व, सोऽचिन्तयत्-के मम साधुव्यतिरेकेण जात्यादिभिरुत्तराः ?, पर्यालोचयता ज्ञातं-श्रावका विरताविरतत्वाद्गुणोत्तराः, तेभ्यो द्त्त्मिति। पुनर्भरतो देवेन्द्ररूपं भास्वरमाकृतिमद् दृष्ट्वा पृष्टवान्-किं यूयमेवंभूतेन रूपेण देवलोके तिष्ठत उत नेति, देवराज आह-नेति, तत् मानुषैर्द्रष्टुमपि न पार्यते, भास्वरत्वात्, पुनरप्याह भरतःतस्याकृति-मात्रेणापि अस्माकं कौतुकं, तन्निदर्शातां, देवराज आह-त्वमुत्तमपुरुष इतिकृत्वा एकमगावयवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितां अङ्गुलीमत्यन्तभास्वराम-दर्शयत्, दृष्ट्वा च तां भरतोऽतीव मुमुदे, शक्राङ्गुली च स्थापयित्वा महिमामष्टाहिकां चक्रे, ततः पभृति शक्रोत्सवप्रवृत्त इति । भरतश्च श्रावकानाहूय उक्तवान् भवद्भिः प्रतिदिनं महीयं भोक्तव्यं, कृष्यादि च न कार्य, स्वाध्यायादिपरैरासितव्यं, भुक्ते च मदीयगृहद्वारासनव्यवस्थितैः वक्तव्यम्-जितो भवान् वर्धते भयं तस्मान्मा हन मा हनेति, ते तथैव कृतवन्तः, भरतश्च रतिसागराव-गाढत्वात् तच्छब्दाकर्णनोऽआरकालमेव केनाहं जित इति, AH ज्ञातं-कषायैः, तेभ्य एव च वर्धते भयमित्यालोचनापूर्वं संवेगं यातवान् इति । अत्रान्तरे लोकबाहुलयात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः-नेह ज्ञायते-कः श्रावकः को वा नेति, लोकस्य प्रचुरत्वात्, आह भरतः-पृच्छापूर्वकं देयमिति । Page #142 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.361] 139 ततस्तान् पृष्टवन्तस्ते-को भवान् ?, श्रावकः, श्रावकाणां कति व्रतानि ?, स आह-श्रावकाणां न सन्ति व्रतानि, किन्त्वस्माकं पञ्चाणुव्रतानि, कति शिक्षाव्रतानि ?, ते उक्तवन्तः-सप्त शिक्षाव्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकिणीरत्नेन तान् लाञ्छितवानः पुनः षण्मासेन येऽन्ये भवन्ति तानपि लाञ्छितवान्, षण्मासकालादनुयोगं कृतवान्, एवं ब्राह्मणाः संजाता इति । ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकिणीरलं नासीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान्, महायशः प्रभृतयस्तु केचन रुप्यमयानि, केचन विचित्रपट्टसूत्रमयानि, इत्येवं यज्ञोपवीतप्रसिद्धिः । अमुमेवार्थं समोसरणेत्यादिगाथया प्रतिपादयतिनि. (362) समुसरण भत्त उग्गह अंगुलि झय सक्क सावया अहिआ। जेआ वड्डइ कागिणिलंछन अनुसज्जणा अट्ठ । / वृ-गमनिका-समवसरणं भगवतोऽष्टापदे खल्वासीत्, भक्तं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रहं पृष्टवान्; भगवांश्च तस्मै प्रतिपादितवान् । 'अंगलि झय' त्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायां इन्द्रेण अङ्गुलिः प्रदर्शिता, तत एवारभ्य ध्वजोत्सवः प्रवृत्तः । सक्कत्ति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽभिहितवान्त्वदधिकेभ्यो दीयतामिति, पर्यालोचयता ज्ञातं-श्रावका अधिका इति । 'जेया वड्डइत्ति' प्राकृतशैल्या 'जितो भवान् वर्धते भयं' भुक्तोत्तरकालं ते उक्तवन्तः, 'कागिणिलंछणत्ति' प्रचुरत्वात् काकिणीरलेन लाञ्छनं-चिह्नं तेषां कृतमासीत् 'अनुसज्जणा aTTa'tti अष्टौ पुरुषान् यावदयं धर्मः प्रवृत्तः, अष्टौ वा तीथकरान् यावदिति गाथार्थः । तत ऊर्ध्वं मिथ्यात्वमुपगता इति । / नि. (363) राया आइच्चजसो महाजसे ऐबले अ बलभद्दे । बलविरिए कत्तविरिए जलविरिए दंडविरिए य । नि. (364) एएहिं अद्धभरहं सयलं भुत्तं सिरेण धरिओअ । पवरो जिणिंदमौडो सेसेहिं न चाइओ वोढुं ॥ वृ-गमनिका-एभिरधभरतं सकलं भुक्तं, शिरसा धृतश्च, कोऽसावित्याह-प्रवरो जिनेन्द्रमुकुटो देवेन्द्रोपनीतः शेषैः-नरपतिभिः न शकितो वोढुं, महाप्रमाणत्वादिति गाथार्थः ॥ नि. (365) अस्सावगपडिसेहे छठे छठे अमासि अनुओगो । कालेन य मिच्छत्तं जिनंतरे साहुवोच्छेओ । वृ-गमनिका-अश्रावकाणां प्रतिषेधः कृतः, ऊर्ध्वमपि षष्ठे षष्ठे मासे अनुयोगो बभूव, अनुयोगः-परीक्षा, कालेन गच्छता मिथ्यात्वमुपगताः, कदा?, नवमजिनान्तरे, किमिति ?, यतस्तत्र साधुव्यवच्छेद आसीदिति गाथार्थः । / / साम्प्रतमुक्तानुक्तार्थप्रतिपादनाय संग्रहगाथामाहनि. (366) दानं च माहणाणं 1 वेए कासी अ 2 पुच्छ निव्वाणं 4 / / कुंडा 5 थूभ 6 जिणहरे 7 कविलो 8 भरहस्स दिक्खा य 9 ॥ वृ-गमनिका-दानं च माहनानां लोको दादुं प्रवृत्तो, भरतपूजितत्वात् । 'वेदे कासी अत्ति Page #143 -------------------------------------------------------------------------- ________________ 140 आवश्यक मूलसूत्रम् - 1 आर्यान् वेदान् कृतवांश्च भरत एव तत्स्वाध्यायनिमित्तमिति, तीर्थकृत्स्तुतिरूपान् श्रावकधर्मप्रतिपादकांश्च, अनार्यास्तु पश्चात् सुलसायाज्ञवल्क्यादिभिः कृता इति । 'पुच्छ' त्ति भरतो भगवन्तमष्टापदसमवसृतमेव पृष्टवान्-याग्भूता यूयं एवंविधास्तीर्थकृतः कियन्तः खल्विह भविष्यन्तीत्यादि । 'निव्वाणं' ति भगवानष्टापदे निर्वाणं प्राप्तः, देवैरग्निकुण्डानि कृतानि, स्तूपाः कृताः, जिनगृहं भरतश्चकार, कपिलो मरीचिसकाशे निष्क्रान्तः, भरतस्य दीक्षा च संवृत्तेति समुदायार्थः । अवयवार्थ उच्यते- आद्यावयवद्वयं व्याख्यातमेव, पृच्छावयवार्थं तुआहनि. (367) पुनरवि अ समोसरणे पुच्छीअ जिनं तु चक्किणो भरहे । अप्पुट्ठो अ दसारे तित्थयरो कोइहं भरहे ॥ वृ- गमनिका - पुनरपि च समवसरणे पृष्टवांश्च जिनं तु चक्रवर्त्तिनः भरतः, चक्रवर्त्तिन इत्युपलक्षणं तीर्थकृतश्चेति, भरतविशेषणं वा चक्री भरतस्तीर्थकरादीनं पृष्टवान् । पाठान्तरं वा 'पुच्छीय जिने य चक्किणो भरहे' पृष्टवान् जिनान् चक्रवर्त्तिनश्च भरतः, चशब्दस्य व्यवहितः सम्बन्धः, भगवानपि तान् कथितवान्, तथा अपृष्टश्च दशारान्, तथा तीर्थकरः क इह भरतेऽस्यां परिषदीति पृष्टवान्, भगवानपि मरीचिं कथितवान् इति गाथाक्षरार्थः । तथा चाह नि. (368) जिनचक्किदसाराणं वण्ण 1 पमाणाई 2 नाम 3 गोत्ताई 4 / AU 5 पुर 6 माइ 7 पियरो 8 परियाय 9 गई च 10 साहीअ ॥ वृ- गमनिका - जिनचक्रिदशाराणां' जिनचक्रवर्त्तिवासुदेवानमित्यर्थः, वर्णप्रमाणानि तथा नामगोत्राणि तथा आयुः - पुराणि मातापितारै यथासंभवं पर्यायं गतिं च, चशब्दात् जिनानामन्तराणि च शिष्टवान् इति द्वारगाथासमासार्थः । अवयवार्थे तु वक्ष्यामः । तत्र प्रश्नावयवमधिकृत्य तावदाह भाष्यकारः [भा. 38] जारिसया लोअगुरू भरहे वासंमि केवली तुभे । एरिया कै अने ताया ! होहिंति तित्थरा ? ॥ वृ- याध्शा लोकगुरवो भारते वर्षे केवलिनो यूयं, ईध्शाः कियन्तोऽन्येऽत्रैव तात ! भवियन्ति तीर्थकराः ? इति गाथार्थः ॥ नि. (369) अह भणइ जिनवरिंदो भरहे वासंभि जारिसो अहयं । एरिया तेवीसं अन्ने होहिंति तित्थयरा ॥ नि. (370) होही अजिओ संभव अभिनंदन सुमै सुप्पभ सुपासो । ससि पुप्फदंत सीअल सिजंसो वासुपुजे अ । / नि. (371) विमलमनंतै धम्मो संती कुंथू अरो अ मल्ली अ । मुनिसुव्वय नमि नेमी पासो तह वद्धमाणो अ ॥ नि. (372 ) अह भणइ नरवरिंदो भरहे वासंमि जारिसो उ अहं । तारिया कै अन्ने ताया होहिंति रायाणो ॥ वृ- गमनिका - अथ भणति नरवरेन्द्रो भरतः, भारते वर्षे याध्शस्त्वहं ताध्शाः कत्यन्ये तात ! भविष्यन्ति राजान इति गाथार्थः ॥ नि. (373) अह भणइ जिनवरिंदो जारिसओ तं नरिंदसद्दूलो । Page #144 -------------------------------------------------------------------------- ________________ 141 उपोद्घातः - [नि.373] एरिसया एक्कारस अन्ने होहिंति रायाणो ॥ वृ-गमनिका-अथ भणति जिनवरेन्द्रो-याध्शस्त्वं नरेन्द्रशार्दूलः, शार्दूल:-सिंहपर्यायः, ईशा एकादश अन्ये भविष्यन्ति राजानः ॥ ते चैतेनि. (374) होही सगरो मघवं सणंकुमारो य रायसङ्कलो । संती कुंथू अ अरो होइ सुभूमो य कोरव्यो । नि. (375) नवमो अ महापउमो हरिसेनो चेव रायसठूलो । जयनामोओ नरवई बारसमो बंभदत्तो a॥ वृ-गाथाद्वयं निगदसिद्धमेव । यदुक्तम् 'अपृष्टश्च दशारान् कथितवान' तदभिधित्सुराह भाष्यकार:[भा.39] होहिंति वासुदेवा नव अन्ने नीलपीअकोसिज्जा । हलमुसलचक्कजोही सतालगरुडझया दो दो । वृ- भविष्यन्ति वासुदेवा नव बलदेवाश्चानुक्ता अप्यत्र तत्सहचरत्वात् द्रष्टव्याः, यतो वक्ष्यति 'सतालगरुडझया दो दो', ते च सर्वे बलदेववासुदेवा यथासंख्यं नीलानि च पीतानि च कौशेयानि-वस्त्राणि येषां ते तथाविधाः, यथासंख्यमेव हलमुशलचक्रयोधिनः-हलमुशलयोधिनो बलदेवाः चक्रयोधिनो वासुदेवा इति, सह तालगरुडध्वजाभ्यां वर्तन्त इति स्ताल्ग्रुद्द्ध्व्जाः। एते च भवन्तो युगपद् द्वौ द्वौ भविष्यतिः, बलदेववासुदेवाविति गाथार्थः ॥ वासुदेवाभिधानप्रतिपादनायाह[भा.40] तिविठू a1दिविठू 2 सयंभु 3 पुरिसुत्तमे 4 पुरिससीहे 5 / तह पुरिसपुंडरीए 6 दत्ते 7 नारायणे 8 कण्हे 9 ॥ वृ-निगदसिद्धा । / अधुना बलदेवानामभिधानप्रतिपादनायाह[भा.41] अयले 1 विजए 2 भद्दे 3, सुप्पभे 4 अ सुदंसणे 5 / आनंदे 6 नंदने 7 पउमे 8, रामे 9 आवि अपच्छिमे । / वृ-निगदसिद्धा । वासुदेवशत्रुप्रतिपादनायाह[भा.42] आसग्गीवे 1 तारय 2 मेरय 3 महुकेढवे 4 निसुंभे 5 अ । बलि 6 पहराए 7 तह रावणे 8 अ नवमे जरासिंधू । / निगदसिद्धा एव ॥ [भा.43] एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वे अ चक्कजोही सव्वे अ हया सचक्केहिं ॥ वृ- गमनिका-एते खलु प्रतिशत्रवः-एते एव खलुशब्दस्य अवधारणार्थत्वात् नान्ये, कीर्तिपुरुषाणां वासुदेवानां, सर्वे चक्रयोधिनः, सर्वे च हताः स्वचक्रैरिति-यतस्तान्येव तच्चक्राणि वासुदेवव्यापत्तये क्षिप्तानि तैः, पुण्योदयात् वासुदेवं प्रणम्य तानेव व्यापादयन्ति इति गाथार्थ्ः। एवं तावत्प्रागुपन्यस्तगाथायां वर्णादिद्वारोपन्यासं परित्यज्य असंमोहार्थमुक्रमेण जिनादीनां नामद्वारमुक्तं, पारभविकं चैषां वर्णनामनगरमातृपितृपुरादिकं प्रथमानुयोगतोऽवसेयं, इह विस्तरभयानोक्तमिति । / साम्प्रतं तीर्थकरवर्णप्रतिपादनायाह Page #145 -------------------------------------------------------------------------- ________________ 142 नि. (376) आवश्यक मूलसूत्रम् - 1 पउमाभवासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा । नि. (377) वरकणगतविअगोरा सोलस तित्थंकरा मुनेयव्वा । एसो वण्णविभागो चउवीसाए जिनवराणं ॥ वृ- गाथाद्वयं सूत्रसिद्धमेव । / साम्प्रतं तीर्थकराणामेव प्रमाणाभिधित्सयाहनि. (378) पंचेव 1 अद्धपंचम 2 चत्तार 3 छुट्ठ 4 तह तिगं 5 चेव । अड्डाइज्जा 6 दुन्नि 7 अ दिवड 8 मेगं धनुसयं 9 च ॥ नि. (379) नउई 10 असीइ 11 सत्तरि 12 सट्ठी 13 पन्नास 14 होइ नायव्वा पणयाल 15 चत्त 16 पणतीस 17 तीसा 18 पणवीस 19 वीसा 20 य ॥ नि. ( 380) पन्नरस 21 दस धनूनि य 22, नव पासो 23 सत्तरयणिओ वीरो । नामा पुव्युत्ता खलु तित्थयराणं मुनेयव्वा ॥ वृ- एतास्तिस्रोऽपि पाठसिद्धा एव ॥ साम्प्रतं भगवतामेव गोत्राणि प्रतिपादयन्नाह - नि. (381) मुनिसुव्वओ अ अरिहा अरिट्ठनेमी अ गोअमसगुत्ता । सेसा तित्रा खल कासवगुत्ता मुनेयव्वा ॥ वृ- निगदसिद्धा । / आयुष्कानि तु प्राक्प्रतिपादितान्येवेति न प्रतन्यन्ते, भगवतामेव पुरप्रतिपादनाय गाथात्रितयमाह नि. ( 382 ) इक्खाग भूमि 1 उज्झा 2 सावत्थि 3 विनिअ 4 कोसलपरं 5 च । कोसंबी 6 6 वाणारसी 7 चंदानन 8 तह य काकंदी 9 ॥ नि. (383) भद्दिलपुर 10 सीहपुरं 11 चंपा 12 कंपल्लि 13 उज्झ 14 रयणपुरं 15 / तिन्नेव गयपुरंमी 18 मिहिला 19 तह चेव रायगिहं 20 ॥ नि. (384) मिहिला 21 सोरिअनयरं 22 वाणारसि 23 तह य होइ कुंडपुरं । उस भाईण जिणाणं जम्मणभूमी जहासंखं ॥ वृ- निगदसिद्धाः ॥ भगवतामेव मातृप्रतिपादनायाह नि. (385) मरुदेवि 1 विजय 2 सेना 3 सिद्धत्था 4 मंगला 5 सुसीमा 6 य । पुहवी 7 लक्खण 8 सामा 9 नंदा 10 विण्हू 11 जया 12 रामा 13 ॥ नि. (386 ) सुजसा 14 सुव्वया 15 ऐरा 16, सिरी 17 देवी 18 पभावई 19 / पउमावई 20 अ वप्पा 21 a, सिव 22 वम्मा 23 तिसला 24 इअ ॥ वृ- गाथाद्वयं निगदसिद्धमेव । / भगवतामेव पितृप्रतिपादनायाह नि. (387) नाभी 1 जिअसत्तू 2 A, जियारी 3 संवारे 4 इअ । मेहे 5 धरे 6 पट्टे 7 a, महसेने 8 अखत्तिए ॥ नि. ( 388 ) सुग्गीवे 9 दढरहे 10 विण्हू 11, वसुपूज्जे 12 अ अखत्तिए । कयवम्मा 13 सीहसेने 14 a, भानू 15 विससेने 16 इअ । / नि. (389) सूरे 17 सुदंसणे 18 कुंभे 19 सुमित्तु 20 विजए 21 समुध्विजए 22 अ राया अ अस्ससेने 23 सिद्धत्थेऽवि य 24 खत्तिए । Page #146 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 389 ] 143 वृ- निगदसिद्धाः ॥ पर्यायो- गृहस्थदिपर्यायोभगवतामुक्त एव तथैव द्रष्टव्यः । साम्प्रतं भगवतामेव गतिप्रतिपादनायाह नि. (390) सव्वेऽवि गया मुकखं जाइजरामरणबंधणविमुक्का । तित्थयरा भगवंतो सासयसुक्खं निराबाहं ॥ वृ- निगदसिद्धा ॥ एवं तावत्तीर्थकरान् अङ्गीकृत्य प्रतिद्वारगाथा व्याख्याता, इदानीं चक्रवर्त्तिनः अङ्गीकृत्य व्याख्यायते एतेषामपि पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगादवसेयं, साम्प्रतं चक्रवर्त्तिवर्णप्रमाणप्रतिपादनायाह- नि. (391) सव्वेऽवि एगवण्णा निम्मलकणगप्पभा मुणेयव्वा । छक्खंडभरहसामी तेसि पमाणं अओ वुच्छं । / नि. (392) पंचसय 1 अद्धपंचम 2 बायालीसा य अद्धधनुअं च 3 / इगयाल धनुस्सद्धं 4 च चउत्थे पंचमे चत्ता 5 ॥ नि. (393) पणतीसा 6 तीसा 7 पुन अट्ठावीसा 8 य वीसइ 9 धनूनि । पन्नरस 10 बारसेव य 11 अपच्छिमो सत्त य धनूनि 12 ॥ निगदसिद्धाः ॥नामानि प्राक्प्रतिपादितान्येव, साम्प्रतं चक्रबर्त्तिगोत्रप्रतिपादनानाहनि. ( 394) कासवगुत्ता सव्वे चौदसरयणाहिवा समक्खाया । देविंदबंदिएहिं जिनेहिं जिअरागदोसेहिं ॥ वृ- सूत्रसिद्धा । साम्प्रतं चक्रवर्त्यायुष्कप्रतिपादनायाहनि. (395) चौरासीई 1 बावत्तरी अ पुव्वाण सयसहस्साई 2 / पंच 3 य तिन्नि अ 4 एगं च 5 सयसहस्सा च वासाणं । नि. (396) पंचानौइ सहस्सा 6 चौरासीई अ 7 अट्ठमे लट्ठी 8 / लीसा 9 य दस 10 य तिन्नि 11 अ अपच्छिमे सत्तवाससया 12 ॥ वृ- गाथाद्वयं पठितसिद्धम् । इदानीं चक्रवर्त्तिनां पुरप्रतिपादनायाहनि. (397)जम्मण विनीअ 1 उज्झा 2 सावत्थी 3 पंच हत्यिणपुरंमि 8 / वाणासि 9 कंपिल्ले 10 रायगिहे 11 चेव कंपिल्ले 12 ॥ वृ- निगदसिद्धा एव । साम्प्रतं चक्रवर्त्तिमातृप्रतिपादनायाह नि. (398) सुमंगला 1 जसवई 2 भद्दा सहदेवि 4 ऐर 5 सिरि 6 देवी 7 / तारा 8 जाला 9 मेरा 10 य वप्पगा 11 तह य चूलनी अ ॥ वृ- निगदसिद्धा । / साम्प्रतं चक्रवर्त्तिपितृप्रतिपादनायाह नि. (399)उसभे 1 सुमित्तविजए 2 समुद्दविजए 3 अ अस्ससेने अ 4 / तै वीससेण 5 सूरे 6 सुदंसणे 7 कत्तविरिए 8 अ ॥ नि. (400) पउमुत्तरे 9 महाहरि 10 विजए राया 11 तहेव बंभे 12 अ । ओसप्पिणी इमीसे पिउनामा चक्कवट्टीणं ॥ वृ- गाथाद्वयं निगदसिद्धमेव ॥ पर्यायः केषाञ्चित् प्रथमानुयोगतोऽवसेयः केषाञ्चित् प्रव्रज्याऽभावात् न विद्यत एवेति । साम्प्रतं चक्रवर्त्तिगतिप्रतिपादनायाह " Page #147 -------------------------------------------------------------------------- ________________ 144 आवश्यक मूलसूत्रम्-1नि. (401) अटेव गया मोक्खं सुभुमो बंभो अ सत्तमि पुठविं । मघवं सणंकुमारो सणंकुमारं गया कप्पं ॥ वृ-निगदसिद्धा ॥ एवं तावच्चक्रवर्तिनोऽप्यधिकृत्य व्याख्याता प्रतिद्वारगाथा, इदानीं वासुदेवबलदेवाङ्गीकरणतो व्याख्यायते-एतेषामपि च पूर्वभववक्तव्यतानिबद्धं च्यवनादि प्रथमानुयोगत एवावसेयं, साम्प्रतं वासुदेवादीनां वर्णप्रमाणप्रतिपादनायाहनि. (402) वण्णेण वासुदेवा सव्वे नीला बला य सुक्किल्या। एएसि देहमानं वुच्छामि अहानुपुब्बीए ॥ नि. (403)पढमो धनूनसीई 1 सत्तरि 2 सट्ठी 3 अ पन्न 4 पणपाला 5 / औनत्तीसं च धनू 6 छव्वीसा 7 सोलस 8 दसेव 9 ॥ गाथाद्वयं निगदसिद्धं ॥ नामानि प्रागभिहितान्येव । साम्प्रतं वासुदेवादीनां गोत्रप्रतिपादनायाहनि. (404) बलदेववासुदेवा अढेव हवंति गोय्म्स्गुत्ता। नारायणपउमा पुन कासवगुत्ता मुणेअव्वा ॥ वृ-निगदसिद्धा । / वासुदेवबलदेवानां यथोपन्यासमायुः प्रतिपादनायाहनि. (405)चौरासीई 1 बिसत्तरि 2 सट्ठी 3 तीसा य 4 दस 5 य ल्क्खाई। पन्नट्टि सहस्साई 6 छप्पन्ना 7 बारसे 8 गं च 9 ॥ नि. (406) पंचासीई 1 पन्नत्तरी अ 2 पन्नट्ठि 3 पंचवण्णा 4 य । सत्तरस सयसहस्सा 5 पंचमए आउअण्होइ॥ नि. (407) पंचासीइ सहस्सा 6 पन्नट्ठी 7 तह य चेव पन्नरस 8 / बारस सयाई 9 आउं बलदेवाणं जहासंखं ॥ वृ-निगदसिद्धाः ॥ साम्प्रतममीषामेव पुराणि प्रतिपाद्यन्ते-तत्रनि. (408)पोअण 1 बारवैतिगं 4 अस्सपुरं 5 तह य होइ चक्कपुरं 6 / वाणारसि 7 रायगिहं 8 अपच्छिमो जाओ महुराए 9 ॥ वृ-निगदसिद्धा । एतेषां मातापितृप्रतिपादनायाहनि. (409)मिगावई 1 उमा चेव 2, पुहवी 3 सीआ य 4 अम्मया 5 / लच्छीमई 6 सेसमई 7, केगमई 8 देवई 9 इअ ॥ नि. (410)भद्द 1 सुभद्दा 2 सुप्पभ 3 सुदंसणा 4 विजय 5 वेजयंती 6 अ । तह य जयंती 7 अपराजिआ 8 य तह रोहिणी 9 चेव ॥ नि. (411)हवै पयावै 1 बंभो 2 रुओ 3 सोमो 4 सिवो 5 महसिवो 6a। अग्गिसिहे 7 अ दसरहे 8 नवमे भणिए अ वसुदेवे 9 ॥ वृ-निगदसिद्धाः । / एतेषामेव पर्यायवक्तव्यतामभिधित्सुराहनि. (412) परिआओ पव्वजाऽभावाओ नत्थि वासुदेवाणं । होइ बलाणं सो पुन paDhama'nuogAo नायव्वो ॥ वृ-निगदसिद्धा एव । / एतेषामेव गतिं प्रतिपादयन्नाहनि. (413) एगो अ सत्तमाए पंच य छट्ठीए पंचमी एगो । Page #148 -------------------------------------------------------------------------- ________________ 145 उपोद्घातः - [नि.413] एगो अ चउत्थीए कण्हो पुन तच्चपुढवीए । वृ- गमनिका-एकश्च सप्तम्यां पञ्च च षष्ट्यां पञ्चम्यामेकः एकश्च चतुर्थ्यां कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति सर्वत्र क्रियाध्याहारः कार्यः, भावार्थः स्पष्ट एव । बलदेवगतिप्रतिपिपादयिषयाऽऽहनि. (414) अटुंतगडा रामा एगो पुन बंभलोगकप्पंभि । उववण्णु तओ चइउं सिज्झिस्सइ भारहे वासे । वृ-गमनिका-अष्ट अन्तकृतो रामाः, अन्तकृत इति ज्ञानावरणीयादिकर्मान्तकृतः, सिद्धिं गता इत्यर्थः । एकः पुनः ब्रह्मलोककल्पे उत्पत्स्यते उत्पन्नो वेति क्रिया । ततश्च ब्रह्मलोकाच्युत्वा सेत्स्यति मोक्षं यास्यति भारते वर्ष इति गाथार्थः ॥आः-किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इति ?, आहनि. (415) अणिआणकडा रामा सव्वेऽवि अ केसवा निआणकडा । अड्डुंगामी रामा केसव सव्वे अहोगामी ॥ वृ-गमनिका-अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः । भावार्थः सुगमो, नवरं प्राकृतशैल्या पूर्वापरनिपातः 'अनिदानकृता रामाः' इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यं, केशवास्तु कृतनिदाना इति गाथार्थ्ः। एवं तावदधिकृतद्वारगाथा 'जिनचक्किदसाराण' मित्यादिलक्षणा प्रपञ्चतो व्याख्यातेति । साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् स प्रतिपाद्यत इत्यनेन सम्बन्धेन जिनान्तरागमनं, तत्रापि तावत्प्रासङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्ते - उसभी वरवसभगई ततिअसमापच्छिमंमि कालंमि । उप्पन्नो पढमजिनो भरहपिआ भारहे वासे ॥ पन्नासा लक्खेहिं कोडीणं सागराण उस्भाओ। उप्पन्नो अजिअजिनो ततिओ तीसाएं ल्क्खेहिण्॥ जिनवसैसंभवाओ दसहि उ लक्खेहिं अयरकोडीणं । ___ अभिनंदनो उ भगवं एवैकालेण उप्पन्नो । / अभिनंदाउ सुमती नवहि उ लकखेहि अयरकोडीणं । उप्पन्नो सुहपन्नो सुप्पभनामस्स वोच्छामि ॥ नउई य सहस्सेहिं कोडीणं सागराण पुण्णाणं । सुमैजिणाउ पउमो एवतिकालेन उप्पन्नो । / पउमप्पहनामाओ नवहि सहस्सेहि अयरकोडीणं । ___ कालेनेवइएणं सुपासनामो समुप्पन्नो ॥ कोडीसएहि नवहि उ सुपासनामा जिनो समुप्पन्नो । चंदप्पभो पभाए पभासयंतो उ तेलोकं ॥ नउईए कोडीहिं ससीउ सुविहीजिनो समुप्पन्नो । | 24[10 Page #149 -------------------------------------------------------------------------- ________________ 146 आवश्यक मूलसूत्रम्-1 - सुविहिजिनाओ नवहि उ कोडीहिं सीअलो जाओ। सीअलजिणाउ भयवं सिजंसो सागराण कोडीए । सागरसयऊणाए बरिसेहिं तहा इमेहिं तु ॥ छव्वीसाए~ सहस्सेहिं चेव छावठि सयसहस्सेहिं । एतेहिं ऊणिआ खल कोडी मग्गिल्लिआ होई॥ चौपन्ना अयराणं सिजंसाओ जिनो उ वसुपुज्जो । वसुपुज्जासो विमलो तीसहि अयरेहि उप्पन्नो । विमलजिना उप्पन्नो नवहिं अयरेहिनंतैजिनोऽवि । चउसागरनामेहिं अनंतईतो जिनो धम्मो । / धम्मजिनाओ संतीतिहि उ तिचउभागपलिअऊणेहिं । अयरेहि समुप्पन्नो पलिअद्धेणं तु कुंथुजिनो । पलिअचमाएणं कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामो कोडिसहस्सेण मल्लिजिनो ॥ मल्लिजिनाओ मुनिसुव्वओ य चौपन्नावासलक्खेहिं । सुव्वयनामाओ नमी लक्खेहिं छहि उप्प्न्नो॥ पंचहिं लक्खेहिं तओ अरिट्ठनेमी जिनो स्मुप्प्न्नो। तेसीइसहस्सेहिं सएहि अद्धट्ठमेहिं च । / नेमीओ पासजिनो पासजिनाओ य होइ वीरजिनो । __ अड्डारसज्जसएहिं गएहिं चरमो समुप्पन्नो ॥ वृ- इयमत्र स्थापना-उसभाओ कोडिलक्ख 50 अजिओ, कोडिलक्ख 30 संभवो, कोडिलक्ख 10 अभिनंदनो, कोडिलक्ख 5 सुमती, कोडीओ नउईओ सहस्सेहिं 90 पउमप्पहो, कोडीनवसहस्सेहिं 9 सुपासो, कोडीनवसएहिं 9 चंदप्पभो, कोडीओ नउइओ 90 पुष्पदंतो, कोडीओ नवहि उ 9 सीअलो, कोडीऊणा 100 sA06626000 वरिसाइं सेजंसो, सागरोपमा 58 वासुपुजो, तीससरागराई 30 विमलो, सागरोवमाई 9 अनंतो, सागरोवमाइं 4 धम्मो, सागरोवमाई 3 UNAI पलिओवमचउभागेहिं तिहिं संती, पलिअद्धं 2 कुंथू, पलियंचउब्भाओ ऊणओ वासकोडीसहस्सेण 1 अरो, वासकोडीसहस्सं 1 मल्ली, वरिसलक्खचौपन्ना मुनिसुव्वओ, वरिसलक्ख 6 नमी, वरिसलक्ख 5 अरिट्ठनेमी, वरिससहस्सा 83750 पासो, वाससयाई 250 वद्धमाणो । जिन्ण्त्राइण्॥ साम्प्रतं चक्रवर्तिनोऽधिकृत्य जिनान्तराण्येव प्रतिपाद्यन्ते-तत्रनि. (416) उसभे भरहो अजिए सगरो मघवं सणंकुमारो a। धम्मस्स य संतिस्स य जिनंतरे चक्कवट्टिदुगं । / नि. (417) संती कुंथू अ अरो अरहंता चेव चक्कवट्टी अ । __ अरमल्लीअंतरे उ हवै सुभूमो अ कोरव्यो । नि. (418) मुनिसुव्वए नर्मिमि अ हुंति दुवे पउमनाभहरिसेना । Page #150 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ न. 418] नमिनेमिसु जयनामो अरिट्ठमासंदरे बंभो ॥ वृ- इह च असंमोहार्थं सर्वेषामेव जिनचक्रवर्त्तिवासुदेवानां यो यस्मिन् जिनकाले ऽन्तरे वा चक्रवर्ती वा वासुदेवो वा भविष्यति बभूव वा तस्य अनन्तरव्यावर्णितप्रमाणायुः समन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनायापायः बत्तीसं घरयाई काऊं तिरियायताहिं रेहाहिं । उड्डययाहिं काउं पंच घराई तओ पढमे ॥ पन्नरस जिन निरंतर सुण्णदुगं ति जिन सुण्णतियगं च । दो जिन सुण्ण जिनिंदो सुण्ण जिणो सुण्ण दोन्नि जिना । / बितियपंतिठवणा दो चक्कि सुण्ण तेरस पण चक्किसुण्ण चक्कि दो सुण्णा । चक्कि सुण्ण दु चक्की सुण्णं चक्की दु सुण्णं च ॥ ततियपंतिठवणा 147 दस सुण्ण पंच केसव पण सुण्ण केसि सुण्ण केसी य । दो सुण सवोऽवि यण्णदुगं केसव ति सुण्ण ॥ प्रमाणान्यायूंषि चामीषां प्रतिपादितान्येव । तानि पुनर्यथाक्रमं ऊर्ध्वायतरेखाभिरधोधोगृहद्वये स्थापनीयानीति । उक्तसम्बन्धगाथात्रयगमनिका - ऋषभे तीर्थकरे भरतश्चक्रवर्त्ती, तथा अजिते तीर्थकरे सगरश्चक्रवर्त्ती भविष्यति एवं तीर्थकरोक्तानुवादः, सर्वत्र भविष्यत्कालानुरूपः क्रियाध्याहारः कार्यः, त्रिकालसूत्रप्रदर्शनार्थो वा भूतेनापि न दुष्यति, तथा चावोचत् - 'मघवा सणकुमारो सणंकुमारं गया कप्पं' इत्यादि । एवं सर्वत्र योज्यमिति । मघवान् सनत्कुमारश्च एतच्चक्रवर्त्तिद्वयं धर्मस्य शान्तेश्च अनयोरन्तरं तस्मिन् जिनान्तरे चक्रवर्त्तिद्वयं भविष्यत्यभवद्वेति गाथार्थः ॥ द्वितीय-गाथागमनिका-शान्तिः कुन्थुश्चारः, एते त्रयोऽप्यशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तश्चैव चक्रवर्त्तिनश्च, तथा अरमल्लयन्तरे तु भवति सुभूमश्च कौरव्यः, तुशब्दोऽन्तरविशेषणे, नान्तरमात्रे, किन्तु पुरुषपुण्डरीकदत्तवासुदेवद्वयमध्यैति गाथार्थः । तृतीयगाथागमनिका - मुनिसुव्रते तीर्थकरे नमौ च भवतः द्वौ, कौ द्वो ?, पद्मनाभहरिषेणौ 'नमिनेमिसुजयनामो अरिट्ठपासंतरे बंभो' त्ति नमिश्च नेमी च नमिनेमिनी, अन्तरग्रहण-मभिसंबध्यते, ततश्च नमिनेम्यन्तरे जयनामाऽभवत्, अरिष्टग्रहणाद् अरिष्टनेमिः, पार्श्वेति पार्श्वस्वामी, अनयोरन्तरे ब्रह्मदत्तो भविष्यत्यभवद्वेति गाथार्थः ॥ इदानीं वासुदेवो यो यत्तीर्थकरकालेऽन्तरे वा खल्वासीत् असौ प्रतिपाद्यतेनि. (419) पंच रहते वदंति केसवा पंच आनुपुव्वीए । सिस तिविट्ठाई धम्म पुरिससीहपेरंता ॥ वृ- गमनिका -पञ्ज अर्हतः वन्दन्ते केशवाः, एतदुक्तं भवति पञ्च केशवा अर्हतो वन्दन्ते, वन्दन्त इत्येतेषां सम्यक्त्वख्यापनार्थमिति । कियन्तोऽर्हन्तः ? किमेकः द्वौ त्रयो वा ?, netyAha'paMca' पञ्चेति पञ्चैव, किं यथाकथञ्चित् ? नेत्याह- 'आनुपूर्व्या' परिपाठ्या 'सिजूंस तिविट्ठाई Page #151 -------------------------------------------------------------------------- ________________ 148 आवश्यक मूलसूत्रम्-1 धम्म पुरिससीहपेरंता' श्रेयांसादीन् त्रिपृष्ठादयः धर्मपर्यन्तान् पुरुषसिंहपर्यन्ता इति, वन्दन्त इति शास्त्रकारवचनत्वात् वर्तमाननिर्देशः, पाठान्तरं वा 'paMca'rihaMte वंदिसु केसवा' इत्यादि गाथार्थ्ः॥ नि. (420) अरमल्लिअंतरे दुन्मि केसवा पुरिसपुंडरिअदत्ता । मुनिसुव्वयनमिअंतरि नारायण कण्हु नेमिंमि ॥ वृ- अरश्च मल्लिच अरमल्ली तयोरन्तम्-अपान्तरालं तस्मिन्, द्वौ केशवौ भविष्यतः, कौ द्वौ इत्याह-पुरुषपुण्डरीकदत्तौ 'मुनिसुव्वणमिअंतरे णारायणो' त्ति मुनिसुव्रतश्च नमिश्च मुनिसुव्रतनमी तयोरन्तरं मुनिसुव्रतनम्यन्तरं तस्मिन् नारायणो नाम वासुदेवो भविष्यति अभ्व्द्वा। तथा 'कण्हो य नेमिमि' त्ति कृष्णाभिधानश्चरमो वासुदेवो नेमितीर्थकरे भविष्यति बभूव वेति गाथार्थः । एवं तावत् चक्रवर्तिनो वासुदेवाश्च यो यज्जिनकाले अन्तरे वा स उक्तः, साम्प्रतं चक्रवर्तिवासुदेवान्तराणि प्रतिपादयन्नाहनि. (421) चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की । केसव चक्की केसव दु चक्की केसी 'चक्की a॥ वृ-प्रथममुक्तलक्षणकाले चक्रवत्तिद्वयं भविष्यति अभवद्वा, ततस्त्रिपृष्ठादिहरिपञ्चकं, पुनः पञ्चकं मघवादीनां चक्रवत्तिनां, पुनः पुरुषपुण्डरीकः केशवः, ततः सुभूमाभिधानश्चक्रवर्ती, पुनर्दत्ताभिधानः केशवः, पुनः पद्मनामा चक्रवर्देव, पुनर्नारायणाभिधानः, केशवः, पुनः हरिषेणजयनामानौ द्वौ चक्रवत्तिनौ, पुनः कृष्णनामा केशवः, पुनर्बह्मदत्ताभिधानश्चऋवर्तीति, क्रियायोगः सर्वत्र प्रथमपदवद् द्रष्टव्य इति गाथार्थः ॥ उक्तमानुषङ्गिकं, प्रकृतं प्रस्तुमः-तत्र 'तित्थगरो को इहं भरहे !' तद्व्याचिख्यासयाऽऽह-मूलभाष्यकार:[भा.44] अह भणइ नरवरिंदो ताय ! इमीसित्तिआइ प्रिसाए। अन्नोऽवि कोऽवि होही भरहे वाहमि तित्थ्य्रो?॥ वृ-गमनिका-अत्रान्तरे अथ भणति नरवरेन्द्रः-तात! अस्या एतावत्याः परिषदः अन्योऽपि कश्चिद् भविष्यति तीर्थकरोऽस्मिन् भारते वर्षे ?, भावार्थस्तु सुगम एवेति गाथार्थः । / नि. (422) तत्थ मरीईनामा आइपरिव्वायगो उस्भ्न्त्ता। सज्झायझाणजुत्तो एगंते झायै महप्पा ॥ वृ. 'तत्र' भगवतः प्रत्यासन्ने भूभागे मरीचिनामा आदौ परिव्राजक आदिपरिव्राजकः प्रवर्तकत्वात्, ऋषभ नप्ता-पौत्रक इत्यर्थः । स्वाध्याय एव ध्यानं स्वाध्यायध्यानं तेन युक्तः, एकान्ते ध्यायति महात्मेति गाथार्थः ॥ नि. (423) तं दाएइ जिणिंदो एव नरिंदेन pucchio sNto। धम्मवरचक्कवट्टी अपच्छिमो वीरनामुत्ति ॥ वृ- गमनिका-भरतपृष्टो भगवान् 'त' मरीचिं दर्शयता जिनेन्द्रः, एवं नरेन्द्रेण पृष्टः सन् धर्मवरचक्रवर्ती अपश्चिमो वीरनामा भविष्यति इति गाथार्थः । / नि. (424) आइगरु दसाराणं तिविठू नामेण पोअणाहिवई । पिअमित्तचक्कवट्टी मूआइ विदेहवासंमि ॥ Page #152 -------------------------------------------------------------------------- ________________ 149 उपोद्घातः - [नि.424] वृ-गमनिका आदिकरो दशाराणां त्रिपृष्ठनामाई पोतना नाम नगरी तस्या अधिपतिः भविष्यतीति क्रिया । तथा प्रियमित्रनामा चक्रवर्ती मूकायां नगर्यां 'विदेहवासंमि' ति महाविदेहे भविष्यतीति गाथार्थः ॥ नि. (425) तं वयणं सोऊणं राया अंचियतणूरुहसरीरो । अभिवंदिऊण पिअरं मरीइमभिवंदओ जाइ । वृ-गमनिका-'तद्वचन' तीर्थकरवदनविनिर्गतं श्रुत्वा राजा अञ्चितानि तनूरुहाणि-रोमाणि शरीरे यस्य स तथाविधः अभिवन्द्य 'पितरं' तीर्थकरं मरीचिं अभिवन्दिष्यत इत्यभिवन्दको याति । पाठान्तरं वा 'मरीइमभिवंदिउं जाइत्ति' मरीचि याति किमर्थम् ? अभिवन्दितुं-अभिवन्दनायेत्यर्थः, यातीति वर्तमानकालनिर्देशः त्रिकालगोचरसूत्रप्रदर्शनार्थ इति गाथार्थः । / नि. (426) सो विनएण उवगओ काऊण पयाहिणं च तिक्खुत्तो । वंदै अभित्थुणंतो इमाहि महुराहि वग्गूहिं । / वृ-गमनिका-'सः' भरतः विनयेन-करणभूतेन मरीचिसकाशमुपागतः सन् कृत्वा प्रदशिणं च 'तिक्खुत्तो' त्ति विकृत्वः तिस्त्रो वारा इत्यर्थः, वन्दते अभिष्टुवन् एताभिः 'मधुराभिः' वल्गुभिः वाग्भिरिति गाथार्थः ॥ नि. (427) लाहा हु ते सुलद्धा जंसि तुमं धम्मचक्कवट्टीणं । होहिसि दसचौदसमो अपच्छिमो वीरनामुत्ति ॥ वृ- 'लाभाः' अभ्युदयप्राप्तिविशेषाः, हुकारो निपातः, स चैवकारार्थंः, तस्य च व्यवहितः संबन्धः, 'ते' तव सुलब्धा एव, यस्मात् त्वं धर्मचक्रवर्तिनां भविष्यसि 'दशचतुर्दशमः' चतुर्विशतितम इत्यर्थः, अपश्चिमो वीरनामेति गाथार्थः ॥ तथा- आइगरु0 पूर्ववत् ज्ञेया । एकान्तरसम्यग्दर्शनानुरञ्जितहृदयो भावितीर्थकरभक्त्या च तमभिवन्दनायोद्यतो भरत एवाहनि. (428) नावि अ पारिव्वज्जं वंदामि अहं इमं व ते जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेन वंदामि ॥ वृ- गमनिका-नापि च परिव्राजामिदं पारिव्राजं वन्दामि अहं इदं च ते जन्म, किन्तु यद्भविष्यसि तीर्थकरः अपश्चिमः तेन वन्दे इति गाथार्थः ॥ तथानि. (429) एवण्हं थोऊणं काऊण पयाहिणं च तिक्खुत्तो । आपुच्छिऊण पिअरं विणीअणगरि अह पविट्ठो ॥ वृ-गमनिका-एवं स्तुत्वा 'हमि' ति निपातः पूरणार्थो वर्तते, कृत्वा प्रदक्षिणां च त्रिकृत्वः आपृच्छ्य 'पितरं' ऋषभदेवं विनीतनगरी' अयोध्यां 'अथ' अनन्तरं प्रविष्टो भरत इति गाथार्थः । अत्रान्तरेनि. (430) तव्वयणं सोऊणं तिवई आप्फोडिऊण तिक्खुत्तो । अब्भहिअजायहरिसो तत्थ मरीईं इमं भणइ । / वृ- गमनिका-तस्य-भरतस्य वचनं तद्वचनं श्रुत्वा तत्र मरीचिः इदं भणतीति योगः, कथमित्यत आह-त्रिपदीं दत्त्वा, रङ्गमध्यागतमल्लवत्, तथा आस्फोट्य त्रिकृत्वः-तिस्त्रो वारा इत्यर्थः, किंविशिष्टः सन् इत्यत आह-अभ्यधिको जातो हर्षो यस्येति समासः, तत्र स्थाने Page #153 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 मरीचिः 'इदं' वक्ष्यमाणलक्षणं भणति, वर्त्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ॥ जै वासुदेवु पढमो मूआइ विदेहि चक्कवट्टित्तं । चरमो तित्थयराणं हौ अलं इत्तिअं मज्झ ॥ नि. (431) वृ- गमनिका - यदि वासुदेवः प्रथमोऽहं मूकायां विदेहे चक्रवर्त्तित्वं प्राप्स्यामि, तथा 'चरमः' पश्चिमः तीर्थकराणां भविष्यमि, एवं तर्हि भवतु एतावन्मम, एतावतैव कृतार्थ इत्यर्थः, 'अलं' पर्याप्तं अन्येनेति । पाठान्तरं वा 'अहो मए एत्तिअं लद्धं' ति गाथार्थः ॥ नि. (432) अहयं च दसाराणं पिआ य मे चक्कवट्टिवंसस्स । अजो तित्थयराणं, अहो कुलं उत्तमं मज्झ ॥ वृ- गमनिका - अहमेव चशब्दस्यैवकारार्थत्वात्, किम् ?, दशाराणां प्रथमो भविष्यामीति वाक्यशेषः, पिता च 'मे' मम चक्रवर्तिवंशस्य प्रथम इति क्रियाऽध्याहारः । तथ 'आर्यक H ' पितामहः स तीर्थकराणां प्रथमः, यत एवं अतः 'अहो' विस्मये कुलमुत्तमं ममेति गाथार्थः ॥ पृच्छाद्वारं गतम्, इदानीं निर्वाणद्वारावयवार्थाभिधित्सयाऽऽह नि. (433) 150 अह भगवं भवमहणो पुव्वाणमनूनगं सयसहस्सं । अनुपुव्वि विहरिऊणं पत्तो अट्ठावयं सेलं ॥ वृ- गमनिका - अथ भगवान् भवमथनः पूर्वाणामन्यूनं शतसहस्त्रं आनुपूर्व्या विहृत्य प्राप्तोऽष्टापदं शैलं, भावार्थ: सुगम एवेति गाथार्थः ॥ नि. (434) अट्ठावयंमि सेले चौदसभत्तेन सो महरिसीणं । दसहि सहस्सेहि समं निव्वाणमनुत्तरं पत्तो । वृ- गमनिका - अष्टापदे शैले चतुर्दशभक्तेन स महीर्षीणा दशभिः सहस्त्रैः समं निर्वाणमनुत्तरं प्राप्तः । अस्या अपि भावार्थ: सुगम एव, नवरं चतुदर्शभक्तं षड्रात्रोपवासः । भगवन्तं चाष्टापदप्राप्तं अपवर्गजिगमिषु श्रुत्वा भरतो दुःखसंतप्तमानसः पद्भ्यामेव अष्टापदं ययौ, देवा अपि भगवन्तं मोक्षजिगमिषु ज्ञात्वा अष्टापदं शैलं दिव्यविमानारूआः खलु आगतवन्तः, उक्तं च 'भगवति मोक्षगमनायोद्यते जाव य देवावासी जाव य अट्ठावओ नगवरिंदो । देवेहिं य देवीहि य अविरहियं संचरंतेहिं ॥ तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः ॥ साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय एनां द्वारगाथामाह नि. (435) निव्वाणं 1 चिहगागिई जिनस्स इक्खाग सेसयाणं च 2 / सकहा 3 थूभ जिनहरे 4 जायग 5 तेनाहि अग्गित्ति 6 ॥ वृ- 'निर्वाणमिति' भगवान् दशसहस्त्रपरिवारो निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः । 'चितिकाकृतिरिति' ते तिस्त्रः चिता वृत्तत्र्यस्त्रचतुरस्त्राकृतीः कृतवन्तः इति, एकां पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, तत्र पूर्वा तीर्थकृतः दक्षिणा इक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमाराः वदनैः खलु अग्नि प्रक्षिप्तवन्तः, तत एव निबन्धनाल्लोके 'अग्निमुख वै देवाः' इति प्रसिद्धं, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते Page #154 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.435] 151 सति मेधकुमाराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः । 'सकथेति' सकथा-हनुमोच्यते, तत्र दक्षिणा हनुमां भगवतः संबन्धिनीं शक्रो जग्राह वामामीशानः आधस्त्यदक्षिणां पुनश्चमरः आधस्त्योत्तरां तु बलिः, अवशेषास्तु त्रिदशाः शेषाङ्गानि गृहीतवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः, शेषलोकास्तु तद्भस्मना पुण्डकाणि चकुः, तव एव च प्रसिद्धिमुपागतानि । 'स्तूपा जिनगृहं चेति' भरतो भगवन्तमुद्दिश्य वर्धकीरत्नेन योजनायामं त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान्, निजवर्णप्राणयुक्ताः चतुर्विशतिं जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमाः तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च, मा कश्चिद् आक्रमणं करिष्यतीति, तत्रैकां भगवतः शेषान् एकोनशतस्य भ्रातृणामिति, तथा लोहमयान् यन्त्रपुरुषान् तद्द्वारपालांश्चकार; दण्डरत्नेन अष्टापदं च सर्वतश्छिन्नवान्, योजने योजने अष्टौ पदानि च कृतवान्, सगरसुतैस्तु स्ववंशानुरागाद्यथा परिखां कृत्वा गङ्गाऽवतारिता तथा ग्रन्थान्तरतो विज्ञेयमिति । 'याचकास्तेनाहिताग्न यः' इत्यस्य व्याख्या-देवैर्भगवत्सकथादौ गृहीते सति श्रावका देवान् अतिशयाभक्त्या याचितवन्तः, देवा अपि तेषां प्रचरत्वात् महता यलेन याचनाभिद्रुता आहुः-अहो याचका अहो याचका इति, तत एव हि याचका रूढाः, ततोऽग्नि गृहीत्वा स्वगृहेषु स्थापितवन्तः, तेन कारणेन आहिताग्नय इति तत एव च प्रसिद्धाः, तेषां चाग्नीनां परस्परतः कुण्डसंक्रान्तवर्य विधिः-भगवत्ः, संबन्धिभूतः सर्वकुण्डेषु संचरति, इक्ष्वाकुकुण्डाग्निस्तु शेषकुण्डाग्निषु संचरति, न भगवत्कुडण्डाग्नौ इति, शेषानगारकुण्डाग्निस्तु नान्यत्र संक्रमत इति गाथार्यः ॥ साम्प्रतमप्रतिहतद्वारगाथाया द्वारद्वयव्याचिख्यासया मूलभाष्यकार आह[भा.45] थूभसय भाउगाण चउवीसं चेव जिणहरे कासी । . सव्वजिणाणं पडिमा वण्णपमाणेहि निअएहिं ॥ वृ- गमनिका-स्तूपशतं भाहूणां भरतः कारितवान् इति, तथा चतुविशतिं चैव जिनगृहेजिनायतनानि 'कासीति' कृतवान्, का इत्याह-सर्वजिनानां प्रतिमा वर्णप्रमाणैः 'निजैः' आत्मीयैरिति गाथार्थः । / साम्प्रतं भरतव्यक्ततानिबद्धां संग्रहगाथां प्रतिपादयन्नाहनि. (436) आयंसघरपवेसो भरहे पडणं च अंगुलीअस्स । सेसाणं उम्मुअणं संवेगो नाण दिक्खा य ॥ वृ-अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-भगवतो निव्वाणं गयस्स आययणं काराविय भरहो औज्झमागओ, कालेन य अप्पसोगो जाओ, ताहे पुनरवि भोगे भुंजिउं पवत्तो, एवं तस्स पंच पुव्वसयसहस्सा ऐक्वंता भोगे भुंजंतस्स, अनया कयाइ सव्वालंकारभूसिओ आयंसघरमतिगतो, तत्थ य सव्वंगिओ पुरिसो दीसइ, तस्स एवं पेच्छमाणस्स अंगुलिज्जयं पडियं, तं च तेन न नायं पडियं, एवं तस्स पलोयंतस्स जाहे सा अंगुली दिद्विमि पडिया, ताहे असोभंतिआ दिवा, ततो कडगंपि अवनेइ, एवमेक्वेक्कमवणेतेण सव्वमाभरणमवणीअं, ताहे अप्पाण उच्चियपउमं व पउमसरं असोभंतं पेच्छिय संवेगावण्णो परिचिंतिउं पयत्तो-आगंतुगदव्वेहिं मे सरीरगंति न सहावसुंदरं, एवं चिंतंतस्स अपुव्वकरणज्झाणमुवट्ठिअस्स केवलनाणं समुप्पन्नंति । सक्को देवराया आगओ भणति-दव्वलिंगं पडिवजह, जाहे निक्खमणमहिमं करेमि, ततो तेन पंचमुट्ठिओ लोओ कओ, देवयाए रओहरणपडिग्गहमादि उवगरणमुवनीअं, दसहिं रायसहस्सेहिं समं Page #155 -------------------------------------------------------------------------- ________________ 152 आवश्यक मूलसूत्रम् - 1 पव्वइओ । सेसा नव चक्किणो सहस्सपरिवारा निक्खता । सक्केणं वंदिओ, ताहे भगवं पुव्वसयहस्सं केवलिपरियागं पाउणित्ता परिनिव्वुडो य । आइचजसो सक्केणाभिसित्तो, एवमट्ठपुरिसजुगाणि अभिसित्ताणि । उक्तो गाथार्थः, साम्प्रतमक्षरगमनिका - आदर्शकगृहे प्रवेशः, कस्य ? 'भरहेत्ति' भरतस्य प्राकृत शैल्या षष्ठ्यर्थे सप्तमी, तथा पतनं चाङ्गलीयस्य बभूव, शेषाणां कटकादीनां तून्मोचनं अनुष्ठितं, ततः संवेगः संजातः, तदुत्तरकालं ज्ञानमुत्पन्नमिति, दीक्षा च तेन गृहीता, चशब्दान्निर्वृत्तश्चेत्यक्षरार्थः । उक्तमानुषङ्गिकं इदानीं प्रकृतां मरीचिवक्तव्यतां पृच्छतां कथयतीत्यादिना प्रतिपादयति - तत्र नि. (437) पुच्छंताण कै उवट्ठिए देइ साहुणी सीसे । गेलन्नि अपडिअरणं कविला इत्यंपि इहयंपि ॥ वृ- गमनिका - पृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान्, ग्लानत्वे अप्रतिजागरणं कपिल ! अत्रापि इहापि । भावार्थ: स हि प्राग्व्यावर्णितस्वरूपो मरीचिः भगवति निर्वृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्मं जिनप्रणीतमेव, धर्माक्षिप्तांश्च प्राणिन उपस्थितान् ददाति साधुभ्यः शिष्यानिति । अन्यदा संग्लानः संवृत्तः साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति, स चिन्तयति - निष्ठितार्थाः खलु एते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्मात् कञ्चन् प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिली नाम राजपुत्रो धर्मशुश्रूषया तदन्तिकमागत इति कथिते साधूधर्मे स आह-यद्ययं मार्गः किमिति भवता एतदङ्गीकृतम् ?, मरीचिराह - पापोऽहं, 'लोएंदिये' त्यादिविभाषा पूर्ववत्, कपिललेऽपि कर्मोदयात् साधुधर्मानभिमुखः खल्वाह - तथापि किं भवद्दर्शने नास्त्येव धर्म इति, मरीचिरपिप्रचुरकर्मा खल्वयं न तीर्थकरोक्तं प्रतिपद्यते, वरं मे सहायः संवृत्त इति संचिन्त्याह--'कविला इत्थंपित्ति' अपिशब्दस्यैवकारार्थत्वात् निरूपचरितः खल्वत्रैव साधूमार्गे 'इहयंपित्ति' स्वल्पस्तु अत्रापि विद्यते इति गाथार्थः ॥ स ह्येयमाकर्ण्य तत्सकाश एव प्रव्रजितः, मरीचिनाऽप्यनेन दुर्वचनेन संसारोऽभिनिर्वर्तितः, त्रिपदीकाले च नीचैर्गोत्रं कर्म बद्धमिति ॥ अमुमेवार्थं प्रतिपादयन्नाहनि. (438) दुब्भासिएण इक्केण मरीई दुक्खसायरं पत्तो भमिओ कोडाकोडिं सागरसरिनामधे जाणं ॥ वृ- गमनिका - 'दुर्भाषितेनैकेन' उक्तलक्षणेन मरीचिर्दुःखसागरं प्राप्तः भ्रान्तः कोटीनां कोटी कोटीकोटी तां, केषामित्याह - 'सागरसरिनामधेज्जाणंति' सागरसध्शनामधेयानां, सागरोपमाणामिति गाथार्थः । नि. (439) तम्मूलं संसारो नीआगोत्तं च कासि तिवईमि । अपडिक्कतो बंभे कविलो अंतद्धिओ कहए ॥ वृ- द्वितीयगाथागमनिका- 'तन्मूलं' दुर्भाषितमूलं संसारः संजातः, तथा स एव नीचैर्गेत्रं च कृतवान्-निष्पादितवान् 'त्रिपद्यां' प्राग्व्यावर्णितस्वरूपायामिति । 'अपडिक्कंतो बभेत्ति' स मरीचिः चतुरशीतिपूर्वशतसहस्त्राणि सर्वायुष्कमनुपालय तस्मात् दुर्भाषितात् गर्वाच्च 'अप्रातेक्रान्तः' अनिवृत्तः ब्रह्मलोगे दशसागरोपमस्थितिः देवः संजात इति । कपिलोऽपि ग्रन्थार्थपरिज्ञन Page #156 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.439] 153 शून्य एव तर्शितक्रियारतो विजहार, आसुरिनामा च शिष्योऽनेन प्रव्राजित इति, तस्य स्वाचारमा दिदेश, एवमन्यानपि शिष्यान् स गृहीत्वा शिष्यप्रवचनानुरागतत्परो मृत्वा ब्रह्मलोक एवोत्पन्नः, स ह्युत्पत्तिसमनन्तरमेव अवधिं प्रयुक्तवान्-किं मया हुतं वा ? इष्टं वा ? दानं वा दत्तं ? येनैषा दिव्या देवर्द्धिः प्राप्तेति, स्वं पूर्वभवं विज्ञाय चिन्तयामास-ममहि शिष्यो न किञ्चिद्वेत्ति, तत्तस्य उपदिशामि तत्त्वमिति, तस्मै आकाशस्थपञ्चवर्णमण्डलकस्थः तत्त्वं जगाद, आह च-'कमिलो अंतद्धिओ कहए' कपिलः अन्तर्हितः कथितवान्, किम् ? -अव्यक्तात् व्यक्तं प्रभवति, ततः षष्टितन्त्रं जातं, तथा चाहुस्तन्मतानुसारिणः "प्रकृतेर्महांस्ततोऽहङ्कार स्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥ " इत्यादि, अलं विस्तरेण, प्रकृतं प्रस्तुमः इति गाथार्थः । / नि. (440) इक्खागेसु मरीई चौरासीई अ बंभलोगंमि । .. कोसिउ कुल्लागंमी (गेसुं) असीइमाउं च संसारे ॥ वृ-गमनिका-इक्ष्वाकुषु मरीचिरासीत्, चतुरशीतिं च पूर्वशतसहस्त्राण्यायुष्कं पालयित्वा 'बंभलोयंमि' ब्रह्मलोके कल्पे देवः संवृत्तः, ततश्चायुष्कक्षयाच्युत्वा 'कोसिओ कुल्लाएसुन्ति' कोल्लाकसंनिवेशे कौशिको नाम ब्राह्मणो बभूव, 'असीइमाउं च संसारेत्ति' स च तत्राशीतिं पूर्वशतसहस्त्राण्यायुष्कमनुपाल्य 'संसारेत्ति' तिर्यग्नरनारकामरभवानुभूतिलक्षणे पर्यटित इति गाथार्थः । संसारे कियन्तमपि कालमटित्वा स्थूणायां नगर्यां जात इति, अमुमेवार्थं 'थूणाई' त्यादिना प्रतिपादयति. नि. (441) थूणाइ पूसमित्तो आउं बावत्तरिं च सोहम्मे । चेइअ अग्गिजोओ चोवट्ठीसाणकप्पंमि ॥ वृ-स्थूणायां नगर्यां पुष्पमित्रो नाम ब्राह्मणः संजातः 'आउं बावत्तरिं सोहम्मेत्ति' तस्यायुष्कं द्विसप्ततिः पूर्वशतसहस्त्राण्यासीत्, परिव्राजकदर्शने च प्रव्रज्यां गृहीत्वा तां पालयित्वा कियन्तमपि कालं स्थित्वा सौधर्मे कल्पे अजधन्योत्कृष्टस्थितिः समुत्पन्न इति । 'चेइअ अग्गिजोओ चोवट्ठीसाणकप्पंमीति' सौधर्माच्युतः चैत्यसन्निवेशे अग्निद्योतो ब्राह्मणः संजातः, तत्र चतुःषष्टिपूर्वशतसहस्त्राण्यायुष्कमासीत्, परिव्राट् च संजातो, मृत्वा चेशाने देवोऽजघन्योत्कृष्टस्थितिः संवृत्त इति गाथार्थः ॥ नि. (442) मंदिरे अग्गिमूई छप्पन्ना उ सणंकुमारंमि । सेअवि भारद्दाओ चोआलीसं च माहिंदे ॥ वृ- गमनिका-ईशानाच्युतो 'मन्दिरेत्ति' मन्दिरसन्निवेशे अग्निभूतिनामा ब्राह्मणो बभूव, तत्र षट्पञ्चाशत् पूर्वशतसहस्त्राणि जीवितमासीत्, परिव्राजकश्च बभूव, मृत्वा 'सणंकुमारंमीति' सनत्कुमारकल्पे विमध्यमस्थितिर्देवः समुत्पन्न इति । 'सेअवि भारद्दाए चोआलीसं च माहिंदेत्ति' सनत्कुमारात् च्युतः श्वेतव्यां नगर्यां भारद्वाजो नाम ब्राह्मण उत्पन्न इति, तत्र च चतश्चत्वारिंशत पूर्वशतसहस्त्राणि जीवितमासीत्, परिव्राजकश्चाभवत्, मृत्वा च माहेन्द्रे कल्पेऽजघन्योत्कृष्टस्थितिर्देवो बभूवेति गाथार्थः । Page #157 -------------------------------------------------------------------------- ________________ 154 आवश्यक मूलसूत्रम्-1 नि. (443) संसरिअ थावरो रायगिहे चौतीस बंभलोगंमि । छस्मृवि पारिव्वजं भमिओ तत्तो अ संसारे ॥ वृ-माहेन्द्रात् च्युत्वा संसृत्य कियन्तमपि कालं संसारे ततः स्थावरो नाम ब्राह्मणो राजगृहे उत्पन्न इति, तत्र च चतुस्त्रिंशत् पूर्वशतसहस्त्राण्यायुष्कं परिव्राजकश्चासीत्, मृत्वा च ब्रह्मलोकेऽजघन्योत्कृष्टस्थितिर्देवः संजातः, एवं षट्स्वपि वारासु परिव्राजकत्वमधिकृत्य दिव्माप्त्वान्। 'भमिओ तत्तो अ संसारे' ततो ब्रह्मलोकाच्छ्युत्वा भ्रान्तः संसारे प्रभूतं कालमिति गाथार्थः । / नि. (444) रायगिह विस्सनंदी विसाहभूई अ तस्स जुवराया । जुवरन्नो विस्सभूई विसाहनंदी अ इअरस्स । नि. (445) रायगिह विस्सपूई विसाहभूइसुओ खत्तिए कोद्दी। वाससहस्सं दिक्खा संभूअजैस्स पासंमि ॥ वृ-भावार्थः खल्वस्य गाथाद्वयस्य कथानकादवसेयः, तच्चेदम्-रायगिहे नयरे विस्सनंदी राया, तस्स भाया विसाहभूई, सो य जुवराया, तस्स जुवरण्णो धारिणीए देवीए विस्सभूई नाम पुत्तो जाओ, रन्नोऽवि पुत्तो विसाहनंदित्ति, तत्थ विस्सभूइस्स वासकोडी AU, तत्थ पुप्फकरंडकं नाम उज्जानं, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदहसुहं पवियरै, ततो जा सा विसाहनंदिस्स माया तीसे दासचेडीओ पुप्फकरंडए उज्जाने पत्ताणि पुप्फाणि अ आनंति, पिच्छंति अ विस्सभूतिं कीडतं, तासिं अमरिसो जाओ, ताहे साहिति जहा-एवं कुमारो ललै, किं अम्ह रज्जेण वा बलेण वा ? जै विसाहनंदी नं भुंजइ एवंविंहे भोए, अम्ह नामं चेव, रज्जं पुन जुवरन्नो पुत्तस्स जस्सेरिसं ललिअं, सा तासिं अंतिए सौं देवी ईसाए कोवघरं पविट्ठा, जै ताव रायाणए जीवंतए एसा अवस्था, जाहे राया मओ भविस्सइ ताहे एत्थ अम्हे को गणिहित्ति ?, राया गमेइ, सा पसायं न गिण्हइ, किं मे रज्जेण तुमे वत्ति ?, पच्छा तेन अमच्चस्स सिटुं, ताहे अमच्चोऽवि तं गमेइ, तहवि न ठाति, ताहे अमच्चो भणइ-रायं ! मा देवीए वयणातिक्कमो कीरौ, मा मारेही अप्पाणं, राया भणइ-को उवाओ होज्जा ?, न य अम्हं वंसे अन्नंमि अतिगए उज्जाणे अन्नओ अतीति, तत्थ वसंतमासं ठिओ, मासग्गेसु अच्छति, अमच्चो भणति-उवाओ किज्जौ जहा-अमुगो पच्चंतराया उक्कुट्ठो, अणज्जंता पुरिसा कुडलेहे उवणेतु, एवमेएण कयगेण ते कूडलेहा रण्णो उवठ्ठाविया, ताहे राया जत्तं गिण्हइ, तं विस्सभूइणा सुयं, ताहे भणति-मए जीवमाणे तुब्भे किं निग्गच्छह ?, ताहे सो गओ, ताहे चेव इमो ऐगओ, सो गतो तं पच्चंतं, जाव न किंचि पिच्छइ अहुमरेंतं, ताहे आहिंडित्ता जाहे नत्थि कोईं जो आणं ऐक्कमति, ताहे पुनरवि पुष्फकरंडयं उज्जाणमागओ, तत्थ दारवाला दंडगहियग्गहत्था भणंति-मा अईंह सामी !, सो भणति-किं निमित्त ?, ___एत्थ विसाहनन्दी कुमारो रमै, ततो एयं सोऊण कुविओ विस्सभूई, तेन नायं-अहं कयगेण निग्गच्छाविओत्ति, तत्थ कविठ्ठलता अनेगफलभरसमोणया, सा मुट्ठिपहारेण आहया, ताहे तेहिं कवितुहिं भूमी अत्थुआ, ते भणति-एवं अहं तुझं सीसाणि पाडिंतो जै अहं महल्लपिउणो गोरवं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि भोगेहिं, तओ निग्गओ भोगा अवमाणमूलन्ति, अजसंभूआणं थेराणं अंतिए पव्वइओ, तं पव्वैयं सौं ताहे राया Page #158 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.445] 155 संतेउरपरियणो जुवराया य निग्गओ, ते तं खमावेति, न य तेसिं सो आणत्ति गेण्हति । ततो बहूहिं छट्टट्ठमादिएहिं अप्पाणं भावमाणो विहरै, एवं सो विहरमाणो महुरं नगरिं गतो । इओ य विसाहनंदी कुमारो तत्थ महुराए पिउच्छाए रण्णो अग्गमहिसीए धूआ लद्धेल्लिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिन्नो । सो य विस्सभूती अनगारो मासखमण-पारणगे हिंडतो तं पदेसमागओ जत्थ ठाणे विसाहनंदीकुमारी अच्छति, ताहे तस्स पुरिसेहिं कुमारो भण्णति-सामि ! तुमे एयं न जाणह ?, सो भणति -न जाणामि, तेहिं भण्णति-एस सो विस्सभूतीकुमारो, ततो तस्स तं दद्रूण रोसो जाओ । एत्थंतरा सूतिआए गावीए पेल्लिओ पडिओ, ताहे तेहिं उक्किट्ठकलयलो कओ, इमं च णेहिं भणिअं-तं बलं तुज्झ कविठ्ठपाडणं च कहिं गतं?, ताहे नेन ततो पलोइयं, दिट्ठो य नेन सो पावो, ताहे अमरिसेणं तं गाविं अग्गसिंगेहिं गहाय उड्डे उव्वहति, सुदुब्ब्भलस्सवि सिंघस्स किं सियालेहि बलं लंघिजइ ?, ताहे चेव नियत्तो, इमो दुरप्पा अज्जवि मम रोसं वहति, ताहे सो नियाणं करेति-जै इमस्स तवनियमस्स बंभचेरस्स फल्मत्थि तो आगमेसाणं अपरिमितबलो भवामि । तत्थ सो अनालोइयपडिक्कंतो महासुक्के उववन्नो, तत्थुक्कोसठितिओ देवो जातः । ततो चइऊण पोअणपुरे नगरे पुत्तो पयावैस्स मिगाईए देवीए कुच्छिसि उववन्नो । तस्स कहं पयावई नामं, तस्स पुव्वं रिउपडिसत्तुत्ति नाम होत्था, तस्स य भद्दाए देवीए अत्तए अयले नाम कुमारे होत्था, तस्स य अयलस्स भगिनी मियावईंनाम दारिया अतीव रूववती, सा य उम्मुक्कबालभावा सव्वालंकारविभूसिआ पिउपायवंदि या, तेन सा उच्छंगे निवेसिआ, सो तीसे रूवे जोव्वणे य अंगफासे य मुच्छिओ, तं विसजेत्ता पौरजनवयं लहरति-जं एत्थं रयणं उप्पज्जइ तं कस्स होति ?, ते भणंति-tubjha, एवं तिन्नि वारा साहिए सा चेडी उवट्ठविआ, ताहे लज्जिआ निग्गया, तेसिं सव्वेसिं कव्वमाणाणं गंधव्वेण विवाहेन सयमेव विवाहिया, उप्पाइया नेनं भारिया, सा भद्दा पुत्तेण अयलेण समं दक्खिणावहे माहेस्सरिं पुरिं निवेसेति, महन्तीए इस्सरीए कारियत्ति माहेस्सरी, अयलो मायं ठविऊण पिउमूलमागओ, ताहे लोएण पयावई नामं कयं, पया अनेन पडिवण्णा पयावैत्ति, वेदेऽप्युक्तम्-"प्रजापतिः स्वां दुहित्र्म्काम्य्त्"| __ ताहे महासुक्काओ चइऊण तीए मियावईए कुच्छिसि उववन्नो, सत्त सुमिणा दिट्ठा, सुविणपाढएहिं पढमवासुदेवो आदिट्ठो, कालेण जाओ, तिन्नि यसे पिट्ठकरंडगा तेन से तिविठू नाम कयं, माताए परिमक्खितो उम्हतेल्लेणंति, जोव्वणगमणुपत्तो । इओ य महामंडलिओ आसग्गीवो राया, सोणेमित्तियं पुच्छति-कत्तो मम भयंति, तेन भणियं-जो चंडमेहं दूतं आधरिसेहिति, अवरं ते य महाबलगं सीहं मारेहिति, ततो ते भयंति, तेन सुयं जहा-पयावैपुत्ता महाबलवगा, ताहे तत्थ दूतं पेसेति, तत्थ य अंतेउरे पेच्छणयं वट्टति, तत्थ दूतो पविठ्ठो, राया उट्ठिओ, पेच्छणयं भग्गं, कुमारा पेच्छणगेण अक्खित्ता भणंति-को एस ?, तेहिं भणिअंजहा आसग्गीवरण्णो दूतो, ते भणंति-जाहे एस वच्चेज ताहे कहेज्जाह, सो राइणा पूएऊण विसज्जिओ पहाविओ अप्पणो विसयस्स, कहियं कुमारांणं, तेहिं गंतूण अद्धपहे हओ, तस्स जे सहाया ते सव्वे दिसोदिसिं पलाया, रन्ना सुयं जहा-आधरिसिओ दूओ, संभंतेण niattio, Page #159 -------------------------------------------------------------------------- ________________ 156 Avazyaka मूलसूत्रम् - 1 तारन्ना बिउणं तिगुणं दाऊण मा हु रन्नो साहिजसु जं कुमारेहिं कयं तेन भणियं-न साहामि, ताहे जे ते पुरतो गता तेहिं सिद्धं जहा - आधरिसिओ दूतो, ताहे सो राया कुविओ, तेन दूतेण नायं जहा रन्नो पुव्वं कहितेल्लयं, जहावित्तं सिहं, ततो आसग्गीवेण अन्नो दूतो पेसिओ, वच्च पयावई गंतूण भणाहि मम सालि रक्खाहि भक्खिमाणं, गतो दूतो, रण्णा कुमारा उवलद्धा-किह अकाले मच्चू खवलिओ ?, तेन अम्हे अवारए चेव जत्ता आणत्ता, राया पहाविओ, 1 ते भति-अम्हे वच्चामो, ते रुब्धंता मड्डाए गया, गंतूण खेत्तिए भांति - kiha'NNe रायाणो रक्खियाइया ?, ते भणंति- आसहत्थिरहपुरिस पागारं काऊं, केच्चिरं ?, जाव करिसणं पविट्टं, तिविट्टू भणति को एच्चिरं अच्छति ?, मम तं पएसं दरिसह, तेहिं कहियं - एताए गुहाए, ताहे कुमारो रहेणं तं गुहं पविट्टो, लोगेन दोहिवि पासेहि कलयलो कओ, सीहो वियंभंतो निग्गओ, कुमारो चिन्तेइ-एस पाएहिं अहं रहेण, विसरिसं जुद्धं, असिखेडगहत्थो रहाओ ओइण्णो, ता पुणोवि विचिन्तेइ एस दाढानक्खाउहो अहं असिखेडएण, एवमवि असमंजसं, तंपि अनेन असिखेडगं छड्डियं, सीहस्स अमरिसो जातो - एगं ता रहेण गुहं अतिगतो एगागी, बितिअं भूमिं ओतिण्णो, ततिअं आउहाणि विमुक्काणि, अज णं विणिवाएमित्ति महता अवदालिएण वयणेण उक्खदं काऊण संपत्तो, ताहे कुमारेण एगेण हत्थेण उवरिल्लो होट्ठो एगेणं हेट्ठिल्लो गहिओ, ततो नेन जुण्णपडगोविव दुहाकाऊण मुक्को ताहे लोएण उक्कुकिलयलो कओ, अहासीन्निहिआए देवयाए आभरणवत्थकुसुमवरिसं, वरिसियं, ताहे सीहो तेन अमरिसेण फुरफुरेंतो अच्छति, एवं नाम अहं कुमारेण जुद्धेण मारिओत्ति, तं च किर कालं भगवओ गोअमसामी रहसारही आसी, तेन भण्णति मा तुमं अमरिसं वहाहि, एस नरसीहो तुमं मियाहिवो, तो इ सीहो सीण मारिओ को एत्थ अवमाणो ?, तानि सो वयणाणि महुमिव पिबति, सो मरित्ता नरएसु उववन्नो, सो कुमारो तच्चम्मं गहाय सनगरस्स पहाबितो, ते गामिल्लए भणतिगच्छह भो तस्स घोडयगीवस्स कहेह जहा अच्छसु वीसत्थो, तेहिं गंतूण सिहं, रुट्ठो दूतं विसज्जे, एते पुत्ते तुमं मम अलग्गए पट्टवेहिं, तुमं महल्लो, जाहे पेच्छामि सक्कारेमि रज्जाणि य देमि, तेन भणियं -अच्छंतु कुमारा, सयं चेव णं ओलग्गीमित्ति, ताहे सो भणति - किं न पेसेसि ? अतो जुद्धसज्जो निग्गच्छासि, सो दूतो तेहिं आधरिसित्ता धाडिओ, ताहे सो आसग्गीवो सव्वबलेण उवट्ठिओ, इयरेवि देसते ठिआ, सुबहुं कालं जुज्झेऊण हयगयरहनरादिक्खयं च पेच्छिऊण कुमारेण दूओ पेसिओ जहा अहं च तुमं च दोण्णिवि जुद्धं सपंलग्गामो, किंवा बहुए अकारिजण मारिएण ? एवं हउत्ति, बीअदिवसे रहेहिं संपलग्गा, जाहे आउधाणि खीणाणि ताहे चक्कं मुयै, तं तिविट्टुस्स तुबेण उरे पडिअं, तेणेव सीसं छिन्नं, देवेहिं उग्धुट्ठेजहेस तिविट्टू पढमो वासुदेवो उप्पन्नोत्ति । ततो सव्वे रायाणो पणिवायमुवगता, उयविअं अड्डभरहं, कोडिसिला दंडबाहाहिं धारिआ, एवं रहावत्तपव्वयसमीवे जुद्धं आसी । एवं परिहायमाणे बले कण्हेण किल जाणुगाणि जाव किहवि पाविआ । तिविट्टू चलसीइवाससयसहस्साइं सव्वाउयं पालैत्ता कालं काऊण सत्तमाए पुढवीए अप्पइट्ठाणे नरए तेत्तीसं सागरोम Page #160 -------------------------------------------------------------------------- ________________ 157 उपोद्घातः - [नि.445] वमद्वितीओ नेरइओ उववण्णो । अयमासां भावार्थः, अक्षरार्थस्त्वभिधीयते-राजगृहे नगरे विश्वनन्दी राजाऽभूत्, विशाखभूतिश्च तस्य युवराजेति, तत्र जुवरण्णोऽत्ति युवराजस्य धारिणीदेव्या विश्वभूति नामा पुत्र आसीत्, विशाखनन्दिश्चेतरस्य राज्ञ इत्यर्थः, तत्रेत्थमधिकृतो मरीचिजीवः 'रायगिहे vissabhUti'tti राजगृहे नगरे विश्वभूति म विशाखभूतिसुतः क्षत्रियोऽभवत्, तत्र च वर्षकोट्यायुष्कमासीत्, तस्मिश्च भवे वर्षसहस्त्रं दीक्षा प्रव्रज्या कृता संभूतियतें: पार्श्वे । तत्रैवनि. (446) गोत्तासिउ महुराए सनिआणो मासिएण भत्तेणं । महसुक्के उववन्नो तओ चुओ पोअणपुरंमि ॥ वृ-पारणके प्रविष्टो गोत्रासितो मथुरायां निदानं चकार, मृत्वा च सनिदानोऽनालोचिताप्रतिक्रान्तो मासिकेन भक्तेन महाशुक्रे कल्पे उपपन्न उत्कृष्टस्थितिर्देव इति, 'ततो' महाशुक्राच्युतः पोतनपुरे नगरेनि. (447) पुत्तो पयावैस्सा मिआवईदेविकुच्छिसंभूओ । नामेण तिविठ्ठत्ती AI आसी दसाराणं ॥ वृ-पुत्रः प्रजापते राज्ञः मृगावतीदेवीकुक्षिसंभूतः नाम्रा त्रिपृष्ठः 'आदिः' प्रथमः आसीद् दसाराणां, तत्र वासुदेवत्वं चतुरशीतिवर्षशतसहस्त्राणि पालयित्वा अधः सप्तमनरकपृथिव्यामप्रतिष्ठाने नरके त्रयस्त्रिंशत्सागरोपमस्थिति रकः संजात इति ॥ अमुमर्थं प्रतिपादयन्नाहनि. (448) चुलसीईमप्पइढे सीहो नरएस तिरियमनुएसु । पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीई ॥ वृ- चतुरशीतिवर्षशतसहस्त्राणि वासुदेवभवे खल्वायुष्कमासीत्, तदनुभूय अप्रतिष्ठाने नरके समुत्पन्नेः, तस्मादप्युद्वर्त्य सिंहो बभूव, मृत्वा च पुनरपि नरक एवोत्पन्न इति, 'तिरियमनुएसुत्ति' पुनः कतिचित् भवग्रहणानि तिर्यग्मनुष्येषूत्पद्य 'पिअमित्त चक्कवट्टी मूआइ विदेहि चुलसीइ' त्ति अपरविदेहे मूकायां राजधान्यां धनञ्जयनृपतेः धारिणीदेव्यां प्रियमित्राभिधानः चक्रवर्ती समुत्पन्नः, तत्र चतुरशीतिपूर्वशतसहस्त्राण्यायुष्कमासीदिति गाथार्थः । नि. (449) पुत्तो धनंजयस्सा पुट्टिल परिआउ कोडि सव्वढे । नंदन छत्तग्गाए पणवीसाउं सयसहस्सा ॥ वृ-गमनिका-तत्रासौ प्रियमित्रः पुत्रो धनञ्जयस्य धारिणीदेव्याश्च भूत्वा चक्रवर्तिभोगान् भुक्त्वा कथञ्चित् संजातसंवेगः सन् 'पोट्टिल इति' प्रोष्ठिलाचार्यसमीपे प्रव्रजितः 'परिआओ कोडि सव्वढे' त्ति प्रव्रज्यापर्यायो वर्षकोटी बभूव, मृत्वा महाशुक्रे कल्पे सर्वार्थे विमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् 'नंदन छत्तग्गाए पणवीसाउं सयसहस्सेति' ततः सर्वार्थसिद्धाच्युत्वा छत्राग्रायां नगर्यां जितशत्रुनृपतेर्भद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविशतिवर्षशतसहस्त्राण्या-युष्कमासीदितिगाथार्थः ॥ तत्र च बाल एव राज्यं चकार, चतुर्विशतिवर्षसहस्त्राणि राज्यं कृत्वा ततःनि. (450) पव्वज्ज पुट्टिले सयसहस्स सव्वत्थ मासभत्तेणं । पुप्फुत्तरि उववन्नो तओ चुओ माहणकुलंमि । Page #161 -------------------------------------------------------------------------- ________________ 158 आवश्यक मूलसूत्रम्-1 वृ-गमनिका-राज्यं विहाय प्रव्रज्यां कृतवान् पोट्टिलत्ति' प्रोष्ठिलाचार्यान्तिके ऽसयसहस्संति वर्षशतसहस्त्रं यावदिति, कथम् ?, सर्वत्र मासभकोन-अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशतिभिः कारणैः तीर्थकरनामगोत्रं कर्म निकाचयित्वा मासिकया संलेखनयाऽऽत्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फोत्तरे उववन्नोत्ति' प्राणतकल्पे पुष्पोत्तरावतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति । 'ततो चुओ माहणकुलंमित्ति' ततःपुष्पोत्तराच्चयुतः ब्राह्मणकुण्डग्रामनगरे ऋसभदत्तस्य ब्राह्मणस्य देवानन्दायाः पल्याः कुक्षौ समुत्पन्न इति गाथार्थ ॥ कानि पुनविशतिः कारणानि ? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आहनि. (451-456) अरिहंतसिद्धपवयण ॥ दंसणं ॥ अप्पुव्व । / पुरमेण ॥ तं च कहं । निअमा ॥ वृ- एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विवियन्ते । नि. (457) माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । - तस्स घरे उववन्नो देवानंदाइ कुञ्छिसि । वृ-पुष्पोत्तराच्युतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः ॥ साम्प्रतं वर्धमानस्वामिवक्तव्यतानिबद्धां द्वारगाथामाह नियुक्तिकारःनि. (458)सुमिण 1 मवहार 2 'भिग्गह 3 जम्मण 4 मभिसेअ5 वुड्डि 6 सरणं 7 c। भेसण 8 विवाह 9 वच्चे 10 दाणे 11 संबोह 12 निक्खमणे 13 ॥ वृ-गमनिका-'सुमिणेति' महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्कामन्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहृत इति । 'अभिग्गहेत्ति' अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति । 'जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसेउत्ति' अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'वुद्दित्ति' वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धि ज्गाम्। 'सरणंति' जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा वक्तव्यं । "विवाहेति' विवाहविधिर्वक्तव्यः । 'अवचेत्ति' अपत्यं-पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्क्रमणकाले दानं वाच्यं । 'संबोहेति' संबोधनविधिर्वक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ॥ अवयवार्थ तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्नद्वारावयवार्थमभिधित्सुराह [भा.46]गय 1 वसह 2 सीह 3 अभिसेअ 4 दाम 5 ससि 6 दिनयरं 7 झयं 8 कुम्भं 9 / ___ पउमसर 10 सागर 11 विमानभवन 12 रयणुच्चय 13 सिहिं च 14 ॥ वृ-गजं वृषभं सिंह अभिषेकं दाम शशिनं दिनकर ध्वजं कुम्भं पद्मसरः सागरं विमानभवनं रनोच्चयं शिखिनं च, भावार्थः स्पष्ट एव, नवरं अभिषेकः-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं च तद्भवनं च विमानभवनं-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति । Page #162 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.458 159 [भा.47] एए चौदस सुमिणे पासइ सा माहणी सुह्प्सुत्ता। जं रयणिं उववन्नो कुच्छिसि महायसो वीरो । / वृ- गमनिका-एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षौ महायशा वीर इति । पश्यतीति निर्देशः पूर्ववत्, पाठान्तरं वा "एए चोद्दस सुमिणे पेच्छिआ माहणी' ततश्च दृष्टवतीति गाथार्थः ॥ [भा.48] अह दिवसे बासीई वसइ तहि माहणीइ कुच्छिसि । चिंतै सोहम्मवई, साहरिउं जे जिनं कालो ॥ वृ-गमनिका-अथ दिवसान् यशीतिं वसति तस्या ब्राह्मण्याः कुक्षाविति । अथानन्तरं एतावस्तु दिवसेषु अतित्रान्तेषु चिन्तयति सौधर्मपतिः संहर्तुं 'जे' निपातः पादपूरणार्थः, जिनं कालो वर्तते इति गाथार्थः ॥ किमिति संहियत इत्याह[भा.49] अरहंत चक्कवट्टी बलदेवा चेव वासुदेवा य । एए उत्तमपुरिसा न हु तुच्छकुलेसु जायंति ॥ वृ-भावार्थः स्पष्ट एव, नवरं 'तुच्छकुलेषु' असारकुलेषु इति । केषु पुनः कुलेषु जायन्ते इत्याह[भा.50] उग्गकुलभोगखत्तिअकुलेसु इक्खागनायकोरव्वे । हरिवंसे अ विसाले आयंति तहिं पुरिससीहा ॥ वृ-गमनिका-उग्रकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले 'आयंति' आगच्छन्ति उत्पद्यन्त इत्यर्थः 'तत्र' उग्रकुलादौ 'पुरुषसिंहाः' तीर्थकरादय इति गाथार्थः । यस्मादेवं तस्माद् भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेषिमभिहितवानेष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामिति । स हि तदादेशात्तथैव चक्रे ॥ भाष्यकारस्तु अमुमेवार्थं 'अह भणती' त्यादिना प्रतिपादयति[भा.51] अह भणइ नेगमेसि देविंदो एस इत्थ तित्थ्य्रो। ___ लोगुत्तमो महप्पा उववन्नो माहणकुलंमि ॥ वृ. गमनिका-'अथ' अनन्तरं भणति 'नेगमेसिं' ति प्राकृतशैल्या हरिणेगमेषि देवेन्द्रः 'एष' भगवान् 'अत्र' ब्राह्मणकुले 'लोकोत्तमो' महात्मा उत्पन्न इति गाथार्थः । इदं चासाधु, ततश्चेदं कुरु[भा.52] खत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अस्थि । सद्धित्थ भारिआए साहर तिसलाइ कुच्छिसि ॥ वृ-गमनिका-क्षत्रियकुण्डगामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलायाः कुक्षाविति गाथार्थः ॥ [भा.53] बाढंति भाणिऊणं वासारत्तस्स पंचमे प्क्खे। साहरै पुव्वरत्ते हत्थुत्तर तेरसी दिवसे ॥ वृ-गमनिका-स हरिणेगमेषिः 'बाढंति भाणिऊणं' ति बाढमित्यभिधाय, अत्यर्थं करोमि ____ Page #163 -------------------------------------------------------------------------- ________________ 160 आवश्यक मूलसूत्रम्-1आदेशं, शिरसि स्वाम्यादेशमिति, वर्षा रात्रस्य पञ्चमे पक्षे मासद्वयेऽतिक्रान्ते अश्वयुगबहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथमप्रहरद्वयान्त इति भावार्थः, हस्तोत्तरायां त्रयोदशीदिवसे इति गाथार्थः ॥ [भा.54] गयगाहा ॥ [मा.55] एए चोद्दससुमिणे पासए सा माहणी पडिनिअत्ते । जं रयणी अवहरिओ कुच्छीआ महायसो वीरो ॥ वृ- पूर्ववत् । इदं नानात्वं-पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्याम् अपहृतः कुक्षितः महायशा वीर इति गाथार्थः ॥ [भा.56] गयगाहा ॥ [भा.57] एए चोद्दस सुमिणे पासइ सा तिसलया सुहपसुत्ता । जं रयणिं साहरिओ कुच्छिसि महायसो वीरो ॥ वृ- इदं गाथाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् । / गतमपहारद्वारम्, साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽह[भा.58] तिहि नाणेहिं समग्गो देवी तिसलाइ सो अ कुच्छिसि । अह वसइ सण्णिगब्भो छम्मासे अद्धमासं च ॥ वृ- 'अथ' 'पहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः क?-देव्याः त्रिशलायाः स तु कुक्षौ, आह-सर्वो गर्भस्थः संइयेव भवतीति विशेषणवैफल्यं, न, दृष्टिवादोपदेशेन विशेषणत्वात्, स च ज्ञानद्वयवानपि भवत्यत आह-त्रिभिज्ञनिः-मतिश्रुतावधिभिः समग्रः । कियन्तं कालमित्याह-षण्मासान् अर्धमासं चेति गाथार्थः ॥ [भा.59] अह सत्तमंमि मासे गब्भत्थो ceva'bhiggahaM गिन्न्हे। नाहं समणो होहं अम्मापिअरंमि जीवंते ॥ कृ-गमनिका-अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयलकरणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः नेह इति यद्यहमनयोः जीवतोः प्रव्रज्यां गृह्णामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहं गृह्णाति, ज्ञानत्रयोपेतत्वात् । किंविशिष्टमित्याह-नाहं श्रमणो भविष्यामि मातापित्रोजींवतोरिति गाथार्थः । एवं[भा.60] दोण्ह वरमहिलाणं गब्भे वसिऊण गब्भसुकुमालो । नवमासे पडिपुण्णे सत्त य दिवसे समैरेगे । वृ-गमनिका-द्वयोर्वरमहिलयोः गर्भे उषित्वा गर्भे सुकुमारः गर्भसुकुमारः, प्रायः अप्राप्तदुःख इत्यर्थः । कियन्तं कालम् ? नव मासान् प्रतिपूर्णान् सप्त दिवसान् 'सातिरेकान्' समधिकान् इति गाथार्थः ॥ [भा.61] अह चित्तसुद्धपक्खस्स तेरसीपुव्वरत्तकालंमि । ___ हत्युत्तराहिं जाओ कुण्डग्गामे महावीरो ॥ वृ-गमनिका-'अथ' अनन्तरं चैत्रस्य शुद्धपक्षः चैत्रशुद्धपक्षः तस्य चैत्रशुद्धपक्षस्य त्रयोदश्यां पूर्वरात्रकाले-प्रथमप्रहरद्वयान्त इति भावार्थः । हस्तोत्तरायां जातः हस्त उत्तरो यासांता हस्तोत्तराः Page #164 -------------------------------------------------------------------------- ________________ 161 उपोद्घातः - [नि.458] उत्तराफाल्गुन्य इत्यर्थः । कुण्डग्रामे महावीर इति ॥ जातकर्म दिक्कुमार्यादिभिर्निर्वर्तितं पूर्ववदवसेयं, किञ्चित्प्रतिपादयत्राह[भा.62] आभरणरयणवासं वुटुं तित्थंकरंमि जायंमि । सक्को अ देवराया उवागओ आगया निहओ । / वृ-गमनिका-आभरणानि-कटककेयूरादीनि रत्नानि-इन्द्रनीलादीनि तद्वर्ष-वृष्टिं तीर्थकरे जाते सति, शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः ॥ [भा.63] तुट्ठाओ देवीओ देवा आनंदिआ सपरिसागा । भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए। वृ-तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः । / गतं जन्मद्वारं, अभिषेकद्वारावयवार्थं प्रतिपादयन्नाह[भा.64] भवणवैवाणमंतरजोइसवासी विमाणवासी a। सव्विड्डीइ सपरिसा चउव्विहा आगया देवा । / वृ-गमनिका-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, विमानवासिनश्च सर्वा सपरिषदः चतुर्विधा आगता देवा इति गाथार्थः । [भा.65] देवेहिं संपरिवुडो देविंदो गिण्हिऊण तित्थयरं । नेऊण मंदरगिरि अभिसेअंतत्थ कासी ॥ वृ- देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरि अभिसेअं' ति अभिषेकं तत्र कृतवांश्चेति गाथार्थः ॥ [भा.66] काऊण य अभिसेअं देविंदो देवदानवेहि समं । जननीइ समप्पित्ता जम्मणमहिमं च कासीअ॥ वृ-गमनिका-कृत्वा चामिषेकं देवेन्द्रो देवदानवैः सार्धं, देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यन्तर-भवनपतिग्रहणमिति । ततो जनन्याः समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः । / साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तद्दर्शनायाह[भा.67] खोमं कुंडलजुअलं सिरिदामं चेव देइ सक्को से । मणिकनगरयणवासं उवच्छुभे जंभगा देवा । / वृ- गमनिका-'क्षौम' देववस्त्रं 'कुण्डलयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरत्नखचितं दर्शनसुभगं भगवतो ददाति शक्रः 'से' तस्य । इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रर्दनार्थः । 'जूम्भकाः' व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः ॥ [भा.68] वेसमणवयण संचोइआ उ ते तिरिअजंभगा देवा । / कोडिग्गसो हिरण्णं रयणाणि अ तत्थ उवनिति ॥ वृ- गमनिका-वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः । तिर्यगिति तिर्यग्लोकजृम्भकाः 'कोट्यग्रशः' कोटीपरिमाणतः 'हिरण्यम्' अघटितरूपं रत्लानि च' इन्द्रनीलादीनि । 2411 Page #165 -------------------------------------------------------------------------- ________________ 162 आवश्यक मूलसूत्रम्-1तत्रोपनयन्तीति गाथार्थः ॥ गतमभिषेकद्वारं, इदानीं वृद्धिद्वारावयवार्थमाह[भा.69] अह वड्डइ सो भयवं dialoacuo anovmsiriio| दासीदासपरिवुडो परिकिण्णो पीढमद्देहिं । / वृ- अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः 'परिकीर्ण' पीठमः' महानृपतिभिः परिवृत इति गाथार्थः । / [भा.70] असिअसिरओ सुन्य्नो0| [भा.71] जाईसरो अ भ्य्व्ण्0॥ वृ- गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् ॥ भेषणद्वड्वारावयवार्थमाह[भा.72] अह ऊणाट्ठवासस्स भगवओ सुरवराण मज्झमि । संतगुणुक्कित्तणयं करेइ सक्को सुह्म्माए॥ वृ- गमनिका-'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्तनं-शब्दनमिति समासः, करोति 'शो' देवराजः 'सुधर्माया' सभायां व्यवस्थित इति गाथार्थः ॥ किंभूतमित्यत आह[भा.73] बालो अबालभावो अबालपरक्कमो महावीरो । न हु सक्कै भेसेउं अमरेहिं सईदएहिंपि ॥ कृगमनिका बालः न बालभावोऽबालभावः, भावः-स्वरूपं, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः-चेष्टा, 'शूर वीर विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'असरैः' देवैः सेन्ट्रैरपीति गाथार्थः ॥ [भा.74] तं वयणं सोऊणं अह एगु सुरो असद्दहंतो उ । एइ जिनसण्णिगासं तुरिअं सो भेसणट्ठाए । वृ-गमनिका-तद्वचनं श्रुत्वा अथैकः 'सुरो' देवः अश्रद्धानस्तु-अश्रध्धान इत्यर्थः, 'एति' आगच्छति 'जिनसन्निकाशं जिनसमीपं त्वरितमसौ, किमर्थम् ? -'भेषणार्थम् भेषणनिमित्तमिति गाथार्थः ॥ स चागत्य इदं चक्रे[भा.75] सप्पं च तरुवरंभी काउं तिंदूसएण डिंभं च । पिट्ठी मुट्ठीइ हओ वंदिअ वीरं पडिनिअत्तो ॥ वृ-अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुन चेडरूवेहिं समं रुक्खखेड्डेण कीलै, तेसु रुक्खेसु जो पढमं विलग्गति जो य पढमं ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण her3हओ रुक्खस्स सप्परूवं विउव्वित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ-एत्थ ताव न छलिओ । अह पुनरवि सामी तेंदूसएण रमै, सो य देवो चेडरूवं विउव्विऊण सामिणा समं अभिरमै, तत्थ सामिणा सो जिओ, तस्स उवरिं विलग्गो, सो य वड्डिउं पवत्तो पिसायरूवं विउव्वित्ता, तं सामिणा अभीएण तलप्पहारेण पहओ जहा तत्थेव णिब्बुड्डो, एत्थवि न तिन्नो छलिउं, देवो वंदित्ता गओ । अयं पुनरक्षरार्थः- सर्प च तरुवरे कृत्वा 'तेन्दूसकेन' क्रीडाविशेषेण हेतुभूतेन 'डिम्भं च' बालरूपंच, कृत्वेत्यनुवर्तते । पृष्ठौ मुष्टिना हतः वन्दित्वा वीरं प्रतिनिवृत्त Page #166 -------------------------------------------------------------------------- ________________ 163 उपोद्घातः - [नि.458] इत्यक्षरार्थः ॥ अन्यदा भगवनतमधिकाष्टवर्ष कलाग्रहणयोग्यं विज्ञाय मातापितरौ लेखाचार्याय उपनीतवन्तौ । आह च[भा.76] अह तं अम्मापिअरो जाणित्ता अहिआट्ठवासं तु॥ कयकौअलंकारं लेहायरिअस्स उवनिति ॥ कृगमनिका-'अथ' अनन्तरं भगवन्तं मातापितरौ ज्ञात्वा अधिकाष्टवर्षं तु कृतानि रक्षादीनि कौतुकानि केयूरादयोऽलङ्काराश्च यस्येति समासः, तं लेखाचार्याय उपाध्यायायेत्यर्थः । 'उवनेति' त्ति प्राकृतशैल्या उपनयतः, पाठान्तरं वा 'उवनेंसु तदा उपनीतवन्त इति गाथार्थः । / अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च विज्ञायदं प्रयोजनं अहो खल्वपत्यनेहविलसितं भुवनगुरुमातापित्रोः येन भगवन्तमपि लेखाचार्याय उपनेतुमभ्युद्यतौ इति संप्रधार्य आगत्य चोपाध्यायतीर्थकरयोः परिकल्पितयोः बृहदल्पयोरासनयोः उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् । अमुमेवार्थं प्रतिपादयति भाष्यकारः 'सक्को a0' इत्यादिनेति । [भा.77] सक्को अ तस्समक्खं भगवंतं आसने निवेसित्ता । सद्दस्स लक्खणं पुच्छे वागरणं अवयवा इंदं । वृ-गमनिका-शक्रश्च तत्समक्षं लेखाचार्यसमक्षं 'भगवंत' तीर्थकरं आसने निवेश्य शब्दस्य लक्षणं पृच्छति । पाठान्तरं वा 'पुच्छिसु सद्दलक्खणं, वागरणं अवयवा इंदं' पृष्टवान् शब्दलक्षणं, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते लौकिकसामयिकाः शब्दा अनेनेति व्याकरणं - शब्दशास्त्र, तदवयवाः केचन उपाध्यायनेन गृहीताः, ततश्च एन्द्रं व्याकरणं संजातमिति गाथार्थ्ः। विवाहद्वारावयवार्थमभिधित्सयाऽऽह[भा.78] उम्मुक्कबालभावो कमेण अह जोव्वणं अनुप्पत्तो । भोगसमत्थं नाउं अम्मापिअरो उ वीरस्स । / वृ-गमनिका-एवं उन्मुक्तो बालभावो येनेति समासः, 'क्रमेण' उक्तप्रकारेण 'अथ' अनन्तरं 'यौवनं' वयोविशेषलक्षणं बालादिभावात् पश्चात् प्राप्तः अनुप्राप्तः । अत्रान्तरे भुज्यन्त इति भोगाः-शब्दादयः तेषां समर्थो भोगसमर्थः तं ज्ञात्वा भगवन्तं, कौ ?-मातापितरौ तु वीरस्येति गाथार्थः । किम् ? - [भा.79] तिहिरक्खिंमि पसत्थे म्ह्ण्त्साम्ण्त्कुल्प्सूआए। कारंति पाणिगहणं जसोअवररायकण्णाए । वृ-तिथिश्च ऋक्षं च तिथिऋक्षं, ऋक्षं -नक्षत्रं, तस्मिन् तिथिऋक्षे, 'प्रशस्ते' शोभने, महच्च तत्सामन्तकुलं च महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयतः मातापितरौ, पाणेग्रहणं पाणिग्रहणं, कया?-यशोदा चासौ वरराजकन्या चेति विग्रहः तया, तत्र 'महासामन्तकुलप्रसूतया' इत्यनेनान्वयमहत्त्वमाह, 'वरराजकन्यया' इत्यनेन तु तत्कालराज्यसंपद्युक्तामाहेति गाथार्थः । अपत्यद्वारावयवार्थं व्यचिख्यासुराह__ [भा.80] पंचविहे मानुस्से भोगे भुंजितु सह ज्सोआए। Page #167 -------------------------------------------------------------------------- ________________ 164 आवश्यक मूलसूत्रम्-1 तेयसिरिंव सुरूवं जनेइ पिअदंसणं धूअं । वृ-गमनिका- 'पञ्चविधान्' पञ्चप्रकारान् शब्दादीन् मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा 'ततो' यशोदायाः, तेजसः श्रीः तेजःश्रीः तां तेजः श्रियमिव सुरूपां, अथवा तस्याः श्रियमिवेति पाठान्तरं वा । जनयति प्रियदर्शनां 'धुता' दुहितरं, 'जणिंसु वा पाठः, जनितवानिति गाथार्थः ॥ अत्रान्तरे च भगवत्मातापितरौ कालगतौ, भगवानपि तीर्णप्रतिज्ञः प्रव्रज्याग्रहणाहितमतिः नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! क्षारं क्षते मा क्षिपस्व, कियन्तमपि कालं तिष्ठं, भगवानाह-कियन्तम् ?, स्वजन आह-वर्षद्वयं, भगवानाह-भोजनादौ मम व्यापारो न वोढव्य इति, प्रतिपन्ने भगवान् समधिकं वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिबन्तस्थौ, अत्रान्तर एव महादानं दत्तवान्, लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिः प्रव्रजित इति । / अमुमेवार्थं संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत् - नि. (459) हत्थुत्तरजोएणं कुंडग्गामंमि खत्तिओ जच्चो । वज्जरिसहसंघयणो भविअजनविबोहओ वीरो ॥ नि. (460) सो देवपरिग्गहिओ तीसं वासाइ वसइ गिहवासे । अम्मापीहिं भयवं देवत्तगएहिं पव्वइओ ॥ वृ-गमनिका-'हस्तोत्तरयोगेन' उत्तराफाल्गुनीयोगेनत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो 'जात्यः' उत्कृष्ट इत्यर्थः, वज्रऋषभ-संहननो भव्यजनविबोधको वीरः, किम् ?-मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रव्रजित इति योगः । द्वितीयगाथागमनिका - 'सः' भगवान् देवपरिगृहीतः त्रिंशद्वर्षाणि वसति, उषित्वा वा पाठान्तरं, गृहवासे शेषं व्याख्यातमेव ॥ साम्प्रतं भाष्यकारः प्रतिद्वारं अवयवार्थं व्याख्यानयति 'संवच्छरेण0' माथेत्यादिना[भा.81-85] स्ण्व्च्छ्रेन्न्ण्0॥ एगा हिर्न्न्न्न्0॥ सिंघाडय0 / व्र्व्रिआ0॥तिन्न्न्नेव् y0॥ वृ-इदं गाथापञ्चकं ऋषभदेवाधिकारे व्याख्यातत्वान्न विव्रियते । / संबोधनद्वारावयवार्थमाह[भा.86-87] सारस्सयमाइच्चा0 ॥ एए देव्निकाया0| [भा.88] एवं अभिथुव्वंतो बुद्धो बुद्धार्विण्द्स्रिस्मुहो। लोगंतिगदेवेहिं कुंडग्गामे महावीरो ॥ वृ- इदमपि गाथात्रयं व्याख्यातत्वात् न प्रत्यन्ते । आह-ऋषभदेवाधिकारे 'संबोहणपरिच्चाएत्ति' इत्यादिद्वारगाथायां संबोधनोत्तरकालं परित्यागद्वारमुक्तं, तता मूलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायां तु 'दाने संबोधनिक्खमणे' इत्यभिहितं, इत्थं व्याख्या (च) कृतेति । ततश्च इह दानद्वारस्य संबोधनद्वारात् पूर्वमुपन्यासः तत्र वा संबोधनद्वारादुत्तरं परित्यागद्वारस्य विरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-संबोधनोत्तरकालभाविनी महादानप्रवृत्तिरिति, अधिकृतग्रन्थोपन्यासान्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यात्वात् संबोधनद्वारात् प्रागुपन्यासो न्यायप्रदर्शनार्थोऽविरुद्ध एव, अधिकृतद्वारगाथनियमे तु व्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् संबोधनद्वारस्य प्रागुपन्यासः, इत्येतावन्तः Page #168 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.460] 165 संभविनः पक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसङ्गेन । साम्प्रतं निष्क्रमणद्वारावयवार्थं व्याचिख्यासुराह[भा.89] मनपरिणामो अ कओ अभिनिक्खणंमि जिनवरिंदेण । देवेहि य देवीहिं य समंतओ उच्छयं गयणं ॥ वृ-गमनिका-मनः परिणामश्च कृतः 'अभिनिष्क्रमणे' इति अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् किं संजातमित्याह-देवैर्देवीभिश्च 'समन्ततः' सर्वासु दिक्षु 'उच्छय गयणं' ति व्याप्तं गगनमिति गाथार्थः । / [भा.90] भवणवैवाणमंतर जोइसवासी विमानवासी अ । . घरणियले गयणयले विजुजे ओकओ खिप्पं । / वृ-यैर्देवैः गगनतलं व्याप्तं ते खल्वमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, ज्योतिः-शब्देन इह तदालया एवोच्यन्ते, विमानवासिनश्च । अमीभिरागच्छद्भिः धरणितले गगनतले विद्युतामिवोद्योतो विधुदुद्योतः कृतः क्षिप्र' शीघ्रमिति गाथार्थ्ः॥ [भा.91] जाव य कुंडग्गामो जाव य देवाण भवनआवासा । देवेहिंय देवीहिं य अविरहिअं संचरंतेहिं । वृ-गमनिका-यावत् कुण्डग्रामो यावच्च देवानां भवनावासां अत्रान्तरे धरणितलं गगनतलं च देवैः देवीभिश्च 'अविरहितं' व्याप्तं संचरद्भिरिति गाथार्थः । / अत्रान्तरे देवैरेव भगवतः शिबिकोपनीता, तामारुह्य भगवान् सिद्धार्थवनमगतम्, अमुमेवार्थं प्रतिपादयति -'चंदप्पभा येत्यादिना'[भा.92] चन्दप्पभा य सीआ उवनीआ जम्मजरणमुक्कस्स । आसत्तमल्लदामा जलयथलयदिव्वकुसुमेहिं ॥ वृ-चन्द्रप्रभा शिबिकेत्यभिधानं 'उपनीता' आनीता, कस्मै-जरामरणाभ्यां मुक्तवत् मुक्तः तस्मै-वर्धमानायेत्यर्थः, षष्ठी चतुर्थ्यर्थे द्रष्टव्या । किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः ॥ शिबिकाप्रमाणदर्शनायाह[भा.93] पंचासइ आयामा धनूनि विच्छिन्न पणवीसं तु । छत्तीसैमुबिद्धा सीया चंदप्पभा भणिआ ॥ वृ-पञ्चाशत् धनूंषि आयामो-दैय् यस्याः सा पञ्चाशदायामा धनूंषि, विस्तीणां पञ्चविंशत्येव, षट्त्रिंशद्धनूंषि 'उव्विद्धत्ति' उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धनूंषीति भावार्थः, शिबिका चन्द्रप्रभाभिधाना भणिता' प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थः ॥ [भा.94] सीआइ मज्झयारे दिव्वं mnnikngrynnciNciaN| सीहासनं महरिहं सपायवीढं जिनवरस्स । / कृ-शिबिकाया मध्य एव मध्यकारस्तस्मिन् 'दिव्य' सुरनिर्मितं मणिकनकरत्नखचितं सिंहासनं महाह~, तत्र मणयः-चन्द्रकान्ताद्याः कनकं-देवकाश्चनं रत्नानि-मरकतेन्द्रनीलादीनि 'चिंचइअं' ति देशीवचनतः खचितमित्युच्यते । सिंहप्रधानमासनं सिंहासनं, महान्तं-भुवनगुरुमर्हतीति Page #169 -------------------------------------------------------------------------- ________________ 166 आवश्यक मूलसूत्रम्-1 महार्ह, सह पादपीठेनेति सपादपीठं, जिनवरस्य, कृतमिति वाक्यशेषः इति गाथार्थः ॥ [भा.95] आलइअमालमउडो भासुरबोंदी पलंबवनमालो । सेययवस्थनियत्थो जस्स य मोल्लं सयसहस्सं ॥ [भा.96] छटेणं भत्तेणं अज्झवसाणेण सोहणेण जिनो । लेसाहिं विसुज्झतो आरुहई उत्तमं सीअण्॥ वृ-आलइअं आविद्धमुच्यते, माला-अनेकसुरकुसुमग्रथिता, मुकुटास्तु प्रसिद्ध एव, माला च मुकुटश्च मालामुकुटौ आविद्धौ मालामुकुटौ यस्येति विग्रहः । भास्वरा-छायायुक्ता बोन्दी-तनुः यस्य स तथाविधः, प्रलम्बा वनमाला-प्रागभिहिता अन्या वा यस्येति समासः । सेययवत्थनियत्थे' त्ति नियत्थं परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः, बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्तरे प्रयोगः, लक्षणतस्तु बहुव्रीहौ निष्ठान्तं पूर्वं निपततीति पूर्वं द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्यर्थः । यस्य च मूल्यं शतसहस्त्रं दीनाराणामिति गाथार्थः ॥ स एवंभूतो भगवान् मार्गशीर्ष-बहुलदशम्यां हस्तोत्तरानक्षत्रयोगेन 'छट्टेणं भत्तेणं' इत्यादि, षष्ठेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः अध्यवसानं-अन्तः-करणसव्यपेक्षं विज्ञानं तेन 'सुन्दरेण' शोभनेन 'जिनः' पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानः मनोवाक्कायपूर्विकाः कृष्णादिद्रव्यसंबन्धजनिताः खलु आत्मपरिणाः लेश्या इति, उक्तं च-"कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुजयते ॥ " ताभिः विशुध्यमानः, किम् ?-आरोहति 'उत्तमा' प्रधानां शिबिकामिति गाथार्थः ॥ [भा.97] सीहासने निसन्नो सक्कीसाना य दोहि पासेहिं । वीअंति चामरेहिं मणिकनगविचित्तदंडेहिं ॥ वृ-तत्र भगवान् सिंहासने निषण्णः शक्रेशानौ च देवनाथौ द्वयोः पार्श्वयोः व्यवस्थितौ, किम् ?-वीजयतः, काभ्याम् ?-चामराभ्यां, किंभूताभ्याम् ?-मणिरलविचित्रदण्डाभ्यामिति गाथार्थः ॥ एवं भगवति शिबिकान्तर्वतिनि सिंहासनारूढे सति सा शिबिका सिद्धार्थोद्यानयनाय उत्क्षिप्ता ॥ कैरित्याह[भा.98] पुट्विं उक्खित्ता मानुसेहिं सा हट्ठरोमकूवेहिं । पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा । वृ- 'पूर्व प्रथमं 'उत्क्षिप्ता' उत्पाटिता, कैः ?-मानुषैः, सा शिबिका, किंविशिष्टै: ?हृष्टानि रोमकूपानि येषामिति-समासः, तैः । पश्चाद्वहन्ति शिबिकां, के ? -असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः । / असुरादिस्वरूपव्यावर्णनायाह[भा.99] चलचवलभूसणधरा सच्छंदविउव्विआभरणधारी । देविंददानविंदा वहंति सी जिणिंदस्स ॥ वृ- गमनिका-चलाश्च ते चपलभूषणधराश्चेति समासः । चलाः-गमनक्रियायोगात् हारादिचपलभूषणधराश्च । स्वच्छन्देन-स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानिकुण्डलादीनि धारयितुं शीलं येषामिति समासः । अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परिनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे व्यवच्छेदार्थमाह वाआत पाना Page #170 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 460 ] 167 9 'स्वच्छन्दविकुर्विताभरणधारिणः क एते ? देवेन्द्रा दानवेन्द्राः किम् ? -वहन्ति शिविकां जिनेन्द्रस्येति गाथार्थः ॥ अत्रान्तरे[ भा. 100] कुसुमानि पंचवण्णाणि मुयंता दुंदुही य ताडंता । देवगणा य पट्टा समंतओ उच्छयं गयणं ॥ वृ- भगवति शिबिकारूडे गच्छति सति नभः स्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुदुम्भस्ताडयन्तश्च, के ? - 'देवगणाः ' देवसंघाताः चशब्दस्य प्राक्संबन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाः प्रहृष्टाः, किम् ? -भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवद्भिर्देवैः किमित्याह - 'समन्ततः' सर्वासु दिक्षु सर्वं 'उच्छयं गगणं' व्याप्तं गगनमिति गाथार्थः ॥ [भा. 101] वनसंडोव्व कुसुमिओ पउमसरो वा जहा सरयंकाले । सोहै कुसुमभरेणं इय गगनयलं सुरगणेहिं ॥ वृ- गमनिका-वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेणहेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इतिं गाथार्थः ॥ [भा. 102 ] सिद्धत्थवणं च जहा असनवनं सणवणं असोगवणनं । चूअवनंव कुसुमिअं इअगयणयलं सुरगणेहिं ॥ वृ- सिद्धार्थकवनमिव यथा असनवनं, अशनाः- बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इअ' एवं गगनतलं सुरगणइ रराजेति गाथार्थः ॥ [भा. 103 ] अयसिवनं व कुसुमिअं कणिआरवनं व चंपयवनं व । तिलयवनं व कुसुमिअं इअ गयनतलं सुरगणेहिं ॥ वृ- अतसीवनमिव कुसुमितं, अतसी - मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव कुसुमितं यथा राजते, 'इअ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः ॥ [भा. 104] चरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो ॥ वृ- वरपटहभेरिल्लरिदुन्दुभिशङ्खसहितैस्तयैः करणभूतैः किम् ? -धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः ॥ [भा. 105 ] एवं सदेवमणुआसुराएं परिसाएं परिवुडो भयवं । अभिव्वंतो गिराहिं संपत्तो नायसंडवणं ॥ वृ- गमनिका-'एवं' उक्तेन विधिना, सह देवमनुष्यासुरर्वर्त्तते इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परिवृतो भगवान् अभिस्तूयमानो 'गीर्भिः' वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ॥ [भा. 106 ] 1 उज्जानं संपत्तो ओरुभै उत्तमाउ सीआओ । सयमेव कुणै लोअं सक्को से पडिच्छए केसे ॥ वृ- गमनिका - उद्यानं संप्राप्तः, 'ओरुहइत्ति' अवतरति उत्तमायाः शिबिकायाः, तथा स्वयमेव करोति लोचं, 'शक्रो' देवराजा 'से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन Page #171 -------------------------------------------------------------------------- ________________ 168 आवश्यक मूलसूत्रम् - 1 ग्रन्थकारवचनत्वात् वर्त्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः ॥ [भा. 107] जिनवरमणुन्नवित्ता अंजनघणरुयगाविमलसंकासा । केसा खणेण नीआ खीरसरिनसनामयं उदहिं ॥ वृ-गमनिका - शक्रेण - जिनवरमनुज्ञाप्य अञ्जनं प्रसिद्धं घनो मेघः रुक् - दीप्तिः, अञ्जनघनयो रुक् अञ्जनघनरुक् अञ्जनघनरुग्वत् विमलः संकाशः-छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिवं संकाशो येषामिति समासः 'रुचकः' कृष्णमणिविशेष एव, क एते ? केशाः किम् ? क्षणेन नीताः, कम् ? 'क्षीरसध्शनामानमुदघि' क्षीरोदधिमिति गाथार्थः । अत्रान्तरे च चारित्रं प्रतिप्रत्तुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनिनादश्च शक्रादेशाद् विरराम, अमुमेवार्थं प्रतिपादयन्नाह - [भा. 108] दिव्वो मनूसघोसो तूरनिनाओ अ सक्कवयणेणं । खिप्पामेव निलुक्को जाहे पडिवज्जइ चरितं ॥ वृ- गमनिका - 'दिव्यो' देवसमुत्थो मनुष्यघोषश्च चशब्दस्य व्यवहितः संबन्धः, तथा तूर्यनिनादश्च शऋवचनेन 'क्षिप्रमेव' शीघ्रमेव 'निलुक्कोत्ति' देशीवचनतो विरतः 'यदा' यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः । स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराह[भा. 109 ] काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिहे । सव्वं मे अकरणिज्जं पावंति चरित्तमारूढो ॥ वृ- कृत्वा नमस्कारं सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह - सर्वं 'मे' मम 'अकरणीयं' न कर्त्तव्यं, किं तदित्याह - पापमिति, किमित्याह - चारित्रमारूढ इतिकृत्वा, सच भदन्तशब्दरहितं सामायिकमुच्चारयतीति गाथार्थः ॥ चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति । अत्रान्तरे कथानकम् - एगेन देवदूसेण पव्वएइ, एतं जाहे अंसे करेइ एत्यंतरा पिउवयंसो धिजाइओ उवट्ठिओ, सो अ दानकाले कहिंपि पवसिओ आसी, आगओ भज्जाए अंबडिओ, सामिणा एवं परिचत्तं तुमं च पुन वणाइ हिंडसि, जाहि जै इत्थंतरेऽवि लभिज्जासि । सो भणइ - सामि ! भेहिं मम न किंचि दिन्नं, इदाणिंपि मे देहि । ताहे सामिणा तस्स दूसस्स अद्धं दिन्नं, अनं मे नत्थि परिचत्तंति । तं तेन तुण्णागस्स उवनीअं जहा एअस्स दसिआओ बंधाहि । कत्तोत्ति पुच्छिए भणति - सामिणा दिन्नं, तुण्णाओ भणति तंपि से अद्धं आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं तुण्णामि ताहे लक्खामोल्लं भविस्सइत्ति तो तुज्झवि अद्धं मज्झवि अद्धं, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरि भणिहामि । अलं प्रसङ्गेन । तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनः पर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चायं क्रमो, यत आह [भा. 110] तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहवासे । पडवणंमि चरिते चउनाणी जाव छउमत्था ॥ वृ- 'त्रिभिर्ज्ञानैः' मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः । किं सर्वमेव कालम् ?, नेत्याह- यावद्गृहवासे भवन्तीति वाक्यशेषः । प्रतिपन्ने चारित्रे चतुर्ज्ञानिनो, भवन्तीत्यनुवर्त्तते । कियन्ते कालमित्याह - यावत् छद्मस्थाः तावदपि चतुज्ञानिन इति गाथार्थः । Page #172 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.460] 169 एवमसौ भगवान् प्रतिपन्नचारित्रः समासादितमनः पर्यवज्ञानो ज्ञातखण्डादापृच्छय स्वजनान् कर्मारग्राममगमत् । आह च भाष्यकारः [भा. 111] बहिआ य नायसंडे आपुच्छित्ताण नायए सव्वे । दिवसे मुहुत्तसेसे कुमारगामं समणनुपत्तो ॥ वृ- बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छ्य 'ज्ञातकान्' स्वजनान् 'सर्वान्' यथासन्निहितान्, तस्मात् निर्गतः, कर्मारग्रामगमनायेति वाक्यशेषः । तत्र च पथद्वयं-एको जलेन अपरः स्थल्यां, तत्र भगवान् स्थल्यां गतवान्, गच्छंश्च दिवसे मुहूर्त्तशेषे कर्मारग्राममनुप्राप्त इति गाथार्थः ॥ तत्र प्रतिमया स्थित इति । अत्रान्तरे - तत्थेगो गोवो, सो दिवसं बैल्ले वाहित्ता गामसमीवं पत्तो, ताहे चिंतेइ - एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि, सोऽवि ताव अन्तो परिकम्मं करे; तेऽवि बैल्ला अडविं चरन्ता पविट्ठा, सो गोवो निग्गओ, ताहे सामिं पुच्छर - कहिं बैल्ला ?, ताहे सामी तुहिको अच्छइ, सो चिंतेइ एस न याणइ, तो मग्गिउं पवत्तो सव्वरत्तिंपि, तेऽवि बैल्ला सुचिरं भमित्ता गामसीमवमागया माणुसं दद्दूण रोमंथंता अच्छंति, ताहे सो आगओ, ते पेच्छइ तत्थेव निविट्टे, ताहे आसुरुत्तो एएण दामएण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण वच्चिहामित्ति । ताहे सक्को देवराया चिंतेइ - किं अज सामी पढमदिवसे करेइ ?, जाव पेच्छइ गोवं धावंतं, ताहे सो तेन थंभिओ, पच्छा आगओ तं तचेति-दुरप्पा ! न याणसि सिद्धत्थरायपुत्तो एस प्व्विओ। एयंमि अंतरे सिद्धत्थो सामिस्स माउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएलओ, सो आगओ ? ताहे सको भाइभगवं ! तुब्भ उवसग्गबहुलं, अहं बारस वरिसाणि तुब्भं वेयावच्च करेमि, ताहे सामिणा भणिअं न खलु देविंदो ! एयं भूअं वा (भव्वं वा भविस्सं वा ) जण्णं अरहंता देविंदाण वा असुरिंदाण वा निस्साए कट्टु केवलनाणं उप्पाडेंति, सिद्धिं वा वच्चंति, अरहंता सएण उट्ठा - बलविरियपुरिसकारपरक्कमेणं केवलनाणं उप्पाडेंति । ताहे सक्केण सिद्धत्थे भण्णइ - एस तव नियल्लओ, पुणो य मम वयणं - सामिस्स जो परं मारणंतिअं उवसग्गं करेइ तं वारेज्जसु, एवमस्तु तेन पडिस्सुअं, सक्को पडिगओ, सिद्धत्थो ठिओ । तद्दिवसं सामिस्स छट्टपारणयं, तओ भगवं विहरमाणो गओ कोल्लागसन्निवेसे, तत य भिक्खट्ठा पविट्ठो बहुलमाहणगेहं, जेणामेव कुल्लाए सन्निवेसे बहुले माहणे, तेन महुधयसंजुत्तेण परमण्णेण पडिलाभिओ, तत्थ पंच दिव्वाई पाउब्भूयाइं । अमुमेवार्थमुपसंहरन्नाह - नि. (461) गोवनिमित्तं सक्क्स्स आगमो वागरेइ देविंदो । कोल्लाबहुले छट्टस्स पारणे पयस वसुहारा ॥ वृ- ताडनायोद्यगोपनिमित्तं प्रयुक्तावधेः 'शक्रस्य' देवराजस्य, किम् ?, आगमनं आगमः अभवत्, विनिवार्य च गोपं 'वागरेइ देविंदो' त्ति भगवन्तमभिवन्द्य 'व्याकरोति' अभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्त्यं करोमीत्यादि, 'वागरिंसु' वा पाठान्तरं, व्याकृतवानिति भावार्थः, सिद्धार्थं वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्र:-: :- भगवान् त्वया न मोक्तव्य इत्यादि । गते देवराजे भगवतोऽपि कोल्लाकसन्नियेशे बहुलो नाम ब्राह्मणः 'षष्ठस्य' तपोविशेषस्य पारणके, किम ?, 'पयस' इति पायसं समुपनीतवान्, 'वसुधारे ऽति तगृहे वसुधारा Page #173 -------------------------------------------------------------------------- ________________ 170 आवश्यक मूलसूत्रम्-1 पतितेति गाथाक्षरार्थः ॥ कथानकम्-तओ सामी विहरमाणो गओ मोरागं सन्निवेसं, तत्थ मोराए उवट्ठिओ, ताहे सामिणा पुव्वपओगेण बाहा पसारिआ, सो भणति-अत्थि घरा, एत्थ कुमारवर ! अच्छाहि, तत्थ सामी एगराइअं वसित्ता पच्छा गतो, विहरति, तेन य भणियंविवित्ताओ वसहीओ, जै वासारत्तो कीरै, आगच्छेज्जह अनुग्गहीया होज्जामो । ताहे सामी अ ऊबद्धिए मासे विहरेत्ता वासावासे उवागते तं चेव दूइज्जतयगामं एति, तत्थेगंमि उडवे वासावासं ठिओ । पढमपाउसे य गोरूवाणि चारिं अलभंताणि जुण्णाणि तणाणि खायंति, तानि य घराणि उव्वेल्लेति, पच्छा ते वारेति, सामी न वारेइ, पच्छा दूइज्जंतगा तस्स कुलवैस्स साहेतिं जहा एस एताणि न निवारेतिं, ताहे सो कुलवती अनुसासति भणति-कुमारवर ! सौणीवि ताव अप्पनिअं नेडु रक्खति, तुमं वारेज्जासि, सप्पिवासं भणति । ताहे सामी अचियत्तोग्गहोत्तिकाउं निग्गओ, इमे य तेन पंच अभिग्गहा गहीआ, तं जहा-अचियत्तोग्गहे न वसियव्वं 1 निचं वोसट्ठकाएण 2 मोनेनं 3 पाणीसु भोत्तव्वं 4गिहत्थो न वंदियव्वो na'bbhudvaitavyo 5, एते पंच अभिग्गहा । तत्थ भगवं अद्धमासं अच्छित्ता तओ पच्छा अद्वितगामं गतो । तस्स पुन अट्ठिअगामस्स पढमं वद्धमाणगं नाम आसी, सो य किह अट्ठियग्गामो जाओ?, धनदेवो नाम वाणिअओ पंचहिं धुरसएहिं गणिमधरिममेज्जस्स भरिएहिं तेणंतेण आगओ, तस्स समीवे य वगेवती नाम नदी, तं सगडाणि उत्तरंति, तस्स एगो बैल्लो सो मूलधूरे जुप्पति,स तावच्चएण ताओ गड्डिओ उत्तीण्णाओ, पच्छा सो पडिओ छिन्नो, सो वाणिअओ तस्स तणपाणिअं पुरओ छड्डेऊण तं अवहाय गओ । सोऽवि तत्थ वालुगाए जेट्ठामूलमासे अतीव उण्हेण तण्हाए छुहाए य परिताविजइ, __वद्धमाणओ य लोगो तेणंतेण पाणिअंतणं च वहति, न य तस्स कोइवि देइ, सो गोणो तस्स पओसमावण्णो, अकामतण्हाछुहाए य मरिऊणं तत्व गामे अग्गुजाणे सूलपाणीजक्खो उप्पन्नो, उवउत्तो पासंति तं बलीवद्दसरीरं, ताहे रुसिओ मारिं विउव्वति, सो गामो मरिउमारद्धो, ततो अद्दण्णा कौगसयाणि करेंति, तहवि न हाति, ताहे भिन्नो गामो अन्नगामेसु संकेतो, तत्थावि न मुंचति, ताहे तेसिं चिंता जाता-अम्हेहिं तत्थ न नज्जइ-कोऽवि देवो वा दानवो वा विराहिओ, तम्हा तहिं चेव वच्चामो, आगया समणा नगरदेवयाए विउलं असनं पानं खाइम साइमं उवक्खडावेंति, बलिउवहारे करेंता समंतओ उड्डमुहा सरणं सरणंति, जं अम्हेहिं सम्म न चेट्ठिअं तस्स खमह, ताहे अंतलिकखपडिवण्णो सो देवो भणति-तुम्हे दुरप्पा निरनुकंपा, तेणंतेण य एह जाह य, तस्स गोणस्स तणं वा पाणिवा न दिन्नं, अतो नत्थि भे मोक्खो, ततो बहाया पुप्फबलिहत्थगया भणंति-दिट्ठो कोवो पसादमिच्छामो, ताहे भणति-एताणि मानुसाट्ठिआणि पुंजं काऊण उवरि देवउलं करेह, सूलपाणिं च तत्थ जक्खं बलिवइं च एगपासे ठवेह, अन्ने भणंति-बैल्लरूवं करेह, तस्स य हेट्टा ताणि से अट्ठिआणि निहणह, तेहिं अचिरेण कयं, तत्थ इंदसम्मो नाम पडियरगो कओ । ताहे लोगो पंथिगादि पेच्छद पंडरट्ठिअगामं देवउलं च ताहे पुच्छंति अन्ने-कयराओ गामाओ आगता जाह वत्ति, ताहे भणंति-जत्थ ताणि अट्ठियाणि, एवं अट्ठिअगामो जाओ । तत्थ पुन वाणमंतरघरे जो रत्ति परिवसति सो तेन सूलपाणिणा जखेण वाहेत्ता पच्छा रत्तिं मारिजइ, ताहे तत्थ दिवसं loge Page #174 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.461] 171 अच्छति, पच्छा अन्नत्थ गच्छति, इंदसम्मोऽवि धूपं दीवगं च दाउं दिवसओ जाति । इतो य तत्थ सामी आगतो, दूतिजंतगामपासाओ, तत्थ य सव्वो लोगो एगत्थ पिंडिओ अच्छइ, सामिणा देवकुलिगो अनुन्नविओ, सो भणति-गामो जाणति, सामिणा गामो मिलिओ चेवाणुन्नविओ, गामो भणति-एत्थ न सक्का वसिउं, सामी भणइ-नवरं तुम्हे अनुजाणह, ते भणंतिठाह, तत्थेक्केको वसहिं देइ, सामी नेच्छति, जाणति-जहेसो संबुज्झिहितित्ति, ततो एगकूणे पडिमं ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फ दाउं कप्पडियकारोडिय सव्वे पलोइत्ता भणति-जाह मा विनस्सिहिह, तंपि देवजयं भणति-तुब्भेवि नीध, मा मारिहिजिहिध, भगवं तुसिणीओ, सो वंतरो चिंतेइ-देवकुलिएण गामेण य भण्णंतोऽवि न जाति, पेच्छ जं से करेमि, ताहे संझाए चेव भीमं अट्टहासं मुअंतो बीहावेति । / अभिहितार्थोपसंहारायेदं गाथाद्वयमाहनि. (462) दूइज्जतगा पिउणो वयंस तिव्वा अभिग्गहा पंच । अचियत्तुग्गहि न वसन 1 निच्चं वोसट्ठ 2 मोनेनं 3 ॥ नि. (463) पाणीपत्तं 4 गिहिवंदनं च 5 तओ वद्धमाणवेगवई । धनदेव सूलपाणिंदसम्म vAsa'TThiaggAme // वृ-विहरतो मोराकसन्निवेशं प्राप्तस भगवत्ः तनिवासी दूइज्जन्तकाभिधानपाषणडस्थो दूतिज्जंतक एवोच्यते, 'पितुः सिद्धार्थस्य 'वयस्यः' निग्धकः, सोऽभिवाद्य भगवन्तं वसतिं दत्तवान् इति वाक्यशेषः । विहृत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किम् ?, 'तिव्वा अभिग्गहा पंच' त्ति 'तीव्राः' रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः । ते चामी अचियत्तुग्गहि न वसणं ति' 'अचियत्तं' देशीवचनं अप्रीत्यभिधायक, ततश्च तत्स्वामिनो न प्रीतिर्यस्मिन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् 'न वसनं' न तत्र मया वसितव्यमित्यर्थः, 'निच्चं वोसर्ल्ड मोनेनंति' नित्यं सदा व्युत्सृष्टकायेन सता मौनेन विहर्त्तव्यं 'pANipattaM'ti पाणिपात्रभोजिना भवितव्यं, 'गिहिवंदणं चेत्ति' गृहस्थस्य वन्दनं, चशब्दादभ्युत्थानं च न कर्तव्यमिति । एतान् अभिग्रहान् गृहीत्वा तथा तस्मान्निर्गत्य 'vAsa'TThiaggAmetti' वर्षाकालं अस्थिग्रामे स्थित इति अध्याहारः, स चास्थिग्रामः पूर्वं वर्धमानाभिधः खल्वासीत्, पश्चात् अस्थिग्रामसंज्ञामित्थं प्राप्तः, तत्र हि वेगवतीनदी, तां धनदेवाभिधानः सार्थवाहः तं प्रधानेन गवाऽनेकशकटसहितः समुत्तीर्णः, तस्य च गोरनेकशकटस-मुत्तारणतो हृदयच्छेदो बभूव, सार्थवाहः तं तत्रैव परित्यज्य गतः, स वर्धमाननिवासिलोकाप्रतिजागरितो मृत्वा तत्रैव शूलपाणिनामा यक्षोऽभवत्, दृष्टभयलोककारितायतने स प्रतिष्ठितः, इन्द्रशर्मनामा प्रतिगजागरको निरूपित इत्यक्षरार्थः । / एवमन्यासामपि गाथानामक्षरगमनिका स्वबुद्ध्या कार्येति । कथानकशेषम् जाहे सो अट्टहासादिणा भगवंतं खोभेउं पवत्तो ताहे सो सव्वो लोगो तं सदं सोऊण भीओ, अज्ज सो देवजओ मारिजइ, तत्थ उप्पलो नाम पच्छाकडओ पासावच्चिजओ परिव्वायगो अटुंगमहानिमित्तजाणगो जनपासाओ तं सोऊण मा तित्थंकरो होज्ज अधितिं करेइ, बीहेइ य रत्तिं, गंतुं, ताहे सो वाणंमंतरो जाहे सद्देण न बीहेति ताहे हत्थिरूवेणुवसग्गं करेति, पिसायरूवेणं नागरूवेणं य, एतेहिंपि जाहे न तरति खोभेउं ताहे सत्तविहं वेदणं उदीरेइ, तं जहा-सीसवेयणं Page #175 -------------------------------------------------------------------------- ________________ 172 आवश्यकभूलसूत्रम्-1 कण्ण अच्छि नासा दंत नह पट्ठिवेदणं च एकेका वेअणा समत्थ पागतस्स जीवितं संकामेऊं, किं पुन सत्तवि समेताओ उज्जलाओ?, अहियासेति, ताहे सो देवो जाहे न तरति चालेउं वा खाभेउं वा, ताहे परितंतो पायवडितो खामेति, खमह भट्टारगत्ति । ताहे सिद्धत्यो उद्धाइओ भणति-हंभो सूलपाणी ! अपत्थिअपत्थिआ न जाणसि सिद्धत्थरापुत्तं भगवंतं तित्थयरं, जै एयं सक्को जाणइ तो ते निव्विसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धत्थो से धम्म कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो चिंतेइ-सो तं देवज्जयं मारित्ता इदानं कीलै, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुत्तमेत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तं जहा-तालपिसाओ हओ, सेअसउणो चित्तकोइलो अदोऽवि एते पञ्जुवासंता दिट्ठा, दामदुगंच सुरहिकुसुममयं, गोवग्गो अपञ्जुवासेतो, पउमसरो विबुद्धपंकओ, __ - सागरो अ मे नित्थिण्णोत्ति, सूरो अ पइन्नरस्सीमंडलो उग्गमंतो, अंतेहि य मे मानुसुत्तरो वेढिओत्ति, मंदरं चारूढोमित्ति । लोगो पभाए आगओ, उप्पलो a, इन्दसम्मो a, ते अ अच्चणिअं दिव्वगंधचुण्णपुप्फवासं च पासंति, भट्टारगं च अक्खयसव्वंगं, ताहे सो लोगो सव्वो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएसु पडिओ भणति-जहा देवजएणं देवो उवसामिओ, महिमं पगओ, उप्पलोऽवि सामिं दटुं वंदिअ भणियाइओ-सामी ! तुब्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा, तेसिमं फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिज्जं उम्मूलेहिसि, जो असेअसउणोतं सुकंग्झाणं काहिसि, जो विचित्तो कोइलो तंदुवालसंग पन्नवेहिसि, गोवग्गफलं च ते चउव्विहो समणसमणीसावगसाविगासंघो भविस्सइ, पउमसरा चौलिवहदेवसंघाओ भविस्सइ, जं च सागरं तिन्निओ तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उप्पजिहित्ति, जं चंतेहिं माणुसुत्तरो वेढिओ तं ते निम्मलो जसकीत्तिपयावो सयलतिहुअणे भविस्सइत्ति, जं च मंदरमारूढोऽसि तं सीहासणत्थो सदेवमणुआसुराए परिसाए धम्म पन्नवेहिसित्ति, दामदुर्ग पुन न याणामि, सामी भणति-हे उप्पल ! जण्णं तुमं न जाणासि तण्णं अहं दुविहं सागाराणगारिअं धम्मं पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति । एसो पढमो वासारत्तो 1 / __ ततो सरए निग्गंतूण मोरागं नाम सन्निवेसं गओ, तत्थ सामी बाहिं उज्जाने ठिओ, तत्थ मोराए सन्निवेसे अच्छंदा नाम पासंडत्था, तत्थेगो अच्छंदओ तंमि सन्निवेसे कोंटलवेंटलेण जीवति, सिद्धत्थओ अ एक्कल्लओ दुक्खं अच्छति बहुसंमोइओ पूअं च भगवओ अपिच्छंतो, ताहे सो वोलेंतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंथे य जं दिटुं, दिट्ठो य एवंगुणविसिट्ठो सुमिणो, तं वागरेइ, सो आउट्टो गंतुं नामे मित्तपरिचिताणं कहेति, सव्वेहि गामे य पगासिअं-एस देवजओ उज्जाणे तीताणागयवट्टमाणं जाणइ, ताहे अन्नोऽवि लोओ आगओ, सव्वस्स वागरेइ, लोगो आउट्टो महिमं करेइ, लोगेन अविरहिओ अच्छइ, ताहे सो लोगो भणइ-एत्थ अच्छंदओ नाम जाणओ, सिद्धत्थो भणति-सो न किंचि जाणइ, ताहे लोगो गंतुं भणइ-तुमं न किंचि जाणसि, देवजसो जाणइ, सो लोयमझे अप्पाणं ठावेउकामो भणतिएह जामो, जै मज्झ पुरओ जाणइ तो जाणइ, ताहे लोगेण परिवारिओ एइ, भगवओ पुरओ Page #176 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.463] 173 ठिओ तणं गहाय भणति-एयं तणं किं छिंदिहिति नवत्ति, सो चिंतेइ-जै भणति-न छिजिहि इति ता णं छिंदिस्सं, अह भणइ-छिजिहित्ति, तो न छिंदिस्सं, ततो सिद्धत्थेण भणिअं-न छिजिहित्ति, सो छिंदिउमाढत्तो, सक्केण य उवओगो दिन्नो, वज्जं पक्खित्तं, अच्छंदगस्स अंगुलीओ दसवि भूमीए पडिआओ, ताहे लोगेन खिंसिओ, सिद्धत्थो य से रुहो । अमुमेवार्थं समासतोऽभिधित्सुराहनि. (464) रोद्दा य सत्त वेयण थुइ दस sumiNuppala'ddhamAse य । मोराए सक्कारं सक्को अच्छंदए कुविओ ॥ वृ-समासव्याख्या-रौद्राश्च सप्त वेदना यक्षेण कृताः,स्तुतिश्च तेनैव कृता,दश स्वप्ना भगवता दृष्टाः, उत्पलः फलं जगाद, 'अद्धमासे यत्ति' अर्धमासमर्धमासं च क्षपणमकार्षीत्, मोरायां लोकः सत्कारं चकार, शक्रः अच्छन्दके तीर्थकरहीलनात् परिकुपित इत्यक्षरार्थः । / इयं नियुक्तिगाथा, एतास्तु मूलभाष्यकारगाथाः[भा.112] भीमट्टहास हत्थी पिसाय नागे य वेदना सत्त । सिरकण्णनासदंते naha'cchI पट्टीय सत्तमिआ । / [मा.113] तालपिसायं 1 दो कोइला य 3 दामदुगमेव 4 गोवग्गं 5 / ___ सर 6 सागर 7 सूरं 8 ते 9 मंदर 10 सुविणुप्पले चेव ॥ [भा.114]मोहे 1 य झाण 2 पवयण 3 धम्मे 4 संघे 5 य देवलोए 6 य । संसारं 7 नाण 8 जसे 9 धम्म परिसाए~ मज्झमि । / वृ-भीमाट्टहासः हस्ती पिशाचो नागश्च वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतद्व्यन्तरेण कृतं । तालपिशाचं द्वौ कोकिलौ च दामद्वयमेव गोवर्गं सरः सागरं सूर्यं अन्नं मन्दरं 'सुविणुप्पले चेवत्ति' एतान् स्वप्नान् दृष्टवान्, उत्पलश्चैव फलं कथितवान् इति । तच्चेदम्-मोहं च ध्यानं प्रवचनं धर्मः सङ्घश्च 'देवलोकश्च' देवजनश्चेत्यर्थः, संसारं ज्ञानं यशः धर्मं पर्षदो मध्ये, मोहं च निराकरिष्यसीत्यादिक्रियायोगः स्वबुद्ध्या कार्यः । मोरागसन्निवेसे बाहिं सिद्धत्थ तीतमाईणि । साहै जनस्स अच्छंद पओसो छेअणे संक्को । / अर्थोऽस्याः कथानकोक्त एव वेदितव्य इति । इयं गाथा सर्वपुस्तकेषु नास्ति, सोपयोगा च । कथानकशेषम्-तओ सिद्धत्थो तस्स पओसमावण्णो तं लोग भणति-एस चोरो, कस्स नेन चोरियंति भणह, अत्थेत्थ वीरघोसो नाम कम्मकरो? सो पादेसु पडिओ अहंति, अस्थि तुब्भ अमुककाले दसपलयं वट्टयं नट्ठपुव्वं ? आमं अत्थि, तं एएण हरियं, तं पुन कहिं ? एयस्स पुरोहडे महिसिंदुरुक्खस्स पुरत्थिमेणं हत्थमित्तं गंतूणं तत्थ खणिउं गेण्हह । ताहे गता, दिटुं, आगया कलकलं करेमाणा । अन्नपि सुणह-अस्थि एत्थं इंदसम्मो नाम गिहवई ? ताहे भणति-अस्थि, ताहे सो सयमेव उवढिओ, जहा अहं, आनवेह, अस्थि तुब्भ ओरणओ अमुयकालंमि नहिल्लओ? स आह-आमं अस्थि, सो एएन मारित्ता खइओ, अट्ठियाणि य से बदरीए दक्खिणे पासे उक्कुरुडियाए निहयाणि, गया, दिट्ठाणि, उक्किट्ठकलयलं करेंता आगया, ताहे भणंति-एयं बितिअं । अमुमेवार्थं प्रतिपादयन्नाह नियुक्तिकृत् Page #177 -------------------------------------------------------------------------- ________________ 174 आवश्यक मूलसूत्रम्-1 नि. (465) तण छेयंगुलि वीरघोस महिसिंदु dspliaN। बीइंदसम्म ऊरण बयरीए दाहिणुक्कुरुडे । / वृ-अच्छन्दकः तृणं जग्राह, छेदः अङ्गुलीनां कृतः खल्विन्द्रेण, 'कम्मार वीरघोसत्ति' कर्मकरो वीरघोषः, तत्संबन्ध्यनेन 'महिसिंदु दसपलियं दशपलिकं करोटकं गृहीत्वा महिसेन्दु-वृक्षाधः स्थापितं, एकं तावदिदं, द्वितीयं-इन्द्रशर्मण ऊरणकोऽनेन भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अध दक्षिणोत्कुरुट इति ॥ ततियं पुन अवच्च, अलाहि भणितेण, ते निबंधं करेंति, पच्छा भणति-वच्चह भज्जा से कहेही, सा पुन तस्स चेव छिड्डाणि मग्गमाणी अच्छति, ताए सुयं-जहा सो विडंबिओत्ति, अंगुलीओ से छिन्नाओ, सा य तेन तद्दिवसं पिट्टिया, सा चिंतेतिनवरि एउ गामो, ताहे साहेमि, ते आगया पुच्छंति, सा भणइ-मा से नामं गेण्हइ, भगिनीए पती ममां नेच्छति, ते उक्किटिं करेमाणा तं भणंति-एस पावो, एवं तस्स उड्डाहो जाओ, एस पावो, जहा न कोइ भिक्खंपि देइ, ताहे अप्पसागारियं आगओ भणइ-भगवं! तुझे अन्नत्थवि पुजिजह, अहं कहिं जामि?, ताहे अचियत्तोग्गहोत्तिकाउं सामी निग्गओ । ततो वच्चमाणस्स अंतरा दो वाचालाओ-दाहिणा उत्तरा य, तासिं दोण्हवि अंतरा दो नईओ-सुवण्णवालुगा रुप्पवालुगा य, ताहे सामी दक्खिण्णवाचालाओ सन्निवेसाओ उत्तरवाचालं वच्चै, तत्थ सुवण्णवालुयाए नदीए पुलिणे कंटियाए तं वत्थं विलग्गं, सामी गतो, पुनोऽवि अवलोइअं, किं निमित्तं?, केईं भणंति-ममत्तीए, अवरे-किं थंडिल्ले पडिअंअथंडिल्लेत्ति, केई-सहसागारेणं, केई-वरं सिस्साणं सुलभं भविस्सइ ?, तं च तेन धिज्जाइएण गहिअं, तुण्णागस्स उवनीअं, सयसहस्समोल्लं जायं, एक्केक्कस्स पन्नासं सहस्साणि जायाणि । अमुमेवार्थमभिधित्सुराहनि. (466) तै अमवचं भज्जा कहिही नाहं तओ पिउवयंसो । दाहिणवायालसुवण्णावालु गाकंटए वत्थं ॥ वृ- पदानि-तृतीयमवाच्यं भार्या कर्थयष्यति । ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रं, क्रियाऽध्याहारतोऽक्षरगमनिका स्वबुद्धया कार्येति । ताहे सामी वच्चै उत्तरवाचालं, तत्थ अंतरा कनगखलं नाम आसमपयं, तत्थ दो पंथा-उज्जुगो वंको य, जो सो उज्जुओ सो कणगखलंमज्झेण वच्चै, वंको परिहरंतो, सामी उज्जुगेण पहाविओ, तत्थ गोवालेहिं वारिओ, एत्थ दिह्रिविसो सप्पो, मा एएण वच्चह, सामी जाणति-जहेसो भविओ संबुज्झिहिति, तओ गतो जक्खघरमंडवियाए पडिमं ठिओ । सो पुन को पुव्वभवे आसी? खमगो, पारणए गओ वासिगभत्तस्स, तेन मंडुक्कलिया विराहिआ, खुड्डएण परिचोइओ, ताहे सो भणति-किं इमाओऽविमए मारिआओ लोयमारिआओ दरिसेइ, ताहे खुड्डएणनायं-वियाले आलोहीत्ति, सो आवस्सए आलोएत्ता उवविठ्ठो, खुडओ चिंतेइ-नूनं से विस्सरियं, ताहे सारिअं, रुट्ठो आहणामित्ति उद्धाइओ खुड्डगस्स, तत्थ थंभे आवडिओ मओ विराहियसामण्णो जोइसिएसु उववन्नो, ततो चुओ कणगखले पंचण्हं तावससयाणं कलवैस्स तावसीए उदरे आयाओ. ताहे दारगो जाओ, तत्थ से कोसिओत्ति नामं कयं, सो य अतीव तेन सभावेन चंडकोधो, तत्थ अन्नेऽवि अस्थि कोसिया, तस्स चंडकोसिओत्ति नामं कयं, सो कुलवती मओ, ततो य सो कुलवई जाओ, सो तत्थ वणसंडे मुच्छिओ, तेसिं तावसाण तानि फलानि न देइ, ते Page #178 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 466 ] 175 अलभंता गया दिसोदिसं, जोऽवि तत्थ गोवालादी एति तंपि हंतुं धाडेइ, तस्स अदूरे सेयंबियानाम नयरी, ततो रायपुत्तेहिं आगंतूणं विरहिए पडिनिवेसेण भग्गो विनासिओ य, तस्स गोवालएहिं कहियं, सो कंटियाणं गओ, ताओ छड्डेत्ता परसुहत्थो गओ रोसेन धमधमंतो, कुमारेहिं दिट्ठो तओ, तं दद्दू पलाया, सोऽवि कुहाडहत्थो पहावेत्ता खड्डे आवडिऊण पडिओ, सो कुहाडो अभिमुठिओ, तत्थ से चिरं दो भाए कयं, तत्थ मओ तंमि चेव वनसंडे दिट्ठीविसो सप्पो जाओ, तेन रोसेण लोभेण य तं रक्खइ वणसंडं, तओ ते तावसा सव्वे दड्ढा, जे अड्डगा ते नट्ठा, सो तिसंझं वणसंडं परियंचिऊणं जं सउणगमवि पासइ तं डहै, ताहे सामी तेन दिट्ठो, ततो आसुरुत्तो, ममं न याणसि ?, सूरं णिज्झाइत्ता पच्छा सामिं पलोएइ, सोन डझ जहा अन्ने, एवं दो तिन्नि वारा, ताहे गंतूण डसइ, डसित्ता अवक्कमै मा मे उवरिं पडिहित्ति, तहवि न मरै, एवं तिन्नि वारे, ताहे पलोएंतो अच्छति अमरिसेणं, तस्स भगवओ रूवं पेच्छंतस्स ताणि विसभरियाणि अच्छीणि विज्झाइयाणि सामिणो कंतिसोम्मयाए, ता सामिणा भणिअं -उवसम भो चंडकोसिया !, ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं समुप्पन्नं, ताहे तिक्खुत्तो आयाहिणपयाहिणं करेत्ता भत्तं पच्चक्खाइ मनसा, तित्थगरो जाण, ताहे सो बिले तुंडं छोढुं ठिओ, माऽहं रुट्ठो संतो लोगं मारेहं, सामी तस्स अनुकंपाए अच्छइ, सामि दवण गोवा लवच्छवाला अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स पाहाणे खिवंति, न चलतित्ति अल्लीणो कट्ठेहिं घट्टिओ, तहवि न फंदतित्ति तेंहिं लोगस्स सिहं, तो लोगो आगंतूण सामिं वंदित्ता तंपि य सप्पं महेइ, अन्नाओ य घयविक्किणियाओ तं सप्पं मुक्खेंति, फरुसिंति, सो पिवीलियाहिं गहिओ, तं वेयणं अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवन्नो । अमुमेवार्थमुपसंहरन्नाह नि. (467) उत्तरवाचालंतरवनसंडे चंडकोसिओ सप्पो । न हे चिंता सरणं जोइस कोवा 'हि जाओऽहं ॥ वृ- उत्तरवाचालन्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽहमिति, अक्षरगमनिका स्वबुद्ध्या कायेंति । / अनुक्तार्थं प्रतिपादयन्नाहनि. (468) उत्तरवायाला नागसेन खीरेण भोयणं दिव्वा । सेयवियाय पएसी पंचरहे निरायाणो ॥ वृ- गमनिका-उत्तरयाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्ब्यां प्रदेशी पञ्चरथैः नैयका राजानः - नैयका गोत्रतः, प्रदेशे निजा इत्यपरे । शेषो भावार्थः कथानकादवसेयः तच्चेदम्-तओ सामी उत्तरवाचालं गओ, तत्थ पक्खक्खमणपारणते अतिगओ, तत्थ नागसेनेन गिहवइणा खीरभोयणेन पडिलाभिओ, पंच दिव्वाणि पाउब्भूयाणि, ततो सेयबियं गओ, तत्थ पदेसी राया समणोवासओ भगवओ महिमं करेइ, तओ भगवं सुरभिपुरं वच्चै, तत्थंतराए जगा रायाणी पंचहिं रथेहिं एन्ति पएसिरण्णो पासे, तेहिं तत्थ सामी वंदिओ पूइओ य, ततो सामी सुरभिपुरं गओ, तत्थ गंगा उत्तरियव्वा, तत्थ सिद्धजत्तो नाम नाविओ, खेमल्लो नाम सउणजाणओ, तत्थ य नावाए लोगो विलग्गइ कोसिएण महासौणेण वासिय, कोसिओ नाम उलूको, ततो खेमिलेण भणियं-जारिसं सउणेण भणियं तारिसं अम्हेहिं मारणतियं पावियव्वं, Page #179 -------------------------------------------------------------------------- ________________ 176 आवश्यक मूलसूत्रम्-1 किं पुन ? इमस्स महरिसिस्स पभावेन मुच्चिहामे, सा य नावा पहाविया, सुदाढेण य नागकुमारराइणा दिह्रो भयवं नावाए ठिओ, तस्स कोवो जाओ, सोय किर जो सो सीहो वासुदेवत्तणे मारिओ सो संसारं भमिऊण सुदाढो नागो जाओ, सो संवट्टगवायं विउव्वेत्ता नावं ओबोलेउं इच्छइ । इओ य कंबलसंबलाणं आसनं चलियं, का पुन कंबलसंबलाण उप्पत्ती ?--महुराए नगरीए जिणदासो वाणियओ सटो, सोमदासो साविया, दोऽवि अभिगयाणि परिमाणकडाणि, तेहिं चउप्पयस्स पञ्चक्खायं, ततो दिवसदेवसिअंगोरसं गिण्हंति, तत्थ य आभीरी गोरसं गहाय आगया, सा ताए सावियाए भण्णइ-मा तुमं अन्नत्थ भमाहि, जत्तिअं आनेसि तत्तिअं गेण्हामि, एवं तासिं संगयं जायं, इमावि गंधपुडियाइ देइ, इमावि कूइगादि दुद्धं दहियं वा देइ, एवं तासिं सोहियं जाय्ण्। __ अन्नया तासिं गोवाणं विवाहो जाओ, ताहे ताणि निमंति, ताणि भणन्ति-अम्हे वाउलाणि न तरामो गंतुं, जंतत्थ उवौज्जति भोयणे कडुगभंडादी वत्याणि आभरणाणि धूवपुप्फगंधमल्लादि वधूवरस्स तं तेहिं दिन्नं, तेहिं अतीव सोभावियं, लोगेन य सलाहियाणि, तेहिं तुडेहिं दो तिवरिसा गोणपोतलया हदुसरीरा उवट्ठिया कंबलसंबलत्ति नामेणं, तानिनेछंति, तानिनेछंति, बला बंधिउं गयाणि, ताहे तेन सावएन चिंतिय-जै मुच्चिहिंति ताहे लोगो वाहेहित्ति, ता एत्थ चेव अच्छंतु, फासुगचारी किणिऊणं दिज्जइ, एवं पोसिजंति, सोऽवि सावओ अट्ठमीचउद्दसीसु उववासं करेइ पोत्थयं च वाएइ, तेऽवि तं सोऊण भद्दया जाया सण्णिणो य, जद्दिवसं सावगो न जेमेइ तद्दिवसं तेऽवि न जेमंति, तस्स सावगस्स भावो जाओ-जहा इमे भविया उवसंता, अब्भहिओ य नेहो जाओ, ते रुवस्सिणो, तस्स य सावगस्स मित्तो, तत्थ भंडीरमणजत्ता, तारिसा नत्यि अन्नस्स बैल्ला, ताहे तेन ते भंडीए जोएता नीआ अनापुच्छाए, तत्य अन्नेण अन्नेणवि समं धावं कारिया, ताहे ते छिन्ना, तेन ते आनेउं बद्धा, न चरंति नय पाणियं पिबंति, जाहे सव्वहा सव्वहा नेच्छंति ताहे सो सावओ तेसिं भत्तं पञ्चक्खाइ, नमुक्कारं च देइ, ते कालगया नागकुमारेसु उववन्ना, ओहिं पौंजंति, जाव पेच्छंति तित्थगरस्स उवसग कीरमाणं, ताहे तेहिं चितियं-अलाहि ता अन्नेणं, सामिं मोएमो, आगया, एगेन नावा गहिया एगो सुदाढेण समं जुज्झइ, सो महिड्डिगो, तस्स पुन चवण्कालो, इमे य अहुणोववण्णया, सं तेहिं पराइओ, ताहे ते नागकुमारा तित्थगरस्स महिमं करेंति सत्तं रूवं च गायंति, एवं लोगोऽवि ततो सामी उत्तिण्णो, तत्थ देवेहिं सुरहिगंधोदयवासं पुप्फवासं च वुटुं, तेऽवि पडिगया । अमुमेवार्थमुपसंहरन्नाहनि. (469) सुरहिपुर सिद्धजत्तो गंगा कोसिअ विऊय खेमिलओ । नाग सुदाढे सीहे कंबलसबला य जिनमहिमा । नि. (470) महुराए जिनदासो आहीर विवाह गोण उववासे । भंडीर मित्त अवच्चे भत्ते नागोहि आगमनं ॥ नि. (471) वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं । मिच्छादिट्ठि परद्धं कंबलसबला समुत्तारे ॥ वृ- पदानि-सुरभिपुरं सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेमिलकः नागः सुदंष्ट्रः सिंहः Page #180 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.471] 177 कम्बलसबलौ च जिनमहिमा, मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागौ अवधिः आगमनं वीरवरस्य भगवतः नावमारूढस्य कृतवान् उपसर्ग मिथ्याष्टिः 'परद्धं' विक्षिप्तं भगवन्तं कम्बलसबलौ समुत्तारितवन्तौ । अक्षरगमनिका स्वबुद्ध्या कार्या । ततो भगवं दगतीराए इरियावहियं पडिक्कै, पत्थिओ ततो, नदीपुलिणे भगवओ पादेसु लकवणाणि दीसंति महुसित्थचिक्खल्ले, तत्थ पूसो नाम सामुद्दिओ, सो ताणि पासिऊण चिंतेइ-एस चक्कवट्टी गतो एगागी, वच्चामि णं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामि णं कुमारत्तणे, sAmI'vi थूणागस्स सण्णिवेसस्स बाहिं पडिमंठिओ, तत्थ सो सामि पिच्छिऊण चिंतेइ-अहो मए पलालं अहिजिअं, एएहिं लक्खणेहिं जुत्तं, एएण समणेण न हौं । इओ य सक्को देवराया ओहिणा पलोएइ-कहिं अज्ज सामी ?, ताहे सामि पेच्छइ, तं च पूसं, आगओ सामिं वन्दित्ता भणति-भो पूस ! तुम लक्खणं न याणसि, एसो अपरिमिअलक्खणो, ताहे वण्णेइ लक्खणं अख्तिरगं-गोखीरगोरं रुहिरं पसत्थं, सत्थं न होइ अलिअं, __ एस धम्मवरचाउरंतचक्कवट्टी देविंदनरिंदपूइओ भवियजनकुमुयानंदकारओ भविस्सइ, ततो सामी रायगिहं गओ, तत्थ नालंदाए बाहिरियाए तंतुवागसालाए एगदेसंमि अहापडिरूवं उग्गहं अनुन्नवेत्ता पढमं मासक्खमणं उवसंपज्जित्ता णं विहरै । तेणं कालेणं तेणं समएणं मंखली नाम मंखो, तस्स भद्दा भारिया गुग्विणी सरवणे नाम सण्णिवेसे गोबहुलस्स माहणस्स गोसालाए पसूआ, गोण्ण नामं कयं गोसालोत्ति, संवडिओ, मंखसिप्पं अहिजिओ, चित्तफलयं करेइ; एक्कल्लओ विहरंतओ रायगिहे तंतुवायसालाए ठिओ, जत्थ सामी ठिओ, तत्थ वासावासं उवागो। भगवं मासखमणपारणए अभितरियाए विजयस्स घरे विउलाए भोयणविहीए पडिलाभिओ, पंच दिव्वाणि, पाउब्भूयाणि, गोसालो सुणेत्ता आगओ, पंच दिव्वाणि पासिऊण भणति-भगवं ! तुझं अहं सीसोत्ति, सामी तुसिणीओ निग्गओ, वितिअमासखमणं ठिओ, वितिए आनंदस्स घरे खज्जगविहीए ततिए सुणंदस्स घरे सव्वकामगुणिएणं, ततो चउत्थं मासखमणं उवसंपज्जित्ता णं विहरै । अभिहितार्थोपसंग्रहायेदमाहनि. (472) थूणाए~ बहिं पूसो लक्खणमभंतरं च देविंदो । रायगिहि तंतुसाला मासक्खमणं च गोसालो । नि. (473) मंखलि मंख सुभद्दा सरवण गोबहुलमेव गोसालो । विजयानंदसुनंदे भोअण खज्जे अ कामगुणे । / वृ-पदानि-स्थूणायां बहिः पुष्यो लक्षणमभ्यन्तरं च देवेन्द्रः राजगृहे तन्तुलयकशाला मासक्षपणं च गोशालः मङ्खली मङ्खः सुभद्रा शरवणं गोबहुल एव गोशालो विजय आनन्दः सुनन्दः भोजनं खाद्यानि च कामगुणं । शरवणं-गोशालोत्पत्तिस्थानं । शेषाऽक्षरगमनिका स्वधिया कार्या । गोसालो कत्तियदिवसपुण्णिमाए पुच्छइ-किमहं अज्ज भत्तं लभिस्सामि?, सिद्धत्थेण भणियंकोद्दवकूर अंबिलेण कूडरूवगं च दक्खिणं, सो नयरिं सव्वादरेण पहिंडिओ, जहा भंडीसुणए, न कहिंचिवि संभाइयं, ताहे अवरण्हे एक्केणं कम्मकरेण अंबिलेण कूरो दिन्नो, ताहे जिमिओ, एगो रूवगो दिन्नो, रूवगो परिक्खाविओ जाव कूडओ, ताहे भणति-जेण जहा भवियव्वं न । 24/12 Page #181 -------------------------------------------------------------------------- ________________ 178 आवश्यक मूलसूत्रम्-1 तं भवति अन्नहा, लज्जिओ आग्तो। तओ भगवं चउत्थमासखमणपारणए नालिंदाओ निग्गओ, कोल्लाकसनिकेसं गओ, तत्थ बहुलो माहणो माहणे भोयावेति घयमहुसंजुत्तेणं परमन्नेणं, ताहे तेन सामी पडिलाभिओ, तत्थ पंच दिव्वाणि । ___ गोसालोऽवि तंतुसवागसालाए सामिं अपिच्छमाणो रायगिहं सबंतरबाहिरिअं गवेसति, जाहे न पेच्छइ ताहे नियगोवरगरणं धीयारणं दाउं सौत्तरोठं मुंडं काउं गतो कोल्लागं, तत्थ भगवतो मिलिओ, तओ भगवं गोसालेण समं सुवण्णखलगं वच्चै, एत्यंतरा गोवा गावीहितो खीरं गहाय महल्लिए थालीए नवएहिं तंदुलेहिं पायसं उवक्खडेंति, ततो गोसालो भणति-एह भगवं! एत्थ भुंजामो, सिद्धत्थे भणति-एस निम्माणं चेव न वच्चै, एस भजिहिति उल्लहिज्जंती, ताहे सो असद्दहंतो ते गोवे भणति-एस देवजगोतीताणागतजाणओ भणति-एस थाली भजिहिति, तो पयत्तेण सारक्खह, ताहे पयत्तं करेंति-वंसविदलेहिं सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुल्लं आसाइयं सो तत्थ पजिमिओ, तेन न लद्धं, ताहे सुटुंतरं नियतिं गेण्हइ । अमुमेवार्थं कथानकोक्तमुपसंजिहीर्षुराहनि. (474) कुल्लाग बहुल पायस दिव्वा गोसाल दट्ठ पव्वजा । बाहिं सुवण्णखलए पायसथाली नियैगहणं ॥ वृ-पदानि-कोल्लाकः बहुल: पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेग्रहणं च । पदार्थ उक्त एव । नि. (475) बंभणगामे नंदोवनंद उवनंद तेय पच्चद्धे । चंपा दुमासखमणे वासावासं मुनी खमै ॥ वृ- पदानि-ब्राह्मणग्रामे नन्दोपनन्दौ उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावासं मुनिः क्षपयतीति । अस्याः पदार्थः कथानकादवसेयः, तच्चेदम्-ततो सामी बंभणगामं गतो, तत्थ नंदो उवनंदोय भायरो, गामस्स दो पाडगा, एक्को नन्दस्स बितिओ उवनंदस्स, ततो सामी नंदस्स पाडगं पविट्ठो नंदघरं च, तत्थ दोसीणेणं पडिलाभिओ नंदेन गोसालो उवनंदस्स, तेन उवनंदेण संदिटुं-देहि भिक्खं, तत्थ न ताव वेला,ताहे सीअलकूरो नीणिओ, सो तं नेच्छइ, पच्छा सा तेणवि भण्णति-दासी ! एयस्स उवरि छुभसुत्ति, तीए छुढो, अपत्तिएण भणति-जै मज्झ धम्मायरिअस्स अस्थि तवो तेए वा एयस्स घरंडज्झौ, तत्थ अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउत्ति तेन तं दहें घरं । ततो सामी चंपं गओ, तत्थ वासावासं ठाइ, तत्य दोमासिएण खमणेण खमै, विचित्तं च तवोकम्म, ठाणादीए पडिमं ठाइ, ठाणुकुडुगो एवमादीनि करेइ, एस ततिओ वासारत्तो । .. नि. (476) कालाए~ सुण्णगारे सीहो विजुमई गोहिदासी य । खंदो दंतिलियाए पत्तालग सुण्णगारंभि ॥ वृ-पदानि-कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी च स्कन्दः दन्तिलिकया पात्रालके शून्यागारे । अक्षरगमनिका क्रियाऽध्याहारतः स्वधिया कार्या । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो चरिमं दोमासियपारणयं वाहिं पारेत्ता कालायं नाम सन्निवेसं गओ गोसालेण समं, तत्थ भगवं सुण्णघरे पडिमं ठिओ, गोसालोऽवि तस्स दारपहे ठिओ, तत्थ सीहो नाम Page #182 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.476] 179 गामौडपुत्तो विजुमईए गोट्ठीदासीए समं तं चेव सुण्णघरं पविठ्ठो, तत्थ तेन भण्णइ-जै इत्थ समणो वा माहणो वा पहिको वा कोइ ठिओ सो साहै जा अन्नत्थ वच्चामो, सामी तुण्हिक्कओ अच्छइ, गोसालोऽवि तुण्हिक्कओ, ताणि अच्छित्ता निग्गयाणि, गोसालेन सा महिला छिक्का सा भणति-एस एत्थ कोइ, तेन अभिगंतूण पिट्टिओ, एस धूत्तो अनायारं करेंताणि पेच्छंतो अच्छइ, ताहे सामि भणइ-अहं एकिल्लओ पिट्टिज्जामि, तुब्भे न वारेह, सिद्धत्थो भणइ-कीस सीलं न रक्खसि?, किं अम्हेऽवि आहण्णामो?, कीस वा अंतो न अच्छसि, ता दारे त्थिओ। ततो निम्मतूण सामी पत्तकालयं गओ, तत्थवि तहेव सुण्णघरे ठिओ, गोसालो तेन भएणं अंतो ठिओ, तत्थ खंदओ नाम गामौडपुत्तो अप्पिणिच्चियादासीए दत्तिलियाए समं महिलाए लजंतो तमेव सुण्णघरं गओ, तेऽवि तहेव पुच्छंति, तहेव तुण्हिक्का अच्छंति, जाहे तानि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामिं खिंसइ-अम्हे हम्मामो, तुब्मे न वारेह, किं अम्हे तुम्हे ओलग्गामो ?, ताहे सिद्धत्थो भणति-तुमं अप्पदोसेण हम्मसि, कीस तुंडं न रक्खेसि ?नि. (477) मुनिचंद कुमाराए कूवणय चंपरमणिजौजाणे । चोराय चारि अगडे सोमजयंती उवसमेइ । वृ-पदानि-मुनिचन्द्रः कुमारायां कूपनयः चम्परमणीयोद्याने चौरायां चारिकोऽगडे सोमा जयन्ती उपशामयतः । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो भगवं कुमारायं नाम सन्निवेसं गओ, तत्थ चम्परमणिज्जे उजाणे भगवं पडिमं ठिओ । इओ य पासावच्चिजो मुनिचंदो नाम थेरो बहुस्सुओ बहुसीसपरिवारो तंमि सन्निवेसे कूवणयस्स कुंभगारस्स सालाए ठिओ, सो य जिनकप्पपडिमं करेइ सीसं गच्छे ठवेत्ता, सो य सत्तभावणाए अप्पाणं भावेति, तवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलहा पंचहा वुत्ता, जिनकप्पं प्द्दिव्ज्जो॥ एआओ भावनाओ, ते पुन सत्तभावनाए भाति, सा पुन "पढमा उवस्सयंमि, बितिया बाहिं ततिय चउक्कंमि । सुण्णघरंमि चउत्थी, तह पंचमिआ मसाणंमि ॥ " सो बितियाए भावेइ । गोसालो सामि भणइ-एस देसकालो हिंडामो, सिद्धत्थो भणइ-अज्ज अम्ह अन्तरं, पच्छा सो हिंडतो ते पासावच्चिज्जो पासति, भणति य के तुब्भे ?, ते भणंतिअम्हे समणा निग्गंथा, सो भणति-अहो निग्गंथा, इमो भे एत्तिओ गंथो, कहिं तुब्भे निग्गंथा?, सो अप्पणो आयरियं वण्णेइ-एरिसो महप्पा, तुब्बे एत्थ के ?, ताहे तेहिं भण्णइ-जारिसो तुम तारिसो धम्मायरिओऽवि ते सयंगहीयलिंगो, ताहे सो रुट्ठो-अम्ह धम्मायरियं सवहत्ति जै मम धम्मायरियस्स अस्थि तवो ताहे तुब्बं पडिस्सओ डज्झौ, ते भणंति-तुम्हाणं भणिएण अम्हे न डन्झामो, ताहे तो गतो साहै सामिस्स-अज्ज मए सारंभा सपरिग्गहा समणा दिट्ठा, तं सव्वं साहै, ताहे सिद्धत्येण भणियं-ते पासावच्चिजा साहवो, न ते डझंति, ताहे रत्ती जाया, ते मुनिचंदा आयरिया बाहिं उवस्सगस्स पडिमं ठिआ, सो कवणओ तद्दिवस सेणीए भत्ते पाऊण वियाले एइ मत्तेल्लओ, जाव पासेइ ते मुनिचंदे आयरिए, सो चिंतेइ-एस चोरोत्ति, तेन Page #183 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 ते गलए गहीया, ते निरुम्सासा कया, न य झाणाओ कंपिआ, ओहिणाणं उप्पन्नं आउं च निट्ठिअं, देवलोअं गया, तत्थ अहासन्निहिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे गोसालो वाहिं ठिओ पेच्छइ, देवे उव्वट्टंते निव्वयंते a, सो जाणइ - एस डज्झइ सो तेसिं उवस्सगो, साहेइ सामिस्स, एस तेसिं पडिनीयाणं उवस्सओ डज्झइ, सिद्धत्थो भणइ-न तेसिं उवस्सओ डज्झइ, तेसिं आयरियाणं ओहिनाणं उप्पन्नं, आउयं च निट्ठियं, देवलोगं गया, 180 तत्थ अहासन्नि-हिएहिं वाणमंतरेहिं देवेहिं महिमा कया, ताहे गोसालो बाहिंठिओ पिच्छ, ताहे गओ तं पदेसं, जाव देवा महिमं काऊण पडिगया, ताहे तस्स तं गंधोदगवासं पुप्फवासं च दट्टू अब्भहियं हरिसो जाओ, ते साहुणो उट्ठवेइ- अरे तुडभे न याणह, एरिसगा चेव बोडिया हिंडए, उट्ठेह, आयरियं कालगयंपि न याणह ?, सुवह रत्तिं सव्वं, ताहे ते जाणंतिसचिल्लओ पिसाओ, रतिंपि हिंडड, ताहे तेऽवि तस्स सद्देण उडिआ गया आयरियस्स सगासं, जाव पेच्छंति-कालयं, ताहे ते अद्धिति करे - अम्हेहिं न णाया आयरिया कालं करेंता, सोऽवि चमत्ता गओ । ततो भगवं चोरागं सन्निवेसं गओ, तत्थ चारियत्तिकाऊणं उड्डुंबालगा अगडे पक्खिविनंति, पुणो य उत्तारिज्जुंति, तत्थ पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे उप्पलस्स भगिणीओ पासावञ्चिज्जाओ जाहे न तरंति संजमं काउं ताहे परिव्वाइयत्तं करेंति, ताहिं सुयं - एरिसा केऽवि दो जणा उड्डुंबालएहिं पक्खिविति, ताओ पुणं जाणंतिजहा चरिमतित्थगरो पव्वइओ, ताहे गयाओ, जाव पेच्छंति, ताहिं मोइओ, ते उज्झसिआ अहो विनस्सिउकामेति, तेहिं भएण खमाविया महिया य । नि. (478) पिट्ठीचंपा वासं तत्थ चउम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिद्दथेरा य गोसालो ॥ वृ- ततो भगवं पिट्ठीचंपं गओ, तत्थ चउत्थं वासारत्तं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विचितं पडिमादीहिं करेइ, ततो बाहिं पारित्ता कयंगलं गओ, तत्थ दरिद्दथेरा नाम पासंडत्था समहिला सारंभा सपरिग्गहा, ताण वाडगस्स मज्झे देवउलं, तत्थ सामी पडिमं ठिओ, तद्दिवसं च फुसिअं सीयं पडति, ताणं च तद्दिवसं जागरओ, ते समहिला गायंति, तत्थ गोसालो भणति - एरिसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य, सव्वाणि य एगट्ठाण गायंति वायंति य, ताहे सो तेहिं णिच्छूढो, सो तहिं माहमासे तेन सीएण सतुसारेण अच्छइ संकुइओ, तेहिं अनुकंपंतेहिं पुणोऽवि आणिओ, पुणोऽवि भणति, पुणोऽवि नीनिओ, एवं तिन्निवारा निच्छूढो अतिनिओ य, ततो भै-जै अम्हे फुडं भणामो तो निच्छुभामो, tattha'nnehiM भण्णइ-एस देवज्जयस्स कोऽवि पट्ठिआवाहो छत्तधारो वा आसी तो तुहिक्काणि अच्छह, सव्वाउज्जाणि य खडखडावेह जहा से सद्दो न सुव्वति, - नि. (479) सावत्थी सिरिभद्दा निंदू पिउदत्त पयस सिवदत्तो । दारगणी नखवाल हलि पडिमाऽगणी पहिआ ॥ वृ- ततो सामी सावत्थि गओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुब्भे अतीह ?, सिद्धत्थो भणति - अज्ज अम्हं अंतरं, सो भणति - अज अहं किं लभिहामि आहारं ?, हे सिद्ध भै-तु अज्ज माणुसमंसं खाइअव्वंति, सो भणति - तं अज्ज जेमेमि जत्थ Page #184 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 479] मंससंभवो नत्थि, किमंग पुन मानुसमंसं ?, सो पहिंडिओ । तत्थ य सावत्थीए नयरीए पिउदत्तो नाम गाहावई, तस्स सिरिभद्दा नाम भारिओ, सा य निंदू, निंदू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्तिअं पुच्छर - किहवि मम पुत्तभंडं जीविज्जा ?, सो भणति - जो सुतवस्सी तस्स तं गब्भं सुसोधितं रंधिऊण पायसं करेत्ता ताहे देह, तस्स य घरस्स अन्नओ हुत्तं दारं करेज्जासि, मा सो जाणित्ता डहिहित्ति, एवं ते थिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडतो तं घरं पविट्ठो, तस्स सो पायसो महुघयसंजुत्तो दिन्नो, तेन चिंतिअं - एत्थ मंसं कओ भविस्सइत्ति ? ताहे तुट्ठेण भुत्तं, गंतुं भणति - चिरं ते नेमित्तियत्तणं करेंतस्स अज्जुंसि णवरि फिडिओ, सिद्धत्थो भणइ-न विसंवयति, जै न पत्तियसि वमाहि, वमियं दिट्ठा नक्खा विकूइए अवयवा थ, ताहे रुट्ठो तं घरं मग्गइ, तेहिवि तं बारं ओहाडियं, तं तेन न जाणति, आहाडिओ करेइ, जाहे न लभै ताहे भणति - जै मम धम्मायरियस्स तवतेओ अत्थि तओ डज्झौ, ताहे सव्वा दड्ढा बाहिरिआ । ताहे सामी हलिद्दुगो नाम गामो तं गओ, तत्थ महप्पमाणो हलिद्दुगरुक्खो, तत्थ सावत्थीओ नगरीओ निग्गच्छंतो पविसंतो य तत्थ वसइ जनवओ सत्थनिवेसो, सामी तत्थ पडिमं ठिओ, तेहिं सत्थेहिं रत्तिं सीयकालए अग्गी जालिओ, ते वड्डे पभा उट्ठेत्ता गया, सो अग्गी तेहिं न विज्झविओ, सो डहंतो सामिस्स पासं गओ, सो सामी परितावेइ, गोसालो भणति - भगवं ! नासह, एस अग्गी इह, सामिस्स पाया दड्डा, गोसालो नट्टोनि. (480) 181 तत्तो य नंगलाए डिंभ मुनी अच्छिकड्डणं चेव । आवत्ते मुहासे मुनिओत्ति अ बाहि बलदेवो ॥ वृ- ततो सामी नंगला नाम गामो, तत्थ गतो, सामी वासुदेवधरे पडिमं ठिओ तत्थ गोसालोऽवि ठिओ, तत्थ य चेडरूवाणि खेलंति, सोऽवि कंदप्पिओ ताणि चेडरूवाणि अच्छीणि कड्डिऊण बीहावेइ, ताहे ताणि धावंताणि पडंति, जाणूणि य फोडिज्जंति, अप्पेगैयाणं खुंखुणगा भजंति, पच्छा तेसिं अम्मापियरो आगंतूण तं पिट्टंति, पच्छा भणति - देवज्जगस्स एसो दासो नूनं न ठाति ठाणे, अन्ने वारेंति - अलाहि, देवज्जयस्स खमियव्वं । पच्छा सो भणति - अहं हम्मामि, तुन वारेह, सिद्धो भणति-न ठासि तुमं एक्लो अवस्स पिट्टिज्जसि, ततो सामी आवत्तानाम गामो तत्थ गतो, तत्थवि सामी पडिमं ठिओ बलदेवघरे, तत्थ मुहमक्कडिआहिं भेसवेइ, पिट्टेतिवि, ततो ताणि चेडरूवाणि रूवंताणि अम्मापिऊणं साहंति, तेहिं गंतूण घेचिओ, मुनिओत्तिकाउं मुक्को, मुनिओ-पिसाओ, भांति य-किं एएण हएणं ?, एयं से सामि हणामो जो एयं न वारेइ, ततो सा बलदेवपडिमा हलं बाहुणाऽहिक्खिविऊणं उट्ठआ, तत्तो तानि य पायपडियाणि सामि खामेंति नि. (481) चोरा मंडव भोजं गोसालो वहण तेय झामणया । मेओ य कालहत्थी कलंबुयाए उ उयसग्गा ॥ वृ- ततो सामी चोरायं नाम संणिवेसं गओ, तत्थ गोट्ठिअभत्तं रज्झइ पञ्च्चति य, तत्थ य भगवं पडिमं ठिओ, गोसालो भणति - अज्ज एत्थ चरियव्वं, सिद्धत्यो भाइ- अज्ज अम्हे अच्छामो, सोऽवि तत्थ णिउडुक्कुडियाए पलोएइ-किं देसकालो न वत्ति, तत्थ य चोरभयं, ताहे ते जाणंति Page #185 -------------------------------------------------------------------------- ________________ 182 आवश्यक मूलसूत्रम्-1 एस पुणो पुणो पलोएइ, मन्ने-एस चारिओ होज्जत्ति, ताहे सो घेत्तूण निसटुं हम्मै, सामी पच्छन्ने अच्छइ, ताहे गोसालो भणति-मम धम्मायरियस्स जै तवो अत्थि तो एस मंडवो डज्झौ, डड्डो । ततो सामी कलंबुगा नाम सण्णिवेसो तत्थ गओ, तत्थ पचंतिआ दो भायरो-मेहो कालहत्थी य, सो कालहत्थी चोरेहिं समं उद्धाइओ, इमे य पुव्वे अग्गे पेच्छइ, ते भणंति के तुब्भे?, सामी तुसिईणीओ अच्छइ, ते तत्थ हम्मंति, न य साहंति, तेन ते बंधिऊण महल्लस्स भाउअस्स पेसिआ, तेन जं भगवं दिट्ठो तं उद्वित्ता पूइओ खामिओ य, तेन कुंडग्गामे सामी दिट्ठपुब्बोनि. (482) लाढेसु य उवसग्गा घोरा पुण्णाकलसा य दो तेना । वजहया सक्केणं भद्दिअ वासासु चउमासं ॥ ततो सामी चिंतेइ-बहुं कम्मं निजरेयव्वं, लाढाविसयं वच्चामि, ते अणारिया, तत्थ निजरेमि, तत्य भगवं अच्छारियादिलुतं हियए करेइ । ततो पविट्ठो लाढाविसयं कम्मनिज्जरातुरिओ, तत्थ हीलननिंदणाहिं बहुं कम्मं निजरेइ, पच्छा ततो णीइ । तत्थ पुण्णकलसो नाम अनारियग्गामो, तत्यंतरा दो तेणा लाढाविसयं पविसिउकामा, अवसउणो एयस्स वहाए भवउत्तिकट्ठ असिं कहिऊण सीसं छिंदामत्ति पहाविआ, सक्केण ओहिणा आभोइत्ता दोऽवि वजेण हया । एवं विहरंता भद्दिलनयरिं पत्ता, तत्थ पंचमो वासारत्तो, तत्थ चाउम्मासियखमणेणं अच्छति, विचित्तं च तवोकम्मं त्थान्नादीहिण्। नि. (483) कालिसमागम भोयणं मंखलि दहिकूर भगवओ पडिमा । जंबूसंडे गोठ्ठी य भोयणं भगवओ पडिमा ॥ वृ- ततो बाहिं पारेत्ता विहरंतो गओ, कयलिसमगमो नाम गामो, तत्थ सरयकाले अच्छारियभत्ताणि दहिकूरेण निसटुं दिज्जंति, तत्थ गोसालो भणति-वच्चामो, सिद्धत्यो भणतिअम्ह अंतरं,सो तहिं गओ, भुंजइ दहिकूरं सो,बहिफोडो न चेव धाइ, तेहिं भणियं-वहुं भायणं करंबेह, करंबियं, पच्छा न नित्थरै, ताहे से उवरि छूढं, ताहे उक्किलंतो गच्छइ । ततो भगवं जंबूसंडं नाम गामं गओ, तत्थवि अच्छारियाभत्तं तहेव नवरं तत्थ खीरकूरे, तेहिवि तहेव धरिसिओ जिमिओ अनि. (484) तंबाए नंदिसेनो पडिमा आरक्खि वहण भय डहणं । . कूविय चारिय मोक्खे विजय पगब्मा य प्त्तेअण्॥ वृ-ततो भगवं तंबायं णाय गामं एइ, तत्थ नंदिसेणा नाम थेरा बहुस्सुआ बहुपरिवारा पासावच्चिजा, तेऽवि जिणकप्पस्स परिकम्मं करेति, इमोऽवि बाहिं पडिमं ठिओ, गोसालो अतिगओ, तहेव पुच्छइ, खिंसति य, ते आयरिआ तद्दिवसं चउक्के पडिमं ठायंति, पच्छा तहिं आरक्खियपुत्तेण चोरोत्तिकाउं भल्लएण आहओ, ओहिनाणं, सेसं जहा मुनिचंदस्स, जाव गोसालो बोहेत्ता आगतो । ततो सामी कूपिअं नाम सण्णिवेसं गओ, तत्थ तेहिं चारियत्तिकाउं घिप्पंति बझंति पिट्टिजंति य । तत्थ लोगसमुल्लावो-अहो देवजओ स्वेण जोव्वणेण य अप्पतिमो चारिउत्तिकाउं गहिओ । तत्थ विजया पगब्भा य दोन्नि पासंतेवासिणीओ परिव्वाइयाओ लोयस्स मूले सोऊण-तित्थकरो पव्वैमो, वच्चामो ता पलोएमो, को जाणति ? होज्जा, ताहे Page #186 -------------------------------------------------------------------------- ________________ 183 उपोद्घातः - [नि.484] ताहिं मोइओ-दुरप्पा ! न याणह चरमतित्थकरं सिद्धत्थरायपुत्तं, अज्ज भे सक्को उवालभही, ताहे मुक्को खामिओ य । 'पत्तेयं' ति पिहपीहीभूता सामी गोसालो य, कहं पुन ?, तेसिं वचंताणं दो पंथा, ताहे गोसालो भणति-अहं तुब्भेहिं समं न वच्चामि, तुब्भे ममं हम्ममाणं न वारेह, अविय-तुब्भेहिं समं बहूवसंग्गं, अन्नं च-अहं चेव पढमं हम्मामि, तओ एक्कलओ विहरामि, सिद्धत्थो भणति-तुमं जाणसि । ताहे सामी वेसालीमुहोपयाओ, इमो य भगवओ फिडिओ अन्नओ पट्ठिओ, अंतरा य छिन्नद्धाणं, तत्थ चोरो रुक्खविलग्गो ओलोएति, तेन दिट्ठो, भणति-एक्को नग्गओ समणओ एइ, ते य भणंति-एसो न य वीहेइ नत्थि हरियव्वंति, अज्ज से नत्थि फेडओ, जं अम्हे परिभवतिनि. (485) तेनेहि पहे गहिओ गोसालो माउलोत्ति वाहणया । भगवं वेसालीए कम्मार घनेन देविंदो ॥ वृ-आगओ पंचहिवि सएहिं वाहिओ माउलत्तिकाऊणं, पच्छा चिंतेइ-वरं सामिणा समं, अविय-कोइ मोएइ सामि, तस्स निस्साए मोयणं भवै, ताहे सामिं मग्गिउमारद्धो । सामीवि वेसालिंगओ, तत्थ कम्मकरसालाए अनुण्णवेत्ता पडिमं ठिओ, सा साहारणा, जे साहीणा तत्थ ते अनुन्न्विआ। अन्नदा तत्थेगो कम्मकरो छम्मासपडिलग्गओ आढत्तो सोहणतिहिकरणे, आउहाणि गहाय आगओ, सामिं च पासइ, अमंगलंति सामिं आहणामित्ति पहाविओ घनं उग्गिरिरूणं, सक्केण य ओही पौत्तो, जाव पेच्छइ, तहेव निमिसंतरेण आगओ, तस्सेव उवरिं सो घनो साहिओ, तह चेव मओ, सक्कोऽवि वंदित्ता गओनि. (486) गामाग बिहेलग जक्ख तावसी उवसमावसान थुई। - छटेण सालिसीसे विसुन्झमाणस्स लोगोही ॥ वृ-ततो सामी गामायं नाम सण्णिवेसं गओ, तत्थुजाणे बिहेलए बिभेलयजक्खो नाम, सो भगवओ पडिमं ठियस्स महिमं करेइ । ततो भगवं सालिसीसयं नाम गामो तहिं गतो, तत्थुजाणे पडिमं ठिओ माहमासो य वट्टै, तत्थ कडपूयणा नाम वाणमंतरी सामिं दळूण तेयं असहमाणी पच्छा तावसीरूवं विउव्वित्ता वक्कलनियत्था जडाभारेण य सव्वं सरीरं पाणिएण ओलेत्ता देहमि उवरिं सामिस्स ठाउं धुणति वातं च विउव्वै, जै अन्नो होतो तो फुट्टो होन्तो, तं तिव्वं वेअणं अहियासिंतस्स भगवओ ओही विअसिउव्व लोगं पासिउमारद्धो, सेसं कालं गब्भाओ आढवेत्ता जाव सालिसीसं ताव एक्कारस अंगा सुरलोयप्पमाणमेत्तो य ओही, जावतियं देवलोएसु पेच्छिताइओ । साऽवि वंतरी पराजिआ, पच्छा सा उवसंता पूअं करेइनि. (487) पुनरवि भद्दिअनगरे तवं विचित्त च छट्ठवासंमि । मगहाए निरुवसग्गं मुनि ऊबद्धंमि विहरित्था ॥ वृ-ततो भगवं भद्दियं नाम नगरिं गतो, तत्थ छटुं वासं उवागओ, तत्थ वरिसारते गोसालेण समं समागमो, छठे मासे गोसालो मिलिओभ्ग्वो। तत्थ चउमासखमणं विचित्ते य अभिग्गहे कुणै भगवं ठाणादीहिं, बाहिं पारेत्ता ततो पच्छा मगहा विसए विहरै निरुवसग्गं अट्ठ उडुबद्धिए मासे, विहरिऊणं नि. (488) आलभिआए वासं कुंडागे तह देउले पराहुत्तो । Page #187 -------------------------------------------------------------------------- ________________ 184 आवश्यक मूलसूत्रम्-1 ___ मद्दण देउलसारिअ मुहमूले दोसुवि मुनित्ति । / वृ. आलंभिअं नयरिं एइ, तत्थ सत्तमं वासं उवागओ, चउमासखमणेणं तवो, बाहिं पारेत्ता कुंडागं नाम सन्निवेसं तत्थ एति । तत्थ वासुदेवघरे सामी पडिमं ठिओ कोणे, गोसालोऽवि वासुदेवपडिमाए अहिट्ठाणं मुहे काऊण ठिओ, सो य से पडिचारगो आगओ, तं पेच्छइ तहाठियं, ताहे सो चिंतेइ-मा भणिही रागदोसिओ धम्मिओ, गामे जाइत्तु कहेइ, एह पेच्छह भणिहिह 'राइतओत्ति, ते आगया दिट्ठो पिट्टिओ य, पच्छा बंधिज्जइ, अन्ने भणंति-एस पिसाओ, ताहे मुक्को । तओ निग्गया समाणा मद्दणा नाम गामो, तत्थ बलदेवस्स घरे सामी अनतोकोणे पडिमं ठिओ, गोसालो मुहे तस्स सागारिअंदाउंठिओ, तत्थवि तहेव हओ, मुनिओत्तिकाऊण मुक्को । मुनिओ नाम पिसाओनि. (489) बहुसालगसालबने कडपूअण पडिम विग्घ्न्नोव्स्मे। लोहग्गलंभि चारिय जिअसत्तू उप्पले मोक्खो । वृ-ततो सामी बहुसालगनाम गामो तत्थ गओ, तत्थ सालवणं नाम उज्जाणं, तत्थ सालज्जा वाणमंतरी, सा भगवओ पूअं करेइ, अन्ने भणंति-जहा सा कडपूअणा वाणमंतरी भगवओ पडिमागयस्स उवसग्गं करेइ, ताहे उवसंता महिमं करेइ । ततो निग्गया गया लोहग्गलं रायहानि, तत्थ जियसत्तू राया, सो य अन्नेण राइणा समं विरुद्धो, तस्स चारपुरिसेहिं गहिआ, पुच्छिजंता न साहंति, तत्थ चारियत्तिकाऊण रन्नो अत्थाणीवरगयस्स उवट्ठविआ, तत्थ य उप्पलो अट्ठिअगामाओ सो पुव्वमेव अतिगतो, सो य ते आणिजंते दह्ण उट्ठिओ, तिक्खुत्तो वंदै, पच्छा सो भणइ-ण एस चारिओ, एस सिद्धत्थरायपुत्तो धम्मवरचक्कवट्टी एस भगवं, लक्खणाणि य से पेच्छह, तत्थ सक्कारिऊण मुक्को । नि. (490) तत्तो य पुरिमताले वग्गुर ईसान अच्चए पडिमा । मल्लीजिनायण पडिमा उण्णाए वंसि बहुगोट्ठी ॥ वृ-ततो सामी पुरिमतालं एइ, तत्थ वग्गुरो नाम सेट्ठी, तस्स भद्दा भारिआ, वंझा अवियाउरी जानुकोप्परमाया, बहूनि देवस्स उवादिगाणि काउंपरिसंता । अन्नया सगडमुहे उजाणे उज्जेनियाए गया, तत्थ पासंति जुण्णं देवउलं सडियपडियं, तत्थ मल्लिसामिणो पडिमा, तं णमंसंति, जै अम्ह दारओ दारिआ वा जायति तो एवं चेवं देउलं करेस्सामो, एयभत्ताणि य होहामो, एवं नमंसित्ता गयाणि । तत्थ अहासन्निहिआए वाणमंतरीए देवयाए पाडिहेरं कयं, आहूओ गब्भो, जं, चेव आहूओ तं चेव देवउलं काउमारद्धाणि, अतीव तिसंझं पूअं करेंति, पव्वतियगे य अल्लियंति, एवं सो सावओजाओ । इओ य सामी विहरमाणो सगडमुहस्स उज्जाणस्स नगरस्स य अंतरा पडिमं ठिओ, वग्गुरो य हाओ उल्लपडसाडओ सपरिजणो महया इड्डीए विविहकुसुमहत्थगओतं आययणं अच्चओ जाइ । ईसाणो य देविंदो पुव्वागयओ सामिं वंदित्ता पज्जुवासति, वग्गुरं च वीतीवंतं पासइ, भणतिं य-भो वग्गुरा ! तुमं पच्चक्खतित्थगरस्स महिमं न करेसि तो पडिमं अच्चओ जासि, एस महावीरो वद्धमानोत्ति, तो आगओ मिच्छादुक्कडं काउं खामेति महमिं च करेइ । ततो सामी उण्णागं वच्चै, एत्थंतरा वधूवरं सपडिहुत्तं एह, ताणि पुन दोन्निवि विरुवाणि दंतिलगाणि य, तत्थ गोसालो भणति-अहो इमो सुसंजोगो Page #188 -------------------------------------------------------------------------- ________________ 185 उपोद्घातः - [नि.490] "तत्तिल्लो विहिराया, जाणति दूरेवि जो जहिं वसइ । जं जस्स होइ सरिसं, तं तस्स बीज्जयं देइ ॥ " जाहे न ठाइ ताहे तेहिं पिट्टिओ, पिट्टित्ता वंसीकुडंगे छूढो, तत्थ पडिओ अत्ताणओ अच्छइ, वाहरै सामि, ताहे सिद्धत्थो भणति-सयंकयं ते, ताहे सामी अदूरे गंतुं पडिच्छइ, पच्छा ते भणंति-नूणं एस एयस्स देवज्जगस्स पीढियावाहगो वा छत्तधरो वा आसि तेन अवढिओ, ता णं मुयह, ततो मुक्को । अन्ने भणंति-पहिएहिं उत्तारिओ सामिं अच्छंतं दद्दूण |नि. (491) गोमूमि वज्जलाढे गोवक्कोवे य वंसि जिनवसमे । rAyagiha'TThamavAsA वनभूमी बहुवसग्गा ॥ वृततो सामी गोभूमिं वच्चै । एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेन गोभूमी, तत्थ गोसालो गोवालए भणइ-अरे वजलाढा ! एस पंथो कहिं वच्चै ? / वज्जलाढा नाम मेच्छा। ताहे ते गोवा भणंति-कीस अक्कोससि ?, ताहे सो भणइ -असूयपुत्ता खौरपुत्ता ! सुटु अक्कोसामि, ताहे तेहिं मिलित्ता बंधित्ता वंसीए छूढो, तत्थ अन्नेहिं पुणो मोइओ जिनुव्स्मेन्न्ण्। ततो रायगिहं गया, तत्थ अट्ठमं वासारत्तं, तत्थ चाउम्मासखवणं विचित्ते अभिग्गहेबाहिं पारेत्ता सरए दिटुंतं करेति समतीए, जहा-एगस्स कुडुंबियस्स बहुसाली जाओ, ताहे सो पंथिए भणति-तुब्भं हियैच्छिअं भत्तं देमि मम लूणह, एवं सो उवाएण लूणावेइ, एवं चेव ममवि बहुं कम्मं अच्छइ, एतं अच्छारिएहिं निजरावेयव्वं । तेन अनारियदेसेसु लाढावज्जभूमी सुद्धभूमी तत्थ विहरिओ, सो अनारिओ हीलै निंदै, जहा बंभचेरेसु-'छुछु करेंतिं आहंसु समणं कुक्करा डसत' त्ति एवमादि, तत्थ नवमो वासारत्तो कओ, सो य अलेभडो आसी, वसतीवि न लब्भइ, तत्थ छम्मासे अणिच्चजागरियं विहरति । एस नवमो वासारत्तोनि. (492) अनिअयवासं सिद्धत्थपुरं तिलत्थंब पुच्छ निप्फत्ती । उप्पाडेइ अणज्जो गोसालो वास बहुलाए । वृ-ततो निग्गया पढमसरए सिद्धत्थपुरं गया । तओ सिद्धत्थपुराओ कुम्मगाम संपट्ठिआ, तत्यंतरा तिलत्थंबओ, तं दद्दूण गोसालो भणइ-भगवं ! एस तिलत्थंबओ किं निप्फजिहिति नवत्ति?, सामी भणति-निप्फजिहिति, एएय सत्त तिलपुप्फजीवा उद्दाइत्ता एगाए तिलसेंगलियाए वच्चायाहिति' ततो गोसालेण असद्दहंतेण ओसरिऊण सलेटुगो उप्पाडिओ एगंते पडिओ, अहासन्निहिएहि य वाणमंतरेहिं मा भगवं मिच्छावादी भवौ, वासं वासितं, आसत्थो, बहुलिआ य गावी आगया, ताए खुरेण निक्खित्तो पैडिओ, पुप्फा य पञ्चाजायानि. (493) मगहा गोब्बरगामो गोसंखी वेसियाण पाणामा । कुम्मग्गामायावण गोसाले गोवण पौढे ॥ वृ-ताहे कुम्मगाम संपत्ता, तस्स बाहिं वेसायणो बालतवस्सी आयावेति, तस्स का उप्पत्ती?, चंपाए नयरीए रायगिहस्स य अंतरा गोब्बरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भज्जा अवियाउरी । इओ य तस्स अदूरसामंते गामो चोरेहिं हओ, तं हंतूण बंदिग्गहं च काऊण पहाविया । एकाऽचिरपसूइया पतिमि मारिते चेडेण समं गहिया, सा तं चेडं छड्डाविया, सो चेडओ तेन गोसंखिणा गोरूवाणं गएण Page #189 -------------------------------------------------------------------------- ________________ 186 आवश्यक मूलसूत्रम् - 1 दिट्ठो गहिओ य अप्पणियाए महिलियाए दिन्नो, तत्थ पगासियं जहा मम महिला गूढगब्मा आसी, तत्थ य छगलयं मारेत्ता लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सव्वं जं तस्स इतिकत्तव्वं तं की, सोऽवि ताव वड्डइ, सावि से माया चंपाए विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति, ताहे जो गणियाणं उवयारो तं सिक्खाविया, सा तत्थ नामनिग्गया गणिया जाया । सोय गोसंखियस्स पुत्तो तरुणो जाओ, घियसगडेणं चपं गओ सवयंसो, सो तत्थ पेच्छइ नागरजनं जहिच्छिअं अभिरमंतं, तस्सवि इच्छा जाया अहमवि ताव रमामि, सो तत्थ गतो वेसाधाडयं, तत्थ सा चेव माया अभिरुइया, मोल्लं देइ विआले ण्हायविलित्तो वच्चै । तत्थ वच्चंतस्स अंतरा पादो अमेज्झेण लित्तो, सो न याणइ केनावि लित्तो। एत्यंतरा तस्स कुलदेवया मा अकिञ्चमायरौ बोहेमित्ति तत्थ गोट्ठए गाविं सवच्छियं विउव्विऊण ठिया, ताहे सो तं पायं तस्स उवरि फुसति, ताहे सो वच्छओ भणइ - किं अम्मो ! एस ममं उवरि अमेज्झलित्तयं पादं फुसइ ?, ताहे सा गावी माणुसियाए वायाए भाइ- 'किं तुम पुत्ता ! अद्धिति करेसि ?, एसो अज्ज मायाए समं संवासं गच्छइ, तं एस एरिसं अकिच्चंववसइ अन्नंपि किं न काहितित्ति' / ताहे तं सोऊणं तस्स चिंता समुप्पन्ना - 'गतो पुच्छिहामि', ताहे पविट्ठो पुच्छइ- 'का तुज्झ उप्पत्ती ? ', ताह सा भणति - किं तव उप्पत्तीए ?, महिलाभावं दाएइ सा, ताहे सो भणति 'अन्नंपि एत्तिअं मोल्लं देमि, साह सब्भावं 'त्ति सवहसावियाए सव्वं सिद्वंति, ताहे सो निग्गओ सग्गामं गओ, अम्मापियरो य पुच्छइ, ताणि न सार्हेति, ताहे ताव अणसिओ ठिओ जाव कहियं, ताहे सो तं मायरं मोयावेत्ता वेसाओ पच्छा विरागं गओ, एयावत्था विसयत्ति वाणामाए पवज्जाए पव्वइओ, एस उप्पत्ती । विहरंतो य तं कालं कुम्मग्गामे आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइञ्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चैव सीसे छुभै, तं गोसालो ओसरिता तत्थ गओ भाइ-किं भवं भुणी मुणिओ उयाहु जूआसेज्जातरो ? कोऽर्थः ? 'मन् ज्ञाने' ज्ञात्वा प्रव्रजितो नेति, अथवा किं इत्थि पुरिसे वा ?, एक्कसिं दो तिन्नि वारे, ताहे वेसिआयणो रुट्ठो तेयं निसिरै, ताहे तस्स अनुकंपणट्ठाए वेसियायणस्स य उसिणतेय पडिसाहरणट्ठाए एत्यंतरा सीयलिया तेयलेस्सा निस्सारिया, सा जंबूदीवं भगवओ सीयलिया तेयसा अभितरओ वेढेति, इतरा तं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धि पासित्ता भणति से गयमेवं भगवं ! से गयमेवं भयवं ?, कोऽर्थः ? -न याणामि जहा तुब्भं सीसो, खमह, गोसालो पुच्छइ - सामी ! किं एस जूआसेज्जातरो भणति ?, सामिणा कहियं, ताहे भीओ पुच्छइ - किह संखित्तविउलतेयलेस्सो भवति ?, भगवं भणति - जे णं गोसाला ! छट्टं छट्टेण अनिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिंडियाए एगेन य वियडासणेण जावेइ जाव छम्मासा, से णं संखित्तविउलतेयलेस्सो भवति । अन्नया सामी कुम्मगामाओ सिद्धत्थपुरं पत्थिओ, पुनरवि तिलथंबगस्स अदूरसामंतेण वीतीयवयै, पुच्छइ सामि जहा- न निप्फण्णो, कहियं जहा निष्फण्णो, तं एवं वणस्सईणं पउट्ट परिहारो, तं असद्दहमाणो गंतूण तिलसेंगलियं हत्थेण फोडित्ता ते तिले गणेमाणो भणति - एवं सव्वजवावि पउट्टं परियट्टंति, णियैवादं धणियमवलंबेत्ता तं करेइ जं उवदिट्टं सामिणा जहा संखित्तविउलसेयलेस्सो भवति, ताहे सो साभिस्स पासाओ फिट्टो सावत्थीए कुंभकारसालाए Page #190 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.493] ठिओ तेयनिसग्गं आ यावेइ, छहिं मासेहिं जाओ, कूबतडे दासीओ विण्णासिओ, पच्छा छदिसाअरा आगया, तेहिं निमित्तौल्लोगो कहिओ, एवं सो अजिनो जिनप्पलावी विहरै, एसा से विभूती संजाया नि. (494 ) वेसालीए पडिमं डिंभमुणिउत्ति तत्थ गणराया । पूएइ संखनामो चित्तो नावाए भगिनिसुओ ॥ वृ- भगवंपि वेसालि नगरिं पत्तो, तत्थ पडिमं ठिओ, डिंभेहिं मुणिउत्तिकाऊण खलयारिओ, तत्थ संखो नाम गणराया, सिद्धत्थस्स रण्णो मित्तो, सो तं पूएति । पच्छा वाणियग्गामं पहाविओ, तत्यंत गंडैया नदी, तं सामी नावाए उत्तिष्णो, ते नाविआ सामिं भणंति - देहि मोल्लं, एवं वाहंति, तत्थ संखरण्णो भाइणिज्जो चित्तो नाम दूएक्काए गरूल्ल o, नावाकडएण एइ, ताहे तेन मोइओ महिओ य । नि. (495 ) वाणियगामायावण आनंदो ओहि परीसह सहिति । सावत्थीए वासं चित्ततवो साणुलट्ठि बहिं ॥ वृ- तत्तो वाणियग्गामं गओ, तस्स बाहिं पडिमं ठिओ । तत्थ आनंदो नाम सावओ, छटुं छट्टेण आयावेइ, तस्स ओहिनाणं समुप्पण्णं, जाव पेच्छइ तित्थंकरं, वंदति भणति य - अहो सामिणा परीसहा अहियासेजंति, एचिरेण कालेन तुज्झं केवलनाणं उप्पजिहिति पूएति य । ततो सामी सावथिंग गओ, तत्थ दसमं वासारत्तं, विचित्तं च तवोकम्मं ठाणादिहिं । ततो साणुलट्ठियं नाम गामं गओ । नि. (496) पडिमा भद्द महाभद्द सव्वओभद्द पढमिआ चौरो । अट्ठयवीसानंदे बहुलियतह उज्झिए दिव्वा ॥ वृ- तत्थ भद्दं पडिमं ठाइ, केरिसा भद्दा ? पुव्वहुत्तो दिवसं अच्छइ, पच्छा रत्तिं दाहिणहुत्तो, अवरेण दिवस, उत्तरेण रत्तिं, एवं छट्टभत्तेण निट्ठिआ, पच्छा न चेव पारेइ, अपारिओ चेव महाभद्दं पडिमं ठाइ, सा पुन पुव्वाए दिसाए अहोरत्तं, रूवं चउसुवि दिसासु चत्तारि अहोरत्ताणि, एवं सादसमेणं निट्ठाइ, ताहे अपारिओ चेव सव्वओभद्दं पडिमं ठाइ, सा पुन सव्वतोभद्दा इंदा अहोरत्तं एवं अग्गेईए जामाए नेरईए वारुणीए वायव्वाएसोम्माए ईसानीए, विमलाए जाई उड्डलोइयाइं दव्वाणि ताणि निज्झायति, तमाए हेट्ठिलाई, एवमेवेसा दसहिंवि दिसाहिं बावीसैमेणं समप्पइ । 'पढमिआ चौरो' त्ति पुव्वाए दिसाए चत्तारि जामा, दाहिणाएवि 4 अवराएवि 4 उत्तराएवि 4 / बितीयाए अट्ठ, पुव्वाए बेचौरो जामाणं एवं दाहिणाए उत्तराएवि अट्ठ, एए अट्ठ । ततीया वीसं, पुव्वाएदिसाए बेचउक्कं जामाणं जाव अहो बेचउक्का, एए वीसं । पच्छा तासु समत्तासु आनंदस्स गाहावैस्स घरे बहुलियाए दासीए महाणसिणीए भायणाणि खणीकरेंतीए दोसीणं छड्डेउकामाए सामी पविट्ठो, ताए भण्णति - किं भगवं ! अट्ठो ?, सामिणा पाणी पसारिओ, ताए परमाए सद्धाए दिन्नं, पंच दिव्वाणि पाउब्भूआणि । नि. (497) 187 भूमी बहिआ पेढालं नाम होइ उज्जानं । पोलास चेइयंमी ठिएगराईमहापडिमं ॥ Page #191 -------------------------------------------------------------------------- ________________ 188 आवश्यक मूलसूत्रम्-1 वृ-ततो सामी दढभूमिं गओ, तीसे बाहिं पेढालं नाम उजाणं, तत्थ पोलासं चेइअं, तत्थ अट्टमेणं भत्तेणं एगराइयं पडिमं ठिओ, एगपोग्गलनिरुद्धदिट्ठी अनमिसनयणो, तत्थवि जे अचित्ता पोग्गला तेसु दिष्टुइं निवेसेइ, सचित्तेहिं दिहि~ अप्पाइजइ, जहासंभवं सेसाणिवि भासियव्वाणि, ईसिंपब्भारगओ-ईसिं ओणयकाओनि. (498) सक्को अ देवराया सभागओ भणइ हरिसिओ वयणं । तिन्निवि लोग समत्था जिनवीरमणं न चालेउं । / वृ-इओ य सक्को देवराया भगवंतं ओहिणा आभोएत्ता सभाए सुहम्माए अत्थाणीवरगओ हरिसिओ सामिस्स नमोक्कारं काऊण भणति-अहो भगवं तेलोकं अभिभूअ ठिओ, न सक्का केणै देवेन वा दानवेन वा चालेउं - नि. (499) सोहम्मकप्पवासी देवो सक्कस्स सो अमरिसेणं । सामानिअ संगमओ बेइ सुरिंदं पडिनिविठ्ठो । / नि. (500) तेल्लोक्कं असमत्थंति पेहए चालणं काउं । अज्जेव पासह इमं ममवसगं भट्ठजोगतवं । / नि. (501) अह आगओ तुरंतो देवो सक्कस्स सो अमरिसेणं । कासी य हौवसग्गं मिच्छद्दिट्टी पडिनिविठ्ठो । वृ- इओ य संगमओ नाम सोहम्मकप्पवासी देवो सक्कसामाणिओ अभवसिद्धीओ, सो भणति-देवराया अहो रागेन उल्लवेइ, को मानुसो देवेन न चालिज्जइ ?, अहं चालेमि, ताहे सक्को तं न वारेइ, मा जाणिही-परनिस्साए भगवं तवोकम्पं करेइ, एवं सो आगओनि. (502) धूली पिवीलिआओ उद्दसा चेव तहय उण्होला । विछुय नौला सप्पा य मूसगा चेव अट्ठमगा ॥ नि. (503) हत्थी हत्थीणिआओ पिसायए घोररूव वग्यो य । थेरो थेरीइ सुओ आगच्छइ पक्कणो य तहा । / नि. (504) खरवाय कलंकलिया कालचक्कं तहेव य । पाभाइय उवसग्गे वीसैमो होइ अनुलोमो । नि. (505) सामानिअदेवदि देवो दावेइ सो विमाणगओ । भणइ य वरेह महरिसि ! निप्फत्ती सग्गमोक्खाणं । / नि. (506) उवहयमैविण्णाणो ताहे वीरं बहु प्पसाहेउं । ओहीए निज्झाइ झायै छज्जीवहियमेव ॥ वृ- ताहे सामिस्स उवरिं धूलिवरिसं वरिसइ, जाहे अच्छीणि कण्णा य सव्वसोत्ताणि पूरियाणि, निरुस्सासो जाओ, तेन सामी तिलतुसतिभागमित्तंपि झाणाओ न चलै, ताहे संतो तं तो साहरित्ता ताहे कीडिआओ विउव्वै वज्जतुंडाओ, ताओ समंतओ विलग्गाओ खायंति, अन्नातो सोत्तेहिं अंतोसरीरगं अनुपविसित्ता अन्नेणं सोएणं अतिंति अन्नेण णिति, चालिणी जारिसो कओ, तहवि भगवं न चालिओ, ताहे उसे वज्जतुंडे विउव्वै, ते तं उद्दसा वज्जतुंडा खाइंति, जे एगेन पहारेण लोहियं नीणिति, जाहे तहवि न सक्का ताहे उण्होला विउव्वति, Page #192 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.506] 189 उण्होला तेल्लपाइआओ, ताओ तिक्खेहिं तुंडेहि अतीव डसंति, जहा जहा उवसग्गं करेइ तहा तहा सामी अतीव झाणेण अप्पाणं भावेइ, जाहे तेहिं न सक्किओ ताहे विच्छुए विउव्वति, ताहे खायंति, जाहे न सक्का ताहे नौले विउव्वै, ते तिक्खाहिं दाढाहिं डसंति, खंडखंडाई च अवनेति, पच्छा सप्पे विसरोसपुण्णे उग्गविसे डाहजरकारए, तेहिवि न सक्का, मूसए विउव्वति, तेन हत्थित्वेण सुंडाए गहाय सत्तठ्ठताले आगासं उक्खिवित्ता पच्छा दंतमुसलेहिं पडिच्छति, पुणो भूमीए विंधति, चलणतलेहिं मलै, जाहे न सक्को ताहे हत्थिणियारूवं विउव्वति, सा हत्थिणिया सुंडाएहि दंतेहिं विंधै फालेइ य पच्छा काइएण सिंचइ, ताहे चलणेहिं मलेइ __-जाहे न सक्का ताहे पिसायरूवं विउव्वति, जहा कामदेवे, तेन उवसग्गं करेई, जाहे न सक्का ताहे वग्घरूवं विउव्वति, सो दाढेहिं नखेहि य फालेइ, खारकाइएण सिंचति, जाहे न सक्का सिद्धत्थरायरूवं विउव्वति, सो कट्ठाणि कलुणाणि विलवै-रूहि पुत्त ! मा मा उज्झाहि, एवमादि विभासा, ततो तिसलाए विभासा, ततो सूर्य, किह ?, सो ततो खंधावारं विउव्वति, सो परिपेरंतेसु आवासिओ, तत्थ सूतो पत्थरे अलभंतो दोण्हवि पायाण मज्झे अग्गि जालेत्ता पायाण उवरि उक्खलियं काउं पयइओ, जाहे एएणवि न सक्का ततो पक्कणं विउव्वति, सो ताणि पंजराणि बाहुसु गलए कण्णेसु य ओलएइ, ते सउणगा तं तुंडेहिं खायंति विंधति सण्णं काइयं च वोसिरंति, ताहे खरवायं विउव्वेइ, जेण सक्का मंदरंपि चालेउं, न पुन सामी विचलै, तेन उप्पाडेत्ता उप्पाडेत्ता पाडेइ, पच्छा कलंकलियवायं विउव्वै, जेण जहा चक्काइट्ठगो तहा भमाडिज्जइ, नंदिआवत्तो वा, जाहे एवं न सक्का ताहे कालचक्कं विउव्वति, तं घेत्तूणं ur3e मगणतलं गओ, एत्ताहे मारेमित्ति मुएइ वजसंनिभं जं मंदरंपि चूरेज्जा, तेन पहारेण भगवंताव निबुड्डो जाव अग्गनहा हत्थाणं, जाहे न सका तेनवि ताहे चिंतेति-न सक्का एस मारेउं, अनुलोभे करेमि, ताहे पभायं विउव्वै, लोगो सव्वो चंकमिउं पवत्तो भणति-देवजगा! अच्छसि अज्जवि?. भयवंपि नाणेण जाणइ जहा न ताव पभाइ जाव सभावओ पभायंति, एस वीसैमो । अन्ने भणन्ति-तुट्ठोमि तुन्झ भगवं ! भण किं देमि ? सग्गं वा ते सरीरं नेमि मोक्खं वा नेमि, तिण्णिवि लोए तुज्झ पादेहिं पाडेमि ?, जाहे न तीरै ताहे सुट्टयरं पडिनिवेसं गओ, कल्लं काहिति, पुणोवि अनुकड्डइनि. (507) वालुय पंथे तेना माउलपारणग तत्थ काणच्छी । तत्तो सुभोम अंजलि सुच्छित्ताए य विडरूवं । / वृ-ततो सामी वालुगा नाम गामो तं पहाविओ, एत्थंतरा पंचचोरसए विउव्वति, वालुगं च जत्थ खुप्पइ, पच्छा तेहि माउलोत्ति वाहिओ पव्वयगुरुतरेहिं सागयं च वजसरीरा दिति जहिं पव्वयावि फुट्टिज्जा, ताहे वालुयं गओ, तत्थ सामी भिक्खं पहिडिंओ, तत्थावरेनुं भगवतो रूवं काणच्छि अविरइयाओ नडेइ, जाओ तत्थ तरुणीओ ताओ हम्मति, ताहे निग्गतो । भगवं सुभोमं वच्चै, तत्थवि अतियओ भिक्खायरियाए, तत्थवि आवरेत्ता महिलाणं अंजलि करेइ, पच्छा तेहिं पिट्टिजति, ताहे भगवं नीति, पच्छा सुच्छेत्ता नाम गामा तेहिं वच्चै, जाहे अतिगतो सामी भिक्खाए ताहे इनो आवरेत्ता विडरुवं विउव्वै, तत्थ हसइ य गायै य अट्टहासे य मुंचति, काणच्छियाओ य जहा विडो तहा करेइ, असिठ्ठाणि य भणइ, तत्थवि Page #193 -------------------------------------------------------------------------- ________________ 190 आवश्यक मूलसूत्रम्-1हम्मै, ताहे ततोवि नीतिनि. (508) मलए पिसायरुयं सिवरूवं हत्थिसीसए चेव । ओहसणं पडिमाए मसाण सको जवण पुच्छा। वृ-ततो मलयं गतो गाम, तत्थ पिसायरूवं विउव्वति, उम्मत्तयं भगवतो रूवं करेइ तत्थ अविरइयाओ अवतासेइ गेण्हइ, तत्थ चेडरूवेहि छारकयारेहि भरिजइ लेड्डु (ह) एहिं च हम्मै, ताणि य बिहावेइ, ततो ताणि छोडियपडियाणि नासंति, तत्थ कहति हम्मति, ततो सामी निग्गतो, हत्यिसीसं गामं गतो, तत्थ भिक्खाए अतिगयस्स भगवओ सिवरुवं विउव्वै सागारियं च से कसाइययं करेइ, जाहे पेच्छइ अविरइयं ताहे उट्ठवेइ, पच्छा हम्मति, भगवं चिंतेति-एस अतीव गाढं उड्डाहं करेइ अणेसणंच, तम्हा गामंचेव न पविसामि बाहिं अच्छामि, अन्ने भणंति-पंचालदेवस्वं जहा तहा विउव्वति, तदा किर उप्पन्नो पंचालो, ततो बाहिं निग्गओ गामस्स, जओ महिलाजूहं तओ कसाइततेन अच्छति, ताहे किर ढोंढसिवा पवत्ता, जम्हा सक्केण पूइओ ताहे ठिआ, ताहे सामी एगंतं अच्छति, ताहे संगमओ उहसेइ-न सका तुमं ठाणाओ चालेउं ?, पेच्छामि ता गामं अतीहि, ताहे सक्को आगतो पुच्छइ-भगवं ! जत्ता भे? जवणिज्जं अव्वाबाहं फासुय-विहारं ?, वंदित्ता गओनि. (509) तोसलिकुसीसरूवं संधिच्छेओ इमोत्ति वन्झो य । मोएइ इंदालिउ तत्थ महाभैलो नामं ॥ वृ- ताहे सामी तोसलिं गतो, बाहिं पडिमं ठिओ, ताहे सो देवो चिंतेइ, एस न पविसइ, एत्ताहे एत्थवि से ठियस्स करेमि उवसग्गं, ततो खुडगरूवं विउव्वित्ता संधिं छिदै उवकरणेहिं गहिएहिं धाडीए तओ सो गहितो भणति, मा ममं हणइ, अहं किं जाणामि?, आयरिएण अहं पेसिओ, कहिं सो?, एस बाहि अमुए उज्जाने, तत्थ हम्मति, वज्झति य, मारेजउत्ति य वज्झो नीणिओ, तत्थ भूइलो नाम इंदजालिओ, तेन सामी कुंडग्गामे दिट्ठओ, ताहे सो मोएइ, साहै य-जहा एस सिद्धत्थरायपुत्तो, मुक्को खामिओ य, खुडओ मग्गिओ, न दिट्ठो, नायं जहा से देवो उवसग्गं करेइनि. (510) मोसलि संधि, सुमागह माएई रडिओ piuvyNso। tosali ya सत्तरज्जू वावत्ति तोसलीमोक्खो ॥ वृ- ततो भगवं मोसलिं गओ, तत्थवि बाहिं एडिमं ठिओ, तत्थवि सो देवो खुडगरूवं विउव्वित्ता संधिमग्गं सोहेइ पडिलेहेइ य, सामिस्स पासे सव्वाणि उवगरणानि विउव्वै, ताहे सो खुडुओ गहिओ, तुमं कीस एत्थ सोहेसि ?, साहै-मम धम्मायरिओ रत्तिं मा कंटए भंजिहिति सो सुहं रत्तिं खत्तं खणिहिति, सो कहिं ?, कहिते गया दिट्ठो सामी, ताणि य परिपेरंते पासंति, गहितो आनिओ, तत्थ सुमागहो नाम रट्ठिओ पियमित्तो भगवओ सो मोएइ, ततो सामी तोसलिं गओ, तत्थवि तहेव गहिओ, नवरं-उक्कलंबिजिउमाढत्तो, तत्थ से रज्जू छिन्नो, एवं सत्त वारा छिन्नो, ताहे सिटुं तोसलियस्स खत्तियस्स, सो भणति-मुयह एस अचोरो निद्दोसो, तं खुड्डयं मग्गह, मग्गिजंतो न दीसइ, नायं जहा देवोत्ति सिद्धस्थपुरे तेणेत्ति कोसिओ आसवाणिओ मोक्खो। Page #194 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 511] गाम हिंडसण बीयदिणे बेइ उवसंतो ॥ ततो सामी सिद्धत्पुरं गतो, तत्थवि तेन तहा कयं जहा तेणोत्ति गहिओ, तत्थ कोसिओ नाम अस्सवाणियओ, तेन कुंडपुरे सामी दिट्ठल्लो, तेन मोयाविओ । ततो सामी वयगामंति गौलं गओ, तत्थ य तद्दिवसं छणो, सव्वत्थ परमन्नं उवक्खडियं, चिरं च तस्स देवस्स ठियस्स उवसग्गे काउं सामी चिंतेइ गया छम्भासा, सो गतोत्ति अतिगओ जाव अनेसणाओ करेति, ततो सामी उवउत्तो पासति, ताहे अद्धहिंडिए नियत्तो, बाहिं पडिमं ठिओ, सो य सामिं ओहिना आभोएति-किं भग्गपरिणामो न वत्ति ?, ताहे सामी तहेव सुद्धपरिणामो, ताहेद आउट्टो, न तीरै खोभेउं, जो छहिं मासेहिं न चलिओ एस दीहेणावि कालेन न सक्का चालेउं, ताहे पादेसु पडिओ भणति सच्चं जं सक्को भणति, सव्वं खामेइ-भगवं ! अहं भग्गपतिन्नो तुम्हे समत्तपतिन्ना नि. (512) नि. (513) वृ- जाह एत्ताहे अतीह न करेमि उवसग्गं, सामी भणति भो संगमय ! नाहं कस्सइ वत्तव्वो, इच्छाए अतीमि वा णवा, ताहे सामी बितियदिवसे तत्थेव गौले हिंडतो वच्छवालथेरीए दोसीणेण पायसेण पडिलाभिओ, ततो पंच दिव्वाणि पाउन्भूयाणि, एगे भांति - जहा तद्दिवसं खीरं नलद्धं ततो बितियदिवसे ऊहारेऊण उवक्खडियं तेन पडिलाभिओ । इओ य सोहम्मे कप्पे सव्वे देवा तद्दिवस ओव्विग्गमणा अच्छंति, संगमओ य सोहम्मे गओ, तत्थ सक्को तं दङ्कण परंमुहो ठिओ, भणइ देवे-भो ! सुणह एस दुरप्पा, न एएण अम्हवि चित्तावरक्खा कया अन्नेसिं वा देवाणं, जओ तित्थकरो आसाइओ, न एएण अम्ह कजं, असंभासो निव्विसओ य कीरौ वच्चह हिंडइ न करेमि किंचि वत्तव्वो । तत्थेव वच्छवाली थेरी परमन्नवसुहारा ॥ छम्मासे अनुबद्धं देवो कासीय सो उ उवसग्गं । दण वयग्गामे वंदिय वीरं पडिनियत्तो ॥ 191 नि. (514) देवो चुओ महिड्डीओ वरमंदरचूलियाइ सिहरंमि । परिवारिउ सुरवहूहिं आउंमि सागरे सेसे ॥ वृ- ताहे निच्छूढो सह देवीहिं मंदर चूलियाए जाणएण विमानेनागम्म ठिओ, सेसा देवा इंदेन वारिता, तस्स सागरोवमठिती सेसा । नि. (515) आलभियाए हरि विज्जू जिनस्स भत्तिएं वंदओ एइ । भगवं पियपुच्छा जिय उवसग्गत्ति थेवमवसेसं ॥ नि. (516) हरिसह सेयबियाए सावत्थी खंद पडिम सक्को य । ओयरिउं पडिमाए लोगो आउट्टिओ वंदे ॥ वृ- तत्थ सामी आलभियं गओ, तत्थ हरि विज्जुकुमारिंदो एति, ताहे सो वंदित्ता भगवओ महिमं काऊण भणति-भगवं ! पियं पुच्छामो, नित्थिण्णा उवसग्गा, बहुं गयं थोवमवसेसं, अचिरैण भे केवलनाणं उप्पज्जिहिति । ततो सेयवियं गओ, तत्थ हरिसहो पियपुच्छओ एइ, ततो सावत्थिं गओ, बाहिं पडिमं ठिओ, तत्थ खंदगपडिमाए महिमं लोगो करेइ, सक्को ओहिं Page #195 -------------------------------------------------------------------------- ________________ 192 आवश्यक मूलसूत्रम्-1 पौंजति, जाव पेच्छइ खंदपडिमाए पूर्व कीरमाणं, सामिं नाढायंति, उत्तिण्णो, सा य अलंकिया रहं विलग्गिहितित्ति, ताहे सक्को तं पडिमं अनुपविसिऊण भगवंतेण पट्ठिओ, लोगो तुट्ठो भणति-देवो सयमेव विलग्गिद्दिति, जाव सामि गंतूण वंदति, ताहे लोगो आउट्टो, एस देवदेवोति महिमं करेइ जाव अच्छिओनि. (517) कोसंबी चंदसूरोयरणं वाणारसीय सक्को u। रायगिहे ईसानो महिला जनओ य धरणो y॥ वृ-ततो सामी कोसंबि गतो, तत्थ चंदसूरा सविमाना महिमं करेंति, पियं च पुच्छंति, वाणारसीय सक्को पियं पुच्छइ, रायगिहे ईसानो पियं पुच्छइ, मिहिलाए जनगो राया पूर्व करेति, धरणो य पियपुच्छओ एइनि. (518) वेसालि भूयनंदो चमरुप्पाओ य सुंसुमारपुरे । भोगपुरि सिंदकंदग माहिंदो खत्तिओ कुणति । / वृ-ततो सामी वेसालिं नगरिं गतो, तत्थेक्कारसमो वासारत्तो, तत्थ भूयानंदो पियं पुच्छी नाणं च वागरेइ । ततो सामी सुसुमारपुरं एइ, तत्थ चमरो उप्पयति, जहा पन्नत्तीए, ततो भोगपुरं एइ, तत्थ माहिंदो नाम खत्तिओ सामिं दद्दूण सिंदिकंदयेण आहणामित्ति पहावितो, सिंदी-खजूरीनि. (519) वारण सणंकुमारे नंदीगामे पिउसहा वंदे । ___ मंढियगामे गोवो वित्तासणयं च देविंदो ॥ वृ- एत्थंतरे सणंकुमारो एति, तेन धाडिओ तासिओ य, पियं च पुच्छइ । ततो नंदिगामं गओ, तत्थ नंदी नाम भगवओ पियमित्तो, सो महेइ, ताहे मेंढियं एइ । तत्थ गोवो जहा कुम्मारगामे तहेव सक्केण तासिओ वालरज्जुएण आहणतोनि. (520) कोसंबिए सयाणीओ अभिग्गहो पोसबहुल पाडिवई । चाउम्मास मिगावई विजयसुगुत्तो य नंदा y॥ नि. (521) तच्चावाई चंपा दहिवाहण वसुमईं विजयनामा । धनवह मूला लोयण संपुल दाने य पव्वज्जा । वृ-ततो कोसंबिंगओ, तत्थ सयाणिओ राया, मियावती देवी, तच्चावाती नामा धम्मपाढओ, सुगुत्तो अमच्चो, नंदा से भारिया, सा य समणोवासिया, सा य सडित्ति मियावईए वयंसिदा, तत्थेव नगरे धनावहो सेट्ठी, तस्स मूला भारिया, एवं ते सकम्मसंपउत्ता अच्छंति । तत्थ सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं अभिगिण्हइ चउव्विहं-दव्वओ 4 दव्वओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खयरेसु, भावतो जहा रायधूया दासत्तणं पत्ता नियलबद्धा मुंडियसिरा रोवयमाणी अट्ठमभत्तिया, एवं कप्पति सेसं न कप्पति, एवं धेत्तूण कोसंबीए अच्छति, दिवसे दिवसे भिक्खयरियं च फासेइ, किं निमित्तं?, बावीसं परीसहा भिक्खायरियाए उइज्जंति, एवं चत्तारि मासे कोसंबीए हिंडंतस्सत्ति । ताहे नंदाए घरमनुप्पविट्ठो, ताहे सामी नाओ, ताहे परेण आदरेण भिक्खा नीणिया, सामी निग्गओ, सा अधितिं पगया, ताओ दासीओ भणंति-एस देवज्जओ दिवसे दिवसे एत्थ एइ, ताहे ताए नायं Page #196 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 521] 193 नूनं भगवओ अभिग्गहो कोई, ततो निरायं चेव अद्धिती जाया, सुगुत्तो य अमचो आगओ, ताहे सो भणति - किं अधितिं करेसि ?, ताए कहियं, भणति-किं अम्ह अमच्चत्तणेणं ?, चिरं कालं सामी भिक्खं न लहै, किं च ते विन्नाणेणं ?, जै एयं अभिग्गहं न याणसि, तेन सा आसासिया, कल्ले समाणे दिवसे जहा लहै तहा करेमि । एयाए कहाए वट्टमाणीए विजयानाम पडिहारी मिगावतीए भणिया सा केणै कारणेणं आगया, सा तं सोऊण उल्लावं मियावतीए साहै, मियावतीवि तं सोऊण महया दुक्खेणाभिभूया, सा चेडगधूया अतीव अद्धितिं पगया, राया य आगओ पुच्छर, तीए भण्णइ - किं तुज्झ रज्जेणं ? मते वा ?, एवं सामिस्स एवतियं कालं हिंडतस्स भिक्खाभिग्गहो न नज्जइ, न च जाणसि एत्थ विहरतं, तेन आसासिया - तहा करेमि जहा कल्ले लभै, ताहे सुगुत्तं अमचं सद्दावेइ, अंबाडेइ य-जहा तुमं आगयं सामिं न याणसि, अज किर चउत्थो मासो हिंडतस्स, ता तच्चावादी सद्दावितो, ताहे सो पुच्छिओ सयाणिएण-तुब्धं धम्मसत्थे सव्वपासंडाण आयारा आगया तुमं साह, इमोऽवि भणितो- तुमंपि बुद्धिबलिओ साह, ते भांति - बहवे अभिग्गहा, न णज्जंति को अभिप्पाओ ?, दव्वजुत्ते खेत्तजुते कालजुत्ते भावजुत्ते सत्त पिंडेसणाओ सत्त पानेसणाओ, ताहे रन्ना सव्वत्थ संदिट्ठाओ लोगे, तेणवि परलोककंखिणा कयाओ, सामी आगतो, न य तेहिं सव्वेहिं पयारेहिं गेण्हइ, एवं च ताव इयं । इओ य सयाणिओ चंपं पहाविओ, दधिवाहणं गेण्हामि, नावाकडएणं गतो एगाते रत्तीते, अचिंतिया नगरी वेढिया, तत्थ दहिवाहणो पलाओ, रन्ना य जग्गहो घोसिओ, एवं जग्गहे घुट्ठे दहिवाहणस्स रन्नो धारिणी देवी, तीसे धूया वसुमती, सा सह धूयाए एगेन होडिएण गहिया, राया य निग्गओ, सो होडिओ भणति एसा मे भज्जा, एयं च दारियं विकेणिस्सं, सा तेन मनोमानसिएण दुक्खेण एसा मम धूया. न नज्जइ किं पाविहितित्ति अंतरा चेव कालगया, पच्छा तस्स होडियस्स चिंता जाया दुट्टु मे भणियं - महिला ममं होहित्ति, एतं धूयं से न भणामि, मा एसावि मरिहित्ति, ता मे मोल्लंपि न होहित्ति ताहे तेन अनुयत्तंतेण आनिया विवणीए उट्ठिए, धनावहेण दिट्ठा, अनलंकियलावण्णा अवस्सं रन्नो ईसरस्स वा एसा धूया मा आवईं पावउत्ति, जत्तियं सो भणइ तत्तिएण मोल्लेण गहिया, वरं तेन समं मम तंमि नगरे आगमनं गमनं च होहितित्ति, नीया निययघरं, कासि तुमति पुच्छिया, न साहै, पच्छा तेन धूयत्ति गहिया, एवं सा ण्हाविया, मूलावि तेन भणियाएस तुज्झ धूया, एवं सा तत्थ जहा नयघरं तहा सुहंसुहेण अच्छति, ताएवि सो सदासपरियणो गोसीले विणणय सव्वो अप्पण्णिजओ कओ, ताहे ताणि सव्वाणि भांति - अहो इमा सीलचंदनत्ति, ताहे से बितियं नामं जायं - चंदणत्ति, एवं वच्चति कालो, ताए य धरणीए अधमाणो जायति मच्छरिज्जइ य, को जानति ? कयाति एस एयं पडिवज्जेज्जा, ताहे अहं घरस्स अस्सामिणी भविस्सामि, तीसे य वाला अतीव दीहा रमणिजा किण्हा य, सो सेट्ठी मझ जणविरहिए आगओ, जाव नत्थी कोइ जो पादे सोहेति, ताहे सा पाणियं गहाय निग्गया, तेन वारिया, सा मड्डाए पधाविया, ताहे धोवंतीए वाला बद्धेल्लया छुट्टा, मा चिक्खिल्ले 24 13 Page #197 -------------------------------------------------------------------------- ________________ 194 आवश्यक मूलसूत्रम्-1 पडिहिंतित्ति तस्स हत्थे लीलाकट्ठयं, तेन धरिया, बद्धा य, मूला य ओलोयणवरगया पेच्छइ, तीए नायं-विनासियं कज्जं, जै एयं किहवि परिणेइ तो ममं एस नत्थि, जाव तरुणओ वाही ताव तिगिच्छामित्ति सिट्ठिमि निग्गए ताए ण्हावियं सदावेत्ता बोडाविया, नियलेहिं बद्धा, पिट्टिया ये, वारिओ णाए परिजणो-जो साहै वाणियगस्स सो मम नत्थि, ताहे सो पिल्लियओ, सा घरे छोढूणं बाहिरि कुहंडिया, सो कमेण आगओ पुच्छइ-कहिं चंदना?, कोइवि साहै भयेण, सो जाणति-नूनं रमति उवरिं वा, एवं रातिपि पुच्छिया, जाणति-सा सुत्ता नूनं, बितियदिवसेऽवि सा न दिट्ठा, ततिय दिवसे घनं पुच्छइ-साहह मा भे मारेह, ताहे थेरदासी एक्का, सा चिंतेइ-किं मे जीविएण?, सा जीवौ वराई, ताए कहियं-अमुयघरे, तेन उग्घाडिया, छुहाहयं पिच्छित्ता कूरं पमग्गितो, जाव समावत्तीए नत्थि ताहे कुम्मासा दिट्ठा, तीसे ते सुप्पकोणे दाऊण लोहारघरं गओ, जा नियलाणि छिंदावेमि, ताहे सा हत्थिणी जहा कुलं संभरिउमारद्धा एलुगं विक्खंभइत्ता, तेहिं पुरओकएहिं हिययभंतरओ रोवति, सामी य अतियओ, ताए चिंतियं-सामस्सि देमि, मम एवं अहम्मफलं, भणति-भगवं ! कप्पइ ?, सामिणा पाणी पसारिओ, चउव्विहोऽवि पुण्णो अभिग्गहो, पंच दिव्वाणि, ते वाला तयवत्थ चेव जाया, tANi'vi से नियलाणि फुट्टाणि सोवण्णियाणि नेउराणि जायाणि, देवेहि य सव्वालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सब्बओ उग्घुटुं-केण पुन पुण्णमंतेण अज्ज सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आनियओ, तेन सा नाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ-का एसा ?, तेन से कहियं-जहेसा दहिवाहणरन्नो दुहिया, मियावती-भणइ-मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदै, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवै, सा पुच्छिया भणइ-मम पिउणो, ताहे सेट्ठिणा गहियं । ताहे सक्केण सयाणिओ भणिओ-एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छूढा, संवदति । छम्मासा तया पंचहिं दिवसेहिं UNA जद्दिवसं सामिणा भिक्खा लद्धा । सा मूला लोगेणं अंबाडिया हीलिया य । नि. (522) तत्तो सुमंगलाए सणंकुमार सुछेत्त एइ माहिंदो । पालग वाइलवणिए अमंगलं अप्पणो असिन्ना॥ वृ-सामी ततो निग्गंतूणं सुमंगलं नाम गामो तहिं गओ, तत्थ सणंकुमारो एइ, वंदति पुच्छति य । ततो भगवं सुच्छित्तं गओ, तत्थ माहिंदो पियं पुच्छओ एइ । ततो सामी पालगं नाम गामं गओ, तत्थ वाइलो नाम वाणिअओ जत्ताए पहाविओ, अमंगलंतिकाऊण असिं गहाय पहाविओ एयस्स फलउत्ति, तत्थ सिद्धत्येण सहत्थेण सीसं छिन्नंनि. (523) चंपा वासावासं जक्खिदे साइदत्तपुच्छा य । वागरणदुहपएसण पच्चक्खाणे य दुविहे उ ॥ वृ-ततो स्वामी चंपं नगरिंगओ, तत्थ सातिदत्तमाहणस्स अग्गिहोत्तसालाए वसहिं उवगओ, तत्थ चाउम्मासं खमति, तत्थ पुण्णभद्दमाणिभद्दा दुवे जक्खा रत्तिं पञ्जुवासंति, चत्तारिवि Page #198 -------------------------------------------------------------------------- ________________ उपोद्घातः [ नि. 523] - 195 मासे पूयं करेंतिं रत्तिं रत्तिं, ताहे सो चितेइ - किं जाणति एसतो देवा महंति, ताहे विन्नासणानिमित्तं पुच्छइ - को ह्यात्मा ? भगवानाह - योऽहमित्यभिमन्यते, सकीदृश: ?, सूक्ष्मोऽसौ किं तत् ? सूक्ष्मम्, यन्न गृह्णीमः, ननु शब्दुगन्धानिलाः, नैते, इन्द्रियग्राह्यास्तेन, ग्रहणमात्मा, ननु ग्राहयिता s। किं' भंते! पदेसणयं ? किं पञ्चक्खाणं ? भगवानाह सादिदत्ता ! दुविहं - पदेसणगं धम्मियं अधम्मियं च । पदेसणं नाम उवएसो । पञ्चक्खाणेऽवि दुविहे - मूलगुणपञ्चक्खाणे उत्तरगुणपच्चक्खाणे य । एएहिं पएहिं तस्स उवगतं । भगवं ततो निग्गओ - भियगामे नाणस्स उप्पया वागरेइ देविंदो । मिंढियगामे चमरो वंदन पियपुच्छणं कुणै ॥ नि. (524) वृ- जंभियगामं गओ, तत्थ सक्को आगओ, वंदित्ता नट्टविहिं उवदंसित्ता वागरेइ-जहा एत्तिएहिं दिवसेहिं केवलनाणं उप्पजिहिति । ततो सामी मिंढियागामं गओ, तत्थ चमरओ वंदओ पियपुच्छओ य एति, वंदित्ता पुच्छित्ता य पडिगतो । 1 नि. (525) छम्माणि गोव कडसल पवेसणं मज्झिमाएं पावाए । खरओ विज्जो सिद्धत्थ वाणियओ नीहरावेइ ॥ वृ- ततो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छड्डेऊण गामे पविट्ठो, दोहणाणि काऊण निग्गओ, ते य गोणा अडवि विट्टा चरियव्वगस्स कजे, ताहे सो आगतो पुच्छति देवज्जग ! कहिं ते बैल्ला ?, भगवं मोनेन अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा इमेण, जा दोन्निवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति । केइ भांति एक्का चेव जाव इयरेण कण्णेण निग्गता ताहे भग्गा । - कण्णेसु तरं तत्तं गोवस्स कयं तिविडुणा रन्ना । कण्णेसु वद्धमाणस्स तेन छूढा कडसलाया ॥ भगवतो तद्दारवेयणीयं कम्मं उदिन्नं । ततो सामी मज्झिमं गतो, तत्थ सिद्धत्थो नाम वाणियगो, तस्स घरं भगवं अतीयओ, तस्स य मित्तो खरगो नाम वेज्जो, ते दोऽवि सिद्धत्थस्स घरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणियओ वंदति थुणति य, वेज्जो तित्थगरं पासिऊण भणति - अहो भगवं सव्वलक्खणंसंपुण्णो किं पुन ससल्लो, ततो सो वाणियओ संभंतो भणति - पलोएहिं कहिं सल्लो ?, तेन पलोएतेण दिट्ठो कण्णेसु, तेन वाणियएण भण्णइ - नीहि एयं महातवस्सिस्स पुण्णं होहितित्ति, तववि मज्झवि, भणति - निप्पडिकम्मो भगवं नेच्छति, तापडियरावितो जाव दिट्ठो उज्जाणे पडिमं ठिओ, ते ओसहाणि गहाय गया, तत्थ भगवं तेल्लदोणीए निवज्जाविओ मक्खिओ य, पच्छा बहुएहिं मणूसेहिं जंतिआ अक्कंतो य, पच्छा संडासतेण गहाय कड्डियाओ, तत्थ सरुहिराउ सलागाओ अंछियाओ, तासु य अंछिज्जतिसु भगवता आरसियं, ते य मणूसे उप्पाडित्ता उट्ठओ, महाभेरवं उज्जाणं तत्थ जायं, देवकुलं च, पच्छा संरोहणं ओसहं दिनं, जेण ताहे चेव पौणो, ताहे वंदित्ता खामेत्ता य गया । सव्वेसु किर उवसग्गेसु कयरे दुव्विसहा ?, उच्यते, कडपूयणासीयं कालचक्कं एयं चेव सल्लं निक्कड्डिजंतं, अहवा-जहण्णगाण उवरि कडपूयणासीयं मज्झिमगाण उवरि कालचक्कं उक्कोसगाण उवरिं Page #199 -------------------------------------------------------------------------- ________________ 196 __ आवश्यक मूलसूत्रम्-1सल्लुद्धरणं । एवं गोवेणारद्धा उवसग्गा गोवेण चेव निद्विता । गोवो अहो सत्तमिं पुढविं गो। खरतो सिद्धत्यो य देवलोगं तिव्वमवि उदीरयंता सुद्धभावा । गता उप्स्र्गाः|नि. (526) जंभिय बहि उजुवालिय तीर वियावत्त सामसालाहे । छटेणुकुडुयस्स उ उप्पन्नं केवलं नाणं ॥ वृ-ततो सामी जंभियगामं गओ, तस्स बहिया वियावत्तस्स चेइयस्स अदूरसामंते, वियावत्तं नाम अव्यक्तमित्यर्थः, भिन्नपडियं अपागडं, उज्जुवालियाए नदीए तीरंमि उत्तरिल्ले कूले सामागस्स । गाहावतिस्स कट्ठकरणंसि कट्ठकरणं नाम छेतं, सालपायवस्स अहे उक्कुडुगणिसेजाए गोदोहियाए आयावणाते आयावेमाणस्स छटेणं भत्तेणं अपाणएणं वैसाहसुद्धदसमीए हत्युत्तराहिं नक्खत्तेणं जोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्टाए पारुसीरूपमाणपत्ताए झाणंतरियाअ वट्टमाणस्स एकत्तवियकं वोलीणस्स सुहुमकिरियं अणियट्टि अप्पत्तस्स केवलवरनाणदसणं , समुप्पन्नं । तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराहनि. (527) जो य तवो अनुचिण्णो वीरवरेणं महानुभावेणं ॥ छउमत्थकालियाए अहक्कम कित्तैस्सामि । / वृ-यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रमयेन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः ॥ तच्चेदम्नि. (528) नव किर चाउम्मासे छक्किर दोमासिए उवासीए। बारस य मासियाई बावत्तरि अद्धमासाई ॥ वृ- नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः ॥ नि. (529) एगं किर छम्मासं दो किर तेमासिए उवासीय । अड्डाइज्जाइ दुवे दो चेव दिव्द्द्द्द्मासाइण्॥ वृ- एकं किल षण्मासं द्वे किल त्रैमासिके उपोषितवान्, तथा 'अड्डाइजाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं तपः-क्षपणं वाऽर्धतृतीयं, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवड्डमासाई ति सार्धमासे तपसी क्षपणे वा, क्रियायोगोऽनुवर्तते एवेति गाथार्थः ॥ नि. (530) भदं च महाभदं पडिमं तत्तो य सव्वओ भदं । दो चत्तारि दसेव य दिवसे ठासीय अनुबद्धं ॥ वृ-भद्रां च महाभद्रां प्रतिमा ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमिति योगः, आसामेवानुपूर्व्या दिवस-प्रमाणमाह-द्वौ चतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धं-सन्ततमेव इति गाथार्थ्ः॥ नि. (531) गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय । पंचदिवसेहि ऊणं अव्वहिओ व्च्छ्न्य्रीए॥ वृ-गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पञ्चभिर्दिवसैन्यूनम्, 'अव्यथितः अपीडितो ऽवत्सानगा~' कौशाम्ब्यामिति गाथार्थः । / Page #200 -------------------------------------------------------------------------- ________________ 197 उपोद्घातः - [नि.532] नि. (532) दस दो य रि महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एक्केकं चरमराईयं ॥ वृ. दश द्वे च सङ्ख्यया द्वादशेत्यर्थः, किल महात्मा 'ठासि मुणि' त्ति स्थितवान मुनिः, एकरात्रिकी प्रतिमां पाठान्तरं वा "एकराइए पडिमे' ति एकरात्रिकीः प्रतिमाः, कथमित्याह 'अष्टमभक्तेन त्रिरात्रोपवासेनेति हृदयम्, 'यतिः' प्रयत्नवान्, एकैकां 'चरमरात्रिकी' चरमरजनीनिष्पन्नामिति गाथार्थः ॥ नि. (533) दो चेव य छट्ठसए औनातीसे उवासिया भगवं । न कयाइ निच्चभत्तं चउत्थभत्तं च से आसि । / वृ-द्वे एव च षष्ठशते एकोनत्रिशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्याऽऽसीदिति गाथार्थः । नि. (534) बारस वासे अहिए छटुं भत्तं जहन्नयं आसि । सव्वं च तवोकम्मं अपाणयं आसि वीरस्स ॥ वृ- द्वादश वर्षाण्यधिकानि भगवतरच्छद्मस्थस्य सतः 'षष्ठं भक्तं' द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वं च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति-क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः । पारणककालमान-प्रतिपादनायाहनि. (535) तिन्नि सए दिवसाणं औणावण्णं तु पारणाकालो । उक्कुडुयनिसेज्जाणं ठियपडिमाणं सए बहुए ॥ वृ- त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा 'उत्कुटुकनिषद्यानां स्थितप्रतिमानां शतानि बहूनीति गाथार्थः । / नि. (536) पव्वजाए पढम दिवसं एत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लद्धं तं निसामेह ॥ वृ-प्रव्रज्यायाः सम्बन्धिभूतं दिवसं प्रथमम् 'एत्यं तु' अत्रैवोक्तलक्षणे दिवसगणे प्रक्षिप्य संकलिते तु सति यल्लब्धं तत् 'निशामयत' शृणुतेति गाथार्थः ॥ नि. (537) बारस चेव य वासा मासा छच्चेव अद्धमासो य । वीरवरस्स भगवओ एसो छउमत्थपरियाओ । / द्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति । नि. (538) एवं तवोगुणरओ अनुपुव्वेणं मुनी विहरमाणो । घोरं परीसहचमुं अहियासित्ता महावीरो ॥ वृ- 'एवम्' उक्तेन प्रकारण तपोगुणेषु रतः-तपोगुणरतः 'अनुपूर्वेण' क्रमेण मन्यते जगतः त्रिकालावस्थामिति मुनिः विहरन् 'घोरां' रौद्रां 'परीषहचमूं' परीषहसेनामधिसह्य म्हावीरिति। नि. (539) उप्पन्नंमि अनंते नटुंमि य छाउमथिए नाणे । राईए संपत्तो महसेनवणंमि उज्जाने ॥ वृ- 'उत्पन्ने' प्रादुर्भूते कस्मिन् ? -'अनन्ते' ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच्च केवलमनन्तं, Page #201 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 198 नष्टे च छाद्मस्थिके ज्ञाने, राव्यां संप्राप्तो महसेनवनमुद्यानं, किमिति ? भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाः चतुर्विधा अप्यागता आसन्, तत्र च प्रवज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृर्त्तवान्, ततो द्वादशसु योजनेषु मध्यमा नाम नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्तमात्रं देवपूजां जीतमितिकृत्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेषं पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्मेषु चरणन्यासं कुर्वन् मध्यमानगर्यां महसेनवनोद्यानं संप्राप्त इति । अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टितं । बीपि समोसरणं पावाए मझिमाए उ ॥ नि. (540) वृ- स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः -पूजितः प्राप्तः, किमी त्याह-धर्म्मश्चासौ वरश्च धर्मवरः तस्य चक्रवर्त्तित्वं तत्प्रभुत्वमित्यर्थः । पुनर्द्वितीयं समवसरणम्, अपिशब्दः पुनः शब्दार्थे द्रष्टव्यः, पापायां मध्यमायां प्राप्त इत्यनुवर्त्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः ॥ नि. (541) तत्थ किल सोमिलजोत्ति माहणो तस्स दिक्खकालंमि । पौरा जनजाणवया समागया जन्नवाडंमि ॥ वृ- 'तत्र' पापायां मध्यमायां, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य 'दीक्षाकाले' यागकाल इत्यर्थः, 'पौराः' विशिष्टनगरवासिलोकसमुदायः जनाः' सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः । अत्रान्तरेएते य विवित्तो उत्तरपासंमि जन्नवाडस्स । तो देवदानविंदा करेंति महिमं जिणिंदस्स ॥ नि. (542) वृ- एकान्ते च विविक्ते उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरम् वा 'कासी महिमं जिणिंदस्स' कृतवन्त इति गाथार्थः ॥ अमुमेवार्थं किञ्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह - [भा. 115] भवणवैवाणमंतरजोइसवासी विमाणवासी य । सव्विड्डिए सपरिसा कासी नाणुप्पयामहिमं ॥ वृ- भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्वद्धर्ध्या हेतुभूतया सपरिषदः, कृतवन्तः ज्ञानोत्पत्ति-महिमाम् इति गाथार्थः ॥ साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्त्रेतां द्वारगाथामाह नि. (543) समोसरणे केवैया रूव पुच्छ वागरेण सोयपरिणामे । दानं च देवमल्ले मल्लाणयणे उवरि तित्थं ॥ वृ- 'समोसरणे' त्ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः । 'केवैय' त्ति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते ? कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना आगन्तव्यमिति । 'रूवत्ति' भगवतो रूपं व्यावर्णनीयं, 'पुच्छ' त्ति किमुत्कृष्टरूपतया भगवत्ः प्रयोजनमिति Page #202 -------------------------------------------------------------------------- ________________ 199 उपोद्घातः - [नि.543] पृच्छा कार्योत्तरं च वक्तव्यं, कियन्तो वा युगपदेव हृद्गतं संशयं पृच्छन्तीति, 'वागरणं' ति व्याकरणं भगवतो वक्तव्यं, यथा युगपदेव सङ्ख्यातीतानामपि पृच्छतां व्याकरोतीति, 'पुच्छावागरणं' ति एकं वा द्वारं, पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यं, 'सोयपरिणामेऽत्ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः, यथा-सर्वश्रोतृणां भागवती वाक् स्वभाषया परिणमत इति । 'dAnaMca'tti वृत्तिदानं प्रीतिदानंच कियत् प्रयच्छन्ति चक्रवर्त्यायः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं । "देवमल्ले त्ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्यं-बल्यादि कः करोति कियत्परिमाणं चेत्यादि । 'मल्लानयणेऽत्ति माल्यानयने यो विधिरसौ वक्तव्यः, 'उवरि तित्थं' ति उपरीति पौरुष्यामतिक्रान्तायां तीर्थमिति-गणधरो देशनां करोतीति गाथासमुदायाथः । अवयवार्थ तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि 6श्यते, इह पुनर्युज्यते, द्वारनियमतोऽसंमोहेन स्म्व्स्र्न्न्व्क्त्व्य्ताप्र्तीतिनिब्न्ध्न्त्वादिति। आह-इहं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे तत्रैव नियमतो भवत्युत नेथ्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थं विवृण्वन्नाहनि. (544) जत्थ अपुव्वोसरणं जत्थ व देवो महिड्डिओ एइ । वाउदयपुप्फवद्दलपागारतियं च अभिओगा ॥ वृ- यत्र क्षेत्रे अपूर्वं समवसरणं भवति, अवृत्तपूर्वमित्यथः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः 'एति' आगच्छति, तत्र किमित्याह-वातं रेण्वाद्यपनोदाय उदकवर्द्दलं भाविरेणुसंतापोपशान्तये तथा पुष्पवर्द्दलं क्षितिविभूषायै, वर्द्दलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते, तथा प्राकारत्रितयं च सर्वमेतदभियेगमर्हन्तीत्याभियोग्याः-देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथाथः ॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषण प्रतिपादनयन्नाहनि. (545) मणिकनगरयणचित्तं भूमीभागं समंतओ सुरभिं । आजोअनंतरेणं करेंति देवा विचित्तं तु ॥ वृ- मणयः-चन्द्रकान्तादयः कनकं-देवकाञ्चनं रत्नानि-इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि रत्नानि, तैश्चित्रं, भूभागं 'समन्ततः' सर्वासु दिक्षु 'सुरभि' सुगन्धिगन्धयुक्तं, किम् ?-कुर्वन्ति देवा विचित्रं तु, किंपरिमाणमित्याह-आयोजनान्तरतो' योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम्, अथवा कुर्वन्ति देवा विचित्रं तु, किंभूतम् ? -मणिकनकरत्नविचित्रमिति गाथार्थः ॥ नि. (546) वेंटट्ठाई सुरभि जलथलयं दिव्व्कुसुम्नीहारिण्। पैरंति समंतेणं दसद्धवण्णं कुसुमवास ॥ वृ- वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनि रि प्रकिरन्ति समन्ततः दशार्द्धवर्णं कुसुमवर्ष, भावार्थः सुगमो, नवरं निर्हारि-प्रबलो गन्धप्रसर इति गाथार्थः । / नि. (547) मणिकनगरयणचित्ते चउद्दिसिं तोरणे विउव्वंति । सच्छत्तसालंभजियमयरद्धयचिंधसंठाणे ॥ वृ- मणिकनकरत्नचित्राणि 'चउद्दिसिति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंवि Page #203 -------------------------------------------------------------------------- ________________ 200 आवश्यक मूलसूत्रम्-1 शिष्टान्यत आह-छत्रं-प्रतीतं सालभञ्जिकाः-स्तम्भपुत्तलिकाः 'मकर' त्ति मकरमुखोपलक्षणं ध्वजाःप्रतीताः चिह्नानि-स्वस्तिकादीनि संस्थान-तद्रचनाविशेष एव, सच्छोभनानिछत्रसालभजिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तर-देवाः कुर्वन्तीति । नि. (548) तिन्नि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचनकविसीसगविभूसिरूते विउव्वेति ॥ वृ-त्रींश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रा मणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति ॥ सा चेयम्नि. (549) अभंतर मज्झ बहिं विमानजोइभवणाहिवकया उ । पागारा तिन्नि भवे रयणे कनगे य रयए y॥ वृ-अभ्यन्तरे मध्ये च बहिविमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कनगे य रयए यत्ति रत्नेषु भवो रालः रत्नमय इत्यर्थः, तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो-रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थ्ः॥ नि. (550) मणिरयणहेमयाविय कविसीसा सव्वरयणिया दारा । सव्वरयणामय च्चिय पडागधयतोरणविचित्ता ॥ वृ-मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारत्नमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वरत्नमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरल चित्रत्वम् एतेषामविरुद्धमिति गाथार्थः ॥ नि. (551) तत्तो य संमतेणं कालागरुकुंदुरुक्कमीसेणं । गंधेन मनहरेणं धूवघडीओ विउव्वेति ॥ कृततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः, किम् ?-धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः ॥ नि. (552) उक्कुट्ठिसीहणायं कलयलसद्देन सव्वओ सव्वं । तित्थगरपायमूले करेंति देवा निवयमाणा ॥ वृ-तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टम् ?-कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं 'सर्वम्' ashessmiti। नि. (553) चैदुमपेढछंदय आसनछत्तं च चामराओ य । जं ca'nnaM करणिज्जं करेंति तं वाणमंतरिया ॥ वृ.चैत्यद्रुमम्-अशोकवृक्षं भगवतः प्रमाणात् द्वादशगुणं तथा पीठं तदधो रत्नमयं तस्योपरि देवच्छन्दकं तन्मध्ये सिंहासनं तदुपरि छत्रातिच्छत्रं च, चः समुच्चय, चामरे च यक्षहस्तगते, चशब्दात् पद्मसंस्थितं धर्मचक्रं च, यच्चान्यद्वातोदकादि 'करणीयं' कर्त्तव्यं कुर्वन्ति तद् व्यन्तरा देवा इति गाथार्थः । आह-किं यद्यत्समवसरणं भवति तत्र तत्रायमित्थं नियोग उत नेति, Page #204 -------------------------------------------------------------------------- ________________ 201 उपोद्घातः - [नि.553] अत्रोच्यतेनि. (554) साहारणओसरणे एवं जत्थिड्डिमं तु ओस्रि। एकु चिय तं सव्वं करेइ भयणा उ इयरेसिं ॥ वृ. साधारणसमवसरणे एवं साधारणं -सामान्यं यत्र देवेन्द्रा आगच्छन्ति तत्रैवं नियोगः, 'जस्थिडिमं तु ओसरैत्ति यत्र तु ऋद्धिमान् समवसरति कश्चिदिन्द्रसामानिकादिः तत्रैक एव तत्प्राकारादि सर्वं करोति, अत एव च मूलटीकाकृताऽभ्यधायि-"असोगपायवं जिनौच्चत्ताओ बारसगुणं सक्को विउव्वै" इत्यादि, "भयणा उ इतरेसिं' ति यदीन्द्रा नागच्छन्ति ततो भवनवास्यादयः कुर्वन्ति वा न वा समवसरणमित्येवं भजनेतरेषामिति गाथार्थः ॥ नि. (555) सूरोदय पच्छियमाए ओगाहन्तीएं पुवोऽईई। दोहिं पउमेहिं पाया मग्गेन य होइ satta'nne ॥ वृ- एवं देवैर्निष्पादिते समवसरणे सूर्योदये-प्रथमायां पौरुष्याम्, अन्यदा पश्चिमायां 'ओगाहंतीए' त्ति अवगाहन्त्याम्-आगच्छन्त्यामित्यर्थः, 'पुव्वओऽतीतीति पूर्वद्वारेण 'atIti'tti आगच्छति प्रविशतीत्यर्थः । कथमित्याह-द्वयोः 'पद्मयोः' सहस्त्रपत्रयोः देवपरिकल्पितयोः पादौ स्थापयन्निति वाक्यशेषः, 'मग्गेन य होति satta'nne'tti मार्गतश्च पृष्टतश्च भवन्ति सप्तान्ये च भगवत्ः पद्मा इति, तेषां च यद्यत् पश्चिम् तत्तत्पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठतीति गाथार्थः ॥ नि. (556) आयाहिण पुव्वमुहो तिदिसिं पडिरूवगा उ देवकया । जेट्ठगणी अन्नो वा दाहिणपुव्वे अदूरंमि ॥ वृ-स एवं भगवान् पूर्वद्वारेण प्रविश्य 'आदाहिन' त्ति चैत्यद्रुमप्रदक्षिणां कृत्वा 'पुव्वमुहोऽत्ति पूर्वाभिमुख उपविशतीति, 'तिदिसिं पडिरूवगा उ देवकय' त्ति शेषासु तिसृषु दिक्षु प्रतिरूपकाणि तु तीर्थकराकृतीनि सिंहासनादियुक्तानि देवकृतानि भवति, स च ज्येष्ठो वाऽन्यो वेति, प्रायो ज्येष्ठ इति, स ज्येष्ठगणिरन्यो वा दक्षिणपूर्वदिग्भागे अदूरे-प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदतीति क्रियाऽध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्ध तीर्थकरस्य मार्गतः पार्श्वतश्च निषीदन्तीति गाथार्थः ॥ भुवनगुरुरूपस्य त्रैलोक्यगतरूपसुन्दरतरत्वात् त्रिदशकृतप्रतिरूपकाणां किं तत्साम्यमसाम्यं वेत्याशङ्कानिरासार्थमाहनि. (557) जे ते देवेहिं कया तिदिसिं पडिरूवगा जिनवरस्स । तेसिपि तप्पभावा तयानुरूवं हवै रुवं । / वृ-यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि 'तत्प्रभावात्' तीर्थकरप्रभावात् 'तदनुरूपं' तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थः । / नि. (558) तित्थाइसेससंजय देवी वेमाणियाण समणीओ । भवणवैवाणमंतर जोइमियाणं च देवीओ ॥ वृ- 'तीर्थं' गणधरस्तस्मिन् स्थिते सति 'atisesasaMjaya'tti अतिशयिनःसंयताः,तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः । अवयवार्थप्रतिपादनाय आह Page #205 -------------------------------------------------------------------------- ________________ 202 आवश्यक मूलसूत्रम् - 1 नि. (559) केवलिनो तिउण जिनं तित्थपणामं च मग्गओ तस्स । मनमादीवि नमंता वयंति सट्टाणसट्ठाणं ॥ वृ- केवलिनः 'त्रिगुणं' त्रिः प्रदक्षिणीकृत्य 'जिनं' तीर्थकरं तीर्थप्रणामं च कृत्वा मार्गतः 'तस्य' तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, 'मनमाईवि नमंता वयंति सट्टाणसट्टा इ मनः पर्यायज्ञानिनोऽपि भगवन्तमभिवन्द्य तीर्थं केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति । आदिशब्दान्निरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनः पर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति तथा भवनपति ज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथमं भवनपतिदेव्यः ततो ज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनः पर्याय - ज्ञान्यादयोऽपि नमन्तो व्रजन्ति स्वस्थानं स्वस्थानमिति गाथार्थः ॥ नि. (560) भवणवई जोइसिया बोद्धव्वा वाणमंतरसुरा य । मणिया य मनुया पयाहिणं जं च निस्साए । / वृ- भवनपतयः ज्योतिष्का बोद्धव्या व्यंतरसुराश्च, एते हि भगवन्तमभिवन्द्य साधूंश्च यथोपन्यासमेवोत्तर-पश्चिमे पार्श्वे तिष्ठन्तीत्येवं बोद्धव्याः, तथा वैमानिका मनुष्याश्च, चशब्दात् स्त्रियश्चास्य, चशब्दस्य व्यवहित उपन्यासः । किम् ? 'पयाहिणं' प्रदक्षिणां कृत्वा तीर्थकरादीनभिवन्द्य तेऽप्युत्तरपूर्वे दिग्भागे यथासंख्यमेव तिष्ठन्तीति । अत्र च मूलटीकाकारेण भवनपतिदेवीप्रभृतीनां स्थानं निषीदनं वा स्पष्टाक्षरैर्नोक्तम्, अवस्थानमात्रमेव प्रतिपादितं, पूर्वाचार्योपदेशलिखितपट्टकादिचित्रकर्मबलेन तु सर्वा एव देव्यो न निषीदन्ति देवाः पुरुषाः स्त्रियश्च निषीदन्तीति प्रतिपादयन्ति केचन इत्यलं प्रसङ्गेन । 'जं च निस्साए ' त्ति, यः परिवारो यं च निश्रां कृत्वा आयातः स तत्पार्श्वे एव तिष्ठतीति गाथार्थः ॥ साम्प्रतमभिहितमेवार्थ संयतादिपूर्वद्वारादिप्रवेशविशिष्टं प्रतिपादयन्नाह भाष्यकारः [भा. 116] संजयवेमणित्थी संजय (i) पुव्वेण पविसिउं वीरं । काउं पयाहिणं पुव्वक्खिणे ठंति दिसिभागे ॥ वृ-गमनिका - संयता वैमानिकस्त्रियः संयत्यः पर्वेण प्रवेष्टुं वीरं कृत्वा प्रदक्षिणं पूर्वदक्षिणे तिष्ठन्ति दिग्भागे इति गाथार्थः ॥ [भा. 117] जोइसिय भवणवंतरदेवीओ दक्खिणेण पविसंति । चिट्ठति दक्खिणावरदिसिंमि तिगुणं जिनगं काउं ॥ वृ- गमनिका - ज्योतिष्कभवनव्यन्तरदेव्यो दक्षिणेन प्रविश्य तिष्ठन्ति दक्षिणापरदिशि त्रिगुण जिनं कृत्वा इति गाथार्थः ॥ [भा. 118] अवरेण भवनवासी वंतरजोइससुरा य ऐगंतुं । अवरुत्तरदिसिभागे ठंति जिनं तो नमंसित्ता ॥ वृ- गमनिका - अपरेण भवनवासिनो व्यन्तरज्योतिष्कसुराश्चातिगन्तुम् अपरोत्तरदिग्भागे तिष्ठन्ति जिनं नमस्कृत्य इति गाथार्थः ॥ Page #206 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.560] . [भा.119] समहिंदा कप्पसुरा राया नरनारिओ उदीणेणं । पविसित्ता पुबुत्तरदिसीएं चिटुंति पंजलिआ । कृ-गमनिका-समहेन्द्राः कलपसुरा राजानो नरा नार्यः 'औदीच्येन' उत्तरेण इत्यर्थः, प्रविश्य पूर्वोत्तरदिशि तिष्ठन्ति प्राञ्जलय इति गाथार्थः ॥ भावार्थः सर्वासां सुगम एव ॥ अभिहितार्थोपसङ्ग्रहाय इदमाहनि. (561) एक्वेक्कीय दिसाए दिगं दिगं होइ सन्निविटुं तु । आदिचरिमे विमिस्सा थीपुरिसा सेस पत्तेयं ॥ वृ- पूर्वदक्षिणाअपरदक्षिणाअपरोत्तरापूर्वोत्तराणामेकैकस्यां दिशि उक्तलक्षणम् संयतवैमानिकाङ्गनासंयत्यादि त्रिकं त्रिकं भवति सन्निविष्टं तु आदिचरमे पूर्वदक्षिणापूर्वोत्तरदिगद्वये विमिश्राः संयतादयः स्त्रीपुरुषाः शेषदिग्द्वये प्रत्येकं भवन्तीति गाथार्थः । / तेषां चेत्थं स्थितानां देवनराणां स्थितिप्रतिपादनाय आहनि. (562) एतं महिड्डियं पणिवयंति ठियमवि वयंति पणमंता । नवि जंतणा न विकहा न परोप्परमच्छरो न भयं ॥ वृ- येऽल्पर्द्धयः पूर्वं स्थिताः ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, स्थितमपि महर्टिकं पश्चादागताः प्रणमन्तो व्रजन्ति, तथा नापि यन्त्रणा-पीडा न विकथा न परस्परमत्सरो न भयं तेषां विरोधिसत्त्वानामपि भवति, भगवतोऽनुभावात्, इति गाथार्थः । एते च मनुष्यादयः प्रथमप्राकारान्तर एव भवन्ति ये उक्ताः , यत आहनि. (563) बीयंमि होंति तिरिया तइए पागारमंतरे जान्ना। पागारजढे तिरियाऽवि होति पत्तेय मिस्सा वा । / वृ-द्वितीये प्राकारान्तरे भवन्ति तिर्यश्चः, तथा तृतीये प्राकारान्तरे यानानि, 'प्राकारजढे' प्राकाररहिते बहिरित्यर्थः, तिर्यञ्चोऽपि भवन्ति, अपिशब्दात् मनुष्या देवा अपि, ते च प्रत्येक मिश्रा वेति, ते पुनः प्रविशन्तो भवन्ति निर्गच्छन्तश्चैके इति गाथार्थः । / द्वितीयाद्वारावयवार्थमभिधित्सुः सम्बन्धगाथामाहनि. (564) सव्वं च देसविरतिं सम्मं घेच्छति व होति कहणा उ । , इहरा अमूढलकखो न कहेइ भविस्सइ न तं च ॥ वृ- 'सव्वं च देसविरति ति सर्वविरतिं च देशविरतिं च, विरतिशब्द उभयथापि सम्बध्यते, सम्यक्त्वं ग्रहीष्यति वा भवति कथना तुप्रवर्तते कथनमित्यर्थः, 'इहर' ति अन्यथा न मूढलक्षोऽमूढलक्षः सर्वज्ञेयाविपरीतवेत्ता इत्यर्थः, किम् ? न कथयति । आह-समवसरणकरणप्रयासो विबुधानामनर्थकः, कृतेऽपि नियमतोऽकथनात् इत्याह-भविष्यति न तच्च, यद् भगवति कथयत्यन्यतमोऽप्यन्यतमसत्सामायिकं न प्रतिपद्यते इति, भविष्यत्कालस्त्रिकालोपलक्षणार्थ इति गाथार्थः । 'केवैय' त्ति कियन्ति सामायिकानि मनुष्यादयः प्रतिपद्यन्ते इत्याहनि. (565) मनुए चउमन्नयरं तिरिए तिन्नि व दुवे व पडिवज्जे । ___ जै नत्थि नियमसो च्चिय सुरेसु सम्मत्तपडिवत्ती । वृ-अथवा-कथं भविष्यति न तच्चेत्याह-यत-'मनुए' गाहा । व्याख्या-मनुष्ये प्रतिपत्तरि Page #207 -------------------------------------------------------------------------- ________________ 204 आवश्यक मूलसूत्रम्-1 चतुर्णामन्यतप्रतिपत्तिरिति, पाठान्तरं वा 'मणुओ चौ अन्नतरं' ति मनुष्यश्चतुर्णामन्यतमप्रतिपद्यते, तिर्यञ्चः त्रीणि वा-सर्वविरतिवर्जानि, द्वे वा-सम्यक्त्वश्रुतसामायिके प्रतिपद्रद्यन्ते इति । यदि नास्ति मनुष्यतिश्चां कश्चित्प्रतिपत्ता ततो नियमत एव सुरेषु सम्यक्त्व-प्रतिपत्तिर्भवतीति गाथार्थः ॥ स चेत्यं धर्ममाचष्टेनि. (566) तित्थपणामं काउं कहेइ साहारणेण सद्देणं । सव्वेसिं सण्णीणं जोयणनीहारिणा भगवं ॥ वृ- 'नमस्तीर्थाये' त्यभिधाय प्रणामं च कृत्वा कथयति, साधारणेन प्रतिपत्तिमङ्गीकृत्य शब्देन, केषां साधारणे-नेत्याह-सर्वेषास्' अमरनरतिरश्चां सज्ञिनां, किंविशिष्टेन ?-'योजननिहारिणा' योजनव्यापिना भगवानिति, एतदुक्तं भवति-भागवतो ध्वनिः अशेषसमवसरणस्थसज्ञिजिज्ञासितार्थप्रतिपत्तिनिबन्धनं भवति, भगवतः सातिशयत्वादिति गाथार्थ्ः। आह-कृतकृत्यो भगवान् किमिति तीर्थंप्रणामं करोतीति ?, उच्यतेनि. (567) तप्पुब्विया अरहया पूइयपूता य विनयकम्मं च । कयकिच्चोऽवि जह कहं कहए नमए तहा तित्थं ॥ कृतीर्थं श्रुतज्ञानं तत्पूर्विका अर्हत्ता' तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य पूजितपूजकत्वाद्, भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा 'विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा-कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति । आह-इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात्, उक्तं च-'तं च कथं वेदिज्जती' त्यादि गाथार्थः । / आह-क्क केन साधुना कियतो वा भूभागात् समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्त मिति ?, उच्यतेनि. (568) जत्थ अपुब्बोसरणं न दिट्ठपुव्वं व जेन समणेणं । बारसहिं जोयणेहिं सो एइ अनागमे लहुया ॥ वृ-यत्रापूर्वं समवसरणं, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः, न हष्टपूर्व वा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, 'अनागच्छति' अवज्ञया ततोऽनागमे सति 'लहुग' त्ति चतुर्लघवः प्रायश्चित्तं भवतीति गाथार्थः ॥ द्वारम् ॥अन्ये त्वेकगाथयैवानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ॥ रूपपृच्छाद्वारावयवार्थ विवृण्वन् आहनि. (569) सव्वसुरा जै रूवं अंगुट्ठापमाणयं विउव्वेजा । जिनपायंगुटुं पइ न सोहए तं जहिंगालो ॥ वृ-कीग् भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्माणपणशक्त्या अङ्गुष्ठप्रमाणकं विकुवीरन् तथापि जिनपादाङ्गुष्ठं प्रति न शोभते तद् यथाऽङ्गार इति गाथार्थ्ः। साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सयाऽऽहनि. (570) गणहर आहार अनुत्तरा (य) जाव वण चक्कि वासु बला । मंडलिया ता हीना छट्ठाणगया भवे सेसा ॥ वृ-तीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सका Page #208 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 570 ] 205 शादनन्तगुणहीनाः खल्वाहारकदेहाः, आहारकदेहरूपेपेभ्योऽनन्तगुणहीनाः 'अनुत्तराश्चे' ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तर - देहरूपेभ्योऽनन्तगुणहानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणनतानतसहस्त्रारमहाशुऋलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारे शान सौर्ध्याभवनवासिज्योतिष्कव्यन्तरचऋवर्त्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह - 'जाव वण चक्कि वासु बला । मंडलिया ता हीनत्ति' यावत् व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमाण्डलिकास्तावत् अनन्तगुहीनाः, 'छट्ठाणगया भवे सेस' त्ति शेषा राजानो जनपदलोकाश्च षट्स्थानगता भवन्ति, अनन्त भागहीना वा असङ्ख्येयभागहीना वा सङ्घयेयभागहीना वा सङ्घयेयगुणहीना वा असङ्घयेयगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः ॥ उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासङ्गिकं रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह नि. (571) संघयण रूव संठाण वण्ण गइ सत्त सार उस्सासा । एमाइनुत्तराई हवंति नामोदए तस्स ॥ वृ- 'संहननं' वज्रऋषभनाराचं 'रूपम्' उक्तलक्षणं 'संस्थानं' समचतुरस्त्रं 'वर्णो' देहच्छाया 'गतिः' गमनं 'सत्त्वं' वीर्यान्तररायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा बाह्योऽभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञानादिः, 'उच्छ्वासः' प्रतीत एव, संहननं च रूपं च संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छ्वासश्चेति समासः । एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिर गाक्षीराभं मासं चेत्यादि, कुत इत्याह- 'नामोदयादि 'ति नामाभिधानं कर्मानेकभेदभिन्नं नदुदयादिति गाथार्थः । आह - अन्यासां प्रकृतीनां वेदना गोत्रादयो नाम्नो वा ये इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति ?, अत्रोच्यते नि. (572) पगडीणं अन्नासुवि पसत्थ उदया अनुत्तरा होंति । खय उवसमेऽविय तहा खयम्मि अविगप्पमाहंसु ॥ वृ- 'पगडीणं अन्नासुवि' त्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव ?, नेत्याह- 'अनुत्तरा' अनन्यसध्शा इत्यर्थः, अपिशब्दान्नाम्नोऽपि येऽन्ये जात्यादय इति । 'खय उवसमेऽवि य तह' त्ति, क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये सति क्षायिकज्ञानदिगुणसमुदयम् 'अविगप्पमाहंसु त्ति अविकल्पंव्यावर्णनादिवि-कल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गणधरा इति गाथार्थः । आह-असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति इति ?, अत्रोच्यतेनि. (573 ) अस्सायमाइयाओ जावि य असुहा हवंति पगडीओ । निंबरसलवोव्व पएण होंति ता असुहया तस्स ॥ वृ- असाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव 'फ्यसि' क्षीरे लवो - बिन्दु:, न भवन्ति ताः अशुभदाः असुखदा वा 'तस्य' तीर्थकरस्येति गाथार्थः ॥ उक्तमानुषङ्गिकं, प्रकृतद्वारमधिकृत्याह - उत्कृष्टरूपतया भगवतः किं प्रयोजनमिति ?, अत्रोच्यते Page #209 -------------------------------------------------------------------------- ________________ 206 आवश्यक मूलसूत्रम्-1 नि. (574) धम्मोदएण रूवं करेंति स्वस्सिणोऽवि जै धम्म । गिज्झवओ य सुरूवो पसंसिमो तेन एवं तु ॥ वृ- दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयः तेन रूपं भवतीति श्रोतारोऽपि प्रवर्त्तन्ते, तथा कुर्वन्ति 'रूपस्विनोऽपि' (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्म ततः शेषैः सुतरां कर्त्तव्य इति श्रोतृबुद्धिः प्रवर्तते, तथा 'ग्राह्यवाक्यश्च' आदेयवाक्यश्च सुरूपो भवति, चब्दात् श्रोतृरूपाधभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति गाथार्थः ॥ द्वार्म्। अथवा पृच्छेति भगवान् देवनरतिरश्चांप्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यवच्छित्तिं करोतीति ?, उच्यते, युगपत्, किमित्याहनि. (575) कालेन असंखणेवि संखातीताण संसईणं तु । मा संसयवोच्छित्ती न होज कमवागरणदोसा ॥ वृ-कालेनासङ्ख्येयेनापि सङ्ख्यातीतानां संशयिनां-देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः ? -क्रमव्याकरणदोषात्, अतो युगपद् व्यागृणातीति गाथार्थः ॥युग्प्दाव्याक्र्न्न्गुन्न्ण् प्रतिपिपादयिषुराहनि. (576) सव्वत्थ अविसमत्तं रिद्धिविसेसो अकालहरणं च । सव्वन्नुपञ्चओऽवि य अचिंतगुणशूतिओ जुगवं । / - 'सर्वत्र' सर्वसत्त्वेषु 'अविषमत्वं' युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासतां कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात्, सामान्यकेवलिनां तत्प्रसङ्ग इति चेत्, न, तेषामित्थं देशनाकरणानुपपत्तेः, तथा ऋद्धिविशेषश्चायं भगवतोयद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति । अकालहरणं चेत्थं भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, नच भगवन्तमप्यवाप्य संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्थमेव भवति, न ह्यसर्वज्ञो, हृद्गताशेषसंशयापनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तबतीत्यभावः स्यात्, तथाऽचिन्त्या गुणभूतिः-अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः ॥ श्रोतृपरिणामः पालोच्यते-तत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाहनि. (577) वासोदयस्स व जहा वण्णादी होति भायणविसेसा । सव्वेसिपि सभासा जिनभासा परिणमे एवं ॥ वृ- 'वर्षोदकस्य वा' वृष्ट्युदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेषात्, कृष्णसुरभिमृत्तिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊषरे तु विपरीतम्, . एवं सर्वेषामपि श्रोतूणां स्वभाषया जिनभाषा परिणमत इति गाथार्थः ॥ तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहनि. (578) साहारणासवत्तो तदुवओगो उ गाहगगिराए । न य निव्विज्जइ सोया किढिवाणियदासिआहरणा ॥ Page #210 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 578 ] वृ- साधारणा - अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपत्नाअद्वितीया, साधारणा (चा) 'सावसपत्ना चेति समासः, तस्यां साधारणासपत्नायां सत्यां, किम् ?, तस्यामुपयोगस्तदुपयोग एव भवति श्रोतुः, तुशब्दस्यावधारणार्थत्वात्, कस्यां ? - ग्राहयतीति ग्राहिका, ग्राहिका चासौ गीश्च ग्राहकगीः तस्यां ग्राहकगिरि, उपयोगे सत्यप्यन्यत्र निर्वेददर्शनादाह-न च निर्विद्यते श्रोता, कुतः खल्वयमर्थोऽवगन्तव्यः ? इत्याह- किढिवणिग्दास्युदाहरणादिति, तच्चेदम् एगस्स वाणियगस्स एका किढिदासी, किढी थेरी, सा गोसे कट्ठाणं गया, तण्हाछुहाकिलंता मज्झण्हे आगया, अतिथेवा कट्ठा आनीयत्ति भुक्खियतिसिया पुणो पट्ठविया, साय व कट्ठयभारं ओगाहंतीए पोरुसीए गहायागच्छति, कालो य जेट्ठामूलमासो, अह ताए थेरीए कट्ठभाराओ एगं कट्टं पडियं, ताहे ताए ओणमित्ता तं गहियं, तं समयं च भगवं तित्थगरी धम्मं कहियाइओ जोयणनीहारिणा सरेणं, सा थेरी तं सद्दं सुणेंती तहेव ओणता सौमाढत्ता, उण्हं खुहं पिवासं परिस्समण च न विंदै, सूरत्थमणे तित्थगरो धम्मं कहेउमुट्ठिओ, थेरी गया । एवं नि. (579) सव्वाउअंपि सोया खवेज जै हु सययं जिनो कहए । सीउण्हखुप्पिवासापरिस्समभए अविगणेंतो ॥ वृ- भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवर्त्येव, यदि हु 'सततम्' अनवरतं जिनः कथयेत् । किंविशिष्टः सन्नित्याह - शीतोष्ण क्षुत्पिपासापरिश्रमभयानवगणयन्निति गाथार्थः । साम्प्रतं दानद्वारावयवार्थमधिकृत्योच्यते-तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्त्ता ये खल्वानयन्ति तेभ्यो यठप्रयच्छन्ति वृत्तिदानं प्रीतिदानं च चक्रवत्र्त्यादयस्तदुपप्रदिदर्शयिषुराह नि. (580) वित्ती उ सुवण्णस्सा बारस अद्धं च सयसहस्साइं । तावैयं चिय कोडी पीतीदानं तु चक्किस्स ॥ " वृ- 'वृत्तिस्तु' वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येथार - सुवर्णस्य, द्वादश अर्द्धं च शतसहस्त्राणि, अर्द्धत्रयोदश सुवर्णलक्षा - इत्यर्थः तथा तावत्य एव कोट्यः प्रीतिदानं तु, केषामित्याह - चक्रवर्त्तिनां, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः प्रीतिदानं यद् भगवदागमननिवेदने परमहर्षात् नियुक्तेतरेभ्यो दीयत इति, तत्र वृत्तिः संवत्सरनियता, प्रीतिदानमनियतम्, इति गाथार्थः ॥ " नि. (581) एयं चेव पमाणं नवरं रययं तु केसवा दिंति । मंडलिआण सहस्सा पीईदानं सयसहस्सा ॥ 207 वृ- एतदेव प्रमाणं वृत्तिप्रीतिदानयोः, नवरं 'रजतं तु' रूप्पं तु 'केशवाः' वासुदेवा ददति, तथा माण्डलिकानां राज्ञां सहस्त्राण्यर्द्धत्रयोदश रूप्यस्य वृत्तिर्नियुक्तेभ्यो वेदितव्या, 'पीईदानं सतसहस्सं' ति 'सूचनात् सूत्र' मिति प्रीतिदानमर्द्धत्रयोदशशतसहस्त्राण्यवगन्तव्यानीति गाथार्थः । किमेत एव महापुरुषाः प्रयच्छन्ति ?, नेत्याह नि. (582 ) भत्तिविहवानुरूपं अन्नेऽवि य देंति इब्भमाईया । सोऊण जिनागमनं निउत्तमणिओइएसुं वा । / Page #211 -------------------------------------------------------------------------- ________________ 208 आवश्यक मूलसूत्रम्-1 वृ-भक्तिविभवानुरूपं अन्येऽपि च ददति इभ्यादयः, इभ्यो-महाधनपतिः, आदिशब्दात् नगरग्रामभोगिकादयः, कदा ? श्रुत्वा जिनागमनं, केभ्यो ? नियुक्तानियोजितेभ्यो वेति, गाथार्थः । तेषामित्थं प्रयच्छतां के गुणा इति ?, उच्यतेनि. (583) देवानुअत्ति भत्ती पूया थिरक- स्त्तनुक्ण्पा। साओदय दानगुणा पभावना चेव तित्थस्स ॥ वृ-देवानुवृत्तिः कृता भवति, कथं ?, यतो देवा अपि भगवतः पूजां कुर्वन्त्यतः तदनुवृत्तिः कृता भवति, तथा भक्तिश्च भगवतः कृता भवति, तथा भूजा च, तथा स्थिरीकरणमभिनवश्राद्धकानां, तथा कथकसत्त्वानुकम्पा च कृतेति, तथा सातोदयवेदनीयं बध्यते, एते दानगुणाः, तथा प्रभावना चैव तीर्थस्य कृता भवतीति गाथार्थः । / साम्प्रतं देवमाल्यद्वारावयवार्थमधिकृत्योच्यते-तत्र भगवान् प्रथमां सम्पूर्णपौरुषीं धर्ममाचष्टै, अत्रान्तरे देवमाल्यं प्रविति, बलिरित्यर्थः, आह-कस्तं करोति इति ?, उच्यतेनि. (584) राया व रायमुच्चो tassa'saIM पौरजनवओ वाऽवि । दुबलिखंडियबलिछडियतंदुलाणाढगं कलमा । वृ-'राजा वा' चक्रवर्त्तिमण्डलिकादिः 'राजामात्यो वा' अमात्यो मन्त्री, तस्य राज्ञोऽमात्यस्य वा असति-अभावे नगरनिवासिविशिष्टलोकसमुदायः पौरं तत्करोति, ग्रामादिषु जनपदो वा, अत्र जनपदशब्देन तन्निवासी लोकः परिगृह्यते, स किंविशिष्टः किंपरिमाणो वा क्रियत इति?, आह-'दुब्बली' त्यादि, तत्र दुर्बलिकया खण्डितानां 'balI'ti बलवत्या छटितानां तन्दुलानाम् आढकं-चतुः प्रस्थपरिमाणं, 'कलमे' ति प्राकृतशैल्या कलमानां-तन्दुलानाम् इति गाथार्थः । किंविशिष्टानामिति ? आहनि. (585) भाइयपुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरै बली सुरावि य तत्थेव छुहंति गंधाई । / वृ-विभक्तपुनरानीतानां भाजनम्-ईश्वरादिगृहेषु वीननार्थमर्पणं तेभ्यः प्रत्यानयनंपुनरानयनमिति, विभक्ताश्चते पुनरानीताश्चेति समासः, तेषां, किंविशिष्टानाम् ? -अखण्डाःसम्पूर्णावयवाः अस्फुटिताः-राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति समासः, तेषां, 'फलगसरिताणं' ति फलकवीनितानाम् एवं भूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति गन्धादीनिति गाथार्थः ॥ माल्यानयनद्वारं, इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वा तूर्यनिनादेन दिग्मण्डमापूरयन्तः खल्वागच्छन्ति, पूर्वद्वारेण च प्रवेशयन्ति, अत्रान्तरे भगवानप्युपसंहरतीति, आहनि. (586) बलिपविसणसमकालं पुव्वद्दारेण ठाति परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा । कृ-पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशेनं पूर्वद्वारेणस बलिप्रवेशनसमकालं तिष्ठति' उपरमते धर्मकथेति, 'तिगुणं पुरओ पाडण' प्रविश्य राजादिर्बलिव्यादेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं देवाः गृह्णन्ति, इति । नि. (587) अद्धद्धं अहिवइणो अवसेसं हवै पागयजनस्स । Page #212 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.587] . 209 सव्वामयप्पसमणी कुप्पइ na'nno य छम्मासे । / 'वृ-शेषार्द्धस्य अर्द्ध-अर्धार्द्धं तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेषं यद्वलेरास्ते तद्भवति कस्य?, प्रकृतिषु भवः प्राकृतो-जनस्तस्य, सचेत्थंसामो भवति-ततः सिकूथेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान् यावन्न भवतीति, आह च-सर्वामयप्रशमनः, कुप्यति नान्यश्च षण्मासं यावत् । प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः ॥ अपरे त्वननरोक्तद्वारद्वयमप्येकद्वारीकृत्य, व्याचक्षतने, तथापि अविरोध इति । इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात प्राकारान्तरात उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठतं इति । भगवत्पुत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे । आह-भगवानेव किमिति नाचष्टे ?, तत्कथने के गुणा इति?, उच्यतेनि. (588) खेयविणोओ सीसगुणदीवणा पचओ उभयओऽवि । सीसायरियकमोऽवि य गणहरकहणे गुणा होति । / वृ- खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा 'शिष्यगुणदीपना' शिष्यगुणप्रख्यापना च कृता भवनि, तथा प्रत्यय उभयतोऽपि श्रोतृणामुपजायते-यथा भगवताऽभ्यधायि तता गणधरेणापि, गणधरे वा तदनन्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणाम्-नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि च दर्शितो भवति, आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थ्ः॥ आह-स गणधरः क्व निषण्णः कथयतीति ?, उच्यतेनि. (589) आओवणीयसीहासणे निविट्ठो व पायवीटंमि । जिट्ठो अनयरो वा गणहारी कहै बीआए ॥ वृ- राज्ञा उपनीतं राजोपनीतं राजोपनीतं च तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टो वा भगवत्पादपीठे, स च ज्येष्टः अन्यतरो वा गणं-साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः । / आह-स कथयन् कथं कथयतीति ?, उच्यतेनि. (590) संखाईएऽवि भवे साहै जं वा परो उ पुच्छिज्जा । न य णं अनाइसेसी वियाणई एस छउमत्थो । / वृ-सङ्ख्यातीतानपि भवान्, असङ्ख्येयानित्यर्थः, किं ? -'साहइऽत्ति देशीवचनतः कथयति, एतदुक्तं भवति-असङ्ख्येयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह, किंबहुना ? -'न च' नैव, णमिति वाक्यालङ्कारे, 'अनाइसेसि' ति अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एष गणधरछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः । समवसरणं समत्तं एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजयशब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्। 2414 Page #213 -------------------------------------------------------------------------- ________________ 210 " अहो स्विष्टं विग्रहवन्तः खलु देवा आगता इत्याहनि. (591) आवश्यक मूलसूत्रम् -1 तं दिव्वदेवघोसं सोऊणं मानुसा तहिं तुट्ठा । अहो (हु) जन्निएण जट्टं देवा किर आगया इहई । वृ- तं दिव्यदेवघोषं श्रुत्वा मनुष्याः 'तत्र' यज्ञपाटे तुष्टाः, 'अहो' ! विस्मये, यज्ञेन जयति लोकानिति याज्ञिकः तेनेष्टं, कुतः ? -एते देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः ॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह च नि. (592) एक्कारसवि गणहरा सव्वे उन्नयविसालकुलवंसा । पावाएं मज्झिमाए समोसढा जन्नवाडम्मि ॥ वृ- एकादशापि गणधराः समवसृताः यज्ञपाट इति योगः, किंभूता इत्याह- 'सर्वे' निरवशेषाः उन्नताः-प्रधानजातित्वात् विशालाः पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः - अन्वया येषां ते तथाविधाः, पापायां मध्यमायां 'समवसृताः' एकीभूताः, क्क ? - यज्ञपाट इति गाथार्थः । आह-किमाद्याः, किंनामानो वा त एते गणधराः इति ? उच्यते - नि. (593) पढमित्थ इंदभूई बीओ उण होइ अग्गिभूइत्ति । तै य वाउभूई तओ वियत्ते सुहम्मे य ॥ वृ- प्रथमः 'अत्र' गणधरमध्ये इन्द्रभूतिः, द्वितीय, पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च पञ्चमः, इति गाथार्थः ॥ नि. (594) मंडियमोरियपुत्तो अकंपिए चेव अयलभाया य । यजेय पभासे गहरा होंति वीरस्स ॥ वृ- मण्डिकपुत्रः मौर्यपुत्रः पुत्रशब्दः प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च तार्यश्च प्रभासः, एते गणधरा भवन्ति वीरस्य इति गाथार्थः ॥ नि. (595) कारण निक्खमणं वोच्छं एएसि आनुपुब्बीए । तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा । / वृ- 'यत्कारणं' यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये 'एतेषां' गणधराणाम् 'आनुपूर्व्या' परिपाट्या, तथा तीर्थं च सुधर्मात् सञ्जातं, 'निपत्याः' शिष्यगणरहिताः गणधराः 'शेषाः ' इन्द्रभूत्यादयः इति गाथार्थः ॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह नि. (596) जीवे कम्मे जीव भूय तारिसय बंधमोक्खे य । देवा नेरइए या पुणे परलोय नेव्वाय । / वृ- एकस्य जीवे संशयः- किमस्ति नास्ति इति, तथा परस्य कर्मणि, ज्ञानरणीयादिलक्षणं कर्म किमस्ति नास्ति ? इति, अपरस्य 'तज्जीवे' त्ति किं तदेव शरीरं स एव जीव उत अन्य इति, न जीवसत्तायाम् इति, तथा 'भूते' त्ति अपरस्य भूतेषु संशयः, पृथिव्यादीनि भूतानि सन्ति न वेति, अपरस्य 'तारिसय' त्ति किं यो याद्दश इह भवे स ताध्श एव अन्यस्मिन्नपि ? उत नेति, 'बन्धमोक्खे ya'tti अपरस्य तु किं बन्धमोक्षौ स्तः ? उत न इति, आह- कर्मसंशयात् Page #214 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.596] 211 अस्य को विशेष इति ? उच्यते, स कर्मसत्तागोचरः, अयं तु तदस्तित्वे सत्यपि जीवकर्मसंयोगविभागगोचर इति, तथा अपरस्य देवाः किं सन्ति ? नेति वा, अपरस्य तु नारकाश्च संशयगोचराः, किं ते सन्ति न सन्ति वा ?, तथा अपरस्य पुण्ये संशयः, कर्मणि सत्यपि किं पुण्यमेव प्रकर्षप्राप्तं प्रकृष्टसुखहेतुः, तदेव चापचीयमानमत्यन्तस्वल्पावस्थं दुःखस्य उत तदतिरिक्तं पापमस्ति आहोस्विदेकमेव उभयरूपम् उत स्वतन्त्रमुभयमिति, अपरस्य तु परलोके संशयः, सत्यप्यात्मनि परलोको-भवान्तरलक्षणः किमस्ति नास्ति? इति, अपरस्य तु निर्वाणे संशयः, निर्वाणं किमस्ति नास्ति ? इति, आह-बन्धमोक्षसंशयात् अस्य को विशेष इति, उच्यते, स हि उभयगोचरः, अयं तु केवलविषय एव, तथा किं संसाराभावमात्र एव असौ मोक्षः ? उत अन्यथा ? इत्यादि, इति गाथार्थः ॥ साम्प्रतं गणधरपरिवारमानप्रदर्शनाय आहनि. (597) पंचण्हं पंचसया अटुट्ठसया य होंति दोण्ह ग्न्ना। दोण्हं तु जुयलयाणं तिसओ तिसओ भवे गच्छो । वृ-पञ्चानामाद्यानां गणधराणां पञ्च श्तानि प्रत्येकं प्रत्येकं परिवार इति, तथा अर्द्धं चतुर्थस्य येषु नामि अर्धचतुर्थानि 2 शतानि अर्द्धचतुर्थशतानि 2 मानं ययोः तौ अर्धचतुर्थशतौ भवतः द्वयोः प्रत्येकं गणौ, इह गणः समुदाय एव उच्यते, न पुनरागमिक इति, तथा द्वयोस्तु गणधरयुगलयोः त्रिशतः त्रिशतो भवति गच्छः, एतदुक्तं भवति-उपरितनानां चतुर्णां गणधराणां प्रत्येकं त्रिशतमानः परिवार इति गाथार्थः । उक्तमानुषङ्गिकं, प्रकृतं उच्यते-ते हि देवाः तं यज्ञपाटं परिहृत्य समवसरणभुवि निपतितवन्तः, तांश्च तथा दृष्ट्वा लोकाऽवि तत्रैव ययौ, भगवन्तं तु त्रिदशलोकेन पूज्यमानं दृष्ट्वा अतीव हर्ष चक्रे, प्रवादश्च सञ्जातः- सर्वज्ञाऽत्र समवसृतः, तं देवाः पूजयन्ति इति, अत्रान्तरे खल्वाकर्णितसर्वज्ञ-प्रवादाऽमर्पध्मातः खल्विन्द्रभूतिर्भगवन्तं प्रति प्रस्थित इत्याहनि. (598) सोऊण कीरमाणीं महिमं देवेहि जिनवरिंदस्स । अह एह अहम्माणी अमरिसिओ इंदभूइत्ति ॥ वृ-श्रुत्वा च क्रियमाणां, दृष्ट्वा वा पाठान्तरं, महिमां देवैर्जिनवरेन्द्रस्य, अथास्मिन् प्रस्तावे 'एइ' त्ति आगच्छति भगवत्समीपम् 'अहम्माणि' त्ति अहमेव विद्वान् इति मानोऽस्य इति अहंमानी, 'अमर्षितः' अमर्षयुक्तः, अमर्षो-मत्सरविशेषः, मयि सति कोऽन्यः सर्वज्ञः ? इति, अपनयामि अद्य सर्वज्ञवादम्, इत्यादिसङ्कल्पकलुषितान्तरात्मा, कोऽसौ इत्याह-इन्द्रभूतिः इति गाथार्थः । स च भगवत्समीपं प्राप्य भगवन्तं च चतुस्त्रिंशदतिशयसमन्वितं tridazAsuranarezvarapavRitaM दृष्ट्वा साशङ्कः तदग्रतस्तस्थौ, अत्रान्तरेनि. (599) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ-'आभाषितश्च' संलप्तश्च, केन ? जिनेन, किंविशिष्टेन ? -जातिः-प्रसूतिः जरा-वयोहानिलक्षणा मरणं-दशविधप्राणवियोगरूपम् एभिर्विप्रमुक्तस्तेन, कथम् ?-नाम्ना च हे इन्द्रभूते ! गोत्रेण च हे गौतम ! किंविशिष्टेन जिनेन इत्याह-सर्वज्ञेन सर्वदर्शिना । आह-यो जरामरणविप्रमुक्तः स सर्वज्ञ एवेति गतार्थत्वात् विशेषणवैयर्थ्य, न, नयवादपरिकल्पितजात्यादिवि Page #215 -------------------------------------------------------------------------- ________________ 212 आवश्यक मूलसूत्रम्-1-. प्रमुक्तमुक्तनिरासार्थत्वात् तस्येति, तथा च कैश्चित् अचेतना मुक्ता गुणविअउगमोक्षवादिभिरिष्यन्त एवेति गाथार्थः । इत्थं नामगोत्रसंलप्तस्य तस्य चिन्ताऽभवत्-अहो नामापि मे विजानाति, अथवा प्रसिद्धोऽहं, को मां न वेत्ति ?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, स्यान्मम विस्मय इति, अत्रान्तरे भगवानाहनि. (600) किं मनि अस्थि जीवो उआहु नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्यं न याणसी तेसिमो अत्यो । वृ-हे गौतम ! किं मन्यसे-अस्ति जीव उत नास्तीति, ननु अयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्ध-वेदपदश्रुतिनिबन्धनः, तेषां वेदपदानां चार्थं न जानासि, यथा न जानासि तथा वक्ष्यामः, तेषामयमर्थो -वक्ष्यमाणलक्षण इति । अन्ये तु-किंशब्दं परिप्रश्नार्थे व्याचक्षते, तच्च न युज्यते, भगवतः सकलसंशयातीतत्वात्, संशयवतश्च तत्प्रयोगदर्शनात्, किमित्थमन्यथेति वा, अथवा किमस्ति जीव उत नास्ति इति मन्यसे, अयं संशयस्तव, शेषं पूर्ववदिति गाथार्थ्ः। यदुक्तम्-'संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन' इति, तान्यमूनि वेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य सञ्झाऽस्ती" त्यादीनि, तथा 'स वै अयमात्मा ज्ञानमयं' इत्यादीनि च, एतेषां चायमर्थो भवतः चेतसि विपरिवर्तते-विज्ञानमेव चैतन्यं, नीलादिरूपत्वात्, चैतन्यविशिष्टं यन्नीलादि तस्मात्, तेन घनो विज्ञानघनः, स एव 'एतेभ्यः' अध्यक्षतः परिच्छिद्यमानस्वरूपेभ्यः, केभ्यः ?- भूतेभ्यः' पृथिव्यादिलक्षणेभ्यः, किम्? -'समुत्थाय' उत्पद्य, पुनस्तानि एव 'अनु विनश्यति' अनु-पश्चाद्विनश्यति विज्ञानघनः, 'न प्रेत्य संज्ञाऽस्ति' प्रेत्य मृत्वा न पुनर्जन्म न परलोकसज्ञाऽस्ति इति भावार्थः । ततश्च कुतो जीवः ?, युक्त्युपपन्नश्च अयमर्थः, (इति) ते मतिः-यतः प्रत्यक्षेणासौ न परिगृह्यते, यतः 'सत्संप्रयोगे पुरुषस्य इन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं' न चास्य इन्द्रियसम्प्रयोगोऽस्ति, नाप्ययमनुमानगोचरः, यतः-प्रत्यक्षपुरस्सरं पूर्वोपलब्धलिङ्गलिङ्गिसम्बन्धस्मृतिमुखेन तत्प्रवर्तते, गृहीताविनाभावस्य धूमादनलज्ञानवत्, न च इह तल्लिङ्गाविनाभावग्रहः, तस्याप्रत्यक्षत्वात्, नापि सामान्यतोष्टादनुमानात् सूर्येन्दुगतिपरिच्छेदवत् तदवगमो युज्यते, द्दष्टान्तेऽपि तस्याध्यक्षतो'-ग्रहणात्, न चागमगम्योऽपि, आगमस्यानुमानादभिन्नत्वात्, तथा च-घटे घटशब्दप्रयोगोपलब्धावृत्तरत्र घटध्वनिश्रवणात् अन्वयव्यतिरेकमुखेन घट एवानुमितिरुपजायते, न च इत्थमात्मशब्दः शरीरादन्यत्र प्रयुज्यमानो द्दष्टो यमात्मशब्दात् प्रतिपद्येमहि इति, किं च-आगमानामेकज्ञेयेऽपि परस्परविरोधेन प्रवृत्तेरप्रमाणत्वात्, तथा च - "एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥ ' इत्यागमः, तथा 'न रूपं भिक्षवः पुद्गल' इत्याद्यपरः, पुद्गले रूपं निषिध्यते, अमूर्त आत्मा इत्यार्थः तथा 'अकर्ता निर्गुणो भोक्ता' इत्यादिश्चान्यः, तथा 'स वै अयमात्मा ज्ञानमय' इत्याद्यपर इति, एते च सर्व एव प्रमाणं न भवन्ति, परस्परविरोधेन एकार्थाभिधायकत्वात्, पाटलिपुत्रस्वरूपाभिधायकपरस्परविरुद्धवाक्यपुरुषव्रातवत्, अतो न विद्मः-किमस्ति नास्ति?, इत्ययं ते अभिप्रायः, तत्र वेदपदानां चार्थ न जानासि, चशब्दात् युक्ति हृदयं च, तेषामेकवाक्यता Page #216 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.600 ] यामयमर्थः- 'विज्ञानधन एवे ऽति ज्ञानदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात् आत्मा विज्ञानघनः, प्रतिप्रदेशमनन्तविज्ञानपर्यायसङ्घातात्मकत्वाद्वा विज्ञानघनः, एवशब्दोऽवधारणे, विज्ञानघनानन्यत्वात् विज्ञानघन एव, 'एतेभ्यो भूतेभ्यः' क्षित्युदकादिभ्यः 'समुत्याथ' कथञ्चिद्भूत्वा इति हृदयं, यतो न घटाद्यर्थरहितं विज्ञानमुत्पद्यते, न च भूतधर्म एव विज्ञानं, तदभावे मुक्त्यवस्थायां भावात्, तद्भावेऽपि मृतशरीरादावभावात्, न च वाच्यं घटसत्तायामपि नवतानिवृत्तौ शरीरभावेऽपि चैतन्य-निवृत्तेः नवतावद्भूतधर्मता चैतन्यस्य, घटस्य द्रव्यपर्यायी - भयरूपत्वे सति सर्वथा नवताऽनिवृत्तैः, न च इत्थं देहाञ्चैतन्यस्यानिवृत्तिः, 213 तथा श्रुतावप्युक्तम्- " अस्तमिते आदित्ये याज्ञवल्क्यः चन्द्रमस्यस्तमिते शानतेऽग्रौ शान्तायां वाचि किंज्योतिरेवायं पुरुषः, आत्मा ज्योतिः सम्राट् इतिहोवाच," तान्येव हि भूतानि विनाशव्यवधानाभ्यां ज्ञेयभावेन विनश्यन्ति, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्पद्यते सामान्यविज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः सति तस्मिन् एकस्य विज्ञानस्य विज्ञानत्वासत्त्वप्रसङ्गात्, 'न प्रेत्यसञ्ज्ञाऽस्ति' इति न प्राक्तनी घटादिविज्ञानसञ्झाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगवि-ध्ध्रितत्वात् इत्ययं वेदपतार्थ इति, तथा सौम्य ! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनन्यत्वात्, तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च स्वसंविदितरूपत्वात्, तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनीत्, न च अननुभूतेऽर्थे स्मृतिप्रभवो युज्यते, न च भिन्नं ज्ञानमात्मन्ः, प्रमात्रन्तरवत् विवक्षितप्रमातुः संवेदनानुपपत्तेः, न च स्वात्मनि क्रियाविरोधः, प्रदीपवत् तस्य स्वपरप्रकाशकत्वात् इत्थं तावत् भवतोऽपि अयमनन्तपर्यायात्मकत्वात् ज्ञानदेशावभासितत्वात् प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष एव, ज्ञानावरणीयाद्यशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्पदां सर्वप्रत्यक्ष इति । अनुमानगम्योऽप्ययं विद्यमानकर्तृकमिदं शरीरं, भोग्यत्वात्, ओदनादिवत्, व्योमकुसुमं विपक्ष इत्यनुमानं, न च लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गय-विनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति । आगमगम्यता त्वस्याभिहितैव । इत्यलं विस्तरेण, गमनिकामात्रमेतत् इति । नि. (601 ) छिण्णमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥ वृ- एवं 'छिन्ने' निराकृते संशये जिनेन जरामरणाभ्याम् उक्तलक्षणाभ्यां विप्रमुक्तः तेन 'स' इन्द्रभूतिः 'श्रमणः प्रव्रजितः ' साधुः संवृत्त इत्यर्थः, पञ्चभिः सह खण्डिकशतैः, खण्डिकाःछात्रा इति गाथार्थः ॥ इह च वेदपदोपन्यासस्तदा वेदानां सञ्जातत्वात् तेन च प्रमाणत्वेन अङ्गीकृतत्वात् । इति प्रथमो गणधरः समाप्तः ॥ नि. (602) तं पव्वैयं सौं बितिओ आगच्छई अमरिसेणं । वच्चामि न आनेमी पराजिणित्ता न तं समणं ॥ वृ- 'तम्' इन्द्रभूतिं प्रव्रजितं श्रुत्वा 'द्वितीयः खल्वग्निभूतिरत्रान्तरे आगच्छति अमर्षेण Page #217 -------------------------------------------------------------------------- ________________ 214 आवश्यक मूलसूत्रम्-1 प्राग्व्यावर्णित स्वरूपेण हेतुभूतेन, व्रजामिणमिति वाक्यालङ्काकरे, आनयामि इन्द्रभूतिमिति गम्यते, पराजित्य, णं पूर्ववत्, तं 'श्रमणम्' इन्द्रजालिककल्पमिति गाथार्थः ॥ स हि तेन छलादिना विनिर्जित इतीदानीं तस्य का वार्ता ? इत्यादि चिन्तयन् जिनसकाशं प्राप्तः, दृष्ट्वा च भगवन्तं विस्मयमुपगत इति, अत्रान्तरेनि. (603) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- पूर्ववत्, नामोत्राभ्यां संलप्तश्चिन्तयामास-नामापि मे वेत्ति, अथवा प्रसिद्धोऽहं, को मां न वेत्ति?, यदि मे हृद्गतं संशयं ज्ञास्यति अपनेष्यति वा, तदा सर्वज्ञाशङ्का स्यात् इति ॥ अत्रान्तरे भगवताऽभिहितःनि. (604) किं मण्णि अत्थि कम्मं उदाहु नत्यित्ति संसाओ तुज्झ । वेयपयाण य अत्थं न जाणसी तेसिमो अत्थो । वृ-किं मन्यसे अस्ति कर्म उत नास्तीति ?, नन्वयमनुचितस्ते संशयः, अयं च संशयस्तव विरुद्धवेदपदनिबन्धनो वर्तते, वेदपदानां चार्थं न जानासि, यथा च न जानासि तथा वक्ष्यामः, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यक्षरार्थः ॥ तानि च अमूनि वेदपदानि-"पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यत्रैजति यद् दूरे यदु अन्तिके यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यत" इत्यादि, तथा 'पुण्यः पुण्येन' इत्यादि, तेषां चायमर्थः ते मतौ विपरिवर्तते-पुरुषः-आत्मा, एवशब्दोऽवधारणे, स च कर्मप्रधानादिव्यवच्छेदार्थः, 'इदं' सर्वं प्रत्यक्षवर्तमानं चेतनाचेतनं, निमिति वाक्यालङ्कारे, 'यद् भूतं' यद् अतीतं यच्च 'भाव्यं' भविष्यं, मुक्तिसंसारावपि स एव इत्यर्थः, 'उतामृतत्वस्येशान' इति, उतशब्दोऽप्यर्थे, अपिशब्दश्च समुच्चये, 'अमृतत्वस्य' अमरणभावस्य-मोक्षस्य ईशानः-प्रभुश्चैत्यर्थः 'यत्' इति यच्चेति चशब्दलोपात्, 'अन्नेन' आहारेण 'अतिरोहति' अतिशयेन वृद्धिमुपैति, 'यद् एजति' यत् चलति-पश्वादि, 'यत् न एजति' यन्न चलति-पर्वतादि, 'य कैरे' मेर्वादि, 'यद् उ अन्तिके' उशब्दोऽवधरणे, 'अन्तिके समीपे यत्, तत्पुरुष एव इत्यर्थः, 'यद् अन्तर्' मध्ये 'अस्य' चेतना चेतनस्य सर्वस्य, यदेव सर्वस्यास्य बाह्यतः, तत्सर्वं पुरुष एव इति, अतः तदतिरिक्तस्य कर्मणः किल सत्ता दुःश्रद्धया, ते मतिः, तथा प्रत्यक्षानुमानागमगोचरातीतं च एतत्, अमूर्तस्य च आत्मनो मूर्तकर्मणा कथं संयोग? इति, कथं वा अमूर्तस्य सतः मूर्तकर्मकृतावृपधातानुग्रहौ स्यातामिति, लोके तन्त्रान्तरेषु च कर्मसत्ता गीयते 'पुण्यः पुण्येन' इत्यादौ, अतो न विद्मः-किमस्ति नास्ति वा ?, ते अभिप्रायः, तत्र वेदपदानां च अर्थं न जानासि, चशब्दाधुक्ति हृदयं च, तेषां वेदपदानामेकवाक्यतया व्यवस्थितानामयमर्थः-एतानि हि पुरुषस्तुतिपराणि वर्तन्ते, तथा जात्यादिमदत्यागाय अद्वैतभावनाप्रतिपादकानि वा, न कर्मसत्ताप्रतिषेधकानि, अन्यार्थानि वा, सौम्य ! इत्थं चैतदङ्गकर्तव्यं, यतः नाकर्मणःकर्तृत्वं युज्यते, प्रवृथिनिबन्धनाभावात्, एकान्तरशुद्धत्वात्, गगनवत्, इतश्च अकर्मा नारम्भते, एकत्वात् एकपरमाणुवत्, न च अशरीरवानीशानः खल्वारम्भको युज्यते, तस्य स्वशरीरारम्भेऽपि उक्तदोषानतिवृत्तेः, न च अन्यस्तच्छरीरारम्भाय व्याप्रियते, शरीरित्वाशरीरित्वाभ्यां तस्यापि आरम्भ Page #218 -------------------------------------------------------------------------- ________________ 215 उपोद्घातः - [नि.604] कत्वानुपपत्तेः, न च शुद्धस्य देहकरणेच्छा युज्यते, तस्या रागविकल्पत्वात्, तस्मात् कर्मसद्वितीयः पुरुषः कर्ता इति। न च तत्कर्म प्रत्यक्षप्रमाणगोचरातीतं, मप्रत्यक्षत्वात्, त्वत्संशयवत्, भवतोऽपि अनुमानगोचरत्वात्, तच्चेदमनुमानम्-शरीरान्तरपूर्वकं बालशरीरं, इन्द्रियादिमत्त्वात्, युवशरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदं, तस्यापान्तराल-गतावभावेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भदशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधर्मविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वा ?, न तावत् वस्तुविशेषः, अप्रमाणकत्वात्, किं च-स मूर्ती वा स्यादमूर्तो वा?, यदि मूर्तः, कर्मणोऽस्य च न कश्चिद्भेदः, कर्मैव सज्ञान्तरवाच्यं तत्, अथ अमूर्तो, न तर्हि नियामको देहकारणं वा, अमूर्तत्वात्, गगनवत्, तथाहि-नामूर्तान्मूर्तप्रसूतिरिति, न चाकारणता स्वभावः, कारणाभावस्याविशिष्टत्वात् युगपदेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्भावप्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्त्तत्वात्, गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्तवस्तुधर्मत्वे पुनरसौ न पुद्गलपर्यायमतिवर्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्यविप्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वकं बालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, "पुण्यः पुण्येन पापः पापेन कर्मणा' इत्यादिश्रुतिवचनप्रामाण्यात्, तथा अमूर्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्तस्यापि मूर्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात्, इत्यलं प्र्स्न्ग्गेनेति। नि. (605) छिनमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहि सह खंडियसएहिं ॥ वृ- इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रव्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः । / द्वितीयो गणधरः समाप्तः ॥ नि. (606) ते पव्वइए सौं तइओ आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पञ्जुवासामि ॥ वृ-'तौ' इन्द्रभूतिअग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो वायुभूतिनामा आगच्छति जिनसकाशं, उभयनिष्क्रमणाकर्णनादपेताभिमानः सजातसर्वज्ञप्रत्ययः खलु अत एवाहं व्रजामि, णमिति वाक्यालङ्कारे, वन्दे भगवन्तं, तथा वन्दित्वा पर्युपासयामि इति गाथार्थः । / इति सञ्जातसङ्कल्पो भगवत्समीपं गत्वा अभिवन्द्य च भगवन्तं तदग्रतस्तस्र्थों, अत्रान्तरेनि. (607) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- पूर्ववत् । / इत्थमपि संलप्तौ हृद्गतं संशयं प्रष्टुं क्षोभादसमर्थो भगवताऽभिहितःनि. (608) तज्जीवतस्सरीरंति संसओ नवि य पुच्छसे किंचि । वेयपयाण य अत्थं न जाणसी तेसिमो अत्थो ॥ वृ-स जीवः तदेव शरीरमिति, एवं संशयस्तव, नापि च पृच्छसि किञ्चित् विदिताशेषतत्त्वम्, Page #219 -------------------------------------------------------------------------- ________________ 216 आवश्यक मूलसूत्रम्-1अयं स संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, वेदपदानां चार्थं न जानासि, तेषां तव संशयनिबन्धनानामयमर्थो-वक्ष्यमाणलक्षण इति गाथाक्षरार्थः ॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि-विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसञ्ज्ञाऽस्ति' इत्यादीनि, तथा 'सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो, यं पश्यन्ति धीरा यतयः संयतात्मानः' इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते-'विज्ञानघने' त्यादीनां पूर्ववत् व्याख्या, नवरं न प्रेत्य सञ्ज्ञा अस्ति-न देहात्मनोः भेदसज्ञाऽस्ति, भूतसमुदायमात्रधर्मत्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, 'सत्येन लभ्य' इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि इति, अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेर्गौरतादिवदिति, तथा प्रत्यक्षादि प्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्ति हृदयं च, तेषामयमर्थः-तत्र 'विज्ञानघने' त्यादीनां प्रथमगणघरवक्तव्यतायां व्याख्यातत्वात् न प्रदर्श्यते, "सत्येन लभ्य' इत्यादीनां तु सुगमत्वादिति । न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया तत्रोपलम्भासिद्धेः, न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलं, ध्यभिचारदर्शनाद्, यतः स्पर्शे सत्येव रूपादयः उपल्म्यन्ते, न च तद्धर्मता तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम्, अवग्रहादीनां स्वसंवेद्यत्वात्, भावना प्रथमगणधरवत् अवसेयास अनुमानगम्योऽपि, तच्चेदम्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थनुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तुदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा रूव 'सत्येन लभ्य' इत्यादिवेदपदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत् । नि. (609) छिण्णंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं । वृ- पूर्ववत् ॥ तृतीयो गणधरः समाप्त इति । अस्य च प्रथमगणधरादिदं नानात्वं-तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिक्ते खल्वात्मनि, न तु तस्य सत्तायामिति ॥ नि. (610) ते पव्वइए सौं वियत्तो आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृतान् प्रव्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसकाशं, किंविशिष्टेनाध्यवसायेन इत्याह-व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनं, तथा वन्दित्वा पर्युपासयामि इति गाथाक्षरार्थः ॥ इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थी, अत्रान्तरेनि. (611) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या-पूर्ववत् । नि. (612) किं मण्णि पंच भूया अस्थि नत्थित्ति संसओ तुझं । वेयपयाण य अत्थं य जाणसी तेसिमो अत्थो । Page #220 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.612] 217 वृ-किं 'पञ्च भूतानि' पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत् । संशयश्च तवाय विरुद्धवेदपदश्रुतिसमुत्थो वर्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि वर्तन्ते-'स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरजसा विज्ञेय' इत्यादीनि, तथा 'द्यावा पृथिवी' इत्यादीनि च, तथा 'पृथ्वी देवता आपो देवता' इत्यादीनि च, एतेषां चायमर्थः तव प्रतिमासतेऽस्वप्नोपमं' स्वप्नसद्दशं, वैनिपातोऽवधारणे 'सकलम्' अशेषं जगत् 'एष ब्रह्मविधिः' एष परमार्थ-प्रकार इत्यर्थः 'आसा प्रगुणेन न्यानेन विज्ञेयो' विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिह्नवपराणि, शेषाणि तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव च युक्तत्युपपन्नः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात्, तथाहि-चक्षुरादिविज्ञानस्य आलम्बनं परमाणवो वा स्युः परमाणुसमूहोवा?, न तावदणवो, विज्ञाने अप्रतिभासनात्, नापि तत्समूहो, भ्रान्तत्वात्, द्विचन्द्रवत्, भ्रान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात्, अतः कुतो भूतसत्तेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्ति हृदयं च तेषां' तवसंशयनिबन्धनानां वेदपदा नामयमर्थः, 'स्वप्नोपमं वै सकल' मित्यादीन्यध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वा-द्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा 'द्यावा पृथिवी' त्यादीनि तु सुगमानि, तथा सौम्य ! न च चक्षुरादिविज्ञाने परमाणवो नावभासन्ते, तेषां तुल्यातुल्यरूपत्वात, तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात्, न च तुल्यं रूपं नास्त्येव, तदभावे खल्वेकपरमाणु-व्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात्, न च तद् अन्यव्यावृत्तिमात्रं परिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात्, तथा चाशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमे च सजातीयेतरभेदानुपपत्तेः, सजातीयैकान्तव्यावृत्तौ च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः, भावे च तुल्यरूपसिद्धिरिति, न चेयमनिमित्ता तुल्यबुद्धिः, देशादिनियमेनोत्पत्तेः, न च स्वप्नबुद्ध्या व्यभिचारः, तस्या अप्यनेकविधनिमित्तबलेनैव भावात्, आह च भाष्यकारः___"अनुभूय दिट्ठ चिन्तिय सुय पयैवियार देवयाऽनूया । सुमिणस्स निमित्ताइं पुण्णं पावं च नाभावो ॥ " न च भूताभावे स्वप्नास्वप्नगन्धर्वपुरपाटलिपुत्रादिविशेषो युज्यते, न चालयविज्ञानगतशक्तिपरिपाकसमनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तुल्यबुद्धेः कारणं, स्वलक्षणादस्वलक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तियुज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्वभावेन पारम्पर्यानुपपत्तेः, बाह्यनीलाद्यभावे च शक्तिविपाकनियमो न युज्यते, नियामकसहकारिकारणाभावात् । किंच-आलयात्पीतादिसंवेदनजननशक्तयो भिन्ना वा स्युरभिन्ना वा ?, यद्यभिन्नाः सर्वेकत्वप्रसङ्गः, एकालयाभेदान्यथानुपपत्तेः, ततश्च कुतस्तासां पीतादिप्रतिभासहेतुता?, प्रयोगश्चनीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्तन्तरस्वात्मवत्, अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा ?, यद्यवस्तुसत्यः समूहवत्कुतः प्रत्ययत्वम् ?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति ?, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न Page #221 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 218 च विषयबलोपजातसंवेदनाकारस्य विषयाभेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामाद, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा नीलात्संवेदनान्नीलसंवेदनान्तरानुपपत्तिः, प्रागुपन्यस्तविकल्पयुगलकसम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृह्यते, न च परमाणूनां बहुत्वेऽपि विशेषाभावाद् घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात्, तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन । छिमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वईओ पंचहिं सह खंडियसएहिं ॥ नि. (613) वृ- व्याख्या - पूर्ववत् । इति चतुर्थो गणधरः समाप्तः । नि. (614 ) ते पव्वइए सौं सुहमो आगच्छईं जिनसगासं । वच्चामि णं वंदामी वंदित्ता पज्जुवासामी ॥ वृ- 'तान्' इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाशं, किम्भूतेनाध्यवसायेन इत्याह-पश्चार्द्धं पूर्ववत् । स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरेनि. (615 ) आभट्ठो य जिणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या- पूर्ववत् । नि. (616) किं मण्णि जारिसो इह भवंमि सो तारिसी परभवेऽवि ? | वेयपयाण य अत्यं न जाणसी तेसिमो अत्थो ॥ " वृ- किं मन्यसे ? यो मनुष्यादिर्याध्श इह भवे स ताध्शः परभवेऽपि, नन्नवयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत् संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, तानि चामूनि - "पुरुषो वै पुरुषत्वमश्रुते' पुरुषत्वं प्राप्नोतीत्यर्थः ' पशवः पशुत्वम्' इत्यादीनि, तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि च तत्र वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमर्थो - वक्ष्यमाणलक्षण इत्यक्षरार्थः । तत्र वेदपदानां त्वमित्थमर्थं मन्यसेपुरुषो मृतः सन् पुरुषत्वमश्रुते, पुरुषत्वमश्रुते, पुरुषत्वमेव प्राप्नोतीत्यर्थः तथा पशवो - गवादयः पशुत्वमेवेत्सूनि भवान्तरसाद्दश्याभिधायकानि, तथा 'शृगालो वै एष' इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति तेऽभिप्रायो, यतो न शालिबीजाद्गोधूमाङ्कुरप्रसूतिः इति, तत्र वेदपदानामयमर्थः पुरुषः, खल्विह जन्मनि स्वभावमाईवार्जवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बद्ध्वा मृतः सन् पुरुषत्वमश्रुते, न तु नियमतः, एवं पशवोऽपि पशुभवे मायादिगुणयुक्ताः, पशुनामगोत्रे कर्मणी बद्ध्वा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियोयतः इति, कर्मसापेक्षो जीवानां गतिविशेष इत्यर्थः, शेषाणि तु सुगमानि, न च नियमतः कारणानुरूपं कार्यमुत्पद्यते, वैसाद्दश्यस्यापि दर्शनात्, तद्यथा-शृङ्गाच्छरो जायते, तस्मादेव सर्षपानुलिप्तात्, तृणानीति, तथा गोलोमाविलोमभ्यो दूर्वेति, एवमनियमः, अथवा कारणानुरूपकार्यपक्षेऽपि भवान्तरवैचित्र्यमस्य युक्तमेव, यतो भवाङ्कुरबीजं सौम्य ! सात्मकं Page #222 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि.616] कर्म, तच्च तिर्यग्ग्ररनारकामराद्यायुष्कभेद-भिन्नत्वात् चित्रवेव, अतः कारणवैचित्र्यादेव कार्य्यवैचित्र्यमिति, वस्तुस्थित्या तु सौंम्य ! न किञ्चिदिह लोके परलोके वा सर्वथा समानमसानं वाऽस्ति, तथा चेह युवा निजैरप्यतीतानागतैर्बालवृद्धादिपर्यायैः सर्वथा न समानः, अवस्थाभेदग्रहणात् नापि सर्वथाऽसमानः, सत्ताद्यनुगमदर्शनाद्, एवं परलोकेऽपि मनुजो देवत्वमापन्नो न सर्वथा समानोऽसमानो वा, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा दानदयादीनां वैयर्थ्यप्रसङ्गात् । नि. (617) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं । वृ- व्याख्या - पूर्ववत् । इति पञ्जमो गणधरः समाप्तः । नि. (618) ते पव्वइए सौं मंडिओ आगच्छइ जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ 219 वृ- तानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनकसाशं, किम्भूतेनाध्यवसायेनेत्याह- वच्चामि णमित्यादि पूर्ववत् । स च भगवत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तदग्रतस्तस्थी, अत्रान्तरे नि. (619) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या-पूर्ववत् । नि. (620 ) किं मन्नि बंधमोक्खा अत्थि न अत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो । वृ- किं मन्यसे बन्धमोक्षौ स्तो न वा ?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्ध-वेदपद श्रष्टतिसमुत्थो वर्त्तते, वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमर्थो-वक्ष्यमाणलक्षण इत्यर्थः । तानि चामूनि वेदपदानि - स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते - स एषः - अधिकृतो जीवः विगुणः सत्त्वादिगुणरहितः विभुः - सर्वगतः न बध्यते - पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्त्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्त्तृकत्वमाह, न वा एष बाह्यम्-आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं - स्वरूपमेव वेद - विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्बन्धमोक्षानुपपत्तिरिति भावः । ततश्चामूनि किल बन्धमोक्षाभवप्रतिपादकानि, तथा 'नह वै' नैवेत्यर्थः सशरीरस्य प्रियाप्रिययोरपहतिरस्तीतिबाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्- अमूर्तमित्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य ! भवतोऽभिप्रायो - बन्धो हि जीवकर्मसंयोगलक्षणः, स आदिमानादिरहितो वा स्यात् ?, यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्वं कर्मणः पश्चादात्मनः आहोश्विद्युगपदुभयस्येति ?, किं चातः, न तावत्पूर्वमात्मप्रसूतिर्युज्यते, निर्हेतुकत्वाद्, Page #223 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 } व्योमकुसुमवत्, नापि कर्मणः प्राक् प्रसूतिः कर्त्तुरभावात्, न चाकर्तृकं कर्म भवति, युगप्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्यप्यात्मनि बन्धो युज्यते, बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा मुक्तस्यापि बन्धप्रसङ्गः तथा च सति नित्यमोक्षत्वान्मोक्षानुष्ठानवैयर्थ्यम्, अथ द्वितीयः पक्षः, तथापि नात्मकर्मवियोगो भवेद्, अनादित्वाद्, आत्माकाशसंयोगवद्, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते मतिः । तत्र वेदपादनामयमर्थः स एष-मुक्तात्मा विगताः छाद्मस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः - विज्ञानात्मना सर्वगतः न बध्यते - मिथ्यादर्शनादिबन्धकारणाभावात् संसरति वा मनुजादिभवेषु कर्मबीजाभावात्, नेत्यनुवर्त्तते, न मुच्यते, मुक्तत्वात्, मोचयति वा तदा खलूपदेशदानविकलत्वात्, नेत्यनुवर्त्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह-नवा एष - मुक्तात्मा बाह्यं-स्त्रकन्दनादिजनितम् आभ्यन्तरम् - [-आभिमानिकं वेद-अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकान्येव, शेषाणित सुगमानि तथा जीवकर्मणोरप्यनादिमतोरनादिमानेव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, न चानादित्वात्संयोगस्य वियोगाभावः, यतः काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, एवं जीवकर्मणोरपि ज्ञानदर्शन चारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यो वर्त्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्वं च वर्त्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्तं कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्त्तमानत्वमनुभूतमथ चासावनादिरिति न चामूर्त्तस्य मूर्त्तसंयोगो न घटते, घटाकाशसंयोगदर्शनाद्, वियोगस्तु दर्शित एव, न च मुक्तस्यापि कर्मयोगः, तस्य कषायादिपरिणामाभावात्, कषायादियुक्तश्च जीवः कर्मणो योग्यान् पुद्गलानादत्ते इति, न चेत्थं भव्योच्छेदप्रसश्चः, अनागतकालवत्तेषामनन्तत्वात्, न च परिमितक्षेत्रे तेषामवस्थानाभावः, अमूर्त्तत्वात्, प्रतिद्रव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वा, इत्यलं प्रसङ्गेन । छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ अहिं सह खंडियसएहिं । नि. (621) वृ- पूर्ववत्, नवरम् - अर्द्धचतुर्थे, सह खण्डिकशतैः । इति षष्ठो गणधरः समाप्तः । नि. (622) ते पव्वइए सौं मोरिओ आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ 220 वृ- पूर्ववत्, नवरं मौर्य आगच्छति जिनसकाशामिति नानात्वम् । नि. (623) आभट्ठो य जिणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- सपातनिका व्याख्या पूर्ववदेव । नि. (624) किं मन्नसि संति देवा उयाहु न सन्तीति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ वृ- किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो वर्त्तते, पश्चार्द्धं पूर्ववत् । तानि चामूनि वेदपदानि ' स एष यज्ञायुधी Page #224 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.624] 221 जयमानोऽञ्जसा स्वर्गलोकं गच्छती' त्यादीनि, तथा 'अपाम सोमम्, अमृता अभूम, अगमन् ज्योतिः, अविदाम देवान्, किं नूनमस्मांस्तृणवदरातिः किमु धूर्त्तिरमृतमर्त्यस्ये' त्यादीनि च, तथा ' को जानाति ? मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनि' त्यादि, एतेषां चायमर्थस्ते मतौ प्रतिभासते-यथा अपाम- पीतवन्तः सोमं - लतारसम् अमृता- अमरणधर्माणः अभूम - भूताः स्म, अगमन्-गताः ज्योतिः-स्वर्गम्, अविदाम देवान्- देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः-अरातिर्व्याधिः किमु प्रने धूर्त्तिःजरा अमृतमर्त्यस्य- अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टवयम्, अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः ? / तथा सौम्य ! त्वमित्थं मन्यसे-नारकाः सङ्किष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःख- सम्प्रतप्तत्वादिहागन्तुमशक्ता एव अस्माकमप्यनेन शरीरेण तत्र कर्मवशतया एव गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपाया-सम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु, ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृष्टदिव्यप्रभावात् इहागमनसामवन्तस्ते किमितीह नागच्छन्ति ? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात्, खरविषाणवत्, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थः -'को जानाति ? मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनि ' त्यादि, तत्र परमार्थचिन्तायां सन्ति देवाः, मत्प्रत्यक्षत्वात्, मनुष्यवत्, भवतोऽपि, आगमाच्च सर्वथा, सर्वमनित्यं मायोपमं, न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणम् - नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्त-विच्छिन्नरम्यदेशान्तरगतमनुष्यवत्, तथाऽसमाप्तकर्त्तव्यत्वाद्, बहुकर्त्तव्यताप्रसाधनप्रयुक्तविनीतपुरुषवत्, तथाऽनधीनननुजकार्यत्वात्, नारकवत्, अनभिमतगेहादौ निः सङ्गयतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति, मृतकडेवरमिव हंसा इति, जिनजन्ममहिमादिषु पुनर्भक्तिविशेषाद् भवान्तररागतश्च क्वचिदागच्छन्त्येव, तथा चैते साम्प्रतं भवतोऽपि प्रत्यक्षा एव, शेषकालमपि सामान्यतश्चन्द्रसूर्यादिविमानालयप्रत्यक्षत्वात्तद्वासिसिद्धिः, इत्यलं प्रसङ्गेन । नि. (625) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ अद्धट्ठहिं सह खंडियसएहिं ॥ वृ- व्याख्या - पूर्ववत् । समाप्तः सप्तमो गणधरः । नि. (626) ते पव्वइए सौं अकंपिओ आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृ- व्याख्या-पूर्ववन्नवरमकम्पिकः आगच्छतीति नानात्वम् । नि. (627) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या- सपातनिका पूर्ववदेव । नि. (628) किं मन्ने नेरइया अत्थि न अत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥ Page #225 -------------------------------------------------------------------------- ________________ 222 आवश्यक मूलसूत्रम् -1 वृ- नरान् कायन्तीति नरकास्तेषु भवा नारकाः, किं नारकाः सन्ति न सन्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुद्भवो वर्त्तते, शेषं पूर्ववत्, वेदपदानि चामूनि - 'नारको वै एष जायते, यः शूद्रान्नमश्नाति' इत्यादि, 'एष' ब्राह्मणो नारको भवति यः शूद्रान्नमत्ति, 'नह वै प्रेत्य नरके नारकाः सन्ती' त्यादि, गतार्थं, युक्तय एवोच्यन्तेतत्राकम्पिकाभिप्रायमाह - सौम्य ! त्वमित्थं मन्यसे - देवा हि चन्द्रादयस्तावत् प्रत्यक्षा एव, अन्येऽप्युपयाचितादिफलदर्शनानुमानतोऽवगम्यन्ते, नारकास्त्वभिधानव्यतिरिक्तार्थशून्याः कथं गम्यन्त इति ?, प्रयोगश्च न सन्ति नारकाः, साक्षादनुमानतो वाऽनुपलब्धेः, व्योमकुसुमवत्, व्यतिरेके देवाः, इत्थं पूर्वपक्षमाशङ्कयं भगवानेवाह सौम्य ! ते हि नारकाः कर्मपरतन्त्रत्वादिहागन्तुमसमर्थाः, भवद्विधानामपि तत्र गमनशक्त्यभावः, कर्मपरतन्त्रत्वादेव, अतो भवद्विधानां तदनुपलब्धिरिति, क्षायिकज्ञानसम्पदुपेतानां तु वीतरागाणां प्रत्यक्षा एव, तेषां सकलज्ञानयुक्तत्वाद् अपास्तसमस्तावरणत्वात्, न चाशेषपदार्थविदः साक्षात्करिक्षायिकभावस्था न सन्ति यतो ज्ञस्वभाव आत्मा ज्ञानावरणीय प्रतिवद्धस्वभावत्वात् नाशेषं वस्तु विजानाति, तत्क्षयोशमजस्तु तस्य स्वरूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्बहु जानाति कश्चिद्बहुतरमिति क्षायोपशमिकोऽयं ज्ञानवृद्धिभेद इति, न ह्ययं ज्ञानविशेषः खल्वात्मनस्तत्स्वाभाव्यमन्तरेणोपपद्यते इति, एवं चापगताशेषज्ञानवरणस्य ज्ञस्वभावत्वाद शेषज्ञेयपरिच्छेदकत्वमिति, तथा चास्मिन्नेवार्थे लौकिको दृष्टान्तः, यथा हि पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतस्तदपाये प्रकाशयति, एवमात्मापि ज्ञस्वभावः कर्ममलिनः प्रागशेषं वस्त्वप्रकाशन्नपि सम्यक्त्वज्ञान- तपोविशेषसंयोगोपायतोऽपेत- समस्तावरणः सर्वं वस्तु प्रकाशयति, प्रतिबन्धकाभावात्, न चाप्रतिबद्धस्वभावस्यापि पद्मरागवत्सर्वत्र प्रकाशनव्यापाराभावः, तस्य ज्ञस्वभावत्वाद्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्त्तते, न च प्रकाशकस्व-भावपद्मरागेणैव व्यभिचारो भावयितव्यः, तस्य सन्निकृष्टार्थप्रकाशनात्, विप्रकृष्टविषये तु देशविप्रकर्षेणैव प्रतिबद्धत्वादप्रवृत्तिः, न चात्मनोऽपि देशविप्रकर्ष एवापरिच्छेदहेतु:, तस्यागमगम्येषु सूक्ष्मव्यवहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्यदर्शनात्, तथा च परमाणुमूलकीलोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपि दृश्यते, एवं साक्षात्कारि क्षायिकमपि प्रतिपत्तव्यमिति । एवं क्षायिकज्ञानवतां नारकाः प्रत्यक्षा एव, भवतोऽप्यनुमानगम्याः, तच्चेदम्-विद्यमानभोक्तृकं प्रकृष्टपापफलं, कर्मफलत्वात्, पुण्यफलवत्, न च तिर्यगूनरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथाऽऽगमगम्याश्च ते, यत एवमागमः- " सततानुबन्धमुक्तं दुःखं नरकेषु तीव्रपरिणामम् । तिर्यक्षूष्णभयक्षुत्तृडादिदुःखं सुखं चाल्पम् ॥ सुखदुःखे मनुजानां मनः- शरीराश्रये बहुविकल्पे । सुखमेव तु देवानामल्पं दुःखं तु मनसि भवम् ॥ " इत्यादि, एवम् नि. (629) छिण्णमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं । Page #226 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.629] 223 वृ-पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति ॥ अष्टमो गणधरः समाप्तः ॥ नि. (630) ते पव्वइए सौं अयलभाया आगच्छइ जिनसगासं । वच्चामि न वंदामी वंदित्ता पञ्जुवासामि ॥ वृ-पूर्ववन्नवरम्-अचलभ्राता आगच्छति जिनसकाशमिति । नि. (631) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ-सपातनिका पूर्ववत् । नि. (632) किं मन्नि पुण्णपावं अत्थि न अस्थित्ति संसओ तुझं । वेयपयाण य अत्यं न याणसी तेसिमो अत्थो । वृ-किं पुण्यपापे स्तः न वा ? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्व, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्ति हृदयं च, तेषामयमर्थ इत्यक्षरार्थः । तानि चामूनि वेदपदापि-'पुरुष एवेदं नि सर्व मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथैव, तथा सौम्याचलभ्रातः ! त्वमित्थं मन्यसे-दर्शनविप्रपत्तिश्चात्र, तत्र केषाश्चिद्दर्शनम्-पुण्यमेवैकमस्ति न पापं, तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यनारकादिभवफलाय, तदशेषक्षयाच्च मोक्ष इति, यताऽत्यन्तपथ्याहारासेवनादुत्कृष्टमारोग्यसुखं भवति, किञ्चित्किञ्चित्पथ्याहार-परिवर्जनाचारोग्यसुखहानिः, अशेषाहारपरिक्षयाच सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं, न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तु तिर्यनरामर-भवाये ति, तदत्यन्तक्षयाच मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यं, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखम्, अशेषपरित्यागान्मृतिकल्पो मोक्ष इति, अन्येषां तूभय-मप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः संसारिणः सुखं दुःखं चास्ति, देवानामपीआदियुक्तत्वात्, नारकाणामपि च पञ्चेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्यवस्तुक्षयाचापवर्ग इति, ___ अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाच निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात्, अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रायः, 'पुण्यः पुण्येने त्यादिना प्रतिपादिता च तत्सत्ता, अः संशयः, तत्र वेदपदानां चार्थं न जानासि, तेषामयमर्थः यथा द्वितीयगणधरे तथा स्वभावनिराकरणयुक्तो वक्तव्यः, सामान्यकमसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्परविरुद्धत्वाद्, एतदसाम्प्रतम्, एकस्य प्रमाणत्वात्, तथा च पाटलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्च एवाप्रमाणतां भजन्ते, तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न तवात्पुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टस्वात्, स्वल्पस्यापि स्वल्पसुखनिर्वर्तकत्वात्, तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्तिक इति, न च तद्भावो दुःखहेतुः, तस्य निरुपाख्यत्वात्, न च सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात्, ततश्च स्वानुरूपकारणपूर्विका Page #227 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 दुःखप्रकर्षानुभूतिः, प्रकर्षानुभूतित्वात्, पुण्यप्रकर्षानुभूतिवत्, न च पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितव्यः, केवलपुण्यवादनिरासः । 224 केवलपापपक्षेऽपि विपरीतमुपपत्तिजालमिदमेव वाच्यं नापि तत्सर्वथाऽन्योऽन्यानुविद्धस्वरूपं निरंशवस्त्वन्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गाद्, असध्शश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणां च दुःखाधिक्यदर्शनात्, न च सर्वथा सम्मिश्रैकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेचककारणप्रभवं कार्य्यमन्यतमवर्णोत्कटतां बिभर्त्ति तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्च दुःखातिशयस्येति । न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिर्दुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुं न्याय्या, भेदप्रसङ्गात्, तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि यतः - सद्वेद्य सम्यक्त्वहास्यरतिपुरुषवेदशुभायु-र्नामगोत्राणि पुण्यमन्यत्पाप मिति, सर्वं चैतत्कर्म, तस्माद्विविक्ते पुण्यपापे स्त इति । संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति किञ्जित्कस्यचिदुपशान्तं किञ्जित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किञ्चिदुदीर्णम्, अत एव च सुखदुःखातिशयवैचित्र्यं जन्तनामिति । नि. (633) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं ॥ वृ- पूर्ववत् । नवमो गणधरः समाप्तः ॥ नि. (634) ते पव्वइए सौं मेयज्जो आगच्छई जिनसगासं । वच्चामि न वंदामी वंदित्ता पजुवासामि ॥ वृ- व्याख्या - पूर्ववन्नवरं मेतार्यः आगच्छतीति ॥ नि. (635) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं नामे य गोत् य सव्वण्णू सव्वदीरिसीणं ॥ वृ- सपातनिका व्याख्या पूर्ववदेव । नि. (636) किं मन्ने परलोगो अत्थि नत्थित्ति संसओ तुज्झं । वेयपयाण य अत्थं न याणसी तेसिमो अत्यो ॥ वृ- किं परलोको - भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि - 'विज्ञानघने ऽत्यादीनि, तथा 'स वै आत्मा ज्ञानमय' इत्यादीनि च पराभिप्रेतार्थयुक्तानि यथा प्रथमगणधर इति, भूतसमुदायधर्मत्वाच्च चैतन्यस्य कुतो भवान्तरगतिलक्षणपरलोकसम्भव इति ते मतिः, तद्विघाते चैतन्यविनाशादिति, तथा सत्यप्यात्मनि नित्येऽनित्ये वा कुतः परलोकः ?, तस्यात्मनोऽप्रच्ययुतानुत्पन्नस्थिरैकस्वभावत्वात् विभुत्वात् तथा निरन्वयविनश्वरस्वभावेऽप्यात्मनि कारणक्षणस्य सर्वथाऽभावोत्तरकालमिह लोकेऽपि क्षणान्तराप्रभवः कुतः परलोक इत्यभिप्रायः, तत्र वेदपदानां चार्थं न जानासि तेषामयमर्थः तत्र 'विज्ञानधने' त्यादीनां पूर्ववद्वाच्यं न च भूतसमुदायधर्मश्चैतन्यं, क्वचित्सन्निकृष्टदेहोपलब्धावपि चैतन्य संशयात्, न Page #228 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.636] 225 च धर्मिग्रहणे धर्माग्रहणं युज्यते, इतश्च देहादन्यच्चैतन्यं, चलनादिचेष्टानिमित्तत्वात्, इह यद्यस्य चलनादिचेष्टानिमित्तं तत्ततो भिन्नं दृष्टं, यथा मारुतः पादपादिति, ततश्च चैतन्यस्याऽऽत्मधर्मत्वात्तस्य चानादिमत्कर्मसन्तति-समालिङ्गितत्वात् उत्पादव्ययध्रौव्ययुक्तत्वात्कर्मपरिणामापेक्षमनुष्यादिपर्यायनिवृत्त्या देवादिपर्यायान्तरावाप्तिरस्याविरुद्धेति, नित्यानित्यैकान्तपक्षोक्तदोषानुपपत्तिश्चात्रानभ्युपगमात् इति॥ नि. (637) छिनमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं । / वृ- व्याख्या-पूर्ववत् । दशमो गणधरः स्माप्त्ः। नि. (638) ते पव्वइए सौं पभासो आगच्छई जिनसगासं । वच्चामि न वंदामि वंदित्ता पज्जुवासामि ॥ वृ- व्याख्या-पूर्वबन्नवरं प्रभासः आगच्छतीति । नि. (639) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ-सपातनिका व्याख्या पूर्ववदेव । नि. (640) किं मन्ने निव्वाणं अत्थि नस्थित्ति संसओ तुझं । वेयपयाण उ अत्थं न याणसि तेसिमो अत्यो । वृ-किं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपद श्रुतिसमुत्थो वर्तते, शेषं पूर्ववत् । तानि धामूनि वेदपदानि-'जरामर्थ्य वा एतत्सर्वं यदग्निहोत्रं' तथा 'द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति, एतेषां चायमर्थस्तव मतौ प्रतिभासते-अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् शबलाकारा, जरामय्यवचनाच्च तस्याः सदाकरणमुक्तं, सा चाम्युदयफला, कालान्तरं च नास्ति बस्मिन्नर्गप्रापणक्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वपापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च तिर्यगरनारकामरभवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः ? / तत्र वेदानां चार्थं न जानासि, तेषामयमर्थः-'जरामर्थ्य वा' वाशब्दोऽप्यर्थ ततश्च यावजीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यक्तिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्मात्मपर्यायरूपत्वात्, न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वं, न च कुण्डलपर्यायनिवृत्तौ हेनोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात्, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात्, तस्मात्संसारनिवृत्तावप्यात्मनो भावात् वस्तुस्वरूपो मोक्ष इति ॥ नि. (641) छिन्नंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि उ सह खंडियसएहिं । / 2415 Page #229 -------------------------------------------------------------------------- ________________ 226 आवश्यक मूलसूत्रम्-1 वृ-पूर्ववदेव । एकादशो गणधरः समाप्तः । उक्ता गणधरसंशयापनयनवक्तव्यता । साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपिपादयिषया द्वारगाथामाहनि. (642) खेत्ते काले जम्मे गोत्तमगार छउमत्थपरियाए । केवलिय आउ आगम परिनेव्वाणे तवे चेव ॥ वृ- एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्रं-जनपदग्रामनगरादि तद्वक्तव्यं जन्मभूमिः, तथा कालो नक्षत्रचन्द्रयोगोयपलक्षितो वाच्यः, जन्म वक्तव्यं, तच्च मातापित्रायत्तमित्यतो माता-पितरौ वाच्यौ, गोत्रं यद्यस्य तद्वाच्यम्, 'अगारच्छीमत्थपरियाए' त्ति पर्यायशब्दः उभयत्राप्यभिसम्बध्यते, अगारपर्यायो-गृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्कं वाच्यं, तथा आगमो वाच्यः, कः कस्यागम आसीत् ?, परिनिर्वाणं वाच्यं, कस्य भगवति जीवति सति आसीत् कस्य वा मृते इति, तपश्च वक्तव्यं, किं केनापवर्ग गच्छता तप आचरितमिति?, चशब्दात्संहननादि च वाच्यम्, इति गाथासमुदायार्थः ॥ . इदानीमयवयवार्थः प्रतिपाद्यते-तत्र क्षेत्रद्वारावयवार्थाभिधित्सयाऽऽहनि. (643) मगहा गोब्बरगामे जाया तिन्नेव गोयमसगोत्ता । कोल्लागसनिवेसे जाओ विअत्तो सुहम्मो y॥ वृ- मगधाविषये गोबरग्रामे सन्निवेशे जातास्त्रय एवाद्याः 'गोयमेऽत्ति एते त्रयोऽपि गौतमसगोत्रा इति, कोल्लागसन्निवेशे जातो व्यक्तः सुधर्मश्चेति गाथार्थः ॥ नि. (644) मोरीयसन्निवेसे दो भायरो मंडिमोरिया जाया। अयलो य कोसलाए~ महिलाए अंकपिओ जाओ। वृ-मौर्यसन्निवेशे द्वौ भ्रातरी मण्डिकमौ? जातो, अचलश्च कौशलायां मिथिलामकम्पिको जात इति गाथार्थः ॥ नि. (645) तुंगीय सन्निवेसे मेयजो वच्छभूमि' जाओ। भगवंपि य प्पभासो रायगिहे गणहगे जाओ। वृ- तुङ्गिकसन्निवेशे मेतार्यो वस्तभूमौ जातः, कोशाम्बीविषय इत्यर्थः, भगवानपि च प्रभासो राजगृहे गणधरो जात इति गाथार्थः । कालद्वारावयवार्थः प्रतिपाद्यते-तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं तदभिधित्सुराहनि. (646) जेट्ठा कित्तिय साईं सवणो हत्युत्तरा महाओ य । रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो ॥ वृ- ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा-उत्तरफाल्गुन्य इत्यर्थः, मघाश्च रोहिण्यः उत्तराषाढा मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षात्राणीति गाथार्थः । / जन्मद्वारं प्रतिपाद्यते-मातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाहनि. (647) वसुभूई धनमित्ते धम्मिल मोरिए चेव । देवे वसू य दत्ते बले य पियरो गणहराणं । Page #230 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.648] 227 वृ-वसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणां, तत्र त्रयाणामाद्यानामेक एव पिता, शेषाणां तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः ॥ गोत्रद्वारप्रतिपादनाय आहनि. (649) तिन्नि य गोयमगोत्ता भारद्दा अग्गिवेसवासिट्ठा । कासवगोयमहारिय कोडिण्णदुगं च गोत्ताई ॥ वृ-त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोगं व्यक्तसुधर्ममण्डिकाः, काश्यपगौतमहारीतसगोत्राः मौर्याकम्पिकाचलभ्रातर इति, कौण्डिन्यसगोत्री द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः ॥ अगारपर्याय-द्वारव्याचिख्यासयाऽऽहनि. (650) पन्ना छायालीसा बायाला होइ पण्ण पन्ना य । तेवन्न पंचसट्ठी अडयालीसा य छायाला ॥ वृ-पञ्चाशत् षट्वात्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशच्च त्रिपञ्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् इति गाथार्थः ॥ नि. (651) छत्तीसा सोलसगं अगारवासो भवे गणहराणं । छउमत्थयपरियागं अहक्कम कित्तैस्सामि ॥ वृषट्त्रिंशत् षोडशकम् 'अगारवासो' गृहवासो यथासङ्ख्यम् एतावान् गणधराणाम् इति गाथार्द्धम् । अनन्तरद्वारावयवार्थप्रतिपिपादयिषयाऽऽह पश्चार्ली-छद्मस्थपर्यायं 'यथाक्रम' यथायोगं कीर्तयिष्यामि इति गाथार्थः । नि. (652) तीसा बारस दसगं बारस बायाल चोद्दसदुगं च । नवगं बारस दस अट्ठगं च छुम्त्थ्प्रियाओ॥ वृ-गाथेयं निगदसिद्धा ॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाहनि. (653) छउमत्थपरीयागं अगारवासं च वोगसित्ता णं । सव्वाउगस्स सेसं जिनपरियागं वियाणाहि ॥ वृ-छद्मस्थपर्यायम् अगारवासं च व्यवकलभ्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः । / स चायं जिनपर्यायःनि. (654) बारस सोलस अट्ठारसेव अट्ठारसेव अद्वैव । सोलस सोल तहेकवीस चोद्द सोले य सोलेय ॥ वृ-निगदसिद्धा । सर्वायुष्कप्रतिपादनायाहनि. (655) बानउई चौहत्तरि सत्तरि तत्तो भवे असीई य । एगं च सय तत्तो तेसीई पंचनउई य ॥ नि. (656) अठ्ठत्तरिं च वासा तत्तो बावत्तरिं च वासाई। बावट्ठी चत्ता खलु सव्वगणहराउयं एयं ॥ दृ- गाथाद्वयं निगदसिद्धमेव । आगमद्वारावयवार्थं प्रतिपादयन्नाह Page #231 -------------------------------------------------------------------------- ________________ 228 नि. (657) आवश्यक मूलसूत्रम् - 1 सव्वे यमाहा जच्चा, सव्वें अज्झावया विऊ । सव्वे दुवालसंगी य, सव्वे चोहसपुव्विणो ॥ वृ- सर्वे च ब्राह्मणा जात्याः, अशुद्धा न भवन्ति, सर्वेऽध्यापकाः, उपाध्याया इत्यर्थः, 'विद्वांसः' पण्डिताः, अयं गृहस्थागमः, तथा सर्व्वे द्वादशाङ्गिनः, तत्र स्वल्पेऽपि द्वादशाङ्गाध्ययने द्वादशाङ्गिनोऽभिधीयन्त एव अतः सम्पूर्ण ज्ञापनार्थमाह- सर्वे चतुर्द्दशपूर्विण इति गाथार्थः ॥ परिनिर्वाणद्वारमाह नि. (658) परिनिव्वुया गणहरा जीवंते नायए नव जना उ । इंदमूई सुहम्मो य रायगिहे निव्वुए वीरे ॥ वृ- निगदसिद्धा । तपोद्वारप्रतिपादनायाहनि. (659) मासं पाओवगया सव्वेऽवि य सव्वलद्धिसंपन्ना । वज्ररिसहसंघयणा समचौरंसा य संठाणा ॥ वृ- 'मासं पायोवगय' त्ति सर्व एव गणधराः मासं पादपोपगमनं गताः प्राप्ताः, द्वारगाथोपन्यस्तच शब्दार्थमाह- सर्वेऽपि च सर्वलब्धिसम्पन्नाः - आमर्षौषध्याद्यशेषलब्धिसम्पन्ना इत्यर्थः, वज्रऋषभसंहननाः समचतुरस्त्राश्च संस्थानत इति गाथार्थः । उक्तः सामायिकार्थसूत्रप्रणेतृणां तीर्थकरगणधराणां निर्गमः, साम्प्रतं क्षेत्रद्वारमवसरप्राप्तमुल्लङ्घ्य कालद्वारमुच्यते, अनन्तरमेव द्रव्यनिर्गमस्य प्रतिपादितत्वात् कालस्य च द्रव्यपर्यायत्वात् अन्तरङ्गत्वाद् 'अन्तरङ्गबहिरङ्गयोश्चान्तरङ्ग एव विधिर्बलवान्' इति परिभाषासामर्थ्यादिति, निर्युक्तिकृता तु क्षेत्रस्याल्पवक्तव्यत्वादन्यथापिन्यासः कृत इति । स च कालो नामाद्येकादशभेदभिन्नः, तत्र नामस्थापने सुज्ञाने, द्रव्यादिकालस्वरूपाभिधित्सयाऽऽह नि. (660) दव्वे अद्ध अहाउय उवक्कमे देसकालकाले य । तह य पमाणे वण्णे भावे पगयं तु भावेणं ॥ वृ- तत्र 'द्रव्य' इति वर्त्तनादिलक्षणो द्रव्यकालो वाच्यः, 'अद्धे' त्ति चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकालः समयादिलक्षणो वाच्यः, तथा यथाऽऽयुष्ककालो देवाद्यायुष्कलक्षणो वाच्यः, तथा 'उपक्रमकालः' अभिप्रेतार्थसामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभागः पर्याय इत्यनर्थान्तरं, ततश्चाभीष्टवस्त्ववाप्त्यवसरकाल इत्यर्थः, तथा कालकालो वाच्यः, तत्रैकः कालशब्दः प्राग्निरूपित एव, द्वितीयस्तु सामयिकः, कालो मरणमुच्यते, मरणक्रियाकलनं कालकाल इत्यर्थः चः समुच्चये, तथा च 'प्रमाणकालः' अद्धाकालविशेषो दिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति वर्णकालः, 'भावि' त्ति औदयिकादिभावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति, 'प्रकृतं तु भावेने' ति भावकालेनाधिकार इति गाथासमुदायार्थः । साम्प्रतमवयवार्थोऽभिधीयते तत्राद्यद्वारावयवार्थाभिधित्सयाऽऽह नि. (661) चेयणमचेयणस्स व दव्वस्स ठी उ जा चउवियप्पा । सा होइ दव्वकालो अहवा दवियं तु तं चेव । / वृ- चेतनाचेतनस्य देवस्य स्कन्धादेः, बिन्दुरलाक्षणिकः, अथवा चेतनस्याचेतनस्य च द्रव्यस्य Page #232 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 661] 229 स्थानं-स्थितिरेव या सादिसपर्यवसानादिभेदेन 'चतुर्विकल्पा' चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्, अथवा 'द्रव्यं तु' तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः । चेतना चेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाह नि. (662) गइ सिद्धा भवियाया अभविय पोग्गल अनागयद्धा य । तयद्ध तिनि काया जीवाजीवट्ठिई चौहा ॥ वृ- 'gati'tti देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'सिद्ध' त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साद्यपर्यवसानाः 'bhaviyAya'tti भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, 'abhaviya'tti अभव्याः खल्वभव्यतया अनाद्यपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका । 'poggala'tti पूरणगलनधर्माण: पुद्गलाः, ते हि पुद्गलत्वेन सादिसपर्यवसानाः, 'अनागयद्ध' त्ति अनागताद्धा-अनागतकालः, स हि वर्त्तमानसमयादिः सादिरनन्तत्वाच्चापर्यवसान इति, 'तीयद्धा 'त्ति अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, 'तिणि kAya'tti धर्माधर्माकाशस्तिकायाः खल्वनाद्यपर्यवसाना इति, इत्थं जीवाजीवास्थितिश्चतुद्धेति गाथार्थः । अद्धाकालद्वारावयवार्थ व्याचिख्यासुराह नि. (663) समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य संवच्छर युग पलिया सागर ओसप्पि परियट्टा । / वृ- तत्र परमनिकृष्टः कालः समयोऽभिधीयते, स च प्रवचनप्रतिपादितपट्टशटिकापाटनद्दष्टान्तादवसेयः, आवलिका असङ्ख्येयसमयसमुदायलक्षणा, द्विघटिको मुहूर्त:, दिवसश्चतुष्प्रहरात्मकः, यद्धा आकाशखण्डमादित्येन स्वभाभिर्व्याप्तं तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकमहर्निराहिमत्यर्थः, पक्षः पञ्चदशाहोरात्रात्मकः, मासः तद्विगुणः, चः समुच्चये, संवत्सरो- द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्खयेययुगात्मकं पलितमिति उत्तरपदलोपाद, इत्थं सागरोपममपि तत्र पल्योपमदशकोटीकोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी- सागरोपमदशकोटीकोट्यात्मिका, एवमवसर्पिण्यपि, परावर्त्तोऽनन्तोत्सपिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः ॥ यथाऽऽयुष्ककालद्वार-मुच्यते तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्त्तनादिमयो यथायुष्क- कालोऽभिधीयते, तथा चाह 2 - नि. (664) नेरइयतिरियमनुयादेवाण अहाउयं तु जं जेण । निव्वत्तियमन्नभवे पालेंति अहाउकालो सो ॥ वृ- नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निर्वर्त्तितं रौद्रध्यानादिना कृतम 'अन्यभवे' अन्यजन्मनि तद् यदा विपाकतस्त एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः । साम्प्रतमुपक्रमकालद्वारमाहनि. (665) दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥ वृ- द्विविधश्चासायुपक्रमकालश्चेति समासः, तदेव द्वैविध्यमुपदर्शन्नाह - 'सामायारी अहाउअं चेव' समाचरणं समाचारः- शिष्टाचरितः क्रियाकलापस्तस्य भावः "गुणवचनब्राह्मणादिभ्यः Page #233 -------------------------------------------------------------------------- ________________ 230 आवश्यक मूलसूत्रम् - 1 कर्मणि च" ष्यञ् समाचार्य्यं, पुनः स्त्रीविवक्षायां षिगौरादिभ्यश्चे ति GIS, यस्ये त्यकारलोपः, यस्य हल इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणम् - उपरिमश्रुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ कालश्चेति समासः यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन क्षपणमुपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः, तत्र हि कालकालवतौरभेदात् कालस्यैव आयुष्काद्युपाधिविशिष्टिस्योपऋमो वेदितव्य इत्यभिप्रायः । तत्र सामाचारी त्रिविधा- 'ओहे दसहा पदविभागे' त्ति 'ओघः' सामान्यम्, ओघः सामाचारी सामान्यतः सङ्क्षेपाभिधानरूपा, सा चोघनियुक्तिरिति । दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणीति । तत्रौघसमाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमाव्प्राभृतात्, तत्राप्योघप्राभृतप्राभृतात् निर्व्यूढेति, एतदुक्तं भवति-साम्प्रतकालप्रव्रजितानां तावच्छ्रुतपरिज्ञानशक्तिविकलानामायुष्कादिह्रासमपेक्ष्य प्रत्यासन्नीकृतेति । दशविधसामाचारी पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रव्रजितपरिज्ञानार्थ निर्व्यूढेति । पदविभागसामाचार्य्यपि छेदसूत्रलक्षणान्नवमपूर्वादिव निर्व्यूढेति गाथार्थः ॥ साम्प्रतमोघनियुक्तिर्वाच्या, सा च सुप्रपञ्चितत्वादेव न विव्रियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाहनि. (666 ) इच्छा मिच्छा तहाकारो, आवसिया य निसीहिया । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ॥ उवसंपया य काले, सामायारी भवे दसहा । एएसिं तु पयाणं पत्तेय परूवणं वोच्छण ॥ नि. (667) वृ- एषणमिच्छाकरणं कारः, तत्र कारशब्दः प्रत्येकभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणम् इच्छाकारः इच्छाक्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रियया न च बलाभियोगपूर्विकयेति भावार्थ: 1, तथा मिध्या- वितथ मनृतमिति पर्यायाः, मिध्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः तथा च संयमयोगवितथाचरणे विदित जिनवचनसाराः साघवस्तत्क्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयं 2, तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवस्वरूपः 3, अवश्यकर्त्तव्यैयोगैर्निष्पन्ना आवश्यिकी 4, चः समुच्चये, तथा निषेधेन निर्वृत्ता नैषेधिकी 5 आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या 6, चः पूर्ववत्, तथा प्रतिपृच्छा, सा च प्राङ्नियुक्तेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्त्तुकामेनेति, तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या 9, तथा निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता 9, उपसम्पच्च विधिनाऽऽदेया 10 | एवं 'काले' कालविषया सामाचारी भवेद्दशविधा तु । एवं तावत्समासत उक्ताः साम्प्रतं प्रपञ्चतः प्रतिपदमभिधित्सुराह - एतेषां पदानां, तुर्विशेषणे, गोचरप्रदर्शनेन 'प्रत्येकं' पृथक् पृथक् प्ररूपणां वक्ष्य इति गाथाद्वयसमासार्थः ॥ 1 तत्रेच्छाकारो येष्वर्थेषु क्रियते तप्रदर्शनायाहनि. (668) , जै अब्भत्थेज परं कारणजाए करेज से कोई । तत्थवि इच्छाकारोन कप्पई बलाभिओगो उ ॥ वृ- 'यदी' त्यभ्युपगमे अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत् Page #234 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.668] 231 'परम्' अन्यं साधुग्लानादौ कारणजाते कुर्यात् वा, 'से' तस्य कर्तुकामस्य 'कश्चिद्' अन्यसाधुः, तत्र कारणजातग्रहणममुभयथाऽपि सम्बध्यते, तत्रापि तेनान्येन वा साधुना तत्तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः, कार्य इति क्रियाध्याहारः, अपिः चशब्दार्थे, अथवाऽपीत्यादिना न्यक्षेण वक्ष्यति, किमित्येवमत आह-न कल्पत एव बलाभियोग इति गाथार्थः ॥ ' उक्तगाथावयवार्थप्रतिपादनायैवाहनि. (669) अब्भुवगमंमि नजइ अब्भत्थेउं न वट्टै परो उ । अनिगूहियबलविरिएण साहुणा ताव होयव्वं ॥ वृ- 'यद्यभ्यर्थयेत् पर' मित्यस्मिन् यदिशब्दप्रदर्शिते अभ्युपगमे सति ज्ञायते, किमित्याहाभ्यर्थयितुं 'न वर्तते' न युज्यते एव परः, किमित्यत एवाह-न निगृहिते बलवीर्ये येनेति समासः, बलं-शारीरं वीर्यम्-आन्तरः शक्तिविशेषः, तावच्छब्दः प्रस्तुतार्थप्रदर्शक एव, अनिगूहितबलवीर्येण तावदित्थं साधुना भवितव्यमिति । पाठान्तरं वा 'अनिगूहियबलविरिएण साहुणा जेण होयव्वं' ति, अस्यायमर्थः-येन कारणेनानिगूहितबलवीर्येण साधुना भवितव्यमिति युक्तिः अतः अभ्यर्थयितुं न वर्त्तते पर इति गाथार्थः ॥ आह-इत्थं तर्हि अभ्यर्थनागोचरेच्छा-कारोपन्यासोऽनर्थक इति ?, उच्यते, नि. (670) जै हुञ्ज तस्स अनलो कज्जस्स वियाणती य वा वाणं । गिलाणाइहिं वा हुज्ज वियावडो कारणेहिं सो ॥ वृ-यदि भवेत् 'तस्य' प्रस्तुतस्य कार्यस्य, किम् ?-'अनलः' असमर्थः विजानाति न वा, वाणमिति पूरणार्थो निपातः, ग्लानादिभिर्वा भवेशद्यापृतः कारणैरसौ तदा सातद्वितीयपदोऽभ्यर्थनागोचरमिच्छाकारं रलाधिकं विहायान्येषां करोतीति गाथार्थः ॥ आह चनि. (671) राइनियं वज्जेत्ता इच्छाकारं करेइ सेसाणं । एवं मज्झं कजं तुब्भे उ करेह इच्छाए । कृ-रत्नानि द्विधा-द्रव्यरलानि भावरलानि च, तत्र मरकतवजेन्द्रनीलवैडूर्यादीनि द्रव्यरत्नानि, सुखहेतुत्वमधिकृत्य तेषामनैकान्तिकत्वादनात्यन्तिकत्वाच्च, भावरत्नानि सम्यग्दर्शनज्ञानचारित्राणि, सुखनिबन्धनताङ्गीकृत्य तेषामेकान्तिकत्वादात्यन्तिकत्वाच्च, भावरलैरधिको रलाधिकस्तं वर्जयित्वा इच्छाकारं करोति शेषाणां, कथमित्याह-इदं मम कार्यं वस्त्रसीवनादि यूयं कुरुतेच्छया न बलाभियोगेनेति गाथार्थः ॥ 'जै अब्भत्थेज्ज परं कारणजाएऽत्ति एतावन्मूलगाथाया व्याख्यातं, साम्प्रतं 'करेज से कोइ' त्ति अस्य गाथाऽवयवस्यावयवार्थं प्रतिपादयति, अत्रान्यकरणसम्भवे कारण-प्रतिपादनायाह-- नि. (672) अहवाऽवि विनासेंतं अब्भत्थेतं च अन्न दलूणं । अन्नो कोइ भणेजा तं साहुं निजरट्ठीओ ॥ वृ- तत्र 'अहवावि विनासेंत' ति अक्षराणां व्यवहितः सम्बन्धः, स चेत्थं द्रष्टव्यःविनाशयन्तमपि चिकीर्षितं कार्यम्, अपिशब्दात् गुरुतरकार्यकरणसमर्थमविनाशयन्तमप्यभ्यर्थयन्तं वा अभिलषितकार्यकरणाय कञ्चन अन्यं साधुं दृष्ट्वा किमित्याह-'अन्यः' तत्प्रयोजनकरणशक्तः कश्चिद्भणेत् तं साधुं निर्जरार्थीति गाथार्थः । / किमित्याह Page #235 -------------------------------------------------------------------------- ________________ 232 आवश्यक मूलसूत्रम्-1 नि. (673) अहयं तुब्भं एयं करेमि कज्जं तु इच्छकारेणं । tattha'vi सो इच्छं से करेइ मज्जायमूलियं ॥ वृ- अहमित्यात्मनिर्देशे युष्माकम् 'इदं' कर्तुमिष्टं कार्य करोमि 'इच्छाकारेण' युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तत्रापि 'स' कारापकः साधुः 'इच्छं से करेइत्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौ तेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकारं करोतीत्याहमर्यादामूलं, साधूनामियं मर्यादा-न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य इति गाथार्थ्ः। व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं 'तत्थवि इच्छाकारोऽत्ति अस्यापिशब्दस्य विषयप्रदर्शनायाहनि. (674) अहवा सयं करेंतं किंची अन्नस्स वावि दटूणं । तस्सवि करेज्ज इच्छं मज्झंपि इमं करेहित्ति ॥ वृ- अथवा 'स्वकम्' आत्मीयं कुर्वन्तं 'किञ्चित्' पात्रलेपनादि अन्यस्य वा दृष्ट्वा किम् ?-तस्याप्यापनप्रयोजनः सन् कुर्यादिच्छाकारं, कथम्?-ममापीदं-पात्रलेपनादि कुरुतेति गाथार्थः ॥ इदानीमभ्यर्थितसाधुगोचरविधिप्रदर्शनायाऽऽहनि. (675) तत्थवि सो इच्छं से करेइ दीवेइ कारणं वाऽवि । इहरा अनुग्गहत्थं कायव्वं सुहाणो किच्चं ॥ वृ-तत्रप्यभ्यर्थितः सन् 'इच्छाकारं करोति' इच्छाम्यहं तव करोमीति, अथ तेन गुर्वादिकार्यान्तरं कर्तव्यमिति तदा दीपयति कारणं वापि, 'इहरा' अन्यथा गुरुकार्यकर्त्तव्याभावे सति अनुग्रहार्थ कर्तव्यं साधोः कृत्यमिति गाथार्थः । अपिशब्दाक्षिप्तेच्छाकारविषय-विशेषप्रदर्शनार्यवाहनि. (676) - अहवा नाणाईणं अट्ठाए~ जै करेज्ज किच्चाणं । वेयावच्चं किंची तत्थवि तेसिं भवे इच्छा ॥ वृ- अथवा ज्ञानादीनामय, आदिग्रहणाद्दर्शनचारित्रग्रहणं, यदि कुर्यात् 'कृत्यानाम्' आचार्याणां वैयावृत्त्यं 'कश्चित्' साधुः, पाठान्तरं वा 'किंचित्ति किश्चिद्विश्रामणादि, तत्रापि 'तेषां' कृत्यानां तं साधुं वैयावृत्त्ये नियोजयतां भवे इच्छे' ति भवेदिच्छाकारः, इच्छाकारपुरः सरं योजनीय इति गाथार्थः ॥ किमित्यत आह-यस्मातनि. (677) आणाबलाभिओगो निग्गंथाणं न कप्पई काउं । इच्छा पौंजियव्वा सेहे राईनिए (य) तहा ॥ वृ- आज्ञापनामाज्ञा-भवतेदं कार्यमेवेति, तदकुर्वतो बलात्कारापणं बलाभियोय इति, स 'निर्ग्रन्थानां' साधूनां न कल्पते कर्तुमिति, किन्तु 'इच्छत्ति इच्छाकारः प्रयोक्तव्यः, प्रयोजने उत्पन्ने सति शैक्षके तथा रत्नाधिके चालापकादि प्रष्टुकामेन, आद्यन्तग्रहणादन्येषु चेति गाथार्थ्ः। एष उत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावपि दुर्विनीते प्रयोक्तव्यौ, तेन च सहोत्सर्गतः संवास एव न कल्पते, बहुस्वजननालप्रतिबद्धे त्वपरित्याज्ये अयं विधिः-प्रथममिच्छाकारेण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेति, आह च नि. (678) जह जच्चबाहलाणं आसाणं जनवएसु जायाणं । Page #236 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.678] सयमेव खलिणगहणं अहवावि बलामिओगेणं । / नि. (679) पुरिसज्जाएऽवि तहा विनीयविनयंमि नत्थि अभिओगो । सेसंमि उ अभिओगो जनवयजाए जहा आसे ॥ वृ-यथा जात्यबाह्वीकानामश्वानां जनपदेषु च मगधादिषु जातानां, चशब्दलोपोऽत्र द्रष्टव्यः, स्वयमेव खलिनग्रहणं भवति, अथवापि बलाभियोगेनेति, खलिनं-कविकमभिधीयते, एष दृष्टान्तः, 'यमर्थोपनयः-पुषजातेऽपि तथा, जातशब्दः प्रकारवचनः, 'vinIyavinayaMmi'tti विविधम्-अनेकधा नीतः-प्रापितः विनयो येन स तथाविधः तस्मिन् नास्त्यभियोगो जात्यबाह्लीकाश्ववत्, 'सेसंमि उ अभिओगो' त्ति शेषे-विनयरहिते बलाभियोगः प्रवर्तते, कथं ?-जनपदजाते यथाऽश्वे इति गाथाद्वयसमुदायार्थः । / अवयवार्थस्तु कथानकादवसेयः, तच्चेदम्__ बाहलविसए एगो आसकिसोरो, सो दमिजिउकामो वेयालियं अहिवासिऊण पहाए अग्घेऊण बाहियालिं नीतो, खलिणं से ढोइयं, सयमेव तेन गहियं विनीयोत्ति । तत्तो राया सयमेवारूढो, सो हिययैच्छियं वूढो, रण्णा उयरिऊण आहारलयणादिणा सम्म पडियरिओ, पतिदियहं च सुद्धत्तणओ एवं वहै, न तस्स बलाभिओगो पवत्तै । अवरो पुन मगहादिजनवए जातो आसो, सोऽवि दमिजिउकामो वेयालियं अहिवासितो, मायरं पुच्छइ-किमेयंति, तीए भणियंकल्लं वाहिज्जसि तस, सयमेव खलिणं गहाय वहंतो नरिंदं तोसिज्जासि, तेन तहा कयं, रन्नावि सव्वो से उवयारो कओ, माऊए सिटुं, तीए भणितो-पुत्त ! विनयगुणफलं ते एयं, कल्लं पुणो मा खलिणं पडिवजिहिसि, मा वा वहिहिसि, तेणं तहेव कयं, रन्नावि खोखरेण पिट्टिता बला कवियं दाऊण वाहित्ता पुणोऽवि जवसं से निरुद्धं, तेन माऊए सिटुं, सा भणइ-पुत्त ! दुच्चेट्ठियफलमिणं ते, तं दिट्ठोभयमग्गो जो ते रुच्चै तं करेहिसि । एस दिलुतो अयमुवणओजो सयं न करेइ वेयावच्चादि तत्थ बलाभिओगोऽवि पयट्टाविज्जइ जनवयजाते जहा आसेत्ति। तस्माद्बलाभियोगमन्तरेणैव मोक्षार्थिना स्वयमेव प्रत्युत इच्छाकारं दत्त्वा अनभ्यर्थितेनैव वैयावृत्त्यं कार्यम् ॥ आह-तथाऽप्यनभ्यर्थितस्य स्वयमिच्छाकारणकमरमयुक्तमेवेत्याशङ्कयाहनि. (680) अब्भत्थणाए मरुओ वानरओ चेव होइ दिटुंतो । गुरुकरणे सयमेव उ वाणियगा दुन्नि दिटुंता ॥ वृ-अभ्यर्थनायां मरुकः, पुनः शिष्यचोदनायां सत्यां वानरकश्चैव भवति दृष्टान्तः, गुरुकरणे स्वयमेव तु वणिजौ द्वौ दृष्टान्त इति समासार्थः । / व्यासार्थः कथानकेभ्योऽवसेय इति, तानि चामूनि-एगस्स साहुस्स लद्धी अस्थि, सो न करेइ वेयावच्चं बालबुड्डाणंति, आयरियपडिचोइतो भणइ-को मं अब्भत्थेइ ?, आयरिएण भणिओ-तुम अब्भत्थणं मग्गंतो चुक्किहिसि, जहा सो मरुगोत्ति । एगो मरुगो नाणमदमत्तो कत्तियपुण्णिमाए नरिंदजनवदेसुंदानं दाउमभुट्ठिएसु न तत्थ वच्चै, भजाए भणितो-जाहि, सो भणइ-एगं ताव सुद्दाणं परिग्गरं करेमि, बीयं तेसिं घरं वच्चामि ?, जस्स आसत्तमस्स कुलस्स कजं सो मम आनेत्ता देउ, एवं सो जावजीवाए दरिदो जातो । एवं तुमंपि अब्भत्थणं मग्गमाणो चुक्किहिसि निजराए, एतेसिं बालबुड्डाणं अन्ने अस्थि करेंतगा, तुज्झवि एस लद्धी एवं चेव विराहित्ति । ततो सो एवं भणिओ भणइ-एवं सुंदरं जाणंता अप्पणा कीस न करेह ?, आयरिया भणंति-सरिसोऽसि तुमं तस्स वानरगस्स, Page #237 -------------------------------------------------------------------------- ________________ 234 आवश्यक मूलसूत्रम् - 1 जहा एगो वानरो रुक्खे अच्छइ, वासासु सीतवातेहिं झडिज्झति, ताहे सुघराए सौणिगाए भणिओ - 'वानर ! पुरिसोऽसि तुमं निरत्थयं वहसि बाहुदंडाई । जो पायवरस सिहरे न करेसि कुडिं पडालिं वा ॥ -PLAY सो एवं तीए भणिओ तुहिको अच्छइ, ताहे सा दोच्चंपि तच्छंपि भणइ, ततो सो रुट्ठो तं रुक्खं दुरुहिउमादत्तो, सा नट्ठा, तेन तीसे तं घरं सुंबं सुंबं विक्खित्तं, भणइ य नविसि ममं मयहरिया नविसि ममं सोहिया व निद्धा वा । सुघरे ! अच्छसु विघरा जा वट्टसि लोगतत्तीसु ॥ सुहं इदानिं अच्छ । एवं तुमंपि मम चेव उवरिएण जाओ, किं च मम अन्नंपि निज्जरादारं अस्थि, तेन मम बहुतरिया निज्जरा, तं लाहं चुक्कीहामि, जहा सो वाणियगो-दो वाणियगा ववहरंति, एगो पढमपाउसो मोल्लं दायव्वयं होहित्ति सयमेव आसाढपुण्णीमाए घरं पच्छ (त्थ) इतो, बीएण अद्धं वा तिभागं वा दाऊण छवावियं, सयं ववहरै, तेन तद्दिवसं बिउणो लाहो लद्धो, इयरो चुक्को । एवं चेव जै अहं अप्पणा वेयावच्चं करेमि तो अचिंतणेण सुत्तत्था नासंति, तेहि य नहिं गच्छसारवणाऽभावेण गणस्सादेसादिअप्पडितप्पणेण बहुयरं मे नासेइति । आह च - सुत्तत्थेसु अचिंतण आएसे बुड्ढसेहगगिलाणे । बाले खमए वाई इड्डीमाइ अनिड्डी य ॥ एएहिं कारणेहिं तुंबभूओ उ होति आयरिआ । वेयावच्चं न करे कायव्वं तस्स सेसेहिं । / जेन कुलं आयत्तं तं पुरिसं आयरेण रक्खेज्जा । न हु तुंबंमि विनट्ठे अरया साहारया होंति ॥ बाले सप्पभए तहा इड्डिमंतंमि आगए पानगादिगए आयरिए लहुत्तं, एवं वादिम्मिवि, अनिस्सरपव्वैयगा य एएत्ति, जनापवादो, सेसं कंठं । आह-इच्छाकारेणाहं तव प्रथमालिकामानयामीत्यभिधाय यदा लब्ध्यभावान्न सम्पादयति तदा निर्जरालाभविकलस्तस्येच्छाकारः, इत्यतः किं तेनेत्याशङ्कयाह नि. (681) संजमजोए अब्भुट्ठियस्स सद्धाएं काउकामस्स । लाभो चैव तवस्सिस्स होइ अद्दीणमणसस्स ॥ कृ- 'संयमयोगे' संयमव्यापारे अभ्युत्थितस्य तथा 'श्रद्धया' मनः प्रसादेन इहलोकपरलोकाशंसां विहाय कर्तुकामस्य, किम् ? -'लाभो चेव तवसिस्स' त्ति प्रकरणान्निर्जराया लाभ एव तपस्विनो भवति अलब्ध्यादौ, अदीनं मनोऽस्येति अदीनमनास्तस्यादीनमसन इति गाथार्थः ॥ इदानीं मिथ्याकारविषयप्रतिपादनायाह नि. ( 682 ) संजमजोअ अब्मुट्ठियस्स जंकिंचि वितहमायरियं । मिच्छा एतंति वियाणिऊण मिच्छत्ति कायव्वं ॥ वृ- संयमयोगः-समितिगुप्तिरूपस्तस्मिन्विषयभूतेऽभ्युत्थितस्य सतः यत्किञ्चिद्वितथम्-अन्यथा आचरितम्-आसेवितं, भूतमिति वाक्यशेषः, 'मिथ्या एतदिति विपरीतमेतदित्येवं विज्ञाय Page #238 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.682] .. 235 किम् ? -'मिच्छत्ति कायव्वं' मिथ्यादुष्कृतं दातव्यमित्यर्थः । संयमयोगविषयायां च प्रवृत्तौ वितथासेवने मिथ्यादुष्कृतं दोषापनयनायालं, न तूपेत्यकरणगोचरायां नाप्यसकृतत्करणगोचरायामिति गाथाहृदयार्थः । तथा चोत्सर्गमेव प्रतिपादयन्नाहनि. (683) जै य पडिक्कमियव्वं अवस्स काऊण पावयं कम । तं चेव न कायव्वं to hoi pae pddikNto|| vR- yadi ca 'प्रतिक्रान्तव्यं निवर्तितव्यं, मिथ्यादुष्कृतं दातव्यमित्यर्थः, 'अवश्यं' नियमेन कृत्वा पापकं कर्म, ततश्च 'तदेव' पापकं कर्म न कर्त्तव्यं, ततो भवति 'पदे' उत्सर्गपदविषये प्रतिक्रान्त इति । अथवा-'pada'tti प्रथमं प्रतिक्रान्त इति गाथार्थः । / साम्प्रतं यथाभूतस्येदं मिथ्यादुष्कृतं सुदत्तं भवति तथा भूतमभिधित्सुराहनि. (684) जं दुक्कडंति मिच्छा तं भुजो कारणं अपूरंतो । तिविहेण पडिक्कतो तस्स खलु दुक्कडं मिच्छा ॥ वृ- 'यदि' त्यनिर्दिष्टस्य निर्देशः, करणमिति योगः, ततश्च यत्कारणं' यद् वस्तु दुष्ठु कृतं दुष्कृतम् 'इति' एवं विज्ञाय 'मिच्छत्ति सूचनात्सूत्रमितिकृत्वा मिथ्यादुष्कृतं दत्तं, तद् 'भूयः' पुनः प्रागुक्तं दुष्कृतकारणम् 'अपूरयन्' अकुर्वननाचरनित्यर्थः, यो वर्तते इति वाक्यशेषः, 'तस्स खलु दुक्कडं मिच्छत्ति सम्बद्ध एव ग्रन्थः, तत्र स्वयं कायेनाप्य-कुर्वन्नपूरयन्नभिधीयत एवेत्यत आह-'तिविहेण पडिक्कतो' त्ति त्रिविधेन मनोवाक्कायलक्षणेन योगेन कृतकारितानुमतिभेदयुक्तेन 'प्रतिक्रान्तो' निवृत्तो यस्तस्माद्दुष्कृतकारणात् तस्यैव, खलुशब्दोऽवधारणे, 'दुष्कृतं' प्रागुक्तं दुष्कृतफलदातृत्वमधिकृत्य 'मिथ्ये' ति मिथ्या, भवतीति क्रियाध्याहारः अथवा व्यवहितयोगात्तस्यैव मिथ्यादुष्कृतं भवति नान्यस्येति गाथार्थः । / साम्प्रतं यस्य मिथ्यादुष्कृतं दत्तमपि न सम्यग् भवति तत्प्रतिपादनायाहनि. (685) जं दुक्कडंति मिच्छा तं चेव निवेसए पुणो पावं । पञ्चक्खमुसावाई मायानियडीपसंगो य । / वृ- 'यत्' पापं किञ्चिदनुष्ठानं दुष्कृतमिति विज्ञाय 'मिच्छत्ति मिथ्यादुष्कृतं दत्तमित्यर्थः, यस्तदेव निषेवते पुनः पापं स हि प्रत्यक्षमृषावादी वर्तते, कथम् ?-दुष्कृतमेतदित्यभिधाय पुनरासेवनात्, तथा मायानिकृतिप्रसङ्गश्च तस्य, स हि दुष्टान्तरात्मा निश्चयतश्चेतसाऽनिवृत्त एव गुर्वादिरञ्जनार्थं मिथ्यादुष्कृतं प्रयच्छति, कुतः?, पुनरासेवनात्, तत्र मायैव निकृतिआयानिकृतिस्तस्याः प्रसङ्ग इति गाथार्थः ॥ कः पुनरस्य मिथ्यादुष्कृतपदस्यार्थ इत्याशङ्कयाहनि. (686) मित्ति मिउमद्दवत्ते छत्ति य दोसाण छायणे होइ । मित्ति य मेराए~ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ वृ- 'मी' त्येवं वर्णः मृदुमार्दवत्वे वर्त्तते, तत्र मृदुत्वं-कायनम्रता मार्दवत्वं-भावनम्रतेति, 'छे' ति च दोषस्य-असंयमयोगलक्षणस्य छादने-स्थगने भवति, 'मी' ति चायं वर्णः मर्यादायांचारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः 'दु' इत्ययं वर्णः जुगुप्सामि-निन्दामि दुष्कृतकर्मकारिणमात्मानमित्यस्मिन्नर्थे वर्तत इति गाथार्थः । नि. (687) कत्ति कडं मे पावं डत्ति य डेवेमि तं उवसमेणं । Page #239 -------------------------------------------------------------------------- ________________ 236 एसो मिच्छाउक्कडपयक्खरत्यो समासेणं ॥ वृ- 'क' इत्ययं वर्णः कृत मया पापमित्येवमभ्युपगमार्थे वर्त्तते, 'ड' इति च 'डेवेमि तं' ति लङ्घयामि - अतिऋमामि तत्, केनेत्याह-उपशमेन हेतुभूतेन, 'एषः' अनन्तरोक्तः प्राकृतशैल्या मिथ्यादुष्कृतपदस्याक्षरार्थ इति 'समासेन' सङ्क्षेपेणेति गाथार्थः । आह-कथमक्षराणां प्रत्येकमुक्तार्थतेति, पदवाक्योरेवार्थदर्शनादिति, अत्रोच्यते, इह यथा वाक्यैकदेशत्वात्पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णार्थोऽप्यवसेय इति, अन्यथा पदस्याप्यर्थशून्यत्वप्रसङ्गः, प्रत्येकक्षरेषु तदभावादिति, प्रयोगश्च-इह यद्यत्र प्रत्येकं नास्ति तत्समुदायेऽपि न भवति, प्रत्येकमभावात्, सिकतातैलवदिति, इष्यते च वर्णसमुदायात्मकस्य पदस्यार्थः, तस्मात्तदन्यथाऽनुपपर्त्तर्वर्णार्थोऽपि प्रतिपत्तव्य इत्यलं प्रसङ्गेनेति । साम्प्रतं तथाकारो यस्य दीयते तठप्रतिपिपादयिषयाऽऽहनि. (688) कप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजमतवड्डगस्स उ अविकप्पेणं तहाकारो ॥ वृ- कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादिर्वा कल्पः, चरकादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावस्तस्मिन् कल्पाकल्पे, परि-समन्तात् निष्ठितः परिनिष्ठितो, ज्ञाननिष्ठां प्राप्त इत्यर्थः, तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि - महाव्रतान्यभिधीयन्ते तेषु स्थानेषु पञ्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, तथा संयमतपोभ्यामाढ्यः - सम्पन्न इत्यनेनोत्तरगुणयुक्ततामाह, तस्य किमित्याह-'अविकल्पेन' निश्चयेन, किम् ? - तथाकारः, कार्य इति क्रियाध्याहार इति गाथार्थः । इदानीं तथाकारविषयप्रतिपादनायाहनि. (689) आवश्यक मूलसूत्रम् - 1 वायणपडिसुणणाए उवएसे सुत्तात्थकहणाए । अवितमेति तहा डिसुणणाए तहक्कारो ॥ वृ- वाचना- सूत्रप्रदानलक्षणा तस्याः प्रतिश्रवणं-प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायां, तथाकारः कार्यः, एतदुक्तं भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णानेन तथाकारः कार्यः, तथा सामान्येनोपदेशे - चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा 'सुत' त्थकहणाए ऽथि सूत्रार्थकथनायां व्याख्यान इत्यर्थः, किम ? - तथाकारः कार्यः, तथाकार इति कोऽर्थ इति ?, आह-अवितथमेतत् यदाहुर्यूमिति, न केवलमुख्तेष्वेवार्थेषु तथाकारप्रवृत्तिः, तथा 'पडिसुणणाए' त्ति प्रतिपृच्छोत्तरकालमाचायें कथयति सति प्रतिश्रवणायां तथाकारप्रवृत्तिरिति, चशब्लोपोऽत्र द्रष्टव्य इति गाथार्थः ॥ साम्प्रतं स्वस्थाने स्वस्थाने खल्विच्छाकारादिप्रयोक्तुः फलप्रतिपादनायाहनि. ( 690) जस्स य इच्छाकारो मिच्छाकारो य परिचिया दोऽवि । तइओ य तहक्कारो न दुल्लभा सोग्गई तस्स ॥ वृ- यस्य चेच्छाकारो मिथ्याकारश्च परिचितौ द्वावपि तृतीयश्च तथाकारो न दुर्लभा सुगतिस्तस्येति गाथा निगदसिद्धैव । साम्प्रतमावश्यकीनैषेधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह . Page #240 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि.691] नि. (691) आवस्सियं च नितो जं च अतो निसीहियं कुणै । एयं इच्छं नाउं गणिवर ! तुब्भंतिए निउणं ॥ वृ- शिष्यः किलाह - 'आवस्सिय 'ति आवश्यकी - पूर्वोक्ता तामावश्यकीं च 'निन्तो' निर्गच्छन् यां च 'अतितो' त्ति आगच्छन्, प्रविशन्नित्यर्थः, नैषेधिकीं करोति, 'एतद्' आवश्यकीनैषेधिकीद्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातु हे गणिवर ! युष्मदन्तिके 'निपुणं' सूक्ष्मं ज्ञातुमिच्छामीति क्रियाविशेषणमिति गाथार्थः ॥ एवं शिष्येणोक्ते सत्याहाचार्यःनि. (692 ) आवस्सियं च निंतो जं च अतो निसीहियं कुणै । वंजणमेयं तु दुहा अत्थो पुन होइ सो चेव ॥ वृ- आवश्यकीं च निर्गच्छन् यां च प्रविशन्नैषेधिकीं करोति, 'व्यञ्जनं' शब्दरूपं 'एतं तु दुह 'त्ति एतदेव शब्दरूपं द्विधा, अर्थः पुनर्भवत्यावश्यिकीनैषेधिक्योः 'स एव' एक एव, यस्मादवश्यंकर्त्तव्ययोगक्रियाऽऽवश्यिकी निषिद्धात्मनश्चातिचारेभ्यः क्रिया नैषेधिकीति, न ह्यसावप्यवश्यं कर्त्तव्यं व्यापारमुल्लङ्घ्य प्रवर्त्तते, आह- यद्येव भेदोपन्यासः किमर्थम् ?, उच्यते, क्वचित् स्थितिगमनक्रियाभेदादभिधानभेदाच्चेति गाथार्थः । आह- ' आवश्यकीं च निर्गच्छ' नित्युक्तं, तत्र साधोः किमवस्थानं श्रेय उताटनमिति ?, उच्यते, अवस्थानमिति कथम् ?, यत आह नि. (693) एगग्गस्स पसंतस्स न होंति इरियाइया गुणा होंति । गंतव्वमवस्सं कारणंमि आवस्सिया होइ ॥ वृ- एकमग्रम्-आलम्बनमस्येत्येकाग्रस्तस्य स चाप्रशस्तालम्बनोऽपि भवत्यत Aha'prazAntasya' क्रोधरहितस्य तिष्ठतः, किम ?, न भवन्ति ईर्यादयः, ईरणमीर्य्या-गमनमिर्त्यः, इहैय्र्याकार्यं कर्म ईयशब्देन गृह्यते, कारणे कार्योपचाराद्, ईर्ष्या आदौ येषामात्मसंयमविराधनादीनां दोषाणां ते ईर्यादयो न भवन्ति तथा 'गुणाश्च' स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तहिं संयतस्यागमनमेव श्रेय इति तदपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु 'गन्तद्यमवस्सं कारणंमि' गन्तव्यम् 'अवश्यं' नियोगतः 'कारणे' गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषा इति, तथा च कारणे गच्छतः 'आवस्सिया होइ' आवश्यकी भवतीति गाथार्थः । / आह-कारणन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति ?, नेति, कस्य तर्हि ?, उच्यते, - नि. (694) आवस्सिया उ आवस्सएहिं सव्वेहिं जुत्तजोगिस्स । मनवयणकायगुत्तिंदियस्स आवस्सिया होई । / 237 वृ- आवश्यकी तु 'आवश्यकैः' प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मन' इत्यादि पश्चार्द्ध मनोवाक्कायेनिद्रयैर्गुप्त इति समासः, तस्य, किम् ? - आवश्यकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाद्व्यवहितोपन्यासः कायात्पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम्, अस्थि चायं न्यायः-'सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासो' यथा - ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः । उक्ताऽऽवश्यिकी, साम्प्रतं नैषेधिकीं प्रतिपादयन्नाह , Page #241 -------------------------------------------------------------------------- ________________ 238 आवश्यक मूलसूत्रम्-1 नि. (695) सेज्जं ठाणं च जहिं चेएइ तहिं निसीहिया होइ । जम्हा तत्थ निसिद्धो तेणं तु निसीहिया होइ॥ वृ- शेरतेऽस्यामिति शय्या-शयनीयस्थानं तां शय्यां 'स्थानं चे' ति स्थानमूलस्थानं, कायोत्सर्गः, यत्र 'चेतयते' इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्याक्रिया कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः,अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, कथम् ?, प्रतिक्रमणाद्यशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते 'तत्र' एवं विधस्थितिक्रियाविशिष्ट एव स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह-यस्मात्तत्र निषिद्धोऽसौ तेनैव कारणेन नैषेधिकी भवति, निषेधात्मकत्वात्तस्या इति गाथार्थः ॥ पाठान्तरं वानि. (696) सेजं ठाण च जदा चेतेति तया निसीहिया होइ । जम्हा तदा निसेहो निसेहमैया च सा जेणं ॥ वृ- इयमुक्तार्थत्वात्सुगमैव । अनेन ग्रन्थेन मूलगाथायाः 'आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकी करोति व्यञ्जनमेतद् द्वेधे' त्येतावत् स्थितिरूपनैषेधिकीप्रतिपादनं व्यञ्जनभेदनिबन्धनमधिकृत्य व्याख्यातम् । अमुमेवार्थमुपसञ्जिहीर्षुराह भाष्यकारः[भा.120] आवस्सियं च नितो जं च ऐंतो निसीहियं कुणै । सेज्जानिसीहियाए निसीहियाअभिमुहो होई ॥ वृ- आवश्यिकी च निर्गच्छन् यां चागच्छन् नैषेधिकीं करोति तदेतद् व्याख्यातम्, उपलक्षणत्वात्सह तृतीयपादेन 'व्यञ्जनमेतद् द्विधे' त्यनेनेति । साम्प्रतम् 'अर्थः पुनर्भवति स एव' ति गाथावयवार्थः प्रतिपाद्यते -तोत्थमेक एवार्थो भवति-यस्मान्नैषेधिख्यपि नावश्यंकर्तव्यव्यापारगोचरतामतीत्य वर्तते, यतः प्रविशन् संयमयोगानुपालनाय शेषपरिज्ञानार्थं चेत्थमाह । 'सेन्जानिसीहियाए निसीहियाअभिमुहो hoi'tti शय्यैव नैषेधिकी तस्यां शय्यानैषेधिक्यां विषयभूतायां, किम ? शरीरमपि नैषेधिकीत्युच्यत इति, अत आह-शरीरनैषेधिक्या आगमनं प्रत्यभिमुखस्तु, अतः संवृतगात्रैभवितव्यमिति सञ्ज्ञां करोतीति गाथार्थः । इतश्चैक एवार्थो यत आह[भा.121] जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ। अनिसिद्धस्स निसीहिय केवलमेत्तं हवै सद्दो । वृ- यो भवति निषिद्धात्मा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्यः आत्मा येनेति समासः, नैषेधिकी 'तस्य' निषिद्धात्मनो 'भावतः' परमार्थतो भवति, न निषिद्धोऽनिषिद्धः उक्तेभ्य एवातिचारेभ्यः तस्य अनिषिद्धस्य अनुपयुक्तस्यागच्छतः नैषेधिकी, किम ?-'केवलमेत्तं हवै सद्दो' केवलं शब्दमात्रमेव भवति, न भावत् इति गाथार्थः । / आह-यदि नामैवं तत एकार्थतायाः किमाथतमिति ?, उच्यते, निषिद्धात्मनो नैषेधिकी भवतीत्युक्तं, स च[भा.122] आवस्सयंमि जुत्तो नियमनिसिद्धोत्ति होइ नायव्यो । ___ अहवाऽवि निसिद्धप्पा नियमा आवस्सए जुत्तो । / Page #242 -------------------------------------------------------------------------- ________________ उपोद्घातः [ नि. 697 ] - 239 वृ- 'आवश्यके' मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः 'नियमनिसिद्धोत्ति होइ नायव्वो' नियमेन निषिद्धो नियम निषिद्ध 'इति' एवं भवति ज्ञातव्यः, आवश्यक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्थतेति । अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः, निषिद्धात्माऽपि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थतेति पाठान्तरं वा 'अहवावि निसिद्धप्पा सिद्धाणं अंतियं जाइ' त्ति, अस्यायमर्थः - एवं क्रियाया अभेदेनावश्यकीनैषेधिख्योरेकार्थतोक्ता, इह तु कार्याभेदेनोच्यते, अथवा निषिद्धात्माऽपि सिद्धानामन्तिकं सामीप्यं 'याति' गच्छति, अपिशब्दादावश्यकयुक्तोऽपि, अतः कार्याभेदादेकार्थतेति गाथार्थः ॥ साम्पतमापृच्छादिद्वारचतुष्टयमेकगाथयैव प्रतिपादयन्नाह [भा. 123] आपुच्छणा उ कजे पुव्वनिसिद्धेण होइ पडिपुच्छा । पुव्वगहिएण छंदन निमंतणा होअगहिएणं ॥ वृ- आप्रच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या अहमिदं करोमीति । तथा पूर्वनिषिद्धेन सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन 'होति पडिपुच्छ' त्ति प्रतिपृच्छा कर्त्तव्या भवति, पाठान्तरं वा पुव्वनिउत्तेण होइ पडिपुच्छा' पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा कर्त्तव्या भवति अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । तथा पूर्वगृहीतेना-शनादिना छन्दना शेषसाधुभ्यः कर्त्तव्या - इदं मयाऽशनद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहं भवतोऽशनाद्यान - यामीति गाथार्थः द्वारं । इदानीमुपसम्पद्द्द्वारावयवार्थः प्रतिपाद्यते सा चोपसम्पद् द्विधा भवति-गृहस्थोपसम्पत्साधूपसम्पच, तत्रास्तां तावद् गृहस्थोपसम्पत्, साधूपसम्पठप्रतिपाद्यते सा च त्रिविधाज्ञानादिभेदाद्, आह च नि. (698 ) उवसंपया यतिविहा नाणे तह दंसणे चरित्ते य । दंसणनाणे तिविहा दुविहा य चरित्ताट्ठाए ॥ वृ- उपसम्पञ्च त्रिविधा 'ज्ञाने' ज्ञानविषया तथा दर्शनविषया चारित्रविषया च, तत्र दर्शनज्ञानयोः सम्बन्धिनी त्रिविधा द्विविधा च चारित्रार्थायेति गाथार्थः ॥ तत्र यदुक्तं - 'दर्शनज्ञानयोस्त्रिविधेऽति तव्प्रतिपादयन्नाह नि. (699) वत्तणा संधणा चेव, गहणं सुत्तत्थतदुभए । वेयावच्चे खमणे, काले आवकहाइ य ॥ वृ- वर्त्तना सन्धना चैव ग्रहणमित्यतत्त्रितयं 'सुत्तत्थतदुभए' त्ति सूत्रार्थोभयविषयमवगगन्तव्यमिति, एतदर्थमुपसम्पद्यते, तत्र वर्त्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना योजना इत्थर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम्, एवं ज्ञाने नवभेदाः, दर्शनेऽपि दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्या इति, अत्र च सन्दिष्टः सन्दिष्टस्योपसम्पद्यते इत्यादिचतुर्भङ्गिका, प्रथमः शुद्धः शेषास्त्वशुद्धा इति, 'द्विविधा च चारित्रार्थायेति यदुक्तं तत्प्रदर्शनायाह- 'वेयावच्चे खमणे काले आवकहाइ य' चारित्रोपसम्पद् वैयावृत्यविषया Page #243 -------------------------------------------------------------------------- ________________ 240 __ आवश्यक मूलसूत्रम्-10 क्षपणविषया च, इयं च कालतो यावत्कथिका च भवति, चशब्दादित्वरा च भवति, एतदुक्तं भवति-चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, सच कालत इत्वरो यावत्कथिकश्च भवतीति गाथासमासार्थः । साम्प्रतमयमेवार्थो विशेषतः प्रतिपाद्यते-तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पदातव्येति मौलिकोऽयं गुण इति, एतत्प्रभवत्वादुपसम्पद इति, अतः अमुमेवार्थमभिधित्सुराहनि. (700) संदिट्ठो संदिट्ठस्स चेव संपजई उ एमाई। चउभंगो एत्थं पुन पढमो भंगो हवै सुद्धो ॥ वृ- 'सन्दिष्ठो' गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथा अमुकस्य सम्पद्यतां उपसम्पदं प्रयच्छत इत्यर्थः, एवमादिश्चतुर्भङ्गः, स चायं-तद्यथा-सन्दिष्टः सन्दिष्टस्योक्त एव, सन्दिष्टः असन्दिष्टः असन्दिष्टस्य-न तावदिदानी गन्तव्यं न चामुकस्येति, तत्र पुनः प्रथमो भङ्गो भवति शुद्धः, पुनः शब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छित्ति-निमित्तमन्येऽपि द्रष्टव्या इति गाथार्थः । / साम्प्रतं वर्तनादिस्वरूपप्रतिपादनायाहनि. (701) अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं । तस्सेव paesaMtaraNaTThassa'nusaMdhaNA थडणा ॥ नि. (702) गहणं तप्पडढमतया सुत्ते अत्थे य तदुभए चेव । अत्यग्गहणंमि पायं एस विही होइ नायव्वो ॥ कृ-गाथाद्वयं निगदसिद्धमेव । नवरं-प्रायोग्रहणं सूत्रग्रहणेऽवि कश्चिद्भवत्येव प्रमार्जनादिरिति ज्ञापनार्थम् । / साम्प्रतमधिकृतविधिप्रदर्शनाय द्वारगाथामाहनि. (703) मजननिसेजाक्खा कितिकमुस्सग वंदनं जेट्टे । भासंतो होई जेट्टो नो परियारण तो वंदे ॥ वृ- एतद्व्याचिख्यासयैवेदमाहनि. (704) ठाणं पमज्जिऊणं दोन्नि निसिजाउ होंति कायव्वा । एगा गुरुणो भणिया बितिया पुण होंति अक्खाणं ॥ वृ-निगद सिद्धा, नवरम्-'अक्खाणंति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कर्तव्येत्युत्सर्गः । / व्याख्यातं द्वारत्रयं, कृतिकर्मद्वारव्यचिख्यासयाऽऽहनि. (705) दो चेव मत्तगाइं खेले तह काइयाए बीयं तु । जावैया य सुणेती सव्वेऽवि य ते तु वंदंति ॥ वृ-निगदसिद्धैव, नवरं मात्रकं-समाधिः, कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमिति, अर्द्धकृतव्याख्यानोत्थाना-नुत्थनाभ्यां पलिमन्थाऽऽत्मविराधनादयश्च दोषा भावनीया इति द्वार्म्। अधुना कायोत्सर्गद्वारं व्याचिख्यासुराहनि. (706) सव्वे काउस्सगं करेंति सव्वे पुणोऽवि वंदति । नासण्णे नाइदूरे गुरूवयणपडिच्छगा होति । / वृ-सर्वे श्रोतारः श्रेयांसि बहुविघ्नानी' तिकृत्वा तद्विघातायानुयोगप्रारम्भनिमित्तं कायोत्सर्ग कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नासन्ने नातूइदारे व्यवस्थिताः सन्तः, किम् ? Page #244 -------------------------------------------------------------------------- ________________ 241 उपोद्घातः - [नि.706] -गुरुवचनप्रतीच्छका भवन्ति-शृण्वन्तीति गाथार्थः । / साम्प्रतं श्रवणविधिप्रतिपादनायाहनि. (707) निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ॥ / नि. (708) अभिकंखंतेहिं सुहासियाइ~ वयणाइ~ अत्थसाराई । विम्हियमुहेहिं हरिसागएहिं हरिसं ज्ञ्न्ण्तेहिण्॥ वृ- गाथाद्वयं निगदसिद्धं । नवरं 'हरिसागएहिं ति सातहषैरित्यर्थः, अन्येषां च संवेगकारणादिना हर्षं जनयद्भिः, एवं च शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति । / ततः किमित्याहनि. (709) गुरुपरिओसगएणं गुरुभत्तीए तहेव विनएणं । इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ वृ- 'गुरुपरितनोषगतेन' गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किम् ? सम्यक्सद्भावप्ररूपणया ईप्सितसूत्रार्थयोः क्षिप्रं' शीघ्रं पारं समुपयान्ति-निष्ठां व्रजन्तीति गाथार्थ्ः॥ नि. (710) वक्खाणसमत्तीए जोगं काऊण काइयाईणं । वंदंति तओ जेठं अन्ने पुव्वं चिय भणन्ति ॥ वृ-निगदसिद्धा । नवरम्, अन्ये आचार्या इत्थमभिदधति-किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति । द्वारगाथापश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराहनि. (711) चोएति जै हु जिट्ठो कहिंचि सुत्तत्थधारणाविगलो । वक्खाणलद्धिहीणो निरत्थयं वंदनं तंमि ॥ वृ-निगदसिद्धा । नवरं निरर्थकं वन्दनं, तस्मिस्तत्फलस्य प्रत्युच्चारकश्रवणस्याभावादिति भाव्ना। नि. (712) अह वयपरियाएहिं लहुगोऽबिहु भासओ इहं जेट्ठो । रायनियवंदने पुण तस्सवि आसायणा भंते ! ॥ वृ-अथ वयःपर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, रत्नाधिकवन्दने पुनः तस्याप्याशातना भदन्त ! प्राप्नोति, तथाहि-न युज्यत एव चिरकालप्रव्रजितान् लघोर्वन्दनं दापयितुमिति गाथार्थः । इत्थं पराभिप्रायमाशङ्ख्याहनि. (713) जैवि वयमाइएहिं लहुओ सुत्तत्थधारणापडुओ । वक्खाणलद्धिमंतो सो चिय इह धेप्पई जेहो ॥ वृ-प्रकटार्था । आशातनादोषपरिजिहीर्षया त्वाह- . नि. (714) आसायणावि नेवं पडुच्च जिनवयणभासयं जम्हा । . वंदनयं राइनिए तेन गुणेणंपि सो चेव । / वृ- प्रकटाथैव । नवरं 'तेन गुणेन' अर्हद्वचनव्याख्यानलक्षणेनेति । इदानीं प्रसङ्गतो वन्दनविषय एव निश्चयव्यवहार-नयमतप्रदर्शनायाह[2416 Page #245 -------------------------------------------------------------------------- ________________ 242 आवश्यक मूलसूत्रम्-1 नि. (715) न वओ एत्थ पमाणं न य परियाओऽवि णिच्छयमएणं । ववहारओ उ जुज्जइ उभयनयमयं पुण पमाणं ॥ वृ- न 'वयः' अवस्थाविशेषलक्षणम् 'अत्र' वन्दकविधौ प्रमाणं, न च 'पर्यायोऽपि' प्रव्रज्याप्रतिपत्तिलक्षणः 'निश्चयमतेन' निश्चयनयाभिप्रायेण, ज्येष्ठवन्दनादिवयवहारलोपातिप्रसङ्गनिवृत्त्यर्थमाह-व्यवहारतस्तु युज्यते, किमत्र प्रमाणमिति सन्देहापनोदार्थमाह-उभयनयमतं पुनः प्रमाणमिति गाथार्थः ॥ प्रकृतमेवार्थं समर्थयन्नाहनि. (716) निच्छयओ दुन्नेयं-को भावे कम्मि वट्टई समणो ? / ववहारओ उ कीरै जो पुव्वठिओ चरित्तंमि ॥ वृ-निश्चयतो दुर्जेयं-को भावे कस्मिन्-प्रशस्तेऽप्रशस्ते वा वर्तते श्रमण इति, भावश्चेह, ज्येष्ठः, ततश्चानतिशयिनः वन्दनकरणाभाव एव प्राप्त इत्यतो विधिमभिधित्सुराह-व्यवहारतस्तु क्रियते वन्दनं 'यः पूर्वस्थितश्चारित्रे' यः प्रथमं प्रव्रजितः सन्ननुपलब्धातिचार इति गाथार्थ्ः॥ ___ आह-सम्यक् तद्गतभावापरिज्ञाने सति किमित्येतदेवमिति, उच्यते, व्यवहारप्रामाण्यात्, तस्यापि च बलवत्त्वाद्, आह च भाष्यकार:[भा.123] ववहारोऽविहु बलवं जं छउमत्थंपि वंदई अरहा । जा होइ अणाभिन्नो जाणंतो धंमयं एयं ॥ वृ. व्यवहारोऽपि च बलवानेव, "यद्' यस्मात् छद्मस्थमपि पूरत्नाधिकं गुर्वादि वन्दत 'अर्हन्नपि' केवल्यपि, अपिशब्दोऽत्रापि सम्बध्यते । किं सदा ?, नेत्याह-'जा होइ अणाभिन्नोत्ति यावद् भवत्यनभिज्ञातः यथाऽयं केवलीति, किमिति वन्दत इति, अत आह-जानन् धर्मतामेतां व्यवहारनयबलातिशयलक्षणामिति गाथार्थ्ः॥आः-य्द्येव्ण् सुतरां वयःपर्यायहीनस्य तदधिकान् वन्दापयितुमयुक्तम्, आशातनाप्रसङ्गादिति, उच्यतेनि. (717) एत्थ उ जिनवयणाओ सुत्तासायणबहुत्तदोसाओ । भासंतगजेट्ठगस्स उ कायव्वं होइ कीकम्मं ॥ वृ- 'अत्र तु' व्याख्याप्रस्ताववन्दनाधिकारे 'जिनवचनात्' तीर्थकरोक्तत्वात् तथा च अवन्द्यमाने सूत्राशातनादोषबहुत्वात् 'भाषमाणज्येष्ठस्यैव' प्रत्युच्चारणसमर्थस्यैवेत्यर्थः, किं?, कर्तव्यं भवति 'कृतिकर्म' वन्दनमिति गाथार्थः ॥ एवं तावद् ज्ञानोपसम्पद्विधिरुक्तः, दर्शनोपसम्पद्विधिरप्यनेनैव तुल्ययोगक्षेमत्वादुक्त एव वेदितव्यः, तथा च दर्शनप्रभावनीयशास्त्रपरिज्ञानर्थमेव दर्शनोपसम्पदिति ॥ अधुना चारित्रोपसम्पद्विधिमभिधातुकाम आहनि. (718) दुविहा य चरित्तंमी वेयावच्चे तहेव खमणे य । नियगच्छा अन्नंमि य सीयणदोसाइणा होति ॥ वृ- द्विविधा च चारित्रविषयोपसम्पद् वैयावृत्त्यविषया तथैव क्षपणविषया च, आहकिमत्रोपसम्पदा ?, स्वगच्छ एव तत्कस्मान्न क्रियत इति, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति गच्छस्य, आदिशब्दादन्यभावादिपरिग्रह इति गथार्थः ॥ नि. (719) इत्तरियाइविभासा वेयावच्चंमि तहेव खमणे य । अविगिट्ठविगिट्ठमि य गणिणो गच्छस्स पुच्छाए । Page #246 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि. 719] 243 वृ- इह चारित्रार्थमाचार्यस्य कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वैयावृत्यकरोऽस्ति वा न वा, तत्रायं विधिः यदि नास्ति ततोऽसाविष्यत एव, अथास्ति स इत्वरो वा स्याद्यावत्कथिको वा, आगन्तकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिकौ ततश्च यो लब्धिमान् स कार्य्यते, इतरस्तूपाध्यायादिभ्यो दीयत इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपुरस्सरं तेभ्यो दीयते, आगन्तुकस्तु कार्यत इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको विसर्ज्यत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वित्वर इत्यत्राप्येवमेव भेदाः कर्त्तव्याः यावदागन्तुको विसर्ज्यते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या इति, अथ वास्तव्यः खल्वित्वरः आगन्तुकस्तु यावत्कथिकः, ततोऽसौ वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्व तत्राप्येक उपाध्यायादिभ्यः कार्य्यते शेषं पूर्ववद्, अन्यतमो वाऽवधिकालं यावद्धार्यत इत्येवं यथाविधिना विभाषा कार्येति । उक्ता वैयावृत्योपसम्पत् - साम्प्रतं क्षपणोपसम्पत्प्रतिपाद्यते चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः - इत्वरो यावत्कथिकश्च यावत्कथिक उत्तल्कालेऽनशनकर्त्ता, इत्वरस्तु द्विधाविकृष्टक्षपकोऽविकृष्टक्षपकश्च तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्ट इति । तत्रायं विधिः-अविकृष्टक्षपकः खल्वाचार्येण प्रष्टव्यः - हे आयुष्मन् ! पारणके त्वं की शो भवसि ?, यद्यसावाह - ग्लोनोपमः, ततोऽसाविभधातव्यः- अलं तव क्षपणेन, स्वाध्याय-वैयावृत्करणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपीष्यत एव यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव तत्राप्याचर्योण गच्छः प्रष्टव्यो- यथाऽयं क्षपक उपसम्पद्यत इति, अनापृच्छय गच्छं सङ्गच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा ब्रुवते यथाऽस्माकं एकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमाप्तावस्य करिष्यामः, ततोऽसौ ध्रियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्यनुमन्यते ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्य, यत्पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीया इत्यलं प्रसङ्गेन इति गाथार्थः ॥ चारित्रोपसम्पद्विधि-विशेषप्रतिपादनायाह नि. (720) वृ- उपसम्पन्नो 'यत्कारणं' यन्निमित्तं, तुशब्दादन्यच्च सामाचार्य्यन्तर्गतं किमपि गृह्यते, 'तत्कारणं' वैयावृत्त्यादि 'अपूरयन्' अकुर्वन, यदा वर्त्तत इत्यध्याहारः, किम् ? - तदा 'सारणया वा विसग्गो वा' तदा तस्य 'सारणा' चोदना वा क्रियते, अविनीतस्य पुनः विसर्गे वा - परित्यागो वा क्रियते इति, तथा नापूरयन्नेव यदा वर्त्तते तदैव सारणा वा विसर्गे वा क्रियते, किं तु ? ' अहवा समाणियंमित्ति अथवा परिसमाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-समाप्तं तद्विसर्गों वेति गाथार्थः । उक्ता संयतोपसम्पत्, साम्प्रतं गृहस्थोपसम्पदुच्यते तत्र साधूनामियं सामाचारी सर्वत्रैवाध्वादिषु वृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यं, यत आह उवसंपन्नो जं कारणं तु तं कारणं अपूरेंतो । अहवा समाणियंमी सारणया वा विसग्गो वा ॥ Page #247 -------------------------------------------------------------------------- ________________ 244 आवश्यक मूलसूत्रम्-1नि. (721) इत्तरियं पि न कप्पइ अविदिन्नं खलु प्रोग्घाईसुण्। चिट्ठित्तु निसीत्तु व तैयव्वयरक्खणट्ठाए । वृ- 'इत्वरमपि' स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावगहादिषु, आदिशब्दः परावग्रहांनेकभेदप्रख्यापकः, किं न कल्पते इति ?, आह-'स्थातुं' कार्योत्सर्ग कर्तुं 'निषीदितुम्' उपवेष्टयुं, किमित्यत आह-'तैयव्वयरक्खणट्ठाए' अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थं, तस्माभिक्षाटनादावपि व्याघातसम्भवे क्वचित् स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थित-मनुज्ञाप्य स्थातव्यं, तद्भावे देवतां, यस्याः सोऽवग्रह इति गाथार्थः । / उक्ता दशविधसामाचारी, साम्प्रतमुपसंहरनाहनि. (722) एवं सामायारी कहिया दसहा समासओ एसा । - संजमतवड्याणं निग्गंथाणं महरिसीणं ॥ वृ-निगदसिद्धा । सामाचार्यासेवकानां फलप्रदर्शनायाहनि. (723) एवं सामायारिं मुंजंता च्र्न्न्क्र्न्न्माउत्ता। साहू खवंति कम्मं अनेगभवसंचियमनंतं । वृ-निगदसिद्धा एव । इदानीं पदविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा स्वस्थानादवसेया, इत्युक्तः सामाचार्युपक्रमकालः, साम्प्रतं यथाऽऽयुष्कोपक्रमकालः प्रतिपाद्यते-स च सप्तधा, तद्यथानि. (724) अज्झवसाणनिमित्ते आहारे वेयणा प्राघाए। फासे आणापाणु सत्तविहे झिज्जए आउं । वृ-अध्यवसानमेव निमित्तम् अध्यवसाननिमित्तिं तस्मिन्नध्यवसाननिमित्ते सति, अथवा अध्यवसानं रागनेहभयभेदेन त्रिधा तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते सति, आहारे प्रचुरे सति, वेदनायां नयनादिसम्बन्धिन्या सत्यां, पराघातो गर्तापातादिसमुत्थस्तस्मिन् सति, स्पर्शे भुजङ्गादिसम्बन्धिनि, प्राणापानयोनिरोधे, किम् ?, सर्वत्रैव क्रियामाह-'सप्तविधं' सप्तप्रकारमेवं भिद्यते आयुरिति गाथासमुदायार्थः ॥ अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि-रागाध्यवसाने सति भिद्यते आयुर्यथा__एगस्स गावीओ हरियाओ, ताहे कुढिया पच्छओ लग्गा, तेहिं नियत्तियाओ, तत्थेगो अतिसयदिव्वरूवधारी तिसिओ गामं पविट्ठो, तस्स तरुणीए नीणियमुदगं, सो य पीतो, सा तस्स अनुरत्ता, होक्कारंतस्सवि न ठाति, सो उठित्ता गतो, सावितं पलोएंती तहेव उनुयत्तेति, जाहे अद्दिस्सो जाओ ताहे तहठिया चेव रागसंमोहियमणा उयल्ला । एवं रागज्झवसाणे भिजति आउंति । तथा नेहाध्यवसाने सति भिद्यते आयुर्यथा-एगस्स वाणियगस्स तरुणी महिला, ताणि परोप्परमतीवमणरत्ताणि, ताहे सो वाणिजगेण गतो, पडिनियत्तो वसहिं एक्काहेण न पावै, ताहे वयंसगा से भणंति-पिच्छामो किं सच्चो अणुरागो न वत्ति ?, ततो एगेनागंतूण भणिया-सो मउत्ति, तीए भणियं-किं सच्चं ?, सच्चं सच्चंति, ततो तिन्निवारे पुच्छित्ता मया, इयरस्स कहियं, सोऽवि तह चेव मतो । एवं नेहाध्यवसाने सति भिद्यते आयुरिति, आहरागनेहयोः कः प्रतिविशेष इति ?, उच्यते, रूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यस्त्व Page #248 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.724] 245 पत्यादिगोचरः नेह इति, भयाध्यवसाने भिद्यते आर्युर्यथा सोमिलस्येति-बारवतीए वासुदेवो राया, वसुदेवो से पिया देवई माया, सा कंचि महिलं पुत्तस्स थणं देंतिं दह्ण अद्धितिं पगया, वासुदेवेण पुच्छिया-अम्मो ! कीस अद्धितिं पकरेसि ?, तीए भणियं जात ! न मे पुत्तभंडेण केणै थणो पीउत्ति, वासुदेवेण भणिया-मा अद्धितिं करेसि, इण्हि ते देवयानुभावेण पुत्तसंपत्तिं करेमो, देवया आराहिया, तीए भणियं-भविस्सइ से दिव्वपुरिसो पुत्तोत्ति, तहेव जायं । जायस्स य से गयसुकुमालोत्ति नामं कयं । सो य सव्वजादवपितो सुहंसुहेण अभिरमै, सोमिलमाहणधूया य रूववतित्ति परिणाविओ, अरिठ्ठनेमिस्स य अंतियं धम्मं सोऊण पव्वइओ, गतो य भगवया सद्धिं, धिज्जाइयस्सवि अपत्तियं जायं । कालेण पुणो भगवया सद्धिं बारवतिमागओ, मसाणे य पडिमं ठितो, दिट्ठो य धिज्जाइएणं, ततो कुविएण कुडियंठो मत्थए दाऊण अंगाराणं से भरितो, तस्स य सम्म अहियासेमाणस्स केवलं समुप्पण्णं, अंतगडो य संवुत्तो । वासुदेवो य भगवतो रिट्ठनेमिस्स चलणजुयलं नमिऊणं सेसे य साहू वंदिऊण पुच्छइ-भगवं! कतो गयसुकुमालोत्ति?, भगवया कहियं-मसाणे पडिमं ठितो आसि, वासुदेवो तत्थेव गतो, मतो दिट्ठो, कुविएण भगवं पुच्छिओ-केणेस मारिउत्ति ?, भगवया भणिय-जस्सेव तुमं नयरिं पविसंतं दद्रूण सीसं फुट्टिहीतित्ति । धिज्जाइओऽवि मानुसाणि पट्ठाविऊण जाव नीति ताव दिट्ठो अनेन पविसंतो वासुदेवो, भयसंभंतस्स य से सीसं तडित्ति सयसिक्करं फुटुंति । एवं भयाध्यवसाने सति भिद्यते आयुरिति । यदुक्तं 'निमित्तं सति भिद्यते Ayu'riti तन्निमित्तमनेकप्रकारं प्रतिपादयन्नाहनि. (725) दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला । सीउण्हं अरै भयं खुहा पिवासा य वाही y॥ नि. (726) मुत्तपुरीसनिरोहे जिन्नाजिन्ने य भोयणे बहुसो । घंसणघोलणपीलण आउस्स उवक्क्रमा एए॥ वृ-दण्डकशाशनरज्जवः अग्निः उदकपतनं विषं व्यालाः शीतोष्णमरतिभयं क्षुत्पिपासा च व्याधिश्च मूत्रपुरीषनिरोधः जीर्णाजीणे च भोजनं बहुशः घर्षणघोलणपीडनान्यायुषः उपक्रमहेतुत्वादुपक्रमा एते, कारणे कार्योपचारात्, यथा-तन्दुलान् वर्षति पर्जन्यस्तथा आयुघृतमिति । तत्र दण्डादयः प्रसिद्धा एव, 'व्यालाः' सर्पा उच्यन्ते, घर्षणं चन्दनस्येव, घोलनम् अङ्गुष्ठकाङ्गुलिगृहीतसञ्चाल्यमानयूकाया इव, पीडनम् इक्ष्वादेरिवेति गाथार्थः ॥ तथाऽऽहारे सत्यसति वा भिद्यते आयुर्यथा-एगो मरुगो छणे अट्ठारस वारे भुंजिऊण सूलेण मओ, अन्नो पुण छुहाए मओत्ति । वेदनायां सत्यां भिद्यते आयुर्यथा शिरोनयन-वेदनादिभिरनेके मृता इति । तथा पराघाते सति भिद्यते आयुर्यथा-विजले वा तडीए वा खाणीए वा पेल्लियस्सेति । तथा स्पर्शे सति भिद्यते आयुर्यथा-तयाविसेणं सप्पेणं छित्तस्स, जहा वा बंभदत्तस्स इत्थीरयणं, तंमि मए पुत्तेण से भणियं-मए सद्धिं भोगे भुंजाहित्ति, तीए भणियं-न तरसि मझं फरिसं विसहित्तए, न पत्तियै, आसो आणिओ, सो तीए हत्थेण मुहाओ कडिं जाव छित्तो, सो गलिऊण सुक्कक्खएण मतो, तहावि अपत्तियंतेन लोहमयपुरिसो कओ, तीए अवरुंडिओ, सोऽवि विलीणोति । तथा प्राणापाननिरोधे सति भिद्यते आयुर्यथा-छगलगाणं Page #249 -------------------------------------------------------------------------- ________________ 246 आवश्यक मूलसूत्रम्-1 जण्णवाडादिसु मारिजंताणं । एवं सप्तविधं भिद्यते आयुरिति । न चैतत्सर्वेषामेव, किंतु सोपक्रमायुषा न निरुपक्रमायुषामिति । तत्र देवा नेरइया वा असंखवासाउया य तिरिमणुया । उत्तम-पुरिसा य तहा चरिमसरीरा य निरुवकमा ॥ सेसा संसारत्था भैया निरुवकमा व इतरे वा । सोवक्कवमनिरुवक्कमभेदो भणिओ समासेणं ॥ आह-अध्यवसायादीनां nimittatvAparityAgAi~dopanyAso विरुध्यत इति, न, आन्तरेतरविचित्रोपाधिभेदेन निमित्तभेदानामेवोपन्यासात्, सकलजनसाधरणत्वाच्च शास्त्रारम्भस्य, आहयद्येवमुपक्रम्यते आयुस्ततश्च कृतनाशोऽकृताभ्यागमश्च, कथम् ?, संवत्सरशतमुपनिबद्धमायुः, तस्यापान्तराल एव व्यपगमात्कृतनाशः, येन च कर्मणा तदुपक्रम्यते तस्याकृतस्यैवाभ्यागम इति, अत्रोच्यते, यथा वर्षशतभक्तमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च भाष्यकारः "कम्मोवक्कामिजइ अपत्तकालंपि जै ततो पत्ता । अकयागमकयनासामोक्खानासासयादोसा ॥ न हि दीहकालियस्सवि नासो तस्सानुभूतितो खिप्पं । बहुकालाहारस्स व दुयमग्गितरोगिणो भोगो॥ सव्वं च पदेसतया भुजै कम्ममणुभावतो भैतं । तेनावस्सानुभवे के कतनासादयो तस्स ? ॥ किंचिदकालेऽवि फलं पाविजइ पच्चए य कालेण । तह कम्मं पाविजइ कालेणवि पच्चए अन् । जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । विततो पडोऽवि सुस्सइ पिंडीभूतो य कालेणं ॥ " इत्यादि ततश्च यथोक्तदोषानुपपत्तिरिति द्वारगाथावयवार्थः । व्याख्यात उपक्रमकालः, साम्प्रतं देशकालद्वारावयवार्थ उच्यते-तत्र देशकालः प्रस्तावोऽभिधीयते, स च प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तस्वरूपप्रतिपादनायाहनि. (727) निद्भूमगं च गामं महिलाथूभं च सुण्णयं दटुं । नीयं च कागा ओलेति जाया भिक्खस्स हरहरा ॥ वृ-निर्दूमकं च ग्रामं महिलास्तूपं च कूपतटिमत्यर्थः, शून्यं दृष्ट्वा, तथा नीचं च काकाः 'ओलिन्ति' त्ति गृहाणि प्रति परिभ्रमन्ति, तांश्च दृष्ट्वा विद्यात् यथा जाता भैक्षस्य 'हरहरे' त्यतीव भिक्षाप्रस्ताव इति, पाठान्तरं वा 'नीयं च काए ओलिन्ते' दृष्ट्वेत्यनुवर्तत इति गाथार्थ्ः। अप्रशस्तदेशकालस्वरूपाभिधित्सयाऽऽहनि. (728) निम्मच्छियं महुं पायडो निही खजगावणो सुण्णो । जा यंगणे पसुत्ता पौत्थवैया य मत्ता y॥ वृ-निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकापणः शून्यः, कुल्लूरिकापण इति भावार्थः, Page #250 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.728] 247 अतो मध्वादीनां ग्रहणप्रस्तावः, तथा या चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च तस्या अपि ग्रहणं प्रति प्रस्ताव एवेति, आसवेन मदनाकुलीकृतत्वात्तस्या इति गाथार्थः । इदानीं कालकाल: प्रतिपाद्यते-कालस्य-सत्त्वस्य श्वादेः कालो-मरणं कालकालः, अमुमेवार्थ प्रतिपादयन्नाहनि. (729) कालेन कओ कालो अम्हं सज्झायदेसकालंमि । तो तेन हओ कालो अकालकालं करेंतेनं ॥ वृ- 'कालेन' शुना 'कृतः कालः' कृतं मरणम् अस्माकं स्वाध्यायदेशकाले ततोऽनेन हतः काल:-भग्नः स्वाध्यायकालः, 'अकाले' अप्रस्तावे 'कालं' मरणं कुर्वतेति गाथार्थः । इदानीं प्रमाणकालः प्रतिपाद्यते-तत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वर्ती विशिष्टव्यवहारहेतुः अहर्निशरूपः प्रमाणकाल इति, आह चनि. (730) दुविहो पमाणकालो दिवसपमाणं च होइ राई a। चैपोरिसिओ दिवसो राती चउपोरिसी चेव ॥ वृ-द्विविधः प्रमाणकाल:-दिवसप्रमाणं च भवति रात्रिश्च, चतुष्पौरुषिऔ दिवसः रात्रिः चतुष्पौरुष्येव, ततश्च प्रमाणमेव कालः प्रमाणकालः पौरुषीप्रमाणं त्वन्यत्रोत्कृष्टहीनादिभेदभिन्नं प्रतिपादितमेवेति गाथार्थः । इदानीं वर्णकालस्वरूपप्रदर्शनायाहनि. (731) पंचण्हं वण्णाणं जो खलु वण्णेण कालओ व्न्न्न्नो। सो होइ वण्णकालो वण्णिज्जइ जोव जं कालं ॥ वृ-पञ्चानां शुक्कादीनां वर्णानां यः खलु वर्णेन छायया कालको वर्णः, खलुशब्दस्यावधारणार्थत्वात्कृष्ण एव, अनेन गौरादेर्नामकृष्णस्य च व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्चेति वर्णकालः, 'वण्णिज्जइ जो व जं kAlaM'ti वण्णेनं वर्णः, प्ररूपणमित्यर्थः, ततश्च वर्ण्यते प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालं स वर्णकालंः, वर्णप्रधानः कालो वर्णकाल इति गाथार्थः ॥ इदानीं भावकालः प्रतिपाद्यते-भावानामौदयिकादीनां स्थिति वकाल इति, आह च - नि. (732) सादीसपज्जवसिओ चउभंगविभागभावणा एत्थं । ओदइयादीयाणं तं जाणसु भावकालं तु ॥ वृ- सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र कार्या, केषाम् ? -औदयिकादीनां भावानामिति, ततश्च योऽसौ विभागभावनाविषयस्तं जानीहि भावकालं तु, इयमक्षरगमनिका, अयं भावार्थः-औदयिको भावः सादिः सपर्यवसानः सादिरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसान इत्येवमौपशमिकादिष्वपि चतुर्भङ्गियका द्रष्टवया, इयं पुनरत्र विभागभावनाऔदियकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-नारकादीनां नारकादिभवः खल्वौदयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिको भावोऽनादिसपर्यवसानः, स एवाभवयानां चरमभङ्गइति । उक्तः औदयिकः, औपशमिकचतुर्भङ्गिकायां तु व्यादयः शून्या एव, प्रथमभङ्गस्त्वौपशमिकसम्यक्त्वादयः, औपशमिको भावः सादिसपर्यवसान इति । उक्त औपशमिकः, क्षायिकचतुर्भङ्गिकायां तु व्यादयः शून्या एव, क्षायिकं चारित्रं दानादिलब्धिपञ्चकं च क्षायिको भावः सादिसपर्यवसानः, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पा ____ Page #251 -------------------------------------------------------------------------- ________________ 248 आवश्यक मूलसूत्रम्-1 तीतत्वात्, क्षायिकज्ञानदर्शने तु सादिरपर्यवसाने इति, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति । उक्तः क्षायिकः, क्षायोपशमिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-चत्वारि ज्ञानानि क्षायोपशमिको भावः सादिसपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिसपर्यवसाने, एते एवाभव्यानां चरमभङ्ग इति । उक्तः क्षायोपशमिकः, पारिणामिकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं गोचरः-पुद्गलकाये व्यणुकादिः पारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भव्यानामनादिः सपर्यवसानः, जीवत्वं पुनः चरमभङ्ग इति, उक्तः पारिणामिकः । उक्तार्थसङ्ग्रहगाथा बीयं दुतियादीया भंगा वजेत्तु बीययं सेसे । भवमिच्छसम्मचरणे दिट्ठीनाणेतराणुभव्वजिए । नि. (733) एत्थं पुण अहिगारो पमाणकालेन होइ नायव्यो । खेत्तंमि कमि काले विभासियं जिन्व्रिण्देन्न्ण्?॥ वृ-'अत्र पुनः' अनेकविधकालप्ररूपणायाम् 'अधिकारः' प्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः । आह-'दब्वे अद्ध' इत्यादिद्वारगाथायां 'पगयं तु भावेणंती' त्युक्तं, साम्प्रतमत्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्य इत्युच्यमानं कथं न विरुद्ध्यत इति ?, उच्यते, क्षायिकभावकाले भगवता प्रमाणकाले च पूर्वाह्न सामायिकं भाषितमित्य विरोधः । अथवा प्रमाणकालोऽपि भावकाल एव, तस्याद्धाकालस्वरूपत्वादित्यलं विस्तरेणेति । 'उद्देसे निद्देसे ये' त्याद्युपोद्घातनियुक्तिप्रतिबद्धद्वारगाथाद्वयस्य व्याख्यातं कालद्वारमिति । साम्प्रतं यत्र क्षेत्रे भाषितं सामायिकं तद्जानन् प्रमाणकालस्य चानेकरूपत्वाद्विशेषमजानन् गाथापश्चार्द्धमाह चोदकः-'खेत्तंमि कमि काले विभासियं जिनवरिदेण' ? इति गाथार्थः ॥ चोदकप्रश्नोत्तरप्रतिपिपादयिषयाऽऽहनि. (734) वैसाहसुद्धएक्कारसीएं पुव्वण्हदेसकालंमि । महसेणवणुजाणे अनंतरं परंपरं सेसं ॥ वृ-वैशाखशुद्धैकादश्यां पूर्वाह्नदेशकाले' प्रथमपौरुष्यामिति भावार्थः । कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नव्यत्ययेन निर्देशः । महसेनवनोद्याने क्षेत्रे अनन्तरनिर्गमः सामायिकस्य, 'परम्परं सेसं' ति शेषं क्षेत्रजातमधिकृत्य परम्परनिर्गमस्तस्येति, आह च भाष्यकारः-"खेत्तं महसेणवणोवलक्खियं जत्थ निग्गयं पुट्विं । सामाइयमन्नेसु य परंपरविनिग्गमो तस्स ॥ " इति गाथार्थः । गतं मूलद्वारगाथद्वयप्रतिबद्धं क्षेत्रद्वारम्; इह च क्षेत्रकालपुरुषद्वाराणां निर्गमाङ्गता व्याख्यातैव, ततश्च निर्गमद्वारव्याचिख्यासयाऽऽह-'नामं ठवणा दविए खेत्ते काले तहेव भावे y। एसो उ निग्गमस्सानिक्खेवो छव्विहो होइ' ति येयं गाथोपन्यस्ता अस्य एव भावनिर्गमप्रतिपादनायाह नियुक्तिकारःनि. (735) खइयंमि वट्टमाणस्स निग्गयं भयवओ जिणिंदस्स । भावे खओवसमियंमि वट्टमाणेहिं तं गहियं ॥ वृक्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य भावे, भावशब्दः उभयथाऽप्यभिसम्बध्यते, भावे क्षायोपशमिके वर्तमानैः 'तत्' सामायिकमन्यच्च श्रुतं गृहीतं, गणधराधिभिरिति gmyte। Page #252 -------------------------------------------------------------------------- ________________ 249 उपोद्घातः - [नि.735] तत्र गौतमस्वामिना निषधात्रयेण चतुदर्श पूर्वाणि गृहीतानि, प्रपित्य पृच्छा निषद्योच्यते, भगवांश्चाचष्टे-उप्पन्ने इ वा विगमे इ वा धूवे इ वा, एता एव तिस्रो निषद्याः, आसामेव सकाशाद्गणभृताम् 'उत्पादव्ययध्रौव्ययुक्तं सदि' ति प्रतीतिरुपजायते, अन्यथा सत्ताऽयोगात्, ततश्च ते पूर्वभवभावितमतयो द्वादशाङ्गमपरचयन्ति, ततो भगवमणुन्नं करेइ; सक्को य दिव्वं वैरमयं थालं दिव्वचुण्णाणं भरेऊण सामिमुवागच्छइ, ताहे सामी सीहासणाओ उठ्ठित्ता पडिपुण्णं mur3हि केसराणं गेण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा इसिं ओणया परिवाडीए ठायंति, ताहे देवा आउज्जगीयसदं निरंभंति, ताहे सामी पुव्वं तित्थ गोयम-सामिस्स दव्वेहिं गुणेहिं पज्जवेहिं अणुजाणामिति भणति चुण्णाणि य से सीसे छुहै, ततो देवावि चुण्णवासं पुप्फवासंच उवरिं वासंति, गणं च सुधम्मसामिस्स धुरे ठवेऊण अणुजाणइ । एवं सामाइयस्सवि अत्थो भगवतो निग्गओ, सुत्तं गणहरेहितो निग्गतं, इत्यलं विस्तरेणेति गाथार्थः । साम्प्रतं पुरुषद्वारावयवार्थप्रतिपिपादयिषयाऽऽहनि. (736) दव्वाभिलावचिंधे वेए धम्मत्थभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ वृ- 'davya'tti द्रव्यपुरुषः, स चागमनो आगमज्ञशरीरभव्यशरीररातिरिक्तैकभविकबद्धायुष्काभिमुखनामगोत्र भेदभिन्नो द्रष्टव्यः, अथवा व्यतिरिक्तो द्विधा-मूलगुणनिर्मितः उत्तरगुणनिर्मितश्च, तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येव, अभिलप्यतेऽनेनेति अभिलापः-शब्दः, तत्राभिलापपुरुषः पुल्लिङ्गाभिधानमात्रं घटः पट इति वा, चिह्नपुरुषस्त्वपुरुषोऽपि पुरुषचिह्नोपलाक्षितो यथा नपुंसकं रमश्रुचित्तमित्यादि, तथा त्रिष्वपि लिङ्गेषु स्त्रीपुनपुंसकेषु तृणज्वालोपमवेदानुभवकाले वेदपुरुष इति, तथा धर्मार्जनव्यापार परः साधुर्धर्मपुरुषः, अर्थार्जनपरस्त्वर्थपुरुषो मम्मणनिधिपालवत्, भोगपुरुषस्तु सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थश्चक्रवर्त्तिवत्, 'भावे य' ति भावपुरुषश्च, चशब्दो नामाद्यनुक्तभेदसमुच्चयार्थः, 'भावपुरिसो उ जीवो भावे त्ति पू:-शरीरं पुरि शेते इति निरुक्तवशाद् भावपुरुषस्तुजीवः, 'भावि' त्ति भावद्वारे निरूप्यमाणे भावद्वारचिन्तायामिति भावार्थः, अथवा 'भावेऽत्ति भावनिर्गमप्ररूपणायामधिकृतायां, किम् ? - 'पगयं तु भावणं' ति 'प्रकृतम्' उपयोगस्तु भावेनेत्युपलक्षणाद् भावपुरुषेण-शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दावेदपुरुषेण च गणधरेणेति, एतदुक्तं भवति-अर्थतस्तीर्थकरान्निर्गतं सूत्रतो गणधरेभ्य इति, एवमन्येऽपि यथासम्भवमायोज्या इति गाथार्थः ॥ गतं पुरुषद्वारं, साम्प्रतं कारणद्वारावयवार्थव्याचिख्या-सयाऽऽहनि. (737) निक्खेवो कारणंमी चउव्विहो दुविहु होइ दव्वंमि । तद्दव्यमण्णदव्वे अहवावि निमित्तनेमित्ती । / वृ-अस्या गमनिका-निक्षेपणं निक्षेपो न्यास इत्यर्थः, करोतीति कारणं, कार्य निर्वर्तयतीति हृदयं, तस्मिन् कारणे-कारण विषयः 'चतुर्विधः' चतुर्भेदः नामस्थापनाद्रव्यभावलक्षणः, नामस्थापने सुज्ञाने, द्रव्यकारणं व्यतिरिक्तं द्विधा, यत आह-द्विविधो भवति द्रव्ये, निक्षेप इति वर्त्तते, सूचनात्सूत्रमितिकृत्वा द्रव्ये इति द्रव्यकारणविषयो द्विविधो निक्षेपः परिगृह्यते, Page #253 -------------------------------------------------------------------------- ________________ 250 आवश्यक मूलसूत्रम्-1तदेव द्रव्यकारणद्वैविध्यं दर्शयति मिति तस्यैव पटादेर्द्रव्यं तद्रव्यं-तन्त्वादि, तदेव कारणमिति द्रष्टव्यं, तद्विपरीतं वेमाद्यन्यद्रव्यकारणमिति । अथवाऽन्यथ द्विविधत्वं-निमित्तं नैमित्तिकमपि, अपिशब्दादन्यथापि कारणनानातेति, तां वक्ष्यति । तत्र पटस्य निमित्तं तन्तवस्तु एव कारणं, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा च तन्तुभिर्विना न भवति पटस्तथा तद्गतातानादिचेष्टादिव्यतिरेकेणापि न भवत्येव, तस्याश्च चेष्टाया वेमादिनिमित्तं, ततो निमित्तस्येदं नैमित्तिक्मिति। नि. (738) समवाइ असमवाई छव्विह कत्ता य कम्म करणं च । तत्तो य संपयाणापयाण तह संनिहाणे y॥ वृ-समेकीभावे अवोऽपृथक्त्वे अय गतौ, ततश्चैकीभावेनापृथग्गमनं समवायः-संश्लेषः स येषां विद्यते ते समवायिनः-तन्तवो यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणं च समवायिकारणं-तन्तुसंयोगाः, कारणद्रव्यान्तर-धर्मत्वात् पटाख्यकार्यद्रव्यान्तरस्य दूर वर्तित्वात् असमवायिनः त एव कारणमसमवायिकारणमिति । आह-अर्थाभेदे सत्यनेकधा कारणद्वयोपन्यासोऽनर्थक इति, न, सज्ञाभेदेन तन्त्रान्तरीयाभ्युपगमप्रदर्शनपरत्वात्तस्य, अथवा षड्धिमित्याह-कर्ता च कारणं, तस्य कार्ये स्वातव्येणोपयोगात्, तमन्तरेण विवक्षित-कार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्तौ कुलालः कारणं, तथा कारणं च-मृत्पिण्डादि करणं, तस्य साधकतमत्वात, तथा कर्म च कारणं, क्रियते-निर्वत्यते यत्तत्कर्म-कार्यम, आह-तत्कथमलब्धात्मलाभं तदा कारणमिति? अत्रोच्यते, कर्यनिर्वर्तनमिक्रयाविषयत्वात्तस्योपचारात्कारणता, उक्तं च "निर्वर्त्य वा विकार्य वा, प्राप्यं वा यक्रियाफलम् । तत् दृष्टादृष्टसंस्कार, कर्म कर्तुर्यदीप्सितम् ॥ " इत्यादि, मुख्यवृत्त्या वा सौकर्यगुणेन कर्म कारणं, तथा सम्प्रदानं च घटस्य कारणं, तस्य कर्मणाऽभिप्रेतत्वात्, तमन्तरेण तस्याभावात्, सम्यक् सत्कृत्य वा प्रयत्नेन दान सम्प्रदानम्, अत एव च रजकस्य वस्त्रं ददातीति न सम्प्रदाने चतुर्थी, किं तु ब्राह्मणाय घटं ददातीति, तथाऽपादानं कारणं, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारकत्वाद्, 'दो अवखण्डने' दानं खण्डनम् अपसृत्य मर्यादया दानमपादानं, पिण्डापायोऽपि मृदो ध्रुवत्वादपादानतेति, सा च घटस्य कारणं, तामन्तरेण तस्यानुत्पत्तेः, तथा सन्निधानं च कारणं, तस्याधारतया कार्योपकारकत्वात्, सन्निधीयते यत्र कार्यं तत्सन्निधानम्-अधिकरणं, तच्च घटस्य चक्रं तस्यापि भूः, तस्या अप्याकाशम, आकाशस्य त्वधिकरणं नास्ति, स्वरूपप्रतिष्टितत्वात, घटस्य चेदं कारणम्, एतदभावे घटानुत्पत्तेरिति गाथार्थः ॥ उक्तं द्रव्यकारणम्, इदानीं भावकारणम् नि. (739) दुविहं च होइ भावे अपसत्थ पसत्यगं च अपसत्थं । संसारस्सेगविहं दुविहं तिविहं च नायव्वं ॥ वृ-भवीति भावः, स चौदयिकादिः, स एव कारणं संसारापवर्गयोरिति भावकारणं, तत्र 'द्विविधं च' द्विपकारं च भवति, भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा, भावकारणमित्यर्थः, अप्रशस्तम्-अशोभनं प्रशस्तं-शोभनं च, तत्राप्रशस्तं संसारस्य सम्बन्धि एकविधम्-एकभेदं द्विविधं-द्विभेदं त्रिविधं-त्रिभेदं च ज्ञातव्यं, चशब्दश्चतुर्विधाद्यनुक्त Page #254 -------------------------------------------------------------------------- ________________ 251 उपोद्घातः - [नि.739] कारणभेदसमुच्चयार्थ इति गाथार्थः । यदुक्तं-'संसारेस्यैकविध' मित्यादि, तदुपप्रदर्शनायाहनि. (740) अस्संजमो य एक्को अन्नाणं अविरई य दुविहं तु। अन्नाणं मिच्छत्तं च अविरती चेव तिविहं त ॥ वृ- 'असंयमः' अविरतिलक्षणः, स ह्येक एव संसारकारणम्, अज्ञानादीनां तदुपष्टम्भकत्वादप्रधानत्वादिति, तथाऽज्ञानमविरतिश्च द्विविधं तु संसारकारणं, तत्राज्ञानं-कर्माच्छादितजीवस्य विपरीतावबोध इति, अविरतिस्तु सावद्ययोगानिवृत्तिरिति, तथा मिथ्यात्वमज्ञानं चाविरतिश्चेव त्रिविधं तु संसारकारणं, तत्र मित्त्यात्वम्-अतत्त्वार्थश्रद्धानं, शेषं गतार्थम्, एवं कषायादिसम्पादन्येऽपि भेदाः प्रतिपादयितव्या इति गाथार्थः ॥ उक्तमप्रशस्तं भावकारणम्, अधुना प्रशस्तमुच्यतेनि. (741) होइ पसत्थं मोक्खस्स कारणं एगदुविहतिविहं वा । तं चेव य विवरीयं अहिगारो पसत्थएणेत्थं ॥ वृ-भवति प्रशस्तं भावकारणं मोक्षस्य कारणमिति, तच्च 'एक' मित्येकविधं द्विविधं त्रिविधं वा, इदं पुनः 'तदेव' च संसारकारणम् असंयमादि विपरीततं द्रष्टव्यम्, एकविधं संयमः, द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानसंयमा इति, 'अधिकारः' प्रस्तावः 'प्रशस्तेन' भावकारणेन 'अत्र' सामायिकान्वाख्याने, मोक्षाङ्गत्वादस्येति । ततश्च प्रशस्त भावरूपं चेदं, कारणं च मोक्षस्य इति अधिकारभावनेति गाथार्थः । इत्थं कारणद्वारे अधिकार प्रदर्श्य पुनः कारणद्वारसङ्गतमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराह - नि. (742) तित्थयरो किं कारण भासइ सामाइयं तु अज्झयणं ? / तित्थयरनामगोत्तं कम्मं मे वेइयव्वंति ॥ वृ-तीर्थकरणशीलस्तीर्थकरः, तीर्थं पूर्वोक्त, स 'किंकारणं' किंनिमित्तं भाषते सामायिकं त्वध्ययनं ? तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयम्, अत्रोच्यते 'तीर्थकरनामगोत्रं' तीर्थकरनामसझं, गोत्रशब्दः सञ्ज्ञायां, कर्म मया वेदितव्यमित्यनेन कारणेन भाषत इति गाथार्थः ॥ नि. (743) तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ तैयभवोसक्कैत्ता णं ॥ वृ- व्याख्या-पूर्ववत् ॥ नि. (744) नियमा मनुयगतीए इत्थी पुरिसेयरोव्व सुहलेसो । आसेवियबहुलेहिं वीसाए अन्न्य्रेहिण्॥ वृ-पूर्ववदेव । इत्थं तीर्थकृतः सामायिकभाषणे कारणमभिधायाधना गणभृतामाशङ्काद्वारेण तच्छ्रवणकारणं प्रतिपादयन्नाहनि. (745) गोयममाई सामाइयं तु किंकारणं निसामिति ? / नाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ वृ- गौतमादयो गणधराः 'किंकारणं तु' किंनिमित्तं किंप्रयोजनमित्यर्थः, सामायिकं 'निशामयन्ति' शृण्वन्ति, अत्रोच्यते-'nANassa'tti प्राकृतशैल्या चतुर्थ्यर्थ षष्ठी, ततश्च ज्ञानाया Page #255 -------------------------------------------------------------------------- ________________ 252 आवश्यक मूलसूत्रम्-1ज्ञानार्थं, तादर्थे चतुर्थी, तेषां हि भगवद्वदननिर्गतं सामायिकशब्दं श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यत इति भावना, तत्तु ज्ञानं 'सुन्दरमङ्गुलभावानां' शुभेतरपदार्थानां 'उवलद्धी' त्ति उपलब्ध्येउपलब्धिनिमित्तमिति गाथार्थः ॥ सा च सुन्दरमङ्गुलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम् नि. (746) होइ पवित्तिनिवित्ती संजमतव पावकम्माग्गहणं । कम्मविवेगो य तहा कारणमसरीरया चेव ॥ वृ-शुभेतरभावपरिज्ञानाद्भवतः 'प्रवृत्तिनिवृत्ती' शुभेषु प्रवृत्तिर्भवतीतरेभ्यो निवृत्तिरिति, ते च प्रवृत्तिनिवृत्ती 'संयमतव' इति संयमतपसोः कारणं, तत्र निवृत्तिकारणेत्वेऽपि संयमस्य प्रागुपादानमपूर्वकर्मागमनिरोधोपकारेण प्राधान्यख्यापनार्थं, तत्पूर्वकं च वस्तुतः सफलं तपः, कारणान्यथोपन्यासस्तु संयमे सत्यपि तपसि प्रवृत्तिः कार्योत्यमुनाऽशेन प्राधान्यख्यापनार्थमेवेत्यलं प्रसङ्गेन, तयोश्च संयमतपसोः 'पावकम्माग्गहणं' ति पापकांग्रहणं कर्मविवेकश्च, तथ 'कारणं निमित्तं प्रयोजनं यथासङ्ख्यम्, उक्तं च परममुनिभिः-'संयमे अणण्हयफले, तवे वोदाणफले' इत्यादि, अणण्हयः -अनाश्रवः वोदाणं-कर्मनिर्जरा, कर्मविवेकस्य च प्रयोजनम् 'असरीरया चेवेऽति अशरीरतैव, चः पूरणार्थः, इति गाथार्थः । साम्प्रतं विवक्षितमर्थमुक्तानुवादेन आहनि. (747) कम्मविवेगो असरीरयाय असरीरया अनाबाहा । होअणबाहनिमित्तं अवेयणमणाउलो निरुओ॥ वृ- 'कर्मविवेकः' कर्मपृथग्भावः एशरीरतायाः कारणम्, अशरीरता 'अनाबाहाएऽत्ति अनाबाधायाः कारणं भवति, 'अनाबाधनिमित्तम्' 'अनाबाधकार्य, निमित्तशब्दः कार्यवाचकः, तथा च वक्तारो भवन्ति-अनेन निमित्तेन-अनेन कारणेन मयेदं प्रारब्धम्, अनेन कार्येणेत्यर्थः, ततश्च भवत्यानाबाधकार्यम्, 'अवेदनः' वेदनारहितो, जीव इति गम्यते, स चावेदनत्वाद् 'अनाकुलः' अविह्वल इत्यर्थः, अनाकुलत्वाच्च नीरुग्भवतीति गाथार्थः । नि. (748) नीरुयत्ताए अयलो अयलत्ताए य सासओ होइ। सासयभावमुवगओ अव्वाबाहं सुहं लहै । वृ-स हि जीवः नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतः किम् ? अव्याबाधं सुखं लभत इति गाथार्थः ॥ इत्थं पारम्पर्येणाव्याबाधसुखार्थ सामायिकश्रवणमिति । गतं कारणद्वारं, प्रत्ययद्वारमधुना व्याख्यायत इति, आह चनि. (749) पच्चयनिक्खेवो खलु दव्वंमी त्त्त्मास्गाइओ। भावंमि ओहिमाई तिविहा पगयं तु भावेणं । / कृ-प्रत्यायतीति प्रत्ययः प्रत्ययनं वा प्रत्ययः, तन्निक्षेपः-तन्यासः, खलुशब्दोऽनन्तरोक्तकारणनिक्षेपसाम्यप्रदर्शनार्थः, ततश्च नामादिश्चतुर्विधः प्रत्ययनिक्षेपो, नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयस्तप्तमाषकादिः, आदिशब्दाद्धटदिव्यादिपरिग्रः, द्रव्यं च तत्प्रत्याय्यप्रतीतिहेतुत्वात् प्रत्ययश्च द्रव्यप्रत्ययः-तप्तमाषकादिरेव, तज्जो वा प्रत्याय्यपुरुष प्रत्यय इति 'भावम्मि' त्ति भावे विचार्यमाणेऽवध्यादिस्त्रिविधो भावप्रत्ययः, तस्य बाह्यलिङ्गकारणानपेक्षत्वाद्, आदिशब्दान्मनः पर्यायकेवलपरिग्रहः, मतिश्रुते तु बाह्यलिङ्गकारणापेक्षित्वान्न विवक्षिते, बहु चात्र वक्तव्यं तच्च नोच्यते, ग्रन्थविस्तरभयादिति, प्रकृतम्' उपयोगस्तु सामायिकमङ्गीकृत्य 'भावेणं' Page #256 -------------------------------------------------------------------------- ________________ 253 उपोद्घातः - [नि.749] ति भावप्रत्ययेनेति गाथार्थः । अत एवाहनि. (750) केवलनाणित्ति अहं अरहा सामाइयं परिकहेई । तेसिंपि पच्चओ खलु सव्वण्णू निसामिति ॥ वृ- केवलज्ञानी अहमिति स्वप्रत्ययादर्हन् प्रत्यक्षत् एव सामायिकार्थमुपलभ्य सामायिकं परिकथयति, 'तेषामपि' श्रोतृणां गणधरादीनां हृद्गताशेषसंशयपरिच्छित्त्या प्रत्ययश्रः' अवबोधः सर्वज्ञ इत्येवंभूतो भवति, अस्मादेव यत्कैश्चिदुक्तं-'सर्वज्ञोऽसाविति hyetattatkAla'pi बुभुत्सुभिः। तत्ज्ञानज्ञेयविज्ञानरहितैगम्यते कथम् ? ॥ ' इत्यादि, तद्ध्युदस्तं वेदितव्यम्, अन्यथा चतुर्वेद पुरुष लोकस्य तद्व्यवहारानुपपत्तेः, विजृम्भितं चात्रास्मत्स्वयूथ्यैः प्रवचनसिद्ध्यादिषु, अतः सातप्रत्यया 'निशामयन्ति' शृण्वन्तीति गाथार्थः । गतं प्रत्ययद्वारम्, इदानी लक्षणद्वारावयवार्थप्रतिपादनायाहनि. (751) नाम ठवणा दविए सरिसे सामण्णलक्खणागारे । गैरागै नाणत्ती निमित्तं उप्पाय विगमे य ॥ वृ- लक्ष्यतेऽनेनेति लक्षणं-पदार्थस्वरूपं, तच्च द्वादशधा, तत्र नामलक्षणं लक्षणमितीयं वर्णानुपूर्वी, स्थापनालक्षणं लकारादिवर्णानामाकारविशेषः, द्रव्यलक्षणं ज्ञशरीराद्व्यतिरिक्तं यद्यस्य द्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं, यथा गत्यादि धर्मास्तिकायादीनाम्, इदमेव किञ्चिन्मात्रविशेषात्साद्दश्यसामान्यदिलक्षणभेदतो निरुप्यते-तत्र 'सरिसे' त्ति साध्श्यं लक्षणम्, इहत्यघटसध्शः पाटलिपुत्रको घट इति, 'सामन्नलकखणं' ति सामान्यलक्षणं यथा सिद्धत्वं सिद्धानां सद्रव्यजीवमुक्तादिधर्मैः सामान्यमिति, 'AgAra'tti आक्रियतेऽनेनाभिप्रेतं ज्ञायत इत्याकारो-बाह्यचेष्टारूपः, स एवान्तराकूतगमकरूपत्वाल्लक्षणमिति, उक्तं च - "आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः । / " इति, 'गैरानई ति गत्यागतिलक्षणं द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतया अनुकूलं गमनं गतिः प्रत्यावृत्त्या प्रातिकूल्येनागमनमागतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते एव वा लक्षणं गत्यागतिलक्षणं, तच्चतुर्धा-पूर्वपदव्याहतमुत्तरपदवहतमुभयपदव्याहतमुभयपदाव्याहतमिति, तत्र पूर्वदव्याहतोदाहरणम्- 'जीवे ण भंते ! neraie ? neraie जीवे ?, गोयमा ! जीवे सिय नेरइए सिय अनेरईए, नेरइए पुण नियमा जीवे' उत्तरपदवहतोदाहरणम्-'जीवै भंते ! जीवे जीवे जीवै ?, गोयमा ! जीवै ताव नियमा जीवे, जीवे पुण सिय जीवै सिय नो जीवै' सिद्धानां जीवनाभावादिति हृदयम्, उभयपदव्याहतोदाहरणम्-'भवसिद्धिए णं भंते ! नेरइए, नेरएइ भवसिद्धिए?, गोयमा bhavasiddhie siya neraie siya aneraie, neraievi siya bhavasiddhie siya abhavasiddhie' उभयपदाव्याहतोदाहरणम्-जीवे भंते ! जीवे जीवे जीवो?, गोयमा ! जीवे नियमा जीवे जीवेऽवि नियमा जीवे' उपयोगो नियमाजीवः जीवोऽपि नियामदुपयोग इति भावना । लोकेऽपि गत्यागतिलक्षणं - 'रूवी य घडोत्ति चूतो दुमोत्ति नीलोप्पलं च लोगंमि । जीवो सचेयणोत्ति य विगप्पनियमादयो भणिया । / ' Page #257 -------------------------------------------------------------------------- ________________ 254 आवश्यक मूलसूत्रम्-1 तथा 'नाणत्ति' त्ति नानाभावो नानाता-भिन्नता, सा च लक्षणं, सा पुनश्चतु - द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो नानाता द्विधा-तद्रव्यनानाता अन्यद्रव्यनानाता च, तत्र तद्रव्यनानाता परमाणूनां परस्परतो भिन्नता, अन्यद्रव्यनानाता परमाणोदयणुकादिभेदभिन्नता, एवमेकादिप्रदेशावगाढेकादिसमयस्थित्येकादिगुणशुकानां तदतन्नानाता वाच्या, इदं च लक्षणं पदार्थस्वरूपावस्थापकत्वात् 'निमित्तं ति लक्ष्यते शुभशुभमनेनेति लक्षणं निमित्तमेव लक्षणं निमित्तलक्षणं, तच्चाष्टधा, उक्तं च - ___"भोमसुमिणंतरिक्खं दिव्वं अंगसर लक्खणं तह य । वंजणमट्टविहं खलु निमित्तमेयं मुणेयव्वं ॥ " स्वरूपमस्य ग्रन्थान्तरदवसेयम् । / 'उपपाद' त्ति यतो नानुत्पन्नं वस्तु लक्ष्यते अत उत्पादोऽपि वस्तुलक्षणं, 'विगमोय' त्ति विगमश्च विनाशश्च वस्तुलक्षणं, तमन्तरेणोत्पादाभावात्, न हि वऋतयाऽविनष्टमङ्गुलिद्रव्यं ऋजुतयोत्पद्यत इति भावनेति गाथार्थः ॥ नि. (752) वीरियभावे य तहा लक्खणमेयं समासओ भणियं । अहवावि भावलक्खण चउब्विहं सद्दहणमाई ॥ वृ- 'वीरियं' ति वीर्य-सामर्थ्यं यद्यस्य वस्तुनः तदेव लक्षणं वीर्यलक्षणम्, आह च भाष्यकारः "विरियंति बलं जीवस्स लक्खणं जं च जस्स सामत्थं । दव्वस्स चित्तरूवं जह विरियं महोसहादीणं ॥ " तथा भावानाम्-औदयिकादीनां लक्षणं पुद्गलविपाकादिरूपं भावलक्षणं, यथोदयलक्षणः औदयिकः, उपशमलक्षणस्त्वौपशमिकः, तथानुत्पत्तिलक्षणः क्षायिको, मिश्रलक्षणः क्षायोपशमिकः, परिणामलक्षणः पारिणामिकः, संयोगलक्षणः सान्निपातिक इति । अथवा भावाश्च ते लक्षणं चात्मन इति भावलक्षणं, तत्र सामायिकस्य जीवगुणत्वात् क्षयोपशमोपशमक्षयस्वभावत्वाद् भावलक्षणता, अमुमेवार्थं चेतस्यारोप्याह-'भावे य' इत्यादि, भावे च-विचाठमाणे तथा लक्षणमिदं "समासतः' सक्षेपतो भणित । सामायिकस्य vaizeSikalakSaNAbhidhitsayA''ha'ahavAvi भावलक्खण चउव्विधं सद्दहणमादी' अथवाऽपि भावस्य-सामायिकस्य लक्षणमनुस्वारलोपोऽत्र द्रष्टव्यः, चतुर्विधं श्रद्धानादीति गाथार्थः ॥ यदुक्तं-'चतुर्विधं श्रद्धानादि' तप्रदर्शनायाहनि. (753) सद्दहण जाणणा खलु विरती मीसाय य लक्खणं खे। तेऽवि निसामिति तहा चौलक्खणसंजुयं चेव ॥ वृ-इह सामायिकं चतुर्विधं भवति, तद्यथा-सम्यक्त्वासामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिकं च, अस्य यथायोगं लक्षणं 'सद्दहणं' ति श्रद्धानं, लक्षणमिति योगः सम्यक्त्वसामायिकस्य, 'jANaNa'tti ज्ञानं ज्ञ-संवित्तिरित्यर्थः, सा च श्रुतसामायिकस्य, खुलशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः, 'virati'tti विरमणं विरतिः-अशेषसावद्ययोगनिवृत्तिः, सा च चारित्रसामायिकस्य लक्षणं, 'मीसा य' ति मिश्रा-विरताविरतिः, सा च चारित्राचारित्रासामायिकस्य लक्षणं, कथ्यतत्यनेन स्वमनीषिकाऽपोहने शास्त्रपारतव्यमाह, भगवान् जिन एवं कथयति, तस्य च कथयतः 'तेऽपि' गणधरादयः 'निशामयन्ति' शृण्वन्ति Page #258 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 753 ] ' तथा ' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः ॥ उक्तं लक्षणद्वारम् अधुना नयद्वारं प्रतिपिपादयिषुराहनि. (754) नेगमसंगहववहारौज्जुसुए चेव होइ बोद्धव्वे । स य समभिरूढे एवंभूए य मूलनया । वृ- नयन्तीति नयाः - वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहेतव इत्यर्थः, ते च नैगमादयः, नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः, शब्दश्च समभिरूढः एवम्भूतश्च मूलनया इति गाथासमुदायार्थो निगदसिद्धः ॥ अवयवार्थं तु प्रतिनयं नयाभिधाननिरुक्तद्वारेण वक्ष्यति, आह चहिं माहिं मिणइत्ती नेगमस्स नेरुत्ती । नि. (755) सेसाणंपि नयाणं लक्खणमिणमो सुणेह वोच्छं ॥ वृ- न एकं नैकं- प्रभूतानीत्यर्थः, नैकैर्माने :- महासत्तासामान्यविशेषज्ञानैर्मिमीते मिनोतीति वा नैकम इति, इयं नैकमस्य निरुक्तिः, निगमेषु वा भवो नैगमः, निगमाः पदार्थपरिच्छेदाः, तत्र सर्वं सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामानवशेषं द्रव्यत्वादिव्यावृत्तावबोधहेतुभूतं च विशेषं परमाणुमिति । आह-इत्थं तर्ह्ययं नैगमः सम्यग्धष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात्, साधुवदिति, नैतदेवं सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकारः "जं सामण्णविसेसे परोप्परं वत्थुतो य सो भिन्ने । मन्नै अचंतमतो मिच्छद्दिट्ठी कणातोव्व ॥ दोहिवि नएहि नीतं सत्थुलूएण तहवि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा ॥ " अथवा निलयनप्रस्थकग्रामोदाहरणेभ्योऽनुयोगद्वारप्रतिपादितेभ्यः खल्वयमवसेय इत्यलं विस्तरेण, गमनिकामात्रमेतत् । 'सेसाण' मित्यादि शेषाणामपि नयानां सङ्ग्रहादीनां लक्षणमिदं शृणुत 'वक्ष्ये' अभिधास्य इत्ययं गाथार्थः ॥ नि. (756) संगहियपिंडियत्थं संगहवयणं समासओ बेंति । वच विनिच्छियत्थं ववहारो सव्वदव्वेसुं ॥ वृ- आभिमुख्येन गृहीतः - उपात्तः सङ्घहीतः पिण्डितः एकजातिमापन्नः अर्थो विषयो यस्य तत्सङ्गृहीतपिण्डितार्थ सङ्ग्रहस्य वचनं सङ्ग्रहवचनं 'समासतः' सङ्क्षपतः ब्रुवते तीर्थकरणगणधरा इति, एतदुक्तं भवति - सामान्यप्रतिपादनपरः खलु अयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेषान्, तथा च मन्यते - विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा ?, यद्यर्थान्तरभूताः न सन्ति ते, सामान्यादर्थान्तरत्वात्, खपुष्पवत्, अथानर्थान्तरभूताः सामान्यमात्रं ते, तद्व्यतिरिक्तत्वात्, तत्स्वरूपवत्, पर्याप्तं व्यासेन, उक्तः सङ्ग्रहः । 'वच्चति' इत्यादि व्रजति गच्छति निःआधिक्येन चयनं चयः अधिकश्चयो निश्चयः - सामान्यं विगतो निश्चयो विनिश्चयः- निःसामान्यभावः तदर्थं तन्निमित्तं, सामान्यभावायेति भावना, व्यवहारो नयः, क्व ? - 'सर्वद्रव्येषु' सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपरः खलु अयं हि सदित्युक्ते * 255 Page #259 -------------------------------------------------------------------------- ________________ 256 आवश्यक मूलसूत्रम्-1 विशेषानेव घटादीन प्रतिपद्यते, तेषां व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यं, तस्य व्यवहारापेत्वात्, तथा च-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमात्रंतत्, तदव्यतिरिक्तत्वात्, तदव्यतिरिक्त्वात्, तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चयः-आगोपालाङ्गनाधवबोधो न कतिपयविद्वत्सन्निबद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु, आह च भाष्यकार: "भमरादि पञ्चवण्णादि निच्छए जंमि वा जनवयस्स । अत्ये विनिच्छओ सो विनिच्छयत्थोत्ति जो गेज्झो ॥ " "बहुतरओत्ति य तं चिय गमेइ संतेऽवि सेसए मुयै । संववहारपरतया ववहारो लोयमिच्छंतो । / " इत्यादि, उक्तो व्यवहार इति गाथार्थः । / नि. (757) पच्चुप्पन्नग्गाही उज्जुसुओ नयविही मुणेयव्यो । इच्छइ विसेसियतरं पचुप्पन्नं नओ सद्दो ॥ वृ-साम्प्रतमुत्पन्न प्रत्युत्पन्नमुच्यते, वर्तमानमित्यर्थः, प्रतिप्रति वोत्पन्नं प्रत्यत्पन्न-भिन्नव्यक्तिस्वामिकमित्यर्थः, तद्ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही, ऋजुसूत्र ऋजुश्रुतो वा नयविधिर्विज्ञातव्यः तत्र ऋजु-वर्तमानमतीतानागतवपरित्यागात् वस्त्वखिलं ऋजु तत्सूत्रयति-गमयतीति ऋजुसूत्रः, यद्वा जु-वऋविपर्ययादभिमुखं श्रुतं तु ज्ञानं, ततश्चाभिमुखं ज्ञानमस्येति ऋजुश्रुतः, शेषज्ञानानभ्युपगमात्; अयं हि नयः वर्तमानं स्वलिङ्गवचननामादिभिन्नमप्येकं वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यं वा न भावः, विनष्टानुत्पन्नत्वाद् अध्श्यत्वात्, खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात्, खुपुष्पवत्, तस्माद्वर्तमानं स्वं वस्तु, तच्च न लिङ्गादिभेदभिन्नमपि स्वरूपमुज्झति, लिङ्गभिन्नं तु तटः तटी तटमिति, वचनभिन्नमापो जलं, नामादिभनं नामस्थापनाद्रव्यभावा इत्युक्त ऋजुसूत्रः, 'इच्छति' प्रतिपद्यते "विशेषिततरं' नामस्थापनाद्रव्यविरहेण समानलिङ्गवचनपर्यायध्वनिवाच्यत्वेन च प्रत्युत्पन्नं-वर्तमानं नयः, कः ?, 'शप आक्रोशे' शप्यतेऽनेनेति शब्दः, तस्यार्थपरिग्रहादभेदोपचारानयोऽपि शब्द एव, तथाहि-अयं नामस्थापनाद्रव्यकुम्भाः न सन्त्येवेति मन्यते, तकार्याकरणात्, खपुष्पवत्, न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटवृक्षवद्, अतो घटः कुटः कुम्भ इति स्वपर्यायध्वनिवाच्यमेवैकमिति गाथार्थः ॥ नि. (758) वत्थूओ संकमणं होइ अवत्थू नए समभिरूढे । वंजणमत्थतदुभयं एवंभूओ विसेसेइ ॥ कृवस्तुनः सङ्क्रमणं भवति अवस्तु नये समभिरूढे, वस्तुनो-घटाख्यस्य सङ्क्रमणम्-अन्यत्र कुटाख्यादौ गमनं किम ? -भवति अवस्तु-असमिदत्यर्थः, नये पर्यालोच्यमाने एकस्मिन्नानार्थसमभिरोहणात्समभिरूढः तस्मिन्, इयमत्र भावना-घटः कुटः कुम्भ इत्यादिशब्दान् भित्रप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचरानेव मन्यते, घटपटादिशब्दानिव, तथा च घटना घटः, विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट कौटिल्ये' कुटनात्कुटः, कौटिल्ययोगात्कुटः, तथा 'उभ उम्भ पूरणे' उम्भनात् उम्भः, कुस्थितपूरणादित्यर्थः, ततश्च यदा घटार्थे कुटादिशब्दः प्रयुज्यते तदा Page #260 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि. 758 ] वस्तुनः कुटादेस्तत्र सङ्क्रान्तिः कृता भवति, तथा च सति सर्वधर्माणां नियतस्वभावत्वादन्यत्र सङ्क्रान्त्योभयस्वभावापगमतोऽवस्तुतेत्यलं विस्तरेण, उक्तः समभिरूढः । 'वञ्जण' मित्यादि व्यज्यतेऽनेन व्यनक्तीति वा व्यञ्जनं-शब्दः अर्थस्तु तद्गोचरः, तच्च तदुभयं च तदुभयं - शब्दार्थलक्षणम् 'एवम्भूतो' यथाभूतो नयः विशेषयति, इदमत्र हृदयम् - शब्दमर्थेन विशेषयर्थं च शब्देन, 'घट चेष्टाया' मित्यत्र चेष्टया घटशब्दं विशेषयति, घटशब्देनापि चेष्टां, न स्थानभरणक्रियां, ततश्च यदा योषिन्मस्तकव्यवस्थितः चेष्टावानर्थो घटशब्देनोच्यते तदा स घटः, तद्वाचकन्न शब्दः, अन्यदा वस्त्वन्तरस्येवं चेष्टाऽयोगादघटत्वं तद्ध्वनेश्चा-वाचकत्वमिति गाथार्थः । एवं तावन्नैगमादीनां मूलजातिभेदेन संक्षेपलक्षणमभिधायाधुना तत्प्रभेदसङ्घयां प्रदर्शयन्नाह - नि. (759) एक्केको य सयविहो सत्त नयसया हवंति एमेव । अन्नोऽवि य आएसो पंचेव सया नयाणं तु ॥ - अनन्तरोक्तनैगमादिनयानामेकैकश्च स्वभेदापेक्षया 'शतविधः ' शतभेदः सप्त नयशतानि भवन्ति एवं तु, अन्योऽपि चाऽऽदेशः पञ्च शतानि भवन्ति तु नयानां, शब्दादीनामेकत्वाद् एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दात्षट् चत्वारि द्वे वा शते, तत्र षट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशाद् एकैकस्य च शतभेदत्वात्, तथा चत्वारि शतानि सङ्ग्रहव्यवहारऋजुसूत्रशब्दानामेकैकनयानां शतविधत्वात्, शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात्, शब्दादीनां च पर्यायास्तिकत्वात्, तयोश्च शतभेदत्वादिति गाथार्थः ॥ एएहिं दिट्ठवाए परूवणा सुत्तात्थकहणा य । इह पुण अनब्वगमो अहिगारो तिहि उ ओसन्नं ॥ नि. (760) वृ- 'एभिः ' नैगमादिभिर्नयैः सप्रभेदइद्दष्टिवादे प्ररूपणा, सर्ववस्तूनां क्रियत इति वाक्यशेषः, सूत्रार्थकथना च, आह-वस्तूनां सूत्रार्थानतिलङ्घनादध्याहारोऽनर्थक इति, न, तत्सूत्रोपनिबद्धस्यैव सूत्रार्थत्वेन विवक्षितत्वात्, तद्व्यतिरेकेणापि च वस्तुसम्भवात्, 'इह पुनः' कालिकश्रुते 'अनभ्युपगमः' नावश्यं नयैर्व्याख्या कार्येति, किन्तु ?, श्रोत्रपेक्षं कार्या, तत्राप्यधिकारस्त्रिभिराद्यैः 'उत्सन्नं' प्रायस इति गाथार्थः । / आह - ' इह पुनरनभ्युपगम' इत्यभिधाय पुनस्त्रिनयानुज्ञा किमर्थमिति, उच्यते नि. (761) नत्थि नएहि विहूणं सुत्तं अत्यो व जिनमए किंचि । आज उ सोयारं नए नयविसारओ बूया ॥ वृ- नास्ति नयैर्विहीनं सूत्रमर्थो वा जिनमते किञ्चिदित्य तस्त्रिनयपरिग्रहः, अशेषनयप्रतिषेधस्त्वाचार्यविनेयानां विशिष्टबुद्ध्यभावमपेक्ष्य इति । आह च- आश्रित्य पुनः श्रोतारं विमलमतिं, तुशब्दः पुनः शब्दार्थे, किम् ? -नयान्नयविशारदो-गुरुब्रूयादिति गाथार्थः ॥ उक्तं नयद्वारम्, अधुना समवतारद्वारमुच्यते-कैतेषां नयानां समवतारः ?, क्ववाऽनवतार इति संशयापोहायाहनि. (762) मूढनैयं सुयं कालियं तु न नया समोयरंति इहं । अपुहुत्ते समोयारो नत्थ पुहुत्ते समोयारी ॥ 24 17 257 Page #261 -------------------------------------------------------------------------- ________________ 258 आवश्यक मूलसूत्रम्-1 वृ- मूढा नया यस्मिन् तन्मूढनयं तदेव मूढनयिकं, स्वार्थे ठक्, अथवा अविभागस्था मूढाः, मूढाश्च ते नयाश्च मूढनयाः तेऽस्मिन्विद्यन्ते 'अत इनिठना' विति मूढनयिकं, श्रुतं 'कालिकं तु' कालिकमिति काले-प्रथमचरमपौरुषीद्वये पठ्यत् इति कालिकं, न नयाः समवतरन्ति, अत्र प्रतिपदं न भण्यन्त इति भावना । आह-क्क पुनरमीषां समवतारः ?, 'अपुहुत्ते समोतारो' अपृथग्भावोऽपृथक्त्वं चरणधर्मसङ्ख्याद्रव्यानुयोगानां प्रतिसूत्रमविभागेन वर्तनमित्यर्थः, तस्मिन्नयानां विस्तरेण विरोधाविरोधसम्भवविशेषादिना समवतारः, 'नत्यि पुहुत्ते समोतारो' नास्ति पृथक्त्वे समवतारः, पुरुषविशेषापेक्षं vA'vatAya'nta इति गाथार्थः । / आह-कियन्तं कालमपृथक्त्वमासीत् ?, कुतो वा समारभ्य पृथक्त्वं जातमिति ? उच्यतेनि. (763) जावंति अज्जवैरा अपुहुत्तं कालियानुओगस्स । तेनारेण पुहुत्तं कालियसुअ दिट्ठिवाए y॥ वृ- यावदार्यवैराः गुरवो महामतयस्तावदपृथक्त्वं कालिकानुयोगस्यासीत्, तदा साधूनां तीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं प्राधन्यख्यापनार्थम्, अन्यथा स्र्वानुयोग्स्यैवापृथ्क्त्व्मासीदिति। तत आरतः पृथक्त्वं कालिकश्रुते दृष्टिवादे चेति गाथार्थः ॥ अथ क एते आर्यवैरा इति?, तत्र स्तवद्वारेण तेषामुत्पत्तिमभिधित्सुराह-. नि. (764) तुंबवनसंनिवेसाओ निग्गयं पिउसगासमल्लीणं । छम्मासियं छसु जयं माऊणसमन्नियं वंदे ॥ वृ- तुम्बवनसन्निवेशान्निर्गतं पितुः सकाशमालीनं पाण्मासिकं षट्सु-जीवनिकायेषु यतंप्रयत्लवन्तं मात्रा च समन्वितं वन्दे, अयं समुदायार्थः । अवयवार्थस्तु कथानकादवसेयः, __ वैरसामी पुव्वभवे सक्कस्स देवरन्नो वेसमणस्स सामाणिओ आसि । इतो य भगवं वद्धमानसामी पिढिचंपाए नयरीए सुभूमिभागे उज्जाणे समोसढो, तत्थ य सालो राया महासालो जुवराया, तेसिं भगिनी जसवती, तीसे भत्ता पिठरो, पुत्तो य से गागलीनाम कुमारो, ततो सालो भगवतो समीवे धम्मं सोऊण भणइ-जं नवरं महासालं रज्जे अभिसिंचामि ततो तुम्हं पादमूले पव्वयामि, तेन गंतूण भणितो महासालो-राया भवसु, अहं पव्वयामि, सो भणइअहंपि पव्वयामि, नहा तुब्ने इह अम्हाणं मेढीपमाणं तहा पव्वैयस्सवित्ति, ताहे गागिली कंपिल्लपुरातो आनेउं रज्जे अभिसिंचितो, तस्स माया जसवती कंपिल्लपुरे नगरे दिन्निया पिठररायपुत्तस्स, तेन ततो आनिओ, तेन पुण तेसिं दो पुरिससहस्सवाहिणीओ सीयाओ कारियाओ, जाव ते पव्वैया, सावि तेसिं भणिई समणोवासिया जाया, तेऽवि एक्कारसंगाई अहिज्जिया। अन्नया य भगवं रायगिहे समोसढो, ततो भगवं निग्गतो चंपं जतो पधावितो, ताहे सालमहासाला सामिं पुच्छंति-अम्हे पिट्टिचंपं वच्चामो, जै नाम कोइ तेसिं पव्वएज सम्मंत्तं वा लभेज, सामी जाणइ-जहा ताणि संबुज्झिहिन्ति, ताहे तेसिं सामिणा गोतमसामी बीज्जओ दिन्नो, सामी चंपं गतो, goyamasAmI'vi पिट्टिचंपं गतो, तत्थ समवसरणं, गागलि पिठरो जसवती य निग्गयाणि, ताणि परमसंविग्गाणि, धम्मं सोऊण गागलीपुत्तं रज्जे अभिसिंचिऊण मातापितिसहितो पव्वइओ, गोयमसामी ताणि घेत्तूणं चंपं वच्चै, तेसिं सालमहासालाणं चंपं Page #262 -------------------------------------------------------------------------- ________________ 259 उपोद्घातः - [नि.764] वच्चंताणं हरिसो जातो-जहा अम्हे एतेहिं रज्जे ठावियाणि पुणरवि धम्मे ठावियाणि संसारातो मोइयाणि, एवं चिंतंताणं subheNa'jjhavasANeNa तिण्हवि केवलनाणं समुप्पण्णं, एवं ताणि उप्पन्ननाणाणि गयाणि चंपं, सामि पदक्खिणेउं तित्थं नमिऊण केवलिपरिसं पधाविताणि, goyamasAmI'vi भगवं पदक्खिणेऊण पादेसु पडितो उहितो भणइ-कहं वच्चह ?, एह सामि वंदह, ताहे भगवया भणिओ-मा गोयम ! केवली आसाएहि, ताहे आउट्टो खामेइ, संवेगं चागतो, चितेइ य-माऽहं न चेव सिझेज्जा । इतो य सामिणा पुव्वं वागरियं अनागए गोयमसामिम्मि जहा जो अट्ठापदं विलग्गइ चेइयाणि य वंदै धरणियोगरो सो तेनेव भवग्गहणेणं सिझति, तं च देवा अन्नमन्नस्स कहिंति, जहा किर धरणिगोयरो अट्ठावयं जो विलग्गति सो तेनेव भवेन सिज्झइ, ततो गोयमसामी चिंतै-जहा अट्ठावयं वच्चेज्जा, ततो सामी तस्स हिययाकूतं जाणिऊण तावसा य संबुज्झिहिन्तित्ति भगवया भणितो-वच्च गोयम ! अट्ठावयं चेइयं वंदेउं,, ताहे भगवं गोयमो हट्टतुट्ठो भगवं वंदित्ता गतो अट्ठावयं, तत्थ य अट्ठावदे जनवायं सोऊण तिन्नि तावसा पंचसयपरिवारा पत्तेयं 2 अट्ठावयं विलग्गामोत्ति, तं जहा- कोंडिण्णो दिन्नो सेवाली, कोंडिण्णो संपरिवारो चउत्थं 2 काऊण पच्छा मूलकंदानि आहारेइ सच्चित्ताणि, सो पढम मेहलं विलग्गो, दिन्नोऽवि छट्ठस्स 2 परिसडियपंडुपत्ताणि आहारेइ, सो बीयं मेहलं विलग्गो, सेवाली अट्ठमं अट्ठमेण जो सेवालो संयमएल्लओतं आहारेइ, सो तैयं मेहलं विल्ग्गो। इओ य भगवं गोयमसामी उरालसरीरो हुतवहतजितरुणरविकिरणतेयो, ते तं एजंतं पासिऊण भणंति-एस किर थुल्लसमणओ एत्थ विलग्गिहितित्ति ?, जं अम्हे महातवस्सी सुक्का लुक्खा न तरामो विलग्गिउं । भगवं च गोयमो जंघाचारणलद्धीए लूतापुडगंपि निस्साए उप्पयै, जाव ते पलोएंति, एस आगतो 2 एस असणं गतोत्ति, एवं ते तिण्णिवि पसंसंति, विम्हिया अच्छंति य पलोएन्ता, जदि उत्तरति एयस्स वयं सीसा । गोयमसामीवि चेइयाणि वंदित्ता उत्तरपुरथिमे दिसिभाए पुढविसिलावट्टए असोगवरपादवस्स अहे तं रय इवासाए उवागतो । इओ य सक्कस्स लोगपालो वेसमणो अट्ठावयं चेइवंदओ आगतो, सो चेइयाणिं वंदित्ता गोयमसामिं वंदै, ततो से भगवं धम्मकहावसरे अनगारगुणे परिकहेइ, जहा भगवंतो साहवो अंताहार पंताहारा एवमादि, वेसमणो चिंतेइ-एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो से इमा सरीरसुकुमारता जा देवाणवि न अत्यि, ततो भगवं तस्साकूतं नाऊण पुंडरीयं नाममज्झयणं परूवेइ, जहा-पुंडरिगिणी नगरी पुंडरीओ राया कंडरीओ जुवराया जहा नातेसु , तं मा तुमं बलियत्तं दुब्बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेनं दुब्बलेणं अट्टदुहट्टो कालगतो अहे सत्तमाए उववन्नो, पुंडरीओ पुण पडिपुण्णगल्लकपोलोऽवि सव्वट्ठसिद्धे उववन्नो, एवं देवानुप्पिया ! दुब्बलो बलिओ वा अकारणं, एत्थ झाणनिग्गहो कायव्वो, झाणनिग्गहो परं पमाणं, ततो वेसमणो अहो भगवया मम हिययाकूतं नायंति आउट्टो संवेगमावन्नो वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामाणिओ देवो जंभगो, तेन तं पुंडरीयज्झयणं उग्गहियं पंचसयाणि, सम्मत्तं च पडिवण्णो, ततो भगवं बीयदिवसे चेइयाणि वंदित्ता पच्चोरुहै, ते य तावसा भणंति-तुब्भे अम्हं आयरिया अम्हे तुब्मं सीसा, सामी भणति-तुब्म य अम्ह य तिलोयगुरू Page #263 -------------------------------------------------------------------------- ________________ 260 आवश्यक मूलसूत्रम् - 1 आयरिया, ते भति-तुमवि अन्नो ?, ताहे सामी भयवतो गुणसंथवं करेइ, ते पव्वाविता, देवयाए लिंगाणि उवणीयाणि, ताहे भगवया सद्धिं वच्छंति, भिक्खावेला य जाता, भगवं भणइ-किं आनिज्जइ पारणंमित्ति ?, ते भांति - पायसो, भगवं च सव्वलद्धिसंपुण्णो पडिग्ग घतमधुसंजुत्तस्स पायसस्स भरेत्ता आगतो, ते भगवता अक्खीणमहानसिएण सव्वे उवट्टिया, पच्छा अप्पणा जिमितो, ततो ते सुठुतरं आउट्टा, तेसिं च सेवालभक्खाणं पंचण्हवि सयाणं गोतमसामिणो तं लद्धि पासिऊण केवलनाणं उप्पण्णं, दिण्णस्स पुणो सपरिवारस्स भगवतो छत्तातिच्छत्तं पासिऊण केवलनाणं उप्पन्नं, कोडिण्णस्सवि सामिं दद्रूण केवलनाणं उप्पन्नं, भगवं च पुरओ पकडेमाणो सामि प्रदाहिणं करेइ, ते केवलिपरिसं गता, गोयमसामी भै - एह सामिं वंदह, सामी भणइ - गोयमा ! मा केवली आसाएहि, भगवं आउट्टो मिच्छामिदुक्कडंति करेइ, ततो भगवओ सुतरं अद्धिती जाया, ताहे सामी गोयमं भणति - किं देवाणं वयणं गेज्झं ? आतो जिणवराणं ?, गोयमो भणति - जिनवराणं, तो किं अद्धितिं करेसि ?, ताहे सामी चत्तारि कडे पन्नवेइ, तं जहा - सुबकडे विदलकडे चम्मकडे कंकालकडे, एवं सीसावि सुंबकडसमाणे 4, तुमं च गोयमा ! मम कम्ब लकडसमाणो, अवियचिरसंसिट्ठोऽसि मे गोयमा !, पन्नत्तीआलावगा भाणियव्वा, जाव अविसेसमणाणत्ता अंते भविस्सामो, ताहे सामी गोयमनिस्साए दुमपत्तयं पन्नवेइ । देवो वेसणमणसामाणिओ ततो चइऊण अवंतीजनवए तुंबवनसन्निवेसे धनगिरी नाम इब्मपुत्तो, सो य सहो पव्वइउकामो, तस्स मातापितरो वारेति, पच्छा सो जत्थ जत्थ वरिज्जइ ताणि 2 विपरिणामेइ, जहाऽहं पव्वइउकामो । इतो य धनपालस्स इब्भस्स दुहिया सुनंदानाम, सा भणइ-ममं देह, ताहे सा तस्स दिण्णा । तीसे य भाया अज्जसमिओ नाम पुव्वं पव्वैतओ सीहगिरिसगासे । सुनंदाए सो देवो कुच्छिंसि गब्भत्ताअ उववन्नो, ताहे धनगिरी भणइ एस ते गब्भो बीजओ होहित्ति सीहागिरिसगासे पव्वइओ, इमोऽवि नवण्हं मासाणं दारगोजाओ, तत्थ य महिलाहिं आगताहिं भण्णइ - जै से पिया न पव्वइओ होंतो तो लट्ठ होतं, सो सण्णी जाएति - जहा मम पिया पव्वइओ, तस्सेवमणुचिंतेमाणस्स जाईसरणं समुप्पन्नं, ताहे रत्तिं दिवा य रोवै, वरं निविजंती, तो सुहं पव्वैस्संति, एवं छम्मासा वच्चंति । अन्नया आयरिया समोसढा, ताहे अजसमिओ धणगिरी य आयरियं आपुच्छंति-जहा सण्णातगाणि पेच्छामोत्ति, संदिसाविंति सउणेण य वाहितं, आयरिएहिं भणियं-महति लाहो, जं अज सच्चित्तं अचित्तं वा लहह तं सव्वं लएह, ते गया, उवसग्गिज्जिउमारद्धा, अन्नाहिं महिलाहिं भण्णइ - एयं दारगं उवट्ठेहिं, तो कहिं णेहिंति, पच्छा ताए भणियं मए एवैयं कालं संगोविओ, एत्ताहे तुमं संगोवाहि, पच्छा तेन भणियं मा ते पच्छायावो भविस्सइ, ताहे सक्खिं काऊण गहितो छम्मासिओ ताहे चोलपट्टएण पत्ताबंधिओ, न रोवै, जाणइ सण्णी, ताहे तेहिं आयरिएहिं भाणं भरियंति हत्थो पसारिओ, दिण्णो, हत्थो भूमिं पत्तो, भणइ-अज्जो ! नज्जइ वैरंति, जाव पेच्छंति देवकुमारोवमं दारगंति, भणइ य-सारक्खइ एयं पवयणस्स आहारो भविस्सइ एस, तत्थ से वैरो चेव नामं कयं, ताहे संजईण दिण्णो, ताहिं सेज्जातरकुले, सेज्जातरगाणि जाहे अप्पणगाणि चेडरूवाणि पहाणेंति मंडेति वा पीहगं वा देति ताहे तस्स Page #264 -------------------------------------------------------------------------- ________________ उपोद्घातः [नि. 764] 261 पुव्वि, जाहे उच्चारादी आयरति ताहे आगारं दंसेइ कूवै वा, एवं संवहुइ, फासुयपडोयारो सिमिट्ठो, साहूवि बाहिं विहरंति, ताहे सुनंदा पमग्गिया, ताओ निक्खेवगोत्ति न देंति, सा आगंतूण थणं देइ, एवं सो जाव तिवरिसो जातो । अन्नता साहू विहरंता आगता, तत्थ राउले ववहारो जाओ, सो भणइ-मम एयाए दिन्नओ, नगरं सुनंदाए पक्खियं, ताए बहूणि खेलणगाणि गहियाणि, रन्नो पासे ववहारच्छेदो, तत्थ पुव्वहोत्तो राया दाहिणतो संघो सुनंदा ससयणपरियणा वामपासे नरवैस्स, तत्थ राया भणैममकएण तुब्भे जतो चेडो जाति तस्स भवतु, पडिस्सुतं, को पढमं वाहरतुं ?, पुरिसातीओ धम्मुत्ति पुरिसो वाहरनु, ततो नगरजणो आह-एएसिं संवसितो, माता सद्दावेउ, अविय माता दुक्करकारिया पुणो य पेलवसत्ता, तम्हा एसा चेव चाहरौ, ताहे सा आसाहत्थीरहवसहगेहि य मणिकणगरयणचित्तेहिं बालभावलोभावाएहिं भणइ - एहि वैरसामी !, ताहे पलोइंतो अच्छ, जाणइ-जै संघं अवमन्नामि तो दीहसंसारिओ भविस्सामि, अविय- एसावि पव्वइस्सइ, एवं तिन्नि वारा सद्दाविओ न एइ, ताहे से पिया भणइ अस्स्सि कयव्ववसाओ धम्मज्झयमूसियं इमं वैर ! . गेह लहु रयहरणं कम्मरयपमजणं धीर ! | ताऽनेन तुरितं गंतून गहियं, लोगेण य जयै धम्मोत्ति उक्कट्ठिसीहनाओ कतो, ताहे से माया चिंतेइ-मम भाया भत्ता पुत्तो य पव्वइओ, अहं किं अच्छामि ?, एवं सावि पव्वाइया नि. (765) जो गुज्झहिं बालो निमंतिओ भोयणेन वासंते । च्छ विनीयविणओ तं वैररिसिं nama'sAmi ॥ वृ- यः गुह्यकैर्देवैः बालस्सन् 'निमंतिउ 'त्ति आमन्त्रितः भोजनेन वर्षति सति, पर्जन्य इति गम्यते, नेच्छति विनीतविनय इति, वर्त्तमानर्दिशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः, पाठान्तरं वा 'नेच्छिंसु विनयजुत्तो तं वैररिसिं nama'sAmi' त्ति, अयं गाथासमुदायार्थः । अवयवार्थः कथानकादवसेयः तच्चेदम् , सोऽवि जाहे थणं म पियैत्ति पव्वाविओ, पव्वैयाण चेव पासे अच्छइ, तेन तासिं पासे इक्कारस अंगाणि सुयाणि पढं तीण, ताणि से उवगयाणि, पदानुसारी सो भगवं, ताहे अट्ठवरिसिओ संजइपडिस्सयाओ निक्कालिओ, आयरियसगासे अच्छइ, आयरिया य उज्जेणनीं गता, तत्थ वासं पडति अहोधारं, ते य से पुव्वसंगैया जंभगा तेनंतेन वोलेता तं पेच्छंति, ताहे ते परिक्खानिमित्तं उत्तिण्णा वाणिययरूवेणं, तत्थ बैल्ले उल्लदेत्ता उवक्खडेंति, सिद्धे निमंतिंति, ताहे पट्टितो जाव फुसियमत्थि, ताहे पडिनियत्तो, ताहे तंपि ठितं पुणो सद्दावेंति, ताहे वैरो तूण उवत्त दव्वतो 4, दव्वओ पुप्फफलादि खेत्तओ उज्रेणी कालओ पढमपाउसो भावतो धरणिछिवणणयणनिमेसादिरहिता पहट्टतुट्ठा य, ताहे देवत्ति-काऊण नेच्छति, देवा तुट्ठा भांतितुमं दट्टुमागता, पच्छा वेउव्वियं विज्जं देंति, नि. (766) उज्जेनीए जो जंभगेहि आणक्खिऊण थुयमहिओ । अक्खीणमहानसियं सीहगिरिपसंसियं वंदे ॥ वृ- उज्जयिन्यां यो 'जृम्भकैः' देवविशेषैः 'आणक्खिऊणं' ति परीक्षय 'स्तुतमहितः स्तुतो Page #265 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 वास्तवेन महितो विद्यादानेन अक्षीणमहानसिकं सिंहगिरिप्रशंसितं वन्द इति गाथाक्षरार्थः । अवयवार्थः कथानकादवसेयः, तच्चेदं 262 पुनरवि अन्नया जेट्ठमासे सन्नाभूमिं गयं घयपुन्नेहिं निमंतेन्ति, तत्थवि दव्वादिओ उवओगो, नेच्छति, तत्थ से नहगामिणी विज्जा दिन्ना, एवं सो विहरै । जाणि य ताणि पयाणुसारिलद्धीए गहियाणि एक्कारस अंगाणि ताणि से संजयमज्झे थिरयराणि जायाणि, तत्थ जो अज्झाति पुव्वयं तंपि णेण सव्वं गहियं, एवं तेन बहु गहियं, ताहे वुच्छति पढाहि, ततो सो एयंतगंपि कुतो अच्छइ, अन्नं सुतो । अन्नया आयरिया मज्झण्हे साहूसु भिक्खं निग्गएसु सन्नाभूमिं निग्गया, वैरसामीवि पडिस्सयवालो, सो तेसिं साहूणं वेंटियाओ मंडलिए रएत्ता मज्झे अप्पणा ठाउं वायणं देति, ताहे परिवाडीए एक्कारसवि अंगाई वाएइ, पुव्वगयं च, जाव आयरिया आगया चिंतेंति-लहुं साहू आगया, सुणंति सद्दं मघोघरसियं, बहिया सुर्णेता अच्छंति, नायं जहा वैरोत्ति, पच्छा ओसरिऊण सद्दपडियं निसीहियं करेइ, मा 3 संका भविस्सइ, ताहे तेन तुरियं विटियाओ सट्टाणे ठवियाओ, निग्गंतूणं य दंडयं गेण्हइ, पाअ य पमज्जेइ, ताहे आयरिया चिंतेन्ति-माणं साहू परिहविस्संति ता जाणावेमि, ताहे रत्ति आपुच्छइ- अमुगं गामं वच्चामि ? तत्थ दो वा तिनि वा दिवस अच्छिस्सामि, तत्थ जोगपडिवण्णगा भणति - अम्हं को वायणायरिओ ?, आयरिया भणति वैरोत्ति, विणीया तहत्ति पडिसुतं, आयरिया चेव जाणंति, ते गया, साहूवि पए वसहिं पडिलेहित्ता वसहिकालणिवेयणादि वैरस्स करेंति, निसिज्जा य से रैया, सो तत्थ निविट्ठो, तेऽवि जहा आयरियस्स तहा विनयं पौंजंति, ताहे सो तेसिं करकरसद्देण सव्वेसिं अनुपरिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेवि सिग्धं पट्टवेउमारद्धा, ततो ते विम्हिया, जोऽवि एइ आलावगो पुव्वपढिओ तंपि विण्णासणत्थं पुच्छंति, सोऽवि सव्वं आइक्खइ, ताहे ते तुट्ठा भणति जै आयरिया कैवयाणि दियहाणि अच्छेज्जा ततो एस सुयक्खंधो लहुं समप्पेज्जा, जं आयरियसगासे चिरेन परिवाडीए गिण्हंति तं इमो एक्काएपोरसीए सारेइ, एवं सो तेसिं बहुमओ जाओ, आयरिया' वि जाणाविओत्तिकाऊण आगया, अवसेसं च वरं अज्झाविज्जउत्ति, वुच्छंति य - सरिओ सज्झाओ ?, ते भति-सरिओ, एसच्चेव अम्ह वायणायरिओ भवौ, आयरिया भणति होही मा तुब्भे एतं परिभविस्सह अतो जाणावणाणिमित्तं अहं गओ, न उण एस कप्पो, जओ एतेन सुयं कन्नाहेडएण गहियं, अओ एयस्स उस्सारकप्पो करेयव्वो, सो सिग्घमोस्सारेइ, बितियापोरुसीए अत्यं कहेइ, तदुभयकप्पजोगोत्तिकाऊण, जे य अत्य आयरिस्सवि संकिता तेऽवि तेन उग्घाडिया, जावैयं दिट्ठिवायं जाणंति तत्तिओ गहिओ, विहरता दसपुरं गया, उज्रेणीए भद्दगुत्ता नामायरिया, थेरकप्पट्ठिता, तेसिं दिट्टिवाओ अस्थि, संघाडओ से दिनो, गओ तस्स सगासं, भद्दगुत्ता य थेरा सुविणगं पासंति-जहा किर मम डिग्गहो खीरभरिओ आगंतुएण पीऊ समासासिओ य, पभाए साहूणं साहेंति, ते अन्नमन्नाणि वागति, गुरू भांति - ण याणह तुब्भे, अज मम पाडिच्छओ एहिति, सो सव्वं सुत्तत्थं घेत्थिहित्ति, भगवंपि बाहिरियाए वुच्छो, ताहे ऐगओ दिट्ठो, सुयपुव्वो एस सो वैरो, तुट्ठेहिं उवगूहिओ, ताहे तस्स सगासे दस पुव्वाणि पढिताणि, तो अणुण्णानिमित्तं जहिं उद्दिट्ठो तर्हि चेव Page #266 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 766 ] 263 अनुजाणियव्वोत्ति दसपुरमागया । तत्थ अनुन्ना आरद्धा ताव नवरि तेहिं जंभगेहिं अनुन्ना उवट्ठविया, दिव्वाणि पुप्फाणि चुण्णाणि य से उवणीयाणित्ति । अमुमेवार्थं चेतस्यारोप्याह ग्रन्थकृतनि. (767) जस्स अनुन्नाए वायगत्तणे दसपुरंमि नयरंमि । देवेहि कया महिमा पयानुसारिं nama'sAmi ॥ वृ-यस्यानुज्ञाते 'वाचकत्वे' आचार्यत्वे दसपुरे नगरे 'देवैः' जम्भकैः कृता महिमा, सम्पादिता पूजेति भावना, तं पदानुसारिणं नमस्य इति गाथार्थः ॥ अन्नया य सीहगिरि वैरस्स गणं दाऊण भत्तं पञ्चक्खाइऊणं देवलोगं गओ । vairasAmI'vi पंचहिं अनगारसएहिं संपरिवुडो विहरै, जत्थ जत्थ वच्चै तत्थ तत्थ ओरालवण्णकिमित्तसद्दा परिब्भमंति, अहो भमवंति, एवं भगवं भवियजणविवोहणं करेंतो विहरै । इओ य पाडलिपुत्ते नयरे धनो सेट्ठी, तस्स धूया ऐव रूववती, तस्स य जाणसालाए साहूणीओ ट्ठियाओ, ताओ पुण वैरस्स गुणसंथवं करेंति, सभावेण य लोगो कामियकामियओ, सिट्ठिधूया चिंतेइ-जै मम सो पति होज तोऽहं भोगे भुंजिस्सं, इयरहा अलं भोगेहिं, वरगा एंति, सा पडिसेहावेइ, ता साहेति पव्वैयाओ सो न परिणेइ, सा भणइ - जै न परिणेइ अहंपि पव्वज्जं गिहिस्सं, भगवंपि विहरंतो पाडलिपुत्तमागाओ, तत्थ से राया सपरियणो अम्मोगैयाए निग्गओ, ते पव्वैगा फड्डगफड्डगेहिं एंति, तत्थ बहवो उरालसरीरा, राया पुच्छइ-इमो भगवं वैरसामी ?, ते भांति न हवै, इमो तस्स सीसो, जाव अपिच्छिमं, विंदं, तत्थ पविरलसाहुसहितो दिट्ठो, राइणा वंदिओ, ताहे उज्जाणे ठिओ, धम्मोऽणेण कहिओ, खीरासवली भगवं, राया हयहियओ कओ, अंतेउरे साहै, ताओ भांति अम्हेऽवि वच्चामो, सव्वं अंतेउरं निग्गयं, सा य सेट्ठिधूया लोगस्स पासे सुणेत्ता किह पेच्छिनामित्ति चिंतेंती अच्छति, बितियदिवसे पिया विन्नविओतस्स देहि, अन्नहा अप्पाणं विवाएमि, ताहे सव्वालंकारभूसयसरीरा कया, अनेगाहिं धनकोडिंहिं सहिया नीनिया, धम्मो कहिओ, भगवं च खीरासवलद्धीओ, लोओ भणति अहो सुस्सरो भगवं सव्वगुणसंपन्नो, नवरि रूवविहूणो, जै रूवं होतं सव्वगुणसंपया होता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहस्सपत्तपउमं विउव्वति, तस्स उवरि निविट्ठो, रूवं विउव्वति अतीव सोमं, जारिसं परं देवाणं, लोगो आउट्टो भणति एयं एयस्स साहावियं रूवं, मा पत्थणिज्जो हो हमित्ति विरूवेण सातिमउत्ति, रायाऽवि भणति अहो भगवओ एयमवि अस्थि, ताहे अनगारगुणे वण्णे- पभूय असंखेजे दीवसमुद्दे विउव्वित्ता आइन्नवीन्नए करेत्तएत्ति, ताहे तेन रूपेण धम्मं कहेति, ताहे सेट्टिणा निमंतिओ भगवं विसए निंदति, जै ममं इच्छइ तो पव्वयौ, ताहे पव्वतिया । अमुमेवार्थ हृदि व्यवस्थाप्याह नि. ( 768) जो कन्नाइ धनेन य निमंतिओ जुव्वणंमि गिहवइणा । नरंमि कुसुमनामे तं वैररिसिं nama'sAmi ॥ वृ- यः कन्यया धनेन च निमन्त्रितो यौवने 'गृहपतिना' धनेन नगरे 'कुसुमनाम्रि' पाटलिपुत्र इत्यर्थः, तं वैररिसिं नमस्य इति गाथार्थः ॥ तेन य भगवया पयाणुसारित्तणओ वहुट्ठा महापरिण्णाओ अज्झयणाओ आगासगामिणी विज्जा उद्धरिया, तीए य गयणगमणलद्धिसंपन्नो भगवंति ॥ उक्तार्थभिधित्सयाऽऽह Page #267 -------------------------------------------------------------------------- ________________ 264 आवश्यक मूलसूत्रम्-1 - नि. (769) जेणुद्धरिया विज्जा आगासगमा महापरिनाओ । वंदामि अजवैरं अपच्छिमो जो सुअहराणं ॥ वृ- येनोद्धृता विद्या 'आगासगमति गमनं-गमः आकाशेन गमो यस्यां सा तथाविधा महापरिज्ञाऽध्ययनात्, वंदे 'आर्यवैरं' आराधातः सर्वहेयधर्मेभ्य इत्यार्यः आर्यश्चासौ वैरश्चेति समासः, तं अपश्चिमो यः श्रुतधराणामिति गाथार्थः ॥साम्प्र्त्म्न्येभ्योऽधिकृत्विद्यायान्य्च्निस्सेध्ख्याप्नाय् प्रदाननिराचिकीर्षया तदनुवादतस्तावदित्थमाहनि. (770) भणइ अ आहिडिज्जा जंबुद्दीवं इमाइ विजाए। गंतुंच मानुसनगं विजाए एस मे विसओ ॥ वृ-भणति च, वर्तमाननिर्देशप्रयोजनं प्राग्वत्, 'आहिण्डत' इति पाठान्तरं वा अभणिसु य हिंडज्ज' त्ति बभाण च हिण्डेत-पर्यटेत् जम्बूद्वीपमनया विद्यया, तथा गत्वा च 'मानुषनगं' मानुषोत्तरं पर्वतं, तिष्ठेदिति वाक्यशेषः, विद्याया एष मे 'विषयो' गोचर इति गाथार्थः ॥ नि. (771) भणइ अधारेअव्वा न हु दायव्वा इमा मए विजा । अप्पिड्डिया उ मनुआ होहिंति अओ परं अन्ने ॥ वृ-'भणति च' इत्यस्य पूर्ववद्व्याख्या, 'धारयितव्या' प्रवचनोपकाराय न पुनातव्या इयं मया विद्या, हुशब्दः पुनः शब्दार्थः, किमिति ?- 'अप्पिष्टिया उ मनुया होहिंति अतो परं अन्ने' अल्पर्द्धय एव मनुष्या भविष्यन्ति अतः परमान्ये एष्या इति गाथार्थः ॥ सो भगवं एवं गुणविजाजुत्तो विहरंतो पुव्वदेसाओ उत्तरावहं गओ, तत्थ दुमिक्खं जायं पंथावि वोच्छिन्ना, ताहे संघो उवागओ नित्थारेहित्ति, ताहे पडविजाए संधो चडिओ, तत्थ य सेज्जायरो चारीए गओ एइ, ते य उप्पतिते पासइ, ताह सो असियएण सिहं छिदित्ता भणति-अहंपि भगवं! तुम्ह साहम्मिओ, ताहे सोऽवि लइओ इमं सुत्तं सरंतेण 'साहम्मियवच्छलंमि उज्जुया उज्जुयाय स्ज्झाए। चरणकरणंमि य तहा, तित्थस्स पभावनाए य ॥ " ततो पच्छा uppaio भगवं पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थ य सावया बहुया, तत्थ राया तच्चण्णिओ सड्डओ, तत्थ अम्हच्चयाणं सड्ढयाणं तच्चन्निओवासगाण य विरुद्धण मल्लारुहणाणि वटुंति, सव्वत्थ ते उवासगा पराइजंति, ताहे तेहिं राया पुष्पाणि वाराविओ पज्जोसवणाए, सड्डा अद्दन्ना जाया नत्यि पुप्फाणित्ति, ताहे सवालवुड्डा वैरसामि उवट्ठिया, तुमे जाणइ, जै तुब्भेहिं नाहेहिं पवयणं ओहामिज्जइ, एवं भणितो बहुप्पयारं ताहे उप्पइऊण माहेस्सरिं गओ, तत्थ हुयासणं नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उढेइ, तत्थ भगवतो पितिमित्तो तडिओ, सो संभंतो भणइ-किमागमनप्पओयणं?, ताहे भणति-पुप्फेहिं पओयणं, सो भणइ-अनुग्गहो, भगवया भणिओ-ताव तुब्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिसगासं गओ, सिरीए य चेतियाच्चनियनिमित्तं पउमं छिन्नगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिधरं, tattha'nenaM विमाणं विउव्वियं, तत्थ कुंभं छोडं पुप्फाण ततो सो जंभगगणपरिवुडो दिव्वेणं गीयगंधव्वनिनाएणं आगासेणं आगओ, तस्स पउमस्स वेटे वैरसामी, ठिओ, ततो ते तचण्णिया भणंति-अम्ह एयं पाडिहेरं, अग्घ गहाय निग्गया, तं volettA Page #268 -------------------------------------------------------------------------- ________________ 265 उपोद्घातः - [नि.771] विहारं अरहंतघरं गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स अतीव बहुमानो जाओ, रायावि आउट्टो समणोवासओ जाओ । / उक्तमेवार्थं बुद्धबोधायाहनि. (772) माहेसरीउ सेसा पुरिअं नीआ हुआसणगिहाओ । गयणयलमैवैत्ता वैरेण महानुभागेण ॥ कृ- माहेश्वर्याः' नगर्याः 'sesa'tti पुष्पसमुदायलक्षणा, सा पुरिकां नगरी नीता 'हुताशनगृहात्' व्यन्तरदेवकुलसमन्वितोद्यानात्, कथम् ?-गगनतलमतिव्यतीत्य-अतीवोल्लङ्घय, वैरेण महानुभागेन, भागः-अचिन्त्या शक्तिरिति गाथाक्षरार्थः ॥ एव सो विरहंतो चेव सिरिमालं गओ । एवं जाव अपुहत्तमासी, एत्थ गाहानि. (773) अपुहुत्ते अनुओगो चत्तारि दुवार भासई एगो । . पुहतानुओगकरणे ते अत्थ तओ उ वुच्छिन्ना ॥ वृ- अपृथक्त्वे सति अनुयोगः चत्वारि द्वाराणि-चरणधर्मकालद्रव्याख्यानि भाषते एकः, वर्तमाननिर्देशफलं प्राग्वत्, पृथक्त्वानुयोगकरणे पुनस्तेऽर्थाः-चरणादयः तत एव-पृथकवानुयोगकरणाद् वयवच्छिन्ना इति गाथार्थः ॥ साम्प्रतं येन पृथक्त्वं कृतं तमभिधातुकाम आहनि. (774) देविंदवंदिएहि महानुभागेहि रक्खिअजेहिं । जुगमासज्ज विभत्तो अनुओगो तो कओ चौहा ॥ वृ- देवेन्द्रवन्दितैर्महानुभागैः रक्षिता लिआकापुष्पमित्रं प्राज्ञमप्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य प्रवचनहिताय 'विभक्तः' पृथक् पृथगवस्थापितोऽनुयोगः, ततः कृतश्चतुर्द्धा-चरणकरणानुयोगादिरिति गाथार्थः ॥ साम्प्रतमार्यरक्षितस्वामिनः प्रसूतिं प्रतिपिपादयिषयाऽऽहनि. (775) माया य रुद्दसोमा पिआ य नामेन सोमदेवुत्ति । भाया य फग्गुरक्खिअ तोसलिपुत्ता य आयरिया ॥ नि. (776) निजवण भद्दगुत्ते वीसुं पढणं च तस्स पुव्वगयं । पव्वाविओ अ भाया रक्खिअखमणेहिं जनओ a॥ वृ-गाथाद्वयार्थः कथानकादवसेयः, तच्चेदम्-तेणं कालेणं तेणं समएणं दसपुरं नाम नयरं, तत्थ सोमदेवो माहणो, तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्सानुजो फ्ग्गुर्किखो। अच्छंतु ताव अजरकिख्या, दसपुरनयरं कद्दमुप्पन्नं ?, तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी सुवण्णकारो इत्थिलोलो परिवसति, सो जत्थ जत्थ सुरूवं दारियं पासति सुणेति वा तत्थ पंच सुवण्णसमयणि दाऊण तं परिणेइ एवं तेन पंचसया पिंडिया, ताहे सो ईसालुओ एक्कखंभं पासादं कारित्ता ताहिं समं ललै, तस्स य मित्तो नाइलो नाम समणोवासओ । अन्नया य पंचसेलगदीववत्थव्वाओ वाणमंतरीओ सुरवतिनिओएण नंदीस्सरवरदीवं जत्ताए पत्थियाओ, ताणं च विज्जुमाली नाम पंचसेलाहिपती सो चुओ, ताओ चिंतेति-कंचि वुग्गाहेमो जोऽम्हं भत्ता भविज्जत्ति, नवरं वच्चंतीहिं चंपाए कुमारणंदी पंचमहिलासयपरिवारो ललंतो दिट्ठो, ताहिं चिंतियं-एस इत्थिलोलो एवं वुग्गाहेमो, ताहे ताहिं उज्जानगयस्स अप्पा दंसिओ, ताहे सो भणति-काओ तुब्भे ?, ताओ भणंति-देवयाओ, सो मुच्छिओ ताओ पत्थेइ, Page #269 -------------------------------------------------------------------------- ________________ 266 आवश्यक मूलसूत्रम् - 1 ताओ भांति - जै अम्हाहिं कजं तो पंचसेलगं दीवं एज्जाहित्ति भणिऊणं उप्पतित्ता गयाओ, सो तासु मुच्छिओ राउले सुवण्णगं दाऊण पडहगं नीनेति कुमारणंदि जो पंचसेलगं नेइ तस्स धनकोडिं देइ, थेरेण पडहओ वारिओ, वहणं कारियं, पत्थयणस्स भरियं, थेरो तं दव्वं पुत्ताण दाऊण कुमारनंदिना सह जाणवत्तेण पत्थिओ, जाहे दूरे समुद्देण गओ ताहे थेरेण भण्णइ - किंचिवि पेच्छसि ? सो भणति - किंपि कालयं दीसइ, थेरो भणति - एस वडो समुद्दकूले पव्वयपादे जाओ, एयरस हेद्वेण एवं वहणं जाहिति, तो तुमं अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलगाओ भारंडपक्खी एहिंति, तेसिं जुगलस्स तिन्नि पाया, ततो तेसु सुत्तेसु मज्झिल्ले पादे सुलग्गो जाहि पण अप्पाणं बंधिउं, तो ते तं पंचसेलयं णेहिंति, अह तं वडं न विलग्गसि तो एवं वहणं वलयामुहं पविसिहित्ति तत्थ विणस्सिहिसि, एवं सो विलग्गो, नीओ य पक्खीहि, ताहे ताहिं वाणमंतरीहिं दिट्ठो, रिद्धी य से दाइया, सो पगहिओ, ताहिं भणिओ-न एएण सरीरेण अम्हे भुंजामो, किंचिज्जलनपवेसादि करेहि, जहा पंचसेलाधिपती होहिसि, तोऽहं किह जामि?, ताहिं करयलपुडेण नीओ सौज्जाणे छड्डिओ, ताहे लोगो आगंतूण पुच्छइ, ताहे सो भणति - 'दिट्ठे सुयमनुभूयं जं वित्तं पंचसेलए दीवे' त्ति, ताहे मित्तेन वारिजंतोवि इंगिनिमरणेन मओ पंचसेलाहिवई जाओ, सङ्घस्स निव्वेदो जाओ - भोगाण कजे किलिस्सइ, अम्हे जाणंता की अच्छामोत्ति पव्वइओ, कालं काऊण अच्चुए उववन्नो, ओहिणा तं पेच्छइ, अन्नया नंदिस्सरवरजत्ताए पलायंतस्स पडहो गले ओलइओ, ताहे वायंतो नंदिस्सरं गओ, सड्डो आगओ तं पेच्छइ, सो तस्स तेयं असहमाणो पलायति, सो तेयं साहरेत्ता भणति भो ममं जाणसि ? सो भणति - को सक्कादी इंदे न याणति ? ताहे तं सावगरूवं दंसेइ, जाणाविओ य, ताहे संवेगमावन्नो भणति संदिसह इदानिं किं करेमि ?, भणति वद्धमाणसामिस्स पडिम करेहि, ततो ते सम्पत्तीबीयं होहित्ति, ता महाहिमवंताओ गोसीसचंदनरुक्खं छेत्तूण तत्थ पडिमं निव्वत्तेऊण कट्ठसंपुडे छुभित्ता आगओ भरहवासं, वाहणं पासइ समुद्दस्स मज्झे उप्पाइएण छम्मासे भमंतं, ताहे तेन तं उप्पाइयं उवसामियं सा य खोडी दिन्ना, भणिओ य-देवाहिदेवस्स एत्थ पडिमा कायव्वा, वीतभए उत्तारिया, उदायनो राया, तावसभत्तो पभावती देवी, वणिएहिं कहितं देवाहिदेवस्स पडिमा करेयव्वत्ति, ताहे इंदादीणं करेंति, परसू न वहति, पभावतीएसुयं, भणति वद्धमाणसामी देवाहिदेवो तस्स कीरौ, जाहे आहयं ताव पुव्वनिम्माया पडिया, अंतेउरे चेइयघरं कारियं, पभावती पहाया तिसंझं अच्छे, अन्नया देवी नच्चै राया वीणं वाएइ, सो देवीए सीसं न पेच्छइ, अद्धिती से जाया, तओ वीणावायणयं हत्थओ भट्ठ, देवी रुट्ठा भणइ - किं दुट्टु नच्चियं?, निब्बंधे से सिहं, सा भणति - किं मम ?, सुचिरं सावयत्तणं अनुपालियं, अन्नया चेडिं व्हाया भति-पोत्ताइं आणेहि, ताए रत्ताण आणीयाणि, रुट्ठा अद्दाएणं आहया, जिनघरं पविसंतीए रत्तगाणि देसित्ति, आहया मया चेडी, ताहे चिंतेइ-मए वयं खंडियं, किं जीवितेणंति ?, रायाणं आपुच्छइ-भत्तं पञ्च्चक्खामित्ति, निब्बंधे जै परं बोधेसि, पडिस्सुयं, भत्तपच्चक्खाणेणं मया देवलोगं गया, जिनपडिमं देवदत्ता दासचेडी खुजा सुस्सूसति, देवो उदायनं संबोहेति, संबुज्झति, सोय तावसभत्तो, ताहे देवो तावसरूवं करेइ; अमयफलाणि गहाय सो आगओ, रणा साइयाणि, पुच्छिओ-कहिं एयाणि फलाणि?, नगरस्स अदूरे आसमो तहिं तेन Page #270 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.776] 267 समं गओ, तेहिं पारद्धो, नासंतो वनसंडे साहवो पेच्छइ, तेहिं धम्मो कहिओ, संबुद्धो, देवो अत्ताणं दरिसेइ, आपुच्छित्ता गओ, जाव अत्थाणीए चेव अत्ताणं पेच्छइ, एवं सहो जाओ। इओ य गंधारओ सावगो सव्वाओ जम्मभूमीओ वंदित्ता कणगपडिमाउ सुणेत्ता उववासेण ठिओ, जै वा मओ दिट्ठाओ वा, देवयाए दंसियाओ, तुट्ठा य सव्वकामियाणं गुलिगाणं सयं देति, ततो नीतो सुणेइ-वीतभए जिनपडिमा गोसीसचंदनमई, तं वंदओ एइ, वंदति, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ, तुटेण य सेताओ गुलियाओ दिन्नाओ, so pvvtio। अन्नया ताए चिंतियं मम कनगसरिसो वण्णो भवउत्ति, ततो जायरूववण्णा नवकनगसरिसरुवा जाया, पुणोऽवि चिंतेइ-भोगे भुंजामि, एस राया ताव मम पिया, अन्ने य गोहा, ताहे पज्जोयं रोएइ, तं मनसिकाउं गुलियं खाइ, तस्सवि देवयाए कहियं, एरिसी रूववतित्ति, तेन सुवण्णगुलियाए दूओ पेसिओ, सा भणति-पेच्छामि ताव तुमं, सोऽनलगिरिणा रत्ति आगओ, दिट्ठो ताए, अभिरुचिंओ य, सा भणति-जै पडिमं नेसि तो जामि, ताहे पडिमा नत्यित्ति रत्तिं बसिऊण पडिगओ, अनं जिनपडिमरूवं काउमागओ, तत्थ हाणे ठक्त्ता जियसामि सुवण्णगुलियं च गहाय उज्जेणिं पडिगओ, तत्थ नलगिरिणा मुत्तपुरिसाणि मुक्काणि, तेन गंधेण हत्थी उम्मत्ता, तं च दिसं गंधो एइ, जाव पलोइयं, णलगिरिस्स पदं दिटुं, किंनिमित्तमागओत्ति, जाव चेडी न दीसइ, राया भणति-चेडी नीया, नाम पडिमं पलोएह, नवरं अच्छइत्ति निवेइयं, ततो राया अच्चणवेलाए आगओ, पेच्छइ पडिमाए पुप्फाणि मिलाणाणि, ततो निव्वण्णंतेण नायं पडिरूवगन्ति, हरिया पडिमा, ततोऽणेण पञ्जोयस्स दूओ विसजिओ, न मम चेडीए कज्जं, पडिमं विसजेहि, सो न देइ, ताहे पहाविओ जेट्टमासे दसहिं राइहिं समं, उत्तरंताण य मरुं खंधावारो तिसाए मरिउमारद्धो, रन्नो निवेइयं, ततोऽणेणं पभावती चिंतिता, आगया, तीए तिन्नि पोखराणि कयाणि, अग्गिमस्स मज्झिमस्स पच्छिमस्स, ताहे आसत्यो, गओ उज्जेणिं, भणिओ य रन्ना-किं लोगेण मारितेन?, तुझं मज्झ य जुद्धं भवतु, अस्सरहहत्थिपाएहिं वा जेण रुच्चै, ताहे पजोओ भणति-रहेहिं जुज्झामो, ताहे नलगिरिणा पडिकप्पितेणागओ, राया रहेण, ततो रन्ना भणिओ-अहो असच्चसंधोऽसि, तहावि ते नत्यि मोक्खो, ततोऽनेन रहो मंडलीए दिन्नो, हत्थी वेगेण पच्छओ लग्गो, रहेन जिओ, जं जं पायं उक्खिवै तत्थ तत्थ सरे छुभै, जाव हत्थी पडिओ, उत्तरन्तो बद्धो, निडाले य से अंको कओ-दासीपतिओ उदायनरन्नो, पच्छा निययनगरं पहाविओ, पडिमा नेच्छा, अंतरा वासेण उबद्धो ठिओ, ताहे उक्खंदभएण दसवि रायाणो धूलीपागारे करेत्ता ठिया, जं च राया जेमेइ तं च पञ्जोयस्सवि दिज्जइ, नवरं पजोसवणयाए सूएण पुच्छिओ-किं अज्ज जेमेसि?, ताहे सो चिंतेइ-मारिज्जामि, ताहे पुच्छइ-कि अज्ज पुच्छिज्जामि?, सो भणति-अज्ज पजोसवणा राया उवासिओ, सो भणति अहंपि उववासिओ, ममवि मायापियाणि संजयाणि, न याणियं मया जहा-अज्ज पजोसवणत्ति, रन्नो कहियं, राया भणति-जाणामि जहा सो धुत्तो, किं पुण मम एयंमि बद्धेल्लए पज्जोसवणा चेव न सुज्झइ, ताहे मुक्को खामिओ य, पट्टो सोवण्णो ताणक्खराण छायणनिमित्तं बद्धो, सो य से विसओ दिनो, तप्पभितिं पट्टबद्धया रायाणो जाया, पुव्वं मौडबद्धा आसि, वत्ते वासारत्ते गतो राया, तत्थ जो वणियवग्गो आगतो सो तहिं चेव ठिओ, ताहे तं दसपुरं जायं, एवं Page #271 -------------------------------------------------------------------------- ________________ 268 दसपुरं उप्पन्न । तत्थ उप्पन्ना र्क्खिय्ज्जा। सो य रक्खिओ जं पिया से जाणति तं तत्थेव अधिजिओ, पच्छा घरे न तीरै पढिडंति गतो पाडलिपुत्तं, तत्थ चत्तारि वेदे संगोवंगे अधीओ समत्तपारायणो साखापारओ जाओ, किं बहुना ?, चोद्दस विज्जाठाणाणि गहियाणि नेन, ताहे आगतो दसपुरं, ते य रायकुलसेवगा णज्जंति रायकुले, तेणं संविदितं रन्नो कयं जहा एमि, ताहे ऊसियपडागं नगरं कयं, राया सयमेव अम्मोगतियाए निग्गओ, दिट्ठो सक्कारिओ अग्गहारो य से दिन्नो, एवं सो नगरेण सव्वेण अहिनंदिज्जतो हत्थिखंधवरगओ अप्पणो घरे पत्तो, तत्थवि बाहिरब्धंतरिया परिसा आढाति, तंपि चंदणकलसादिसोभियं, तत्थ बाहिरियाए उवट्ठाणसालाए ठिओ, लोयस्स अग्धं पडिच्छइ, ताहे वयंसगा मित्ता य सव्वे आगए पेच्छइ, दिट्ठो परीयणेण य जणेण अग्घेण पज्रेण य पूइओ, घरं च से दुपयचउप्पयहिरण्णसुवण्णादिणा भरियं, ताहे चिंतेइ-अंमं न पेच्छामि, ताहे घरं अतियओ, मायरं अभिवादेइ, ताए भण्णइ-सागयं पुत्तत्ति ?, पुनरवि मज्झतथा चैव अच्छ, सो भणति - किं न अम्मो ! तुज्झ तुट्ठी ?, जेन मए एंतेन नगरं विम्हियं चोद्दसण्हं विज्जाठाणाणं आगमे कए, सा भणति कहं पुत्त ! मम तुट्टी भविस्सति ?, जेण तुमं बहूणं सत्ताणं वहकारणं अधिजिउमागओ, संसारो वडज तेन कहं तुस्सामि ?, किं तुमं दिट्ठीवायं पढिउमागओ ?, पच्छा सो चिंतेइ - केत्तिओ वा सो होहिति ?, जामि पढामि, जेण माउएतुट्ठी भवति, किं मम लोगेणं तोसिएणं ?, ताहे भणति अम्मो ! कहिं सो दिट्ठिवाओ ?, सा भणति साहूणं दिट्ठिवाओ, ता सोनामस्स अक्खरत्थं चिंतेउमारद्धो- द्दष्टीनां वादो दृष्टिवादः, ताहे सो चिंतेइनामं चेव सुंदरं, जै कोइ अज्झावेइ तो अज्झामि मायावि तोसिया भवउत्ति, ताहे भणइ कहिं ते दिट्टिवादजाणंतगा ?, सा भणइ - अम्ह उच्छुघरे तोसिलपुत्ता नाम आयरिया, सो भाइ-कल्लं अज्झामि मा तुज्झे उस्सुगा होही, ताहे सो रत्तिं दिट्ठिवायणामत्थं चिन्तंतो न चेव सुत्तो, बितियदिवसे अप्पभाए चेव पट्ठिओ, तस्स य पितिमित्तो बंभणो उवनगरगामे वसइ, तेन हिजो न दिट्ठओ, अज पेच्छामि च्छणंति च्छुलट्ठीओ गहाय एति नव पडिपुण्णाओ एगं च खंड, इमो य नीइ, सो पत्तो, को तुमं ?, अञ्जरक्खिओऽहं, ताहे सो तुट्ठो उवगूहै, सागयं?, अहं तुझे दट्टुमागओ, ताह सो भणति - अतीहि, अहं सरीरचिताए जामि, एयाओ य उच्छुलट्ठीओ अम्माए पणामिजासि भणिज् य दिट्ठो मए अज्जरक्खितो, अहमेव पढमं दिट्ठो, सा तुट्ठा चिंतेइ-मम पुत्तेण सुंदरं मंगलं दिट्ठ, नव पुव्वा घेत्तव्वा खंडं च सोऽवि चिंतेइ-मए दिट्ठिवादस्स नव अंगण अझयाणि वा घेत्तव्वाणि, दसमं न य सव्वं, ताहे गतो उच्छुघरे, तत्थ चिंतेइ - किह एमेव अतीमि ? गोहो जहा अयाणंतो, जो एएसि सावगो भविस्सइ तेन समं पविसामि, पासे अच्छइ अल्लीणो तत्थ य ढड्डुरो नाम सावओ, से सरीरचिंतं काऊण पडिस्सयं वच्चै, ता तेन दूरट्ठिएण तिनि निसीहिआओ कताओ, एवं सो इरियादी ढहरेणं सरेणं करेइ, सो पुण मेहावी तं अवधारेइ, सोऽवि तेणेव कमेण उवगतो, सव्वेसिं साहूणं वंदनयं कयं, सो सावगो न वंदितो, ताहे आयरिएहिं नातं - एस नवसड्डो, पच्छा पुच्छइ-कतो धम्माहिगमो ?, आवश्यक मूलसूत्रम् - 1 Page #272 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 776 ] 269 तेन भणियं - एयस्स सावगस्स मूलाओ, साहूहिं कहियं-जहेस सड्डीए तणओ जो सो कल्लं हत्थखंधेण अतिणीतो, कहंति ?, ताहे सव्वं साहेइ, अहं दिट्ठिवातं अज्झाइउं तुज्झ पासं आगतो, आयरिया भणंति-अम्ह दिक्खा अब्भुवगमेण अज्झाइज्जइ, भणइ-पव्वयामि, सोवि परिवाडीए अज्झाइजइ, एवं हौ, परिवाडीए अज्झामि किं तु मम एत्थ न जाइ पव्वइउं, अन्नत्थ वच्चामो, एस राया ममाणुरत्तो, अन्नो य लोगो, पच्छा ममं बलावि नेज्जा, तम्हा अन्नहिं वच्चामो, ताहे तं गहाय अन्नत्थ गता, एस पढमा सेहनिप्फेडिया, एवं तेन अचिरेण काले एक्कारस अंगाणि अहिजियाणि, जो दिट्टिवादो तोसलिपुत्ताणं आयरियाणं सोऽवि अनेन गहितो, तत्थ य अज्जवैरा सुव्वंति गप्पाणा, सिं दिट्टिवादो बहुओ अत्थि, ताहे सो तत्थ वच्चै उज्जेणि मज्झेणं, तत्थ भद्दगुत्ताण थेराणं अंतियं उवगतो, तेहिंवि अनुवूहितो-धन्नो कतत्थो यत्ति, अहं संलेहियसरीरो, नत्थ ममं निजामओ, तुमं निजामओ होहित्ति, तेन तहत्ति पडिस्सुयं, तेहिं कालं करेंतेहिं भण्णइमा वैरसामिणा समं अच्छिज्जासि, वीसुं पडिस्सए ठितो पढेज्जासि, जो तेहिं समं एगमवि रत्ति संवसइ सो तेहिं अनु मरै, तेन य पडिस्सुतं, कालगए गतो वैरसामिसगासं, बाहिं ठितो, तेऽवि सुविनयं पेच्छति, तेसिं पुण थोवमवसिद्धं जातं, तेहिं वि तहेव परिणामियं, आगतो, पुच्छितो- कत्तो ?, तोसलिपुत्ताणं पासातो, अजरक्खितो ?, आमं, साहु, सागतं ? न, कहिं ठितो ?, बाहिं, ताहे आयरिया भणति बाहिंठियाणं किं जाउ अज्झाइउं ?, किं तुमं न याणसि ?, ताहे सो भणइ खमासमणेहिं अहं भद्दगुत्तेहिं थेरेहिं भणितो- बाहिं ठाएज्जासि, ता उवौजित्ता जाणंति - सुंदरं, न निक्कारणेण भणंति आयरिया, अच्छह, ताहे अज्झाइउं पवत्तो, अचिरेण कालेण नव पुव्वा अहिजिया, दसमं आढत्तो घेत्तुं ताहे अज्जवैरा भांतिजविताइण करेहि, एतं परिकंमं एयरस, ताणि य सुहुमाणि गाढंताणि य, चउव्वीसं जवियाणि गहियाणि अनेन, सोऽवि ताव अज्झाइ । 1 इतोय से मायापियरं सोगेण गहियं उज्जोयं करिस्सामि अंधकारतरं कयं, ताहे ताणि य अप्पाहंति, तहवि न एइ, ततो डहरतो से भाता फग्गुरक्खिओ, सो पट्ठविओ, एहि savvANi'vi पव्वयति जै वच्चै, सो तस्स पत्तियै, जै ताणि पव्वयंति तो तुमं पढमं पव्वज्जाहि, सो पव्वइओ, अज्झाइओ य, अजरक्खितो जविएसु अतीव घोलिओ पुच्छइ-भगवं ! दसमस्स पुव्वस्स किं सेसं ?, तत्थ बिंदुसमुद्दसरिसवमंदरेहिं दिट्ठतं करेंति, बिंदुमेत्तं गतं ते समुद्दो अच्छी, ताहे सो विसादमावण्णो, कत्तो मम सत्ती एयस्स पारं गंतुं ?, ताहे आपुच्छइ-भगवमहं वच्चामि ?, एस मम भाया आगतो, ते भांति - अज्झाहि ताव, एवं सो निच्चमेव आपुच्छर, तओ अज्जवैरा उवउत्ता- किं ममातो चेव एयं वोच्छिजंतगं ?, ताहे अनेन नातं - जहा मम थोवं आउं, न य पुणो एस एहिति, अतो मतेहिंतो वोच्छिजिहिति दसमपुव्वं, ततोऽनेन विसजिओ, पट्टिओ दसपुरं गतो । vairasAmI'vi दक्खिणावहे विहरंति, तेसिं सिंभाधियं जातं, ततोऽहं साहू भणिया ममारिहं सुंठि आणेह, तेहिं आनीया, सा तेन कण्णे ठविता, जेमेंतो आसादेहामित्ति, तं च पम्हुट्टं, ताहे वियाले आवस्सयं करेंतस्स मुहपोत्तियाए चालियं पडियं, तेसिं उवओगो जातो अहो पमत्तो जातोऽहं, मरत्तस्स य नत्थि संजमो, तं सेयं खलु Page #273 -------------------------------------------------------------------------- ________________ 270 आवश्यक मूलसूत्रम्-1मे भत्तं पच्चक्खाएत्तए, एवं संपेहेति, दुब्भिक्खं च बारसवरिसियं जायं, सव्वतो समंता छिन्ना पंथा, निराधारं जायं, ताहे वैरसामी विज्जाए आहडपिंडं आनेऊण पव्वैयाण देइ, भणइ यएवं बारसवरिसे भोत्तव्यं, भिक्खा य नत्थि, जै जाणह उस्सरंति संजमगुणा तो भुंजह, अह जाणह नवि तो भत्त्यं पच्चक्खामो, ताहे भणंति-किं एरिसेण विजापिंडेण भुत्तेणं ?, भत्तं पच्चक्खामो, आयरिएहि य पुवमेव नाऊण सिस्सो वैरसेणो नाम पेसणेण पट्टवियओ, भणियओ य-जाहे तुमं सतसहस्सनिष्फण, भिक्खं लहिहिसि ताहे जाणिज्जासि-जहा नटुं दुभिक्खंति । तओ वैरसामी समणगणपरिवारिओ एगंपव्वयं विलग्गिउमारद्धो, एत्य भत्तं प्च्च्क्खामोत्ति। एगो य तत्थ खुड्डुओ साहूहिं वुच्चै-तुमं वच्च, सो नेच्छइ, ताहे सो एगंमि गामे तेहिं विमोहिओ, पच्छा गिरि विलग्गा, खुडतो ताण य गैमग्गेण गंतूण मा तेसिं असमाही हउत्ति तस्सेव हेट्ठा सिलातले पाओवगतो, ततो सो उण्हेण नवनीतो जहा विरातो अचिरेण चेव कालगतो, देवेहिं महिमा कया, ताहे आयरिया भणंति-खुड्डएण साहिओ अट्ठो, ततो ते साहूणो दुगुणाणियसद्धा संवगा भणंति-जै ताव बालएण होतएण साहिओ अट्ठो तो किं अम्हे न सुंदरतरं करेमो? तत्थ य देवया पडिनीया, ते साहूणो सावियारूवेण भत्तपानेन निमंतेइ, अज भे पार-णयं, पारेह, ताहे आयरिएहिं नायं-जहा अचियत्तोग्गहोत्तिं, तत्थ य अब्भासे अन्नो गिरी तं गया, तत्थ देवताए काउस्सग्गो कतो, सा आगंतूण भणइ-अहो मम अनुग्गहो, अच्छह, तत्थ समाहीए कालगता, ततो इंदेन रहेन वंदिया पदाहिणीकरितेणं, तरुवरतगणगहणादीणि पासल्लाणि कताणि, ताणि अज्जवि तहेव संति, तस्स य पव्वयस्स रहावत्तोत्ति नामं जायं । तंमि य भगवंते अद्धनारायसंघयणं दस पुव्वाणि य वोच्छिन्ना । सो य वैरसेणो जो पेसिओ पेसणेन सो भमंतो सोपारयं पत्तो, तत्थ य साविया अभिगता ईसरी, सा चिंतेइ-किह जीविहामो? पडिक्कमो, नत्थि, ताहे सयसहसेण तद्दिवसं भत्तं निप्फाइयं, चिंतियं-इत्थ अम्हे सव्वकालं उज्जितं जीविए, मा इदानिं पत्थेव देहबलियाए वित्ति कप्पमेमो, नत्थि पडिक्कओ तो एत्थ सयसहस्सनिष्फन्ने विसं छोढूण जेमेऊण सनमोक्काराणि कालं करेमो, तं च सज्जितं, नविता विसेणं संजोइज्जइ, सोय साहू हिंडतो संपत्तो, ताहे सा हट्टतुट्ठा तं साहुं तेन परमन्नेन पडिलाभेति, तं च परमत्थं साहै, सो साहू भणइ-मा भत्तं पच्चक्खाह, अहं वैरसामिणा भणिओ-जया तुम सतसहस्सनिप्फण्णं भिक्खं लहिहिसि ततो पए चेव सुभिक्खं भविस्सइ, ताहे पव्वस्सइ, ताहे सा वारिया त्थिता। ___ इओ य तद्दिवसं चेव वाहणेहि तंदुला आणिता, ताहे पडिक्कओ जातो, सो साहू तत्थेव ठितो, सुभिक्खं जातं, ताणि सावयाणि तस्संतिए पव्वैयाणि, ततो वैरसामितस्स पउप्पयं जायं वंसो अवढिओ । इतो अज्जरक्खिएहिं दसपुरं सव्वो सयणवग्गो पव्वासितो माता भणिनीओ, जो सो तस्स खंतओ सोऽवि तेसिं अनुराएण तेहिं चेव समं अच्छइ, न पुण लिगं गिण्हइ लज्जाए, किह समणो पव्वैस्सं ?, एत्थ मम धूताओ सुण्हातो नत्तुइओ य, किह तासिं पुरओ नग्गओ अच्छिस्सं ?, आयरिया य तं बहुसो 2 भणंति-पव्वयसु, सो भणइ-जै समं जुयलेणं कुंडियाए छत्तएणं उवाहणेहिं जन्नोवइएण य तो पव्वयामि, आमंति पडिस्सुतं, पड्डव्वइओ, सो पुण चरणकरणसज्झायं आणुयत्तंतेहिं गेण्हावितव्वोत्ति, ततो सो कडिपट्टगच्छत्त __ Page #274 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.776] 271 वाणहकुंडियबंभसुत्ताणि न मुयै, सेसं सव्वं परिहरै । अन्नया चेइयवंदया गया, आयरिएहिं पुव्वं चेडरूवाणि गहियाणि भणंति-सव्वे वंदामो छत्तैल्लं मोत्तुं, ताहे सो चिंतेइ- एते मम पुत्ता नतुगा य वांदजंति अहं कीस न वंदिज्जामि?, ततो सो भणइ-अहं किं न पव्वइओ ?, ताणि भणंति-कुंतो पव्वैयाण छत्तयाणि भवंति?, ताहे सो चिंतेइ-एताणि वि ममं पडिचोदेंति, ता छड्डेमि, ताहे पुत्तं भणइ-अलाहि, पुत्ता ! छत्तएण, ताहे सो भणति-अलाहि, जाहे उण्हं होहिति ताहे कप्पो उवरि कीरहिति, ततो पुणो भणंति-मोत्तूण कुंडइल्लं, ताहे पुत्तेण भणिओमत्तएण चेव सन्नाभूमि गम्मै, एवं जनोवैयंपि मुयै, आयरिया भणंति-को वा अम्हे न याणइ जहा बंभणा ?, एवं तेन ताणि सव्वाणि मुक्काणि, पच्छा ताणि भणंति-सव्वे वंदामो मोत्तूण कडिपट्टइल्लं, ताहे सो भणइ-सह अज्जयपज्जएहिं मा वंदह, अन्नो वंदिहिति ममं, न मुयै कडिपट्टयं । तत्थ य साहू भत्तपच्चक्खातो, ततो कडिपट्टयवोसिरणट्ठयाए आयरिया वण्णेति-एयं मडयं जो वहै तस्स महल्लं फलं भवति, पुव्वं च साहू सण्णिएल्लगा चेव भणंति-अम्हे एतं वहामो, ततो आयरियसयणवग्गो भणइ-अम्हे वहामो, ते भण्डता आयरियसगासं पत्ता, आयरिएहिं भणिया-अम्हं सयणवग्गो किं मा निजरं पावौ ?, तुम्हे चेव भणह-अम्हे वहामो, ताहे सो थेरो भणइ-किं एत्थ पुत्ता ! बहुया निजरा ?, आयरिया भणंति-आमंति, ततो सो भणइ-अहं वहामि, आयरिया भणंति-एत्थ उवसग्गा उप्पसग्गा उप्पजंति, चेडरूवाणि नग्गेति, जै तरसि अहियासेउं तो वहाहि, अह नाहियासिहि ताहे अम्ह न सुंदरं होइ, सो भणइ-अहियासेस्सं, जाहे सो उक्खित्तो ताहे तस्स मग्गतो पव्वइयो उठ्ठिया, ताहे खुड्डगा-भणंति-मुयह कडिपट्टयं सो मोत्तूण पुरतो कतो दोरेण बद्धो, ताहे सो लज्जंतोतं वहै, मग्गतो मम सुण्हादी पेच्छंति, एवं तेन उवसग्गो उहितो अहितासेतव्वोत्ति काऊण वूढो, पच्छा आगतो तहेव, ताहे आयरिया भणंति-किं खंत ! इमं?, सो भणइ-उवसग्गो उडिओ, आयरिया भणंति-आणेह साडयं, ताहे भणइ-किं एत्थ साडएण?, दिलु जं दिट्ठव्वं, चोलपट्टओ चेव भवौ, एवं ता सो चोलपट्टयं गिण्हावितो । पच्छा भिक्खं न हिंडइ, ताहे आयरिया चिंतेंति-एस जै भिक्खं न हिंडइ तो को जाणइ कयादि किंचि भवेज ?, पच्छा एकल्लओ किं काहिति ?, अवि य -एसो निजरं पावेयव्वो, तो तहा कीरौ जह भिक्खं हिंडइ, एवं चेव आयवेयावच्चं, पच्छा परवेयावच्चंपि काहिति, ततोऽनेन सब्बे साहूणो अपसागारियं भणिया-अहं वजामि, तुम्हे एकल्लया समुदिसेजाह पुरतो खंतस्स, तेहिं पडिस्सुतं, ततो आयरिया भणंतितुब्भे सम्मं वट्टेजह खंतस्स अहं गामं वच्चामित्ति, गता आयरिया, तेऽवि भिक्खं हिंडेऊण सब्वे एगल्लया समुद्दिसंति, सो चितेइ-मम एस दाहिति इमो दाहि, एक्कोवि तस्स न देइ, अन्नो दाहिति, एस वराओ किं लभै ?, अन्नो दाहिति, एवं तस्स न केणै किंचिवि दिन्नं, ताहे आसुरुत्तो न किंचिवि आलवेइ, चिंतेइ-कल्लं ताव eu putto mama, to pekkha ee जं पावेमि, ताहे बीयदिवसे आगता, __ आयरिया भणंति-किह खन्ता ! वट्टियं भे?, ताहे भणइ-पुत्त ! जै तुम ना होंतो तोऽहं एकंपि दिवसं न जीवंतो, एतेवि जे अन्ने मम पुत्ता नत्तुगा य तेऽवि न किंचि दिन्ति, ताहे ते आयरिएण तस्समक्खं अंबाडिया, तेविय अब्भुवगया, ताहे आयरिया भणंति-आणेह भायणाणि Page #275 -------------------------------------------------------------------------- ________________ 272 आवश्यक मूलसूत्रम्-1 जाऽहं अप्पणा खन्तस्स पारणयं आनेमि, ताहे सो खंतो चिंतेइ-कह मम पुत्तो हिंडइ ?, लोगप्पगासो न कयाइ हिडियपुव्वो, भणइ-अहं चेव हिंडामि, ताहे सो अप्पणा खंतो निग्गतो, सो य पुण लद्धिसंपुण्णो चिरावि गिहत्थत्तणे, सो य अहिंडतो न याणइ-कतो दारं वा अवदारं वा, ततो सो एगं घरं अवदारेण अतिगतो, तत्थ तद्दिवसं पगतं वत्तेल्लयं, तत्थ घरसामिणा भणितो-कतो अवदारेण पव्वैयओ ऐयओ?, खंतेण भणितो-सिरीए आयंतीए कओ दारं वा अवदारं वा?, यतो अतीति ततो सुंदरा, गिहसामिणा भणियं-देह से भिक्खं, तत्थ लड्डुगा लद्धा बत्तीसं, सो ते घेत्तूण आगतो, आलोइयं अनेन, पच्छा आयरिया भणंति-तुझं बत्तीसं सीसा होहिंति परंपरेण आवलियाठावगा, ततो आयरिएहिं भणिता-जाहे तुब्भे किंचि राउलातो लहह विसेसं तं कस्स देह ?, भणइ-बंभणाणं, एवं चेव अम्ह साहूणो पूणिज्जा, एतेसिं चेव एस पढमलाभो दिजौ, सव्वे साहूण दिन्ना, ताहे पुणो अप्पणो अट्ठाए उत्तिण्णो, पच्छा अन्न परमनं घतमहुसंजुत्तं आनितं, पच्छा सयं समुदिट्ठो, एवं सो अप्पा चेव पहिंडितो लद्धिसंपुण्णो बहूणं बालदुब्बलाणं आहारो जातो । तत्थ य गच्छे तिन्नि पूसमित्ता-एगो दूब्बलियापूसमित्तो, एगो घयपुस्समित्तो एगो वत्थपुस्समित्तो, जो दुब्बलिओ सो झरओ, घयपूसमित्तो घतं उप्पादेति, तस्सिमा लद्धी-दव्वओ 4 ____दव्वतो घतं उप्पादेयव्वं, खेत्तओ उज्जेणीए, कालतो जेट्टासाढेसु मासेसु, भावतो एगा धिज्जाइणि गुव्विणी, तीसे भत्तुणाथोवं थोवं पिंडतेण छहिं मासेहिं वारओ घतस्स उप्पाइतो, वरं से वियाइयाए उवजुजिहितित्ति, तेन य जाइयं, अन्नं नत्यि, तंपि सा हट्टतुट्ठा दिज्जा, परिणामतो जत्तियं गच्छस्स उवजुज्जइ, सो न णितो चेव पुच्छइ-कस्स कित्तिएणं घएणं कजं? जत्तियं भणति तत्तियं आनेइ । वत्थपुस्समित्तस्स पुण एसेव लद्धी वत्थेसु उप्पाइयव्वएसु, दव्वतो वत्यं, खेत्ततो वैदिसे महुराए वा, कालतो वासासु सीतकाले वा, भावओ जहा एका काविरंडा तीए दुक्खदुक्खेण छुहाए मरंतीए कत्तिऊण एक्का पोत्ती वुणाविया कल्लं नियंसेहामित्ति, एत्यंतरे सा पुस्समित्तेण जाइया हट्टतुट्ठा दिज्जा, परिणामओ सव्वस्स गच्छस्स उप्पाएति । जो दुब्बलियपुस्समित्तो तेन नववि पुव्वा अहिजिया, सो तानि दिवा य रत्ती य झरति, एवं सो झरणाए दुब्बलो जातो, जै सो न झरेज्ज ताहे तस्स सव्वं चेव पम्हुसइ, तस्स पुण दसपुरे चेव नियल्लगाणि, तानि पुण रत्तवडोवासगाणि, आयरियाण पासं अल्लियंति, ततो ताणि भणंतिअम्ह भिक्खुणो झाणपरा, तुब्भं झाणं नत्थि, आयरिया भणंति-अम्ह झाणं, तुम जो निएलओ दुबलियपुस्समित्तो एस झाणेण चेव दुब्बलो, ताणि भणंति-एस गिहत्थत्तणे निद्धाराहेहिं बलिओ, इदानि नत्थि, तेन दुब्बलो, आयरिओ भणइ-एस नेहेन विना न कयाइ जेमेइ, तानि भणंतिकतो तुब्बं नेहो ?, __ आयरिया भणंति-घतपूसमित्तो आनेइ, तानि न पत्तियंति, ताहे आयरिया भणंति-एस तुम्ह मूले किं आहारेत्ताइतो?, तानि भणंति-निद्धपेसलाणि आहारेत्ताइतो, तेसिं संबोहणाए घरं ताणं विसज्जिओ, एत्ताहे देह, तहेव दाउं पयत्ताणि, सोऽवि झरै, तंपि नजइ छारे छुब्भइ, तानि गाढयरं देति, ततो निविण्णाणि, ताहे भणिओ-एत्ताहे मा झरौ, अंतपंतं च आहारेइ, ताहे सो पुणोऽवि पोराणसरीरो जातो, ताहे ताण उवगतं, धम्मो कहिओ, सावगाणि जायान्नि। Page #276 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.776] 273 तत्थ य गच्छे इमे चत्तारि जणा पहाणा तं जहा-सो चेव दुब्बलियपूसमत्तिओ विंझो फग्गुरकिवतो गोट्ठामाहिलोत्ति, जो विंझो सो अतीव मेहावी, सुत्तत्थतदुभयाणं गहणधारणासमत्थो, सो पुण सुत्तमंडलीए विसूरै जाव परिवाडी आलावगस्स एइ ताव पलिभज्जइ, सो आयरिए भणइअहं सुत्तमंडलीए विसूरामि, जओ चिरेण आलावगो परिवाडीए एइ, तो मम वायणायरियं देह, ततो आयरिएहिं दुब्बलियपुस्समित्तो तस्स वायणायरिओ दिन्नो, ततो सो कैवि दिवसे वायणं दाऊण आयरियमुवट्टितो भणइ-मम वायणं देंतस्स नासति, जांच सण्णायघरे नाणुप्पेहियं, अतो मम अज्झरंतस्स नवमं पुव्वं नासिहिति, ताहे आयरिया चिंतेति-जै ताव एयस्स परममेहाविस्स एवं झरंतस्स नासइ अन्नस्स चिरनटुं चेव अतिसयकओवओगो मतिमेहाधारणाइपरिहीने । नाऊण सेसपुरिसे खेत्तं कालानुभावं च ॥ 1 ॥ सोऽनुग्गहानुओगे वीसुं कासी य सुयविभागेण । सुहगहणादिनिमित्तं नए य सुणिगूहियविभाए ॥ 2 ॥ सविसयमसद्दहंता नयाण तंमत्तयं च गेन्न्ह्ता। मन्नंता य विरोहं अप्परिणामाइपरिणामा ॥ 3 ॥ गच्छिज्ज मा हु मिच्छं परिणामा य सुहमाऽइबहुभेया । होजाऽसत्ता घेतूं न कालिए तो नयविभागो ॥ 4 ॥ यदुक्तम्-'अनुयोगस्ततः कृतश्चतुर्द्ध' ति, तत्रानुयोगचातुर्विध्यमुपदर्शयनन्नाह मूलभाष्यकार:[भा.124] कालियसुयं च इसिभासियाई तइओ य सूरपन्नत्ती । सव्वो य दिहिवाओ चउत्थओ होइ अनुओगो ॥ वृ- कालिकश्रुतं चैकादशाङ्गरूपं, तथा क्रषिभाषितानि-उत्तराध्ययनादीनि, 'तृतीयश्च' कालानुयोगः, स च सूर्यप्रज्ञप्तिरिति, उपलक्षणात् चन्द्रप्रज्ञप्त्यादि, कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितानि धर्मकथानुयोग इति गम्यते, सर्वश्च द्दष्टिवादश्चतुर्थो भवत्यनुयोगः, द्रव्यानुयोग इति हृदयमिति गाथार्थः ॥ तत्र ऋषिभाषितानि धर्मकथानुयोग इत्युक्तं, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वाद् दृष्टिवादादुद्धृत्य तेषां प्रतिपादितत्वाद् धर्मकथानुयोगत्वप्रसङ्ग इत्यतस्तदपोद्धारचिकीर्षयाऽऽहनि. (777) जं च महाकप्पसुयं जाणि य सेसाणि छेयसुत्ताणि । चरणकरणानुओगोत्ति कालियत्थे उवगयाइं ॥ वृ-यच्च महाकल्पश्रुतं यानि च शेषाणि छेदसूत्राणि कल्पादीनि चरणकरणानुयोग इतिकृत्वा कालिकार्थे उपगतानीति गाथार्थः । / इदानं जहा देविंदवंदिया अज्जरक्खिया तहा भण्णह-ते विहरंता महुरं गया, तत्थ भूतगुहाए वाणमंतरघरे ठिता । इतो य सक्को देवराया महाविदेहे सीमंधरसामिं पुच्छइ निगोदजीवे, जाहे निओयजीवा भगवया वागरिया ताहे भणइ-अस्थि पुण भारहे वासे कोइ जो निओए वागरेज्जा?, [24|18 Page #277 -------------------------------------------------------------------------- ________________ 274 आवश्यक मूलसूत्रम्-1 भगवता भणितं-अस्थि अजरकिखतो, ततो माहणरूवेण सो आगतो, तं च थेररूवं करेऊण 'पव्वइएसु निग्गएसु अतिगतो, ताहे सो वंदित्ता पुच्छइ-भगवं ! मज्झ सरीरे महल्लवाही इमो, अहं च भत्तं पच्चक्खाएज ततो जाणह मम केत्तियं आऊयं होज्जा ?, जविएहिं किर भणिया आऊसेढी, तत उवउत्ता आयरिया जाव पेच्छंति आउं वरिससतग्रहियं दो तिन्नि वा, ताहे चिंतेइ-भारहो एस मणुस्सो न भवै, विजाहरो वा वाणमंतरो वा, जाव दो सागरोवमाई ठिती, ताहे भमुहाओ हत्थेहिं उक्खिवित्ता भणइ-सक्को भवाणं, ताहे सव्वं साहै-जहा महाविदेहे मए सीमंधरसामी पुच्छितो, इहं चम्हि आगतो, तं इच्छामि सौं निओयजीवे, ताहे से कहिया, ताहे तुट्ठो आपुच्छइ-वच्चामि?, आयरिया भणंति-अच्छह मुहुत्तं, जाव संजता एन्ति, एत्ताहे दुक्कहा संजाता, थिरा भवंति, जो चला, जहा एताहेऽवि देविंदा एन्तित्ति, ततो सो भणतिजइ ते ममं पेच्छंति तेन चेव अप्पसत्तत्तणेण निदानं काहिंति तो वच्चामि, ततो चिन्धं काउं वच्च, ततो सक्को तस्स उवस्सयस्स अन्नहुत्तं काउंदारं गतो, ततो आगता संजया पेच्छंति, कतो एयस्स दारं?, आयरिएहिं वाहिरित्ता-इतो एह, सिटुं च जहा सक्को आगतो, ते भणंति-अहो अम्हेहिं न दिट्ठो, कीस न मुहुत्तं धरितो?, तं चेव साहै-जहा अप्पसत्ता मनुया निदानं काहिन्ति तो पाडिहेरं काऊण गतो, एवं ते देविंदवंदिया भवंति । ते कयाइ विहरंता दसपुरं गया, महुराए अकिरियावादी उद्वितो, नत्थि माया नत्थि पिया एवमादिनाहियवादी, तहियं च नत्यि वाई, ताहे संघे संघाडओ अज्जरक्खियसगासं पेसिओ, जुगप्पहाणा ते, ते आगंतूण तेसिं साहिति, ते य महल्ला, ताहे तेहिं माउलो गोट्ठामहिलो पेसिओ, तस्स वादलद्धी अत्थि, तेन गंतूण सो वादी विनिग्गिहितो, पच्छा सावगेहिं गोट्ठामाहिलो धरितो, तत्थेव वासारत्तं ठितो । इतोय आयरिया चिंतंति-को गणहरो भवेजा ?, ताहे नेहिं दुब्बलियपूसमित्तो समक्खितो, जो पुण से सयणवग्गो तेसिं __गोट्ठामाहिलो फग्गुरक्खिओ वाऽभिमतो, ततो आयरिया सव्वे सद्दावित्ता didi'taM करितिजहा तिन्नि कुडगा-निप्पावकुडो तेल्लकुडो घयकुडोत्ति, ते तिन्निवि हेट्ठाहुत्ता कता निप्प्फावा सव्वेऽवि निति, तेल्लमवि नीति, तत्थ पुण अवयवा लग्गति, घतकुडे बहुंचेव लग्गइ, एवमेव अज्जो ! अहं दुब्बलियपूसमित्तं प्रति सुत्तत्थतदुभएसु निप्फावकुडसमाणो जातो, फग्गुरक्खितं प्रति तेल्लकुडसमाणो, गोट्ठामाहिलं प्रति घतकुडसमाणो, अतो एस सुत्तेण य अत्येण य उवगतो दुब्बलियपूसमित्तो तुब्भ आयरिओ भवै, तेहिं पडिच्छितो, इयरोवि भणिओ-जहाऽहं वट्टिओ फग्गुरक्खियस्स गोट्ठामाहिलस्स य तहा तुम्हेहिं वट्टियव्वं, ताणिवि भणियाणि-जहा तुब्भे मम वट्टियाणि तहा एयस्स वट्टेज्जाह, अविय-अहं कए वा अकए वा न रूसामि, एस न खमहिति, तो सुतरामेव एयस्स वट्टेज्जाह, एवं दोहि वग्गे अप्पाहेत्ता भत्तं पञ्चक्खाइउं देवलोगं गता । गोट्ठामाहिलेणवि सुतं जहा-आयरिया कालगता, ताहे आगतो पुच्छइ-को गणहरो ठविओ?, कुडगदिलुतो य सुतो, तओ सो वीसुं पडिस्सए ठाइऊणागतो तेसिं' सगासं, ताहे तेहिं सव्वेहिं अब्भुट्टितो भणिओ य-इह चेव ठाहि, ताहे नेच्छइ, ताहे सो बाहिंठितो अन्ने वुग्गाहेइ, ते न सकंति वुग्गाहेउं । इतो य आयरिया अत्थपोरुसिं करेंति, सो न सुणै, भणइ य-तुब्भेऽत्थ Page #278 -------------------------------------------------------------------------- ________________ 275 उपोद्घातः - [नि.777] निप्पावयकुडगा, ताहे तेसु उठ्ठिएसु विंझो अनुभासइ तं सुणेइ; अट्ठमे कम्मप्पवायपुव्वे कम्म वण्णिज्जइ, तहा कम्मं बज्झइ, जीवस्स य कम्मस्स य कहं बंधो?, एत्थ विचारे सो अभिनिवेसेन अन्नहा मन्नंतो parultio ya निण्हओ जाओत्ति । अनेन प्रस्तावेन क एते निलवा इत्याशङ्काऽपनोदाय तान् प्रतिपिपादयिषुराहनि. (778) बहुरय पएस अव्वत्तसमुच्छादुगतिगाबद्धिया चेव । सत्तेए निन्हगा खलु तित्थंमि उ वद्धमाणस्स ॥ वृ-'bahuraya'tti एकसमयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तैर्बहुषु समयेषु रताः-सक्ताः बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्य्र्थ्ः1| 'पदेस' त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, जीवः प्रदेशो येषां ते जीवप्रदेशाः निहवा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् 2 / 'अव्वत्त' थि उत्तरपदलोपादव्यक्तमता अव्यक्ताः , यथा भीमसेनो भीम इति, व्यक्तं-स्फूट, न व्यक्तमव्यक्तम्-अस्फुटं मतं येषां तेऽव्यक्तमताः, संयताधवगमे सन्दिग्धबुद्धय इति भावना 3 / "समुच्छेद' ति प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः समुच्छेदः-विनाशः, समुच्छेदमधीयते तद्वेदिनो वा 'तदधीते तद्वत्ती' त्यण् सामुच्छेदाः, क्षणक्षयिभावप्ररूपका इति भावार्थः 4 / 'दुग' त्ति उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रिय तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः 5 / 'तिग' त्ति त्रैराशिका जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृताः त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इति भावना 6 / 'अबद्धिगा चेव' त्ति स्पृष्टं जीवेन कर्म न स्कन्धवद् बद्धमबद्धम्, अवद्धमेषामस्ति विदन्ति वेत्यबद्धिकाः, स्पृष्टकर्मविपाकरूपका इति हृदयम् 7 / 'सत्तेते निण्हया खलु तित्थंमि उ वद्धमाणस्स' ति सप्तैते निह्नवाः खलु, निह्नव इति कोऽर्थः?-स्वप्रपञ्चतस्तीर्थकरभाषितं निकुतेऽर्थं पचाद्यचि ति निह्नवो-मिथ्याष्टिः, उक्तं __ "सत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्याष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् । / " खल्विति विशेषणे, किं विशिनष्टि ? -अन्ये तु द्रव्यलिङ्गतोऽपि भिन्ना बोटिकाख्या इति, तीर्थे वर्द्धमानस्य, पाठान्तरं वा-'एतेसिं निग्गमनं वोच्छामि अहानुपुव्वीए' त्ति गाथार्थः ॥ साम्प्रतं येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाहनि. (779) बहुरय जमालिपभवा जीवपएसा य तीस्गुत्ताओ। - अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽस्मित्ताओ। वृ. बहुरताः जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाश्च तिष्यगुप्तादुत्पन्नाः, अव्यक्ता आषाढात्, सामुच्छेदाः अश्वमित्रादिति गाथार्थः । / नि. (780) गंगाओ दोकिरिया छलुगा तेरासियाण उप्पत्ती । थेरा य गोट्ठमाहिल पुट्ठमबद्धं परूविंति ॥ वृ-गङ्गात् द्वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति, कर्मेति गम्यते, 'पुट्ठबद्धं परूविंसु' वा पाठान्तरं, ततश्चाबद्धिका गोष्ठामाहिलात् साता इति गाथार्थः । / साम्प्रतं येषु पुरेषूत्पन्नास्त एते निवास्तानि प्रतिपादयन्नाह Page #279 -------------------------------------------------------------------------- ________________ 276 आवश्यक मूलसूत्रम्-1 नि. (781) सावत्थी उसभपुर सेयविया मिहिल उल्लुगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च नगराई ॥ वृ-श्रावस्ती क्रषभपुरं श्वेतविका मिथिला, उल्लुकातीरं पुरमन्तरञ्जि दशपुरं रथवीरपुरं च 'नगराणि, निह्नवनां यथायोगं प्रभवस्थानानि, वक्ष्यमाणाभिन्न द्रव्यलिङ्गमिथ्याष्टिबोटिकप्रभवस्थानरथवीरपुरोपन्यासो लाघवार्थ इति गाथार्थः । / भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च कः कियता कालेन निह्नवः समुत्पन्न इति प्रतिपादयन्नाहनि. (782) चोद्दससोलस वासा चोद्दसवीसुत्तरा य दोन्नि स्या। अट्ठावीसा य दुवे पंचेव सया उ चोयाला ॥ वृ-चतुर्दशषोडशवषाणि तथ 'चोद्दसवीसुत्तरा य दोन्नि सय' त्ति चतुर्दशाधिके द्वे शते विंशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते, तथाऽष्टाविंशत्यधिके च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिशदधिकानि, इति गाथार्थः ॥अव्य्वार्थ् तु भाष्यकार एव प्र्तिपाद्यिस्स्य्ति। नि. (783) पंच सया चुलसीया छच्चेव सया नवोत्तरा होति । नाणुप्पत्तीय दुवे उप्पन्ना निव्वुए सेसा ॥ वृ-पञ्च शतानि चतुरशीत्यधिकानि षट् चैव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्तेरारभ्य चतुर्दशषोडशवर्षाणि यावदतिक्रान्तानि तावदत्रान्तरे द्वावाद्यावुत्पन्नौ, उत्पन्ना निवृत्ते भगवति, यथोक्तकाले चातिक्रान्ते शेषा : खल्वव्यक्तादय इदि बोटिकप्रभवकालाभिधानं लाघवार्थमेवेति गाथार्थः ॥ अधुना सूचितमेवार्थ मूलभाष्यकृद् यथाक्रमं स्पष्टयन्नाह[भा.125] चोद्दस वासाणि तया जिनेन उप्पाडियस्स नाणस्स । तो बहुरयाण दिट्ठी सावत्थीए समुप्पन्ना ॥ वृ-चतुर्दशवर्षाणि तदा 'जिनेन' वीरेणोत्पादितस्य ज्ञानस्य ततोऽत्रान्तरे बहुरतानां दृष्टिः श्रावस्त्यां नगर्यां समुत्पन्नेति गाथार्थः । यथोत्पन्ना तथोपदर्शयन् सङ्ग्रहगाथामाह[भा.126] जेट्ठा सुदंसण jamAli'Noja सावत्थितेंदुगुज्जाणे । पंचसया य सहस्सं ढंकेण जमालि मोत्तूणं ॥ वृ. कुण्डपुरं नगरं, तत्थ जमाली सामिस्स भाइणिज्जो, सो सामिस्स मूले पंचसयपरिवारो पव्वइओ, तस्स भज्जा सामिणो दुहिता, तीसे नामाणि जेट्टत्ति वा सुदंसणत्ति वा अनोजत्ति वा, सावि सहस्सपरिवारा अनुपव्वैया, जहा पन्नत्तीए तहा भणियव्वां, एक्कारसंगा अहिज्जिया, सामि आपुच्छिऊण पंचसयपरिवारो जमाली सावत्थी गतो, तत्थ तेंडुगं उज्जाणे कोट्ठए चेइए समोसढो, तत्थ से अंतपंतेहिं रोगो उप्पन्नो, न तरै निसन्नो अच्छिउं, तो समणे भणियाइओसेज्जासंथारयं करेइ, ते काउमारद्धा । / अत्रान्तरे जमालिहिज्वराभिभूतस्तान् विनेयन् पप्रच्छसंस्तृतं न वेति?, ते उक्तवन्तः-संस्तृतमिति, स चोत्थितो जिगमिषुरर्धसंस्तृतं दृष्ट्वा क्रुद्धः, सिद्धान्तवचनं स्मृत्वा 'क्रियमाणं कृत'-मित्यादि कर्मोदयतो वितथमिति चिन्तयामास, 'क्रियमाण, 'क्रियमाणं कृत' मित्येतद् भगवद्वचनं वितथं, प्रत्यक्षविरुद्धत्वात्, अश्रावणशब्दवचनवत्, प्रत्यक्षविरुद्धता चास्यार्धसंस्तृतसंस्तारासंस्तृतदर्शनात्, ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, ततो यद् भगवानाह तदनृतं, किन्तु कृतमेव कृतमिति, Page #280 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.783] 277 एवं पर्यालोच्यैवमेव प्ररूपणां चकारेति, स चेत्थं प्ररूपयनं स्वगच्छस्थविरैरिदमुक्तः- हे आचार्य! 'क्रियमाणं कृत' मित्यादि भगवद्वचनमवितमथमेव, नाध्यक्षविरुद्धं, यदि क्रियमाणं क्रियाविष्टं कृतं नेष्यते ततः कथं प्राक् क्रियाऽनारम्भसमय इव पश्चादपि क्रियाऽभावे तदिष्यत इति, सदा प्रसङ्गात्, क्रियाऽभावस्याविशिष्टत्वात्, तथा यच्चोक्तं भवता 'अर्द्धसंस्तृतसंस्तृतदर्शनात् तदप्ययुक्तं, यतो यद् यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्त्रास्तरणसमये खल्वसावास्तीर्ण एव, विशिष्टसमयापेक्षीणि च भगवद्वचनानि, अतोऽदोषः एवं सो जाहे न पडिवज्जइ ताहे केइ असद्दहंता तस्स वयणं गया सामिसगासं, अन्ने तेनेव समं ठिया, पियदंसणावि, तत्थेव ढंको नाम कुंभगारो समणोवासओ, तत्थ ठिया, सा वंदितुं आगया, तंपि तहेव पन्नवेइ, सा य तस्सानुराएण मिच्छत्तं विपडिवण्णा, अजाणं परिकहेइ, तं च ढंक भणति, सो जाणति-एसाऽवि विप्पडिवण्णा नाहघएणं, ताहे सो भणति-सम्मं अहं न याणामि एवं विसेसतरं, अन्नयाकयाईं सज्झायपोरुसिं करेइ, ततो ढंकेण भायणाणि उव्वत्तंतेण ततोहुत्तो इंगालो छूढो, ततो तीसे संघाडीए एगदेसो दड्डो, सा भणइ-सावय ! किं ते संघाडी दड्डा ?, सो भणइ-तुब्भे चेव पन्नवेह जहा-दज्झमाणे अडड्डे, केण तुब्भ संघाडी दड्डा ?, ततो सा संबुद्धा भणइ-इच्छामि संमं पडिचोयणा, ताहे सा गंतूण जमालि पन्नवेइ बहविहं, सो जाहे न पडिवाइ ताहे सा सेससाहुणो य सामिं चेव उवसंपन्नाई, इतरोऽवि एगागी अनालोइयपडिकंतो कालगतो ॥ एष सङ्ग्रहार्थः, अक्षराणि त्वेवं नीयन्ते, जेट्ठा सुदंसणा अनोज्जति जमालिधरणीए नामाई, सावत्थीए नयरीए तेंदुगुजाणे जमालिस्स एसा दिट्ठी उप्पण्णा, तत्थ पंचसया य साहूणं सहस्सं च संजईणं, एतेहिंजे सतं न पडिबुद्धं तं ढंकेण पडिबोहियंति वक्कसेसं, जमालिं मोतूणंति ॥ अन्ये त्वेवं व्याचक्षते-जेट्ठा महत्तरिगा सुदंसणाऽभिहाणा भगवतो भगिणी, तीसे जमाली पुत्तो, तस्स अन्नोज्जा नाम भगवतो दुहिता भारिया ॥ शेषं पूर्ववत् । गतः प्रथमो निह्नवः, साम्प्रतं द्वितीयं प्रतिपादयन्नाह[भा.127] सोलस वासाणि तया जिनेन उप्पाडियस्स नाणस्स । जीवपएसियदिट्ठी उसभपुरंमी समुप्पन्ना ॥ वृषोडश वर्षाणि तदा जिनेनोत्पादितस्य ज्ञानस्य जीवप्रदेशिकष्टिस्तत ऋषभपुरे समुत्पन्ना इति गाथार्थः । कथमुत्पन्ना? रायगिहं नगरं गुणसिलयं चेइयं, तत्थ वसू नामायरिओ चोद्दसपुब्बी समोसढो, तस्स सीसो तीसगुत्तो नाम, सो आयप्पवायपुव्वे इमं आलावयं अज्झावेइ-एगे भंते ! जीवपएसे जीवेत्ति वत्तव्वं सिया ?, नो इणमढे समढे, एवं दो जीवपएसा तिन्नि संखेज्जा असंखेज्जा वा, जाव एगेनावि पदेसेण ऊणो नो जीवोत्ति वत्तव्वं सिया, जम्हा कसिणे पडिपुन्ने लोगागासपदेसतुल्लपएसे जीवेत्ति वत्तब्व' मित्यादि, एवमज्झावितो मिथ्यात्वोदयतो व्युत्थितः सन्नित्थमभिहितवान्योकादयो जीवप्रदेशोः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते, किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो जीव इति, तद्भावभावित्वात् जीवत्वस्येति, स खल्वेवं प्रतिपादयन् गुरुणोक्तो-नैतदेवं, जीवाभावप्रसङ्गात्, कथम् ?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, अन्यप्रदेशतुल्यपरिमाणत्वात्, प्रथमादिप्रदेशवत्, प्रथमादि-प्रदेशो वा जीवः, शेषप्रदेशतुल्यपरिममाणत्वाद्, अन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा Page #281 -------------------------------------------------------------------------- ________________ 278 आवश्यक मूलसूत्रम्-1 तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमित्येवमप्युक्तो यदा न प्रतिपद्यते ताहे से काउस्सग्गो कतो, एवं सो बहूहिं असब्मादुब्भावणाहि~ मिच्छत्ताभिनिवेसेण य अप्पांच परं च तदुभयं च वुग्गाहेमाणो वुप्पाएमाणो गतो आमलपप्पं नगरिं, तत्थ अंबसालवणे ठितो, तत्थ मित्तसिरी नाम समणोवासओ, सो जाणइ-जहेस निण्हओ, अन्नया कयाइ तस्स संखडी जाता, ताहे तेन निमंतिओ-तुब्मेहिं सयमेव घरं आगंतव्वं, ते गता, ताह तस्स निविट्ठस्स विउला खज्जगविही नीणिता, ताहे सो ताओ एकेकाओ खंडं खंडं देइ, एवं कूरस्स कुसणस्स वत्थस्स, पच्छा पादेसु पडितो, सयणं च भणइ-एह वंदह, साहू पडिलाभिया, अहो अहं धन्नो सपुण्णो जंतुब्भे मम घरं सयमेवागता, ताहे ते भणंति-किं धरिसियामो अम्हे एवं तुमे?, सो भणति-ससिद्धतेण तुम्हे मया पडिलाभ्यिआ, जै नवरं वद्धमानसामिस्स तणएण सिद्धतेण पडिलाभेमि, तत्थ सो संबुद्धो भणइ-इच्छामि अज्जो ! सम्म पडिचोयणा, ताहे पच्छा सावएण विहिना पडिलाभितो, मिच्छामि दुक्कडं च कतं, एवं ते सव्वे संबोहिया, आलोइय पडिकंता विहरंति ॥ अमुमेवार्थमुपसंजिहीर्षुराह[भा.128] रायगिहे गुणसिलए वसु चोद्दसपुब्बि तीस्गुत्ताओ। आमलकप्पा नयरी मित्तसिरी कूर्पिण्द्दाई॥ वृ-अस्याः प्रपञ्चार्थ उक्त एव, अक्षरगमनिका तु उसभपुरंति वा रायगिहंति वा एगट्ठा, तत्य रायगिहे गुणसिलए उज्जाने वसु चोद्दसपुब्बी आयरिओ समोसढो, तस्स सीसाओ तीसगुत्ताओ एसा दिट्ठी समुप्पन्ना, सो मिच्छात्ताभिभूओ आमलकप्पा नाम नयरी तं गओ, मित्तसिरी सावओ, तेन कूरपुवगादि (देशीयवचनत्वात् कूरसिक्थादिनेत्यर्थः) दिटुंतेहिं पडिबोहिउत्ति ॥ गतो द्वितीयो निह्नवः, साम्प्रतं तृतीयं प्रतिपादयन्नाह[भा.129] चोदा दोवाससया तैया सिद्धिं गयस्स वीरस्स । अव्वत्तयाण दिट्ठी सेयवियाए समुप्पन्ना । / वृ- चतुर्दशाधिके द्वे वर्षश्तो तदा सिद्धिं गतस्य वीरस्य ततोऽव्यक्तकदृष्टिः श्वेतव्यां नगर्यां समुत्पन्नेति गाथार्थः । कथमुत्पन्ना ?-सेयवियाए नयरीए पोलासे उज्जाने अज्ञासाढा नामायरिया समोसढा, तेसिं सीसा बहवे आगाढजोगं पडिवन्ना, स एवायरिओ तेसिं वायणायरिओ, अन्नो तत्थ नत्यि, ते य रतिं हिययसूलेण मया सोहम्मे नलिनिगुम्मे विमाने देवा उववन्ना, ओहिं पौंजंति, जाव पेच्छंति तं सरीरगं, ते य साहू आगाढजोवाही, तेवि न याणंति-जहा आयरिया कालगता, ताहे तं चेव सरीरगं अनप्पविसित्ता ते साहणो उट्टवेति, वेरत्तियं करेह, एवं तेन तेसिं दिव्वपभावेण लहुं चेव सारियं, पच्छा सो ते भणइ-खमह भंते! जंभे मए अस्संजएण वंदाविया, अहं अमुगदिवसे कालगतो, तुझं अनुकंपाए आगतो, एवं सो खामेत्ता पडिगतो, तेवि तं सरीरगं छड्डेऊण चिंतेंति-एच्चिरं कालं अस्संजतो वंदितो, ततो ते अव्वत्तभावं भावेति को जाणइ किं साहू देवो वा ? तो न वंदणिजोत्ति । होज्जासंजतनमणं होज्ज मुसावायममुगोत्ति । / 1 / / थेरवयणं जदि परे संदेहो किं सुरोत्ति । Page #282 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.783] 279 साहुत्ति देवे कहं न संका किं सो देवो अदेवोत्ति ॥ 2 ॥ तेन कहिएत्ति व मती देवोऽहं रूवदरिसणाओ य । साहुत्ति अहं कहिअ समाणरूवंमि किं संका ? ॥ 3 ॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स । न परोप्परंपि वंदह जं जाणंतावि जययोत्ति ॥ 4 ॥ एवं भण्णमाणावि जाहे न पडिवज्जति ताहे उग्घाडिया, ततो विहरंता रायगिहं गया, तत्थ मोरियवंसपसूओ बलभद्दो नाम राया समणोवासओ, तेन ते आगमिया-जहा इहमागतत्ति, ताहे तेन गोहा आणत्ता-वच्चह गुणसिलगातो पव्वैयए आणेस, तेहिं आनीता, रन्ना पुरिसा आणत्ता-सिग्धं एते कडगमद्देण मारेह, ततो हत्थी कडगेहि य आनीएहिं ते पभणिया-अम्हे जाणामो जहा तुमं सावओ, तो कहं अम्हे माराविहि ?, राया भयै-तुम्हे चोरा नु चारियाणु अभिमरा नु?, को जाणइ ?, ते भणंति-अम्हे साहुणो, राया भणइ-किह तुब्भे समणा?, जं अव्वत्ता परोप्परस्सवि न वंदह, तुब्भे समणा वा चारियावा?, अहंपि सावगो वा न वा?, ताहे ते संबुद्धा लज्जिया पडिवत्रा निस्संकिया जाया, ताहे अंबाडिया खरेहिं मौएहि य, संबोहणट्ठाए तुब्भं इमं मए एयाणुरूवं कयं, मुक्का खामिआ य । / अमुमेवार्थमुपसंहरन्नाह[भा.130] सेयवि पोलासाढे जोगे तद्दिवसहिययसूले य । सोहंमि नलिनिगुम्मे रायगिहे मुरिय बलभद्दे । / वृ- श्वेतव्यां नगर्यां पोलासे उद्याने आषाढाख्य आचार्यः योग उत्पाटिते सति तद्दिवस एव हृदयशूले च, उत्पन्ने मृत इति वाक्यशेषः, स च सौधर्मे कल्पे नलिनिगुल्मे विमाने, समुत्पद्यावधिना पूर्ववृत्तान्तमवगम्य विनेयानां योगान् सारितवानिति वाक्यशेषः, सुरलोकगते तस्मिन्नव्यक्तमतास्तद्विनेया विहरन्तो राजगृहे नगरे मौर्ये बलभद्रो राजा, तेन सम्बोधिता इति वाक्यशेषः, एवमन्या अपि सङ्ग्रहगाथा स्वबुद्ध्या व्याख्येया इति । उक्तस्तृतीयो निह्नवः, चतुर्थव्याचिख्यासयाऽऽह[भा.131] वीसा दो वाससया तैया सिद्धिं गयस्स वीरस्स । सामुच्छेइयदिट्ठी मिहिलपुरीए स्मुप्प्न्ना॥ वृ-विश्त्युत्तरे द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽत्रान्तरे सामुच्छेदिकष्टिः मिथिलापुर्यां समुत्पन्नेति गाथार्थः । यथोत्पन्ना तथा प्रदर्शयन्नाह[भा.132] मिहिलाए लच्छिघरे महगिरिकोडिण्ण आसमित्ते य । नेउनियानुप्पवाए रायगिहे खंडरक्खा य । / वृ-मिहिलाए नयरीए लच्छिहरे चेतिए महागिरीआयरियाण कोडिण्णो नाम सीसो ठितो, तस्स आसमित्तो सीसो, सो अनुप्पवादपुव्वे नेउनियं वत्थु पढति, तत्थ छिन्नछेदनवत्तव्वयाए आलावगो जहा पडुत्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बीयादिसमएसु वत्तव्वं, एत्थ तस्स वितिगिच्छा जाया-जहा सव्वे पुडप्पन्न-समयसंजाता वोच्छिजिस्संति 'एवं च कतो कम्माणुवेयणं सुकयदुक्कयाणंति ? / उप्पादानंतरतो सव्वस्स विनाससब्भावा ॥ 1 ॥ Page #283 -------------------------------------------------------------------------- ________________ 280 सो एवमादि परुवेंतो गुरुणा भणिओ आवश्यक मूलसूत्रम् - 1 'गनयमरूणमिणं सुत्तं वच्चाहि मा हुमिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिदयं वियारेहि ॥ 2 ॥ ' नहि सव्वा विनासो अद्धापज्जायमेत्तणासंमि । अपरप्पजाया अनंतधम्मिणो वत्थुणो जुत्ता ॥ 3 ॥ अह सुत्तातोत्ति मती ननु सुत्ते सासयंपि निद्दिनं । वत्युं दव्वट्ठाए असासयं पञ्जवट्ठाए ॥ 4 ॥ तत्थवि न सव्वनासो समयादिविसेसणं जतोऽभिहितं । इहरा न सव्वनासे समयादिविसेसणं जुत्तं ॥ 5 ॥ जाहे पन्नविओवि नेच्छति ताहे उग्घाडितो, ततो सो समुच्छेदं वागरेंतो कंपिल्लपुरं गतो, तत्थ खंडरक्खा नाम समणोवासया, ते य सुंकपाला, तेहिं ते आगमिएल्लगा, तेहि ते गहिया, ते मारेउमारद्धा, ते भांति भयभीया - अम्हेहिं सुयं जहा तुब्भे सावगा, तहावि एते साहू मारेह, ते भति-जे ते साहू ते वोच्छिण्णा तुझं चेव सिद्धंतो एस, अतो तुम्मे अन्ने केवि चोरा, ते भणंति-मा मारेह, एवं तेहिं संबोहिया पडिवण्णा सम्मत्तं । अयं गाथार्थः ॥ अक्षराणि तु क्रियाध्याहारतः स्वधिया ज्ञेयानि । गतश्चतुर्थो निह्नवः, साम्प्रतं पञ्चममभिधित्सुराह[भा. 133] अट्ठावीसा दो वाससया तैया सिद्धिं गयस्स वीरस्स । दो किरियाणं दिट्ठी उल्लुगतीरे समुप्पन्ना ॥ वृ- अष्टाविंशत्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे द्वैक्रियाणां दृष्टिः उल्लुकातीरे समुत्पन्नेति गाथार्थः ॥ यथा समुत्पन्ना तथा निदर्शनायाहनैखेडजनव उल्लुग महगिरिधनगुत्त अज्जगंगे य । [भा. 134] किरिया दो रायगिहे महातवो तीरमणिणाए ॥ वृ- उल्लुका नाम नदी, तीए उवलक्खिओ जनवतोवि सो चेव भण्णइ, तीसे य नदीए तीरे एगंमि खेडठाणं, बीयंमि उल्लुगातीरं नगरं, अन्ने तं चेव खेडं भणंति, तत्थ महागिरीण सीसो धनगुत्तो नाम, तस्सवि सीसो गंगो नाम आयरियो, सो तीसे नदीए पुब्विमे तडे, आयरिया से अवरिमे तडे, ततो सो सरयकाले आयरियं वंदओ उच्चलिओ, सो य खल्लाडो, तस्स उल्लुगं नदिं उत्तरंतस्स सा खल्ली उण्हेण इज्झइ, हिट्ठा य सीयलेण पाणिएण सीतं, ततो सो चिंते - सुत्ते भणियं जहा एगा किरिया वेदिज्जइ-सीता उसिणा वा, अहं च दोकिरियाओ वेएमि, अतो दोऽवि किरियाओ एसमएण वेदिजंति, ताहे आयरियाण साहै, ताहे भणिओ - मा अज्जो ! एवं पन्नवेहि, नत्थि एगसमएण दो किरियाओ वेदिज्जंति, जतो समओ मनो य सुहुमा न लक्खिज्जूंति उत्पलपत्रशतवेधवत्, एवं सो पन्नवितोऽवि जाहे न पडिवज्जइ ताहे उग्घाडितो, सो हिडंतो रायगिहं गतो, महातवो तीरप्पभे नाम पासवणे, तत्थ मणिनागो नाम नागो, तस्स चेतिए ठाति, सो तत्थ परिसामझे कहेति जहा एगसमएन दो किरियाओ वेदिजंति, ततो मणिनागेन भणियं तीसे परिसाए मझे- अरे दुट्ठसेहा ! कीस एयं अपन्नवणं पन्नवेसि ?, एत्थ चेव ठाणे ठिएण भगवता वद्धमाणसामिणा वागरियं- जहा एगं किरियं वेदेत्ति, तुमं Page #284 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 783] सिं किं लट्ठतरओ जाओ ?, छड्डेहि एयं वादं, मा ते doseNAsehAmi'maNinAgenAraddho भयोववत्तिपडिबोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण ततो पडिक्कंतो ॥ 1 ॥ त्ति गाथार्थः ॥ गतः पञ्चमो निह्नवः, षष्ठमधुनोपदर्शयन्नाहपंचसया चोयाला तैया सिद्धि गयस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिट्ठी उववन्ना ॥ [भा. 135] वृ- पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धि गतस्य वीरस्य, अत्रान्तरे पुर्यन्तरञ्जिकायाम्, अनुस्वारोऽलाक्षणिकः, त्रैराशिकद्दष्टिरुत्पन्नेति गाथार्थः । कथमुत्पन्नेति प्रदर्श्यते - तत्र 281 [भा. 136 ] पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवायपोट्टसाले घोसणपडिसेहणा वा ॥ वृ- सङ्ग्रहगाथा । अस्याश्च कथानकादर्थोऽवसेयः, तच्चेदम्-अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं सिरिगुत्ताणं थेराणं सड्डियरो रोहउत्तो नाम सीसो, अन्नगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोट्टं लोहपट्टएण बंधिउं जंबुसालं गहाय हिंडइ, पुच्छितो भै-नाणेण पोट्ट फुट्ट तो लोहपट्टेण बद्धं, जंबुडालं च जहा एत्थ जंबूदीवे नत्थि मम पडिवादित्ति, ततो तेन पडतो नीणावितो - जहा सुण्णा परप्पवादा, तस्स लोगेन पोट्टसालो चेव नामं कतं, सो पहतो रोहगुत्तेणं वारिओ, अहं वादं देमित्ति, ततो सो पडिसेहित्ता गतो आयरियसगासं, आलोएइ एवं मए पडहतो विणिवारिओ, आयरिया भणंति-दु कयं, जतो सो विज्जाबलिओ, वादे पराजितोऽवि विज्जाहिं उवट्ठाइत्ति तस्स इमाओ सत्त विज्जाओ, तं जहा [भा. 137] विच्छुय सप्पे मूसग मिई वराही य कायपोआईं । एयाहिं एयाहि विज्जाहिं सो उ परिव्वायओ कुसलो । वृ-तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्पति सर्पप्रधाना, 'मूसग' त्ति मूषकप्रधाना, तथा मृगी नाम विद्या, मृगीरूणोपघातकारिणी, एवं वाराही च, 'कागपोत्ति' त्ति-काकविद्या, पोताकीविद्या च, पोताक्यः सकुनिका भण्यन्ते, एतासु विद्यासु, एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति गाथार्थः । सो भणइ - किं सक्का एत्ताहे निल्लुक्किउं ?, ततो सो आयरिएण भणिओ-पढियसिद्धाउ इमाउ सत्त पडिवक्खविज्जाओ गेह, तं जहा [भा. 138] मोरी नौलि बिराली बग्घी सीही उलूगि ओवाई । एयाओ विज्जाओ गेह परिवायमहणीओ । वृ- मोरी नकुली बिराली व्याघ्री सिंही च उलूकी 'ओवाइ' त्ति ओलावयप्रधाना, एता विद्या गृहाण परिव्राजकमथिन्य इति गाथार्थः ॥ रयहरणं च से अभिमंतेउं दिन्नं, जै अपि उट्ठेइ तो रयहरणं भमाडिज्जासि, तो अजेयो होहिसि, इंदेणावि सक्किहिसि नो जेतुं, ताहे ताओ विज्जाओ गहाय गओसभं, भणियं ca'NeNa - एस किं जाणति ?, एयस्स चेव पुव्वपक्खो हौ, परिव्वाओ चिंतेइ - एए निउणा तो एयाण चेव सिद्धंतं गेण्हामि, जहा-मम दो रासी, तं Page #285 -------------------------------------------------------------------------- ________________ 282 आवश्यक मूलसूत्रम् - 1 जहा जीवा य अजीवा य, ताहे इयरेण चिंतियं एतेण अम्ह चेव सिद्धंतो गहिओ, तेन तस्स बुद्धिं परिभूय तिन्निरासी ठविया जीवा अजीवा नोजीवा, तत्थ जीवा संसारत्था, अजीवा घडादि, नोजीवा घिरोलियाछिन्नपुच्छाई, दिट्ठतो दंडो, जहा दंडस्स आदिमज्झं अग्गं च, एवं सव्वे भावा तितिहा, एवं सो तेन निप्पपसिणवागरणो कओ, ताहे सो परिवायओ रुट्ठो विच्छुए मुयै, . ताहे सो तेसिं पडिवक्खे मोरे मुयै, ताहे तेहिं हएहिं विंछिएहि पच्छा सप्पे मुयई, इयरो तेसिं पडिघाए नौले मुयै, ताहे उंदुरे तेसिं मज्जारे, मिए तेसिं वग्घे, ताहे सूयरे तेसिं सीहे, काके तेसिं उलुगे, ताहे पोयागी मुयै तेसिं ओलाई, एवं जाहे न तरै ताहे गद्दभी मुक्का, तेन सारयहरणेण आहया, सा परिवायगस्स उवरिं छेरित्ता गया, ताहे सो परिवायगो हीलिजंतो निच्छूढो, ततो सो परिवायगं पारजिणित्ता गओ आयरियसगासं, आलोएइ-जहा जिओ एवं, आयरिया आह-कीस तए उट्ठिएण न भणियं ? - नत्थित्ति तिनि रासी, एयस्स मए बुद्धि परिभूय पन्नविया, इयाणपि गंतुं भणाहि, सो नेच्छइ, मा मे ओहावणा हउत्ति, पुणो पुणो भणिओ भाइ-को वा एत्थ दोसो ? जै तिन्नि रासी भणिया, अत्थि चैव तिन्नि रासी, आयरिया आह-अजो ! असम्भावो तित्थगरस्स आरासयणा य, तहावि न पडिवज्जाइ, तसो सा आयरिएण समं वायं लग्गो, ताहे आयरिया राउलं गया भणति तेन मम सिस्सेण अवसिद्धंतो भणिओ, अम्हं दुवे चेव रासी, इयाणि सो विपडिवन्नो, तो तुमे अम्हं वायं सुणेह, पडिस्सुयं राइणा, ततो तेसिं रायसभाए रायपुरओ आवडियं, जहेगदिवसं उट्ठाय 2 छम्मासा गया, ताहे राया भै-मम रज्जं अवसीदति, ताहे आयरिएहिं भणियं इच्छाए मए एच्चिरं कालं धरिओ, एत्ताहे पासह कल्लं दिवसं आगए निगिण्हामि, ताहे पभाए भणइ कुत्तियावणे परिक्खिज्जौ, तत्थ सव्वदव्वाणि अत्थि, आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा य दिन्ना, नोजीवा नत्थि, एवमादिचोयालसएण पुच्छाणं निग्गहिओ ॥ अमुमेवार्थमुपसहरन्नाह[ भा. 139] sirigutteNa'vi छलुगो छम्मासे कड्डिऊण वाय जिओ । आहरणकुत्तियावण चोयालसएण पुच्छाणं ॥ वृ-निगदसिद्धा, नवरं चोयालसयं तेन रोहेन छम्मूलपयत्थ गहिया, तं जहा-दव्वगुणकम्मसामन्नविसेसा छट्टओ य समवाओ, तत्थ दव्वं नवहा, तं जहा - भूमी उदयं जलणो पवणो कालो दिसा अप्पओ मणो यत्ति, गुणा सतरस, तं जहा-रूवं रसो गंधो फासो परिमाणं पुहुत्तं संगो विभागो परापरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो य, कम्मं पंचधा-उक्खेवणं अवकखेवणं आउंचणं पसारणं गमणं च, सामण्णं तिविहं - महासामण्णं 1 सत्ता - सामण्णं त्रिपदार्थसद्बुद्धिकारि 2 सामण्णविसेसो द्रव्यत्वादि 3, अन्ये त्वेवं व्याख्यानयन्ति-त्रिपदार्थसत्करी सत्ता, सामण्णं द्रव्यत्वादि, सामन्नविसेसो पृथिवीत्वादि, विसेसा अंता (अनंता य), इहपच्चयहेऊ य समवाओ, एए छत्तीसं भेया, एत्थ एक्केक्के चत्तारि भंगा भवंति, तं जहा भूमी अभूमी नोभूमी नोअभूमी, एवं सव्वत्थ, तत्थ कुत्तियावणे भूमी मग्गिया लेडुओ लद्धो, अभूमीए पाणियं, नाभूमीए जलाद्येव तु ना राश्यन्तरं, नोअभूमीए लेट्टुए चेवं एवं सव्वत्थ ॥ आह च भाष्यकारः जीवमजीवं दाउं नोजीवं जाइओ पुणो अजीवं देइ चरिमंमि जीवं उ नोजीवं सजीवदलं ततो निग्गहिओ छलूगो, गुरुणा से खेलमल्लो मत्थए भग्गो, ततो निद्धाडिओ, Page #286 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि.783] गुरुवि पूतिओ नगरे य गोसयणं कयं वद्धमाणसामी जयैत्ति ॥ अमुमेवार्थमुपसंहरन्नाह[ भा. 140 ] वाए पराजिओ सो निव्विसओ कारिओ नरिदेणं । घोसावियं च नगरे जयै जिनो वद्धमाणोत्ति ॥ 283 वृ- निगदसिद्धा, तेनावि सरकखरडिएणं चेव वैसेसियं पणीयं तं च अन्नमन्नेहिं खाई नीयं तं चोलूयपणीयन्ति वुच्चै, जओ सो गोत्तेणोलूओ आसि । गतः षष्ठो निह्नवः, साम्प्रतं सप्तमं प्रतिपादयितुमाह [भा. 141] पंचसया चुलसीया तैया सिद्धि गयस्स वीरस्स । अबद्धियाण दिट्ठी दसपुरनयरे समुप्पन्ना ॥ वृ- पञ्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य ततोऽबद्धिक ष्टिः दशपुरनगरे समुत्पन्नेति गाथार्थः ॥ कथमुत्पन्ना ?, तत्रार्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव, यावद् गोष्ठामाहिलः प्रत्युच्चारके कर्मबन्ध-चिन्तायां कर्मोदयादभिनिविष्टो विप्रतिपन्न इति । तथा च कथानकानुसन्धानाय प्रागुक्तानुवादपरां सङ्ग्रहगाथामाह [ भा. 142 ] दसपुरे नगरुच्छुघरे अज्जरक्खियपूसमित्ततियगं च । गोट्ठामाहिल नवमट्ठमेसु पुच्छा य विंझस्स । / वृ- इयमर्थतः प्राग्व्याख्यातैवेति न विव्रियते, प्रकृतसम्बन्धस्तु-विंझो अट्ठमे कम्मप्पवायपुव्वे कम्मं परूवेति, जहा किंचि कम्म जीवपदेसेहिं बद्धमेत्तं कालन्तरट्ठितिमपप्प विहडै शुष्ककुड्यापतितचूर्णमुष्टिवत्, किंचि बद्धं पुठ्ठे च कालंतरेण विहडै, आर्द्रलेपकुड्यो सम्नेहचूर्णवत्; किंचि पुण बद्धं पुढं निकाइयं जीवेण सह एगत्तमावन्नं कालान्तरेण वेइज्जइत्ति ॥ एवं श्रुत्वा गोष्ठामाहिल आह- नन्वेवं मोक्षाभावः प्रसज्यते, कथम् ?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात्, स्वप्रदेशवत्, तस्मादेवमिष्यतां [भा. 143 ] पुट्ठो जहा अबद्ध कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ॥ वृ- स्पृष्टो यथाऽबद्धः कञ्चुकिनं पुरुषं कञ्चुकः 'समन्वेति' समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति, प्रयोगश्च जीवः कर्मणा स्पृष्टो न च बध्यते, वियुज्यमानत्वात्, कञ्चुकेनेव तद्वानिति गाथार्थः । एवं गोट्ठामाहिलेण भणिते विंझेण भणियं अम्हं एवं चेव गुरुणा वक्खाणियं, गोट्ठामाहिलेण भणियं-सोय न याणति, किं वक्खाणेइ ?, ताहे सो संकिओ समाणो गओ पुच्छिउं, मा मए अन्नहा गहियं हवेज्ज, ताहे पुच्छिओ सो भणइ जहा मए भणियं तहा तुमएवि अवगयं, तहेवेदं, ततो विंझेण माहिलवुत्तंतो कहिओ, ततो गुरुर्भणति - माहिलभणिती मिच्छा, कहं ! यदुक्तम्- जीवात् कर्म न वियुज्यत इत्यादि, अत्र प्रत्यक्षविरोधिनी प्रतिज्ञा, यस्मादायुष्ककर्मवियोगात्मकं मरणमध्यक्षसिद्धमिति, हेतुरप्यनैकान्तिकः, अन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायत्लो वियोगदर्शनात्, द्दष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य युक्तत्वासिद्धेः, ताद्रूप्येणानादिरूपत्वाद्भिन्नं च जीवात् कर्मेति, तथा यच्चोक्तम्- 'जीवः कर्मणा स्पृष्टो न बध्यत इत्यादि' अत्रापि किं प्रतिप्रदेशं स्पृष्टो नभसेव उत त्वडमात्रे कंचुकेनेव, यदि प्रतिप्रदेशं दृष्टान्तदान्तिकयोरसाम्यं, कंचुकेन प्रतिप्रदेशमस्पृष्टत्वात्, अथ त्वग्मात्रे स्पृष्ट Page #287 -------------------------------------------------------------------------- ________________ 284 आवश्यक मूलसूत्रम्-1 इति, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तमात्रवर्तित्वाद्, बाह्याङ्गमलवत्, एवं च सर्वो जीवो मोक्षमाक्, कर्मानुगमरहितत्वात्, मुक्तवत्, तथाऽन्तर्वेदनाऽभावप्रसङ्गः, तन्निमित्तकर्माभावात्, सिद्धस्येव, न च भिन्नदेशस्यापि वेदनाहेतुत्वं युज्यते, शरीरान्तरगतेनातिप्रसङ्गात्, न च स्वकृतत्वं निबन्धनम्, अत्रान्तर्वर्तिप्रदेशानां कर्मयोगरहितानां कर्तुत्वानुपपत्तेः, तस्माद् यत् किञ्चिदेतदिति । एवं गेण्हिऊण सो विंझेण भणितो-एवं आयरिया भणंति, ततो सो तुण्हिक्को ठिओ चिंतेइ-समप्पउ तो खोडेहामि, अन्नया नवमे पुब्वे साहूण पञ्चक्खाणं वण्णिज्जइ, जहा-पाणाइवायं पञ्चक्खामि जावज्जीवाए इत्यादि, गोष्ठामाहिलो भणति-नैवं सोहणं, किं तहि~ ? [भा.144] पच्चखाणं सेयं अपरिमाणेण होइ कायव्वं । __ जेसिं तु परीमाणं तं दुटुं आससा होइ । वृ- प्रत्याख्यानं श्रेयः, 'अपरिमाणेन' कालावर्धि विहाय कर्तव्यं, एव क्रियमाणं श्रेयो भवति, येषां तु परिमाणं प्रत्याख्याने तत् प्रत्याख्यानं 'दुष्टम्' अशोभनं, किमिति?, यतस्तत्र 'आससा होइ' त्ति अनुस्वाआरलोपादाशंसा भवति, प्रयोगश्च-यावज्जीवकृतावधिप्रत्याख्यानमाशंसादोषदुष्टं, परिमाणपरिच्छिन्नावधित्वात्, श्वःसूर्योदयात् परतः पारयिष्यामीत्युपवासप्रत्याख्यानवत्, तस्मादपरिमाणमेव प्रत्याख्यानं श्रेयः, आशंसारहितत्वात्, तीरितादिविशुद्धोपवासादिवदिति गाथार्थः । एवं पत्रवेंतो विंझेण भणिओ-न होति एयं एवं जं तुमे भणियं, सुण, एत्थंतरंमि य जं तस्स अवसेसं नवमपुव्वस्स तं समत्तं, ततो सो अभिनिवेसेण पूसमित्तसयासं चेव गंतूण भणइ-अन्नहा आयरिएहिं भणियं अन्नहा तमं पन्नवेसि ॥ उपन्यस्तश्चानेन तत्पुरतः स्वपक्षः, तत्राऽऽचार्य आह-ननु यदुक्तं भवता-'यावज्जीवं कृतावधिप्रत्याख्यानमाशंसादोषदुष्टमित्यादि' एतदयुक्तं, यतः कृतप्रत्याख्यानानां साधूनां नाशंसा-मृताः सेविष्याम इति, किन्तु मृतानां देवभवे मा भूद् व्रतभङ्ग इति कालावधिकरणम्, अपरिमाणपक्षे तु भूयांसो दोषाः, कथम् ?, अपरिमाणमिति कोऽर्थः ?, किं यावच्छक्तिः उत अनागताद्धा आहोश्विदपरिच्छेदः ?, यदि यावच्छक्तिरस्ति, एवं सति शक्तिमितकालावध्युपगमादस्मन्मतानुवाद एव, आशंसादोषोऽपि काल्पनिकस्तुल्यः, अनागताद्धापक्षेऽपि भवान्तरेऽवश्यंभावी व्रतभङ्गः, अपरिच्छेदपक्षेऽपि कालानियमात् व्रतभङ्गादयो दोषा इति । एवं आयरिएहिं भणिए न पडिवञ्जइ, ततो जेऽवि अन्नगच्छेल्लया थेरा बहुस्सुया ते पुच्छिया भणंति-एत्तियं चेव, ततो सो भणति-तुब्भे किं जाणह ?, तित्थगरेहिं एत्तियं भणियं जहाऽहं भणामि, ते भणंति-तुमं न याणसि, मा तित्थगरे आसाएहिं, जाहे न ठाइ ताहे संघसमवाओ कओ, ततो सव्वसंघेण देवयाए काउस्सग्गो कओ जा भद्दिया सा आगया भणति-संदिसहत्ति, ताहे सा भणिया-वच्च तित्थगरं पुच्छ किं जं गोट्ठामाहिलो भणति तं सच्चं किं जं दुब्बलियापूसमित्तप्पमुहो संघोत्ति, ताहे सा भणइ-मम अनुग्गहं देह काउसग्गं गमणापडिघायनिमित्तं, तओ ठिया काउस्सग्गसं, ताहे सा भगवंतं पुच्छिऊण आगया भणति-जहा संघो सम्मावादी, इयरो मिच्छावादी, निहओ एस सत्तमओ, ताहे सो भणति-एसा अप्पिड्डिया वराई, का एयाए सत्ती गंतूणं?, तोवि न सद्दहै, ताहे संघेण वज्झो कओ, ततो सो अनालोइयपडिकंतो kaalgto। Page #288 -------------------------------------------------------------------------- ________________ 285 उपोद्घातः - [नि.783] गतः सप्तमो निह्नवः, भणिताश्च देशविसंवादिनो निह्नवाः, साम्प्रतमनेनैव प्रस्तावेन प्रभूतविसंवादिनो बोटिका भण्यन्ते, तत्र कदैते साता इति प्रतिपादयन्नाह[भा.145] छव्वाससाइं नवुत्तराई तैया सिद्धि गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना । वृ-निगदसिद्धैव, तत्र यथा बोटिकानां दृष्टिरुत्पन्ना तथा संग्रहगाथयोपदर्शयन्नाह[भा.146] रहवीरपुरं नयरं दीवगमुजाण अज्जकण्हे य । सिवभूइस्सुवहिमि य पुच्छा थेराण कहणा य ॥ वृ-रहवीरपुर नगरं, तत्थ दीवगमुजाणं, तत्थ अज्जकण्हा नामायरिया समोसढा, तत्थ य एगो सहस्समल्लो सिवभूती नाम, तस्स भज्जा, सा तस्स मायं वड्डेइ-तुज्झ पुत्तो दिवसे 2 अड्डरत्ते एइ, अहं जग्गामि छुहातिया अच्छामि, ताहे ताए भण्णति-मा दारं देजाहि, अहं जग्गामि, सा पसुत्ता, इयरा जग्गइ, अड्डरते आगओ बारं मग्गइ, ताहे ताए भण्णति-मा दारं देजाहि, अहं अज्ज जग्गामि, सा पसुत्ता, इयरा जग्गइ, अड्डरत्ते अगओ बारं मग्गइ, मायाए अंबाडिओ-जत्थ एयाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्च, सो निग्गओ, मग्गंतेण साहुपडिस्सओ उग्घाडिओ दिट्ठो, वंदित्ता भणति-पव्वावेह मं, ते नेच्छंति, सयं लोओ कओ, ताहे से लिगं दिन्नं, ते विहरिया । पुणो आगयाणं रन्ना कंबलरयणं से दिन्नं, आयरिएण किं एएण जतीणं?, किं गहियंति भणिऊण तस्स अनापुच्छाए फालियं निसिज्जाओ य कयाओ, ततो कसाईओ । अन्नया जिणकप्पिया वण्णिजंति, जहा जिनकप्पिया य दविहा पाणीपाया पडिग्गहधरा y। पाउरणमपाउरणा एक्केक्का ते भवे दुविहा ॥ 1 ॥ दुगतिगच्छाउक्कपणगं नवदएक्कारसेव बारसगं । एए अट्ठ विकप्पा जिनकप्पे होति उवहिस्स ॥ 2 ॥ केसिंचि दुविहो उवही रयहरणं पोत्त्यिआ य, अन्नेसिं तिविहो-दो ते चेव कप्पो वढिओ, चउविहे दो कप्पा, पंचविहे तिन्नि, नवविहे रयहरणमुहपत्तियाओ, तहा __'पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाइं रयत्ताणं च गोच्छओपायणिजोगो ॥ 1 ॥ दसविहे कप्पो वड्डितो, एगारसविहे दो, बारसविहे तिन्नि । एत्यंतरे सिवभूइणा पुच्छिओकिमियाणि एत्तिओ उवही धरिज्जति ?, जेण जिणकप्पो न कीरै, गुरुणा भणियं-न तीरैसो इयाणि वोच्छिन्नो, ततो सो भणति-किं वोच्छिज्जति ?, अहं करेमि, सो चेव परलोगत्थिणा कायव्वो, किं उवहिपडिग्गहेण?, परिग्गहसब्भावे कसायमुच्छाभयाइया बहुदोसा, अपरिग्गहत्तं च सुए भणियं, अचेला य जिणिंदा, अतो अचेलया सुंदरत्ति, गुरुणा भणिओ-देहसब्भावेऽवि कसायमुच्छाइया कस्सवि हवंति, तो देहोऽवि परिच्चैयव्योत्ति, अपरिग्गहत्तं च सुते भणियं, धम्मोपकरणेवि मुच्छा न कायव्वत्ति, जिनावि नेगतेण अचेला, जओ भणियं-'सव्वेवि एगदूसेण निग्गया जिनवरा इत्यादि' एवं थेरेहिं कहणा से कतत्ति गाथार्थः । / एवंपि पन्नविओ कम्मोदएण चीवराणि छड्डेत्ता गओ, तस्सुत्तरा भइनी, उज्जाने ठियस्स वंदिया गया, तं दद्दूण तीएवि Page #289 -------------------------------------------------------------------------- ________________ 286 आवश्यक मूलसूत्रम्-1 चीवराणि छड्डियाणि, ताहे भिक्खं पविट्ठा, गणियाए दिट्ठा, मा अम्ह लोगो विरञ्जिहित्ति उरे से पोत्ती बद्धा, ताहे सा नेच्छइ, तेन भणियं-अच्छौ एसा, तव देवयाए दिन्ना, तेन य दो सीसा पव्वाविया-कोडिन्नो कोट्टवीरे य, ततो सीसाण परंपराफासो जाआ, एवं बोडिया उप्पन्ना । / अमुमेवार्थमुपसंजिहीर्षुराह मूलभाष्यकार:[भा.147] ऊहाए पन्नत्तं बोडियसिवभूइउताराहि इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्नं ॥ [भा.148] बोडियसिवभूईओ बोडियलिगस्स होइ उप्पत्ती । कोडिण्णकोट्टवीरा परंपराफासमुप्पन्ना ॥ वृ- 'ऊहया' स्वतर्कबुद्ध्या 'प्रज्ञप्तं' प्रणीतं बोटिकशिवभूत्युत्तराभ्यामिदं मिथ्यादर्शनम्, 'इणमोऽत्ति एतच्च क्षेत्रतो रथवीरपुरे समुत्पन्नमिति गाथार्थः । / बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'बोडियलिगस्स आसि उप्पत्ती' ततः कौडिन्यः कुट्टवीरश्च, 'सर्वो द्वन्द्वो विभाषया एकवद्भवती' ति कौण्डिन्यकोट्टवीरं तस्मात्, परम्परास्पर्शम्-आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-साता, बोटिकदृष्टिरध्याहरणीयेति गाथार्थः ॥ साम्प्रतं निह्नववक्तव्यतां निगमयन्नाहनि. (784) एवं एएकहिया ओसप्पिणीए उ निण्हया सत्त । वीरवरस्स पवयणे सेसाणं पव्वयणे नत्यि ॥ वृ- 'एवम्' उक्तेन प्रकारेण 'एते' अनन्तरोक्ताः 'कथिताः' प्रतिपादिताः, अवसर्पिण्यामेव निह्नवाः सप्त अमी वीरवरस्य 'प्रवचने' तीर्थे, 'शेषाणाम्' अर्हतां प्रवचने 'नत्यि' तिन सन्ति, यद्वा नास्ति निवसत्तेति गाथार्थः ॥ नि. (785) मोत्तुणमेसिमिकं सेसाणं जावजीविया दिट्ठी । एकेकस्स य एत्तो दो दो दोसा मुणेयव्वा ॥ वृ-मुक्त्वैषामेकं गोष्ठामाहिलं निह्नवाधम शेषाणां' जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावजीविका दृष्टिः, नापरिमाणं प्रत्याख्यानमिच्छन्तीति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यास इति?, उच्यते, प्रत्यहमुपयोगेन प्रत्याख्यानस्योपयोगित्वात्मा भूत् कश्चित् तथैव प्रतिपद्येत (तेति), अतो ज्ञाप्यते-निहवानामपि प्रत्याख्याने इयमेव दृष्टिः, एकैकस्य च 'एत्तो' ति अतोऽमीषां मध्ये द्वौ द्वौ दोषौ विज्ञातव्यौ, मुक्त्वैकमिति वर्तते, भावार्थ तु वक्ष्यामः, परस्परतो यथाऽऽहुर्बहुरता जीवप्रदेशिकान्-भवन्तः कारणद्वयान्मिथ्यादृष्टयः, यद्भणथएकप्रदेशो जीवः, तथा क्रियमाणं च कृतमित्येवं सर्वत्र योज्यं, गोष्ठामाहिल मधिकृत्यैकैकस्य त्रयो दोषा इति यथाहुर्बहुरतान् गोष्ठामाहिलाः-दोषत्रयाद् भवन्तो मिथ्यादृष्टयः यत् कृतं कृतमिति भणतः तथा बद्धं कर्म वेद्यते यावज्जीवं च प्रत्याख्यानमिति गाथार्थः ॥ तत्रैता दृष्टयः किं संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृर्त्यर्थमाहनि. (786) सत्तेया दिट्ठीओ जाइजरामरणगब्मवसहीणं । ___ मूलं संसारस्स उ भवंति निग्गंथरूवेणं ॥ वृ- सप्तता इष्टयः, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भ Page #290 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.786] 287 वसतीना मिति, जातिग-गहणान्नारकादिप्रसूतिग्रह इत्यतो गर्भवसतिग्रहणमदुष्टं मूलं' कारणं, भवन्तीति योगः, मा भूत् सकृद्भाविनीनां जाति-जरामरणगर्भवसतीनां मूलमिति प्रत्ययः अत आह- 'संसारस्स u' संसरणं संसारः-तिर्यग्नरनारकामरभवानुभूतरूपः प्रदीर्घो गृह्यते, तस्यैव तुशब्दस्यावधारणार्थत्वात्, निर्ग्रन्थरूपेणेति गाथार्थ्ः॥ आह-एते निह्नवाः किं साधवः ? उत तीर्थान्तरीयाः ? उत गृहस्था इति ?, उच्यते, न साधवः, यस्मात् साधूनामेकस्याप्याय कृतमशनादि शेषाणामकल्प्यं, नैवं निलवानामिति, आह चनि. (787) पवयणनीहूयाणं जं तेसिं कारियं जहिं जत्थ । भज्जं परिहरणाए मूले तह उत्तरगुणे य ॥ वृ- 'पवयणनीहूयाणं' ति नियंति देशीवचनमकिञ्चित्करार्थे, ततश्च प्रवचन-यथोक्तं क्रियाकलापं प्रत्यकिञ्चित्कराणां 'यद्' अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे तद् 'भाज्यं' विकल्पनीयं परिहरणया, कदाचित् परिहियते कदाचिनेति, यदि लोको न जानाति यथैते निह्नवाः साधुभ्यो भिन्नास्तदा परिहियते, अथ च जानाति तदा न परिह्रियत इति, अथवा परिहरणा-परिभोगोऽभिधीयते, यत उक्तम्-"धारणा उवभोगो परिहरणा तस्स परिभोगो" तत्र भाज्यं 'मूले मुलगुणविषयमाधाकर्मादि तथा उत्तरगुणविषयं च क्रीतकृतादीत्यतो नैते साधवः, नापि गृहस्था गृहीतलिङ्गत्वात्; नापि तीर्थान्तरीयाः, नान्यतीर्थ्याः, यतस्तदर्थाय यत् कृतं तत् कल्प्यमेव भवति, अतोऽव्यक्ता एत त गाथार्थः ॥ आह-बोटिकानां यत् कारितं तत्र का वार्ता ?, उच्यतेनि. (788) मिच्छादिट्ठीयाणं जं तेसिं कारियं जहि जत्थ । सव्वंपि तयं सुद्धं मूले तह उत्तरगुणे y॥ वृ-'मिथ्याष्टिनां बोटिकानां यद् अशनादि तेषां कारितं यस्मिन् काले यत्र क्षेत्रे सर्वमपि तत् शुद्धः कल्प्यमिति भावना, मूलगुण विषयं तथोत्तरगुणविषयं चेति गाथार्थः । उक्तं समवतारद्वारम्, अधुनाऽनुमतद्वारं व्याख्याते-तत्र यद्यस्य नयस्य सामायिक मोक्षमार्गत्वेनानुमतं तदुपदर्शयन्नाहनि. (789) तवसंजमो अनुमओ निग्गंथं पवयणं च व्व्हारो। सद्दुज्जुसुयाणं पुन निव्वाणं संजमो चेव ॥ कृतापयतीति तपः तपःप्रधानः संयमस्तपः संयमः असौ 'अनुमतः' अभीष्टो मोक्षाङ्गतयेति, निर्ग्रन्थानामिदं नैर्ग्रन्थ्यम्-आर्हतमिति भावना, किं ?-प्रवचनं श्रुतमित्यर्थः, चशब्दो'. नुक्तसम्यक्त्वसामायिकसमुच्चयार्थः, 'ववाहारोऽत्ति एवं व्यवहारो व्यवस्थितः, व्यवहारग्रहणाच्च तदधोवर्तिनगमसंग्रहनयद्वयमपि गृहीतं वेदितवयं, ततश्चैतदुक्तं भवति- नैगमसंग्रहव्यवहारास्त्रिविधमपि सामायिकं मोक्षमार्गताऽनुमन्यन्ते, तपः संयमग्रहणाचारित्र सामायिकं, प्रवचनतग्रहणाद् श्रुतसामायिकं, चशब्दात् सम्यक्त्वसामायिकम्, आह-यद्येवं किमिति मिथ्यादृष्टयः ?, उच्यते, यतो व्यस्तान्यप्यनुमन्यन्ते, न सापेक्षाण्येव, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्ग एव निर्वाणं संयम एवेत्यनुमतम्, ऋजुसूत्रमुल्लङ्घयादी शब्दोपन्यासः शेषोपरितननयानुमतसंग्रहार्थः, एतदुक्तं भवति-ऋजुसूत्रादयः सर्वे चारित्र Page #291 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1 सामायिकमेव मोक्षमार्गत्वेनानुमन्यन्ते, नेतरे द्वे, तद्भावेऽपि मोक्षाभावात्, तथाहि समग्रज्ञानदर्शनलाभेऽपि नानन्तरमेव मोक्षः, किन्तु सर्वसंवररूपचारित्रावाप्त्यनन्तरमेव, अतस्तद्भावभावित्वात् तदेव मोक्षमार्ग इति गाथार्थः । 'उद्देसे निद्देसे य' इत्याद्युपोद्घात-निर्युक्तिप्रथमद्वारगाथावयवार्थो गतः, इदानीं द्वितीयद्वारगाथाप्रथमवयवः किमिति द्वारं व्याख्यायते - किं सामायिकं ?, किं तावज्जीवः ? उताजीवः ? अथोभयम् ? उतानुभयं ?, जीवाजीवत्वेऽपि किं द्रव्यं ? उत गुण इत्याशङ्कासम्भवे सत्याह 288 नि. (790) आया खलु सामइयं पञ्चक्खायंतओ हवै आया । तं खलु पञ्चक्खाणं आवाए सव्वदव्वाणं ॥ वृ- 'आत्मा' जीवः खलुशब्दोवधारणे, आत्मैव-जीव एव सामायिकमित्य जीवादि-पूर्वोक्तविकल्पव्यवच्छेदः, 'पञ्चक्खायंतओ हवै आय' त्ति स च प्रत्याचक्षाणः प्रत्याख्यानं कुर्वन् 'क्रियमाणं कृत' मिति क्रियाकालनिष्ठाकालयोरभेदाद् वर्तमानस्यैवातीतापत्तेः कृतप्रत्याख्यानोऽपि गृह्यते, स एव च परमार्थत आत्मा, श्रद्धानज्ञानसावद्यनिवृत्तिस्व-स्वभावावस्थितत्वात् शेषः संसारी पुनरात्मैव न भवति, प्रचरघातिकर्मभिस्तस्य स्वाभाविक-गुणतिरस्करणात्, अतो द्वितीयाऽऽत्मग्रहणं, तं खलु पच्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः, तत् प्रत्याख्यानं जीवपरिणतिरूपत्वाद्विषयमधिकृत्य 'आवाए सव्वदव्वाणं' तिसर्वद्रव्याणामापाते आभिमुख्येन समवाये, निष्पद्यत इति वाक्यशेषः, तस्य श्रद्धेयज्ञयक्रियोपयोगित्वात् सर्वद्रव्याणामिति । आह-किं सामायिकमिति स्वरूपप्रश्ने प्रस्तुते सति-विषयनिरूपणमस्यान्याय्यम्, अप्रस्तुतत्वाद्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वा-दित्यसिद्धं, तथाहिसामायिकस्य विषयनिरूपेणं प्रस्तुतमेव, सामायिकस्याङ्गभूतत्वात्, सामायिकस्वात्मवदित्यलं विस्तरेण, इति गाथार्थः ॥ तत्र यदुक्तम् 'आत्मा खलु सामायिक' मिति, तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह मूलभाष्यकारः [ भा. 149] - सावज्जजोगविरओ तिगुत्तो छसु संजओ । उवउत्तो जयमाणो आया सामाइयं होई ॥ वृ- सावद्ययोगविरतः अवघं मिध्यात्वकषायनोकषायलक्षणं सहावद्येन सावद्यो योगस्तद्विरतःतद्विनिवृत्तः, त्रिभिः मनोवाक्कायैर्गुप्तः षट्सु जीवनिकायेषु संयतः प्रयत्नवान्, तथाऽवश्यं - कर्तव्येषु योगेषु सदोपयुक्तः, यतमानश्च तेष्वेवासेवनया, इत्थम्भूत एवात्मा सामायिकं भवतीति गाथार्थः ॥ साम्प्रतं यदुक्तम् 'तं खलु पञ्चक्खाणं आवाए सव्वदव्वाणं' ति, तत्र साक्षान्यमहाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामष्योपदर्शयन्नाह नि. (791) पढमंमि सव्वजीवा बिरूइ चरिमे य सव्वदव्वाइं । सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं ॥ वृ- 'प्रथमे' प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने ऽसर्वजीवाः ' त्रसस्थावरसूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति, तथा 'द्वितीये' मृषावादनिवृत्तिरूपे 'चरिमे च' परिग्रहनिवृत्तिरूपे सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि कथम् ?, नास्ति पञ्चास्तिकायात्मको लोक इति मृषावादस्य सर्वद्रव्यविषयत्वात्, तन्निवृत्तिरूपत्वाच्च द्वितीयव्रतस्य, Page #292 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.791] 289 तथा मूर्छाद्वारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वाच्चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति पूर्वार्द्धभावना । 'सेसा महव्वया खलु तदेकदेसेण दव्वाणं' ति शेषाणि महाव्रतानि, खल्वित्यवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, तेषामेकदेशस्तदेकदेशस्तेन तदेकदेशेनैव हेतुभूतेन द्रव्याणां, भवन्तीति क्रियाध्याहारः, कथम् ?-तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात्, चतुर्थस्य च रूपरूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात्, षष्ठस्य च रात्रिभाजनविरतिरूपत्वादिति पश्चार्द्धभावना, इति गाथार्थः ॥ एवं चारित्रसामायिकं निवृत्तिद्वारेण सर्वद्रव्यविषयं श्रुतसामायिकमपि श्रुतज्ञाननात्मकत्वात् सर्वद्रव्यविषयमेव सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां श्रद्धानरूपत्वात् सर्वविषयमेवेत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र सामायिकजीवादिव्युदासेन जीव एवेत्युक्तं, तस्य च नयमतभेदेन द्रव्यगुणप्राप्तौ सकलनयधारद्रव्यार्थिकपर्यायार्थिकाभ्यां स्वरूपव्यस्थोपस्थापनायाहनि. (792) जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं । सो चेव पज्जवणयट्ठियस्स जीवस्स एस गुन्नो॥ वृ-'जीवः' आत्मा, गुणैः प्रतिपन्नः-आश्रितः-गुणप्रतिपन्नः, गुणाश्च सम्यक्त्वादयः खल्वौपचारिकाः, 'नयस्य' द्रव्यार्थिकस्य सामायिकमिति वस्तुत आत्मैव सामायिकं, गुणास्तु तद्व्यतिरेकेणानवगम्यमानत्वान्न सन्त्येव, तत्प्रतिपत्तिरपि तस्य भ्रान्ता, चित्रे निनोन्नत-भेदप्रतिपत्तिवदिति भावना, स एव सामायिकादिर्गुणः पर्यायार्थिकनयस्य, परमार्थतो यस्याजीवस्य एष गुण इति, उत्तरपदप्रधानत्वात् तत्पुरुषस्य, यथा तैलस्य धारेति, न तत्र धाराऽतिरेकेणापरं तैलमस्ति, एवं न गुणातिरिक्तो जीव इति, इत्थं चेदमङ्गीकर्तव्यमिति मन्यते, तथाहि-गुणातिरिक्तो जीवो नास्ति, प्रमाणानुपलब्धेः, रूपाद्यर्थान्तररूपघटवत्, तस्माद्गुणः सामायिकमिति हृदयं, न तु जीव इति गाथार्थः ॥ साम्प्रतं पर्यायार्थिक एव स्वं पक्षं समर्थयन्नाहनि. (793) उप्पज्जंति वयंति य परिणम्मति य गुणा न दव्वाई । दव्वप्पभवा य गुणा न गुणप्पभवाइं द्व्वाइण्॥ वृ- उत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययरूपेण परिणमन्ति च गुणाः, चशब्द एवकारार्थः स चावधारणे, तस्य चैवं प्रयोगः-गुणा एव न द्रव्याण्युत्पादव्ययरूपेण परिणमन्तीति, अतस्त एव सन्ति, उत्पादव्ययपरिणामत्वात्, पत्रनीलतारक्ततादिवत्, तदतिरिक्तस्तु गुणी नास्त्येव, उत्पादव्ययपरिणामरहितत्वाद्, वान्धेयादिवत्, किञ्च 'दव्वप्पभवा य गुणा न' द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवाः, चशब्दो युक्त्यन्तरसमुच्चये, गुणा न भवन्ति, तथा गुणप्रभवाणि द्रव्याणि, नैवेति वर्तते, अतो न कारणत्वं नापि कार्यत्वं द्रव्याणामित्यभावः, सतः कार्यकारणरूपत्वात्, अथवा द्रव्यप्रभवाश्च गुणा न, किन्तु गुणप्रभवाणि द्रव्याणि, प्रतीत्यसमुत्पादोपजातगुणसमुदये द्रव्योपचरात्, तस्माद् गुणः सामायिकमिति गाथार्थः । / एवं पर्यायार्थिकेन स्वमते प्रतिपादिते सति द्रव्यार्थिक आह-द्रव्यं प्रधानं न गुणाः यस्मात्नि. (794) जं जं जे जे भावे परिणमै पओगवीससा दव्वं । तं तह जाणाइ जिनो अपज्जवे जाणणा नत्थि । / [24] 19 Page #293 -------------------------------------------------------------------------- ________________ 290 आवश्यक मूलसूत्रम्-1 वृ- यद् यद् यान् यान् भावान् विज्ञानघटादीन् परिणमति प्रयोगविस्त्रसातो द्रव्यं तत्, प्रयोगेन घटादीन् विश्रसातोऽनेन्द्रधनुरादीन्, द्रव्यमेव तदुरेक्षितपर्यायमुत्फणविफणकुण्डलितादिपर्यायसमन्वितसर्पद्रव्यवत्, तथाहि-न तत्र केचनोत्फणादयः सर्पद्रव्यातिरिक्ताः सन्ति, निर्मूलत्वात्, किन्तु तदेव तत्र परमार्थसदिति, किश्च-तत् 'तथैव' अन्वयप्रधानं पर्यायोपसर्जनं जानाति परिच्छिनत्ति जिनः 'अपज्जवे जाणणा नत्थि' त्ति अपर्याये-निराकारे ऽजाणणा natyi'tti परिज्ञा नास्ति, न च ते पर्यायाः तत्र वस्तुनि सन्तो द्रव्यमेव, तदाकारवत्, ततश्च तदेव सत्; केवलिनाऽप्यवगम्यमानत्वात्, केवलस्वात्मवत्, तस्माज्जीव एव सामायिकमिति गाथार्थः ॥ अथवा 'उप्पजंति' त्ति इयमेव गाथा द्रव्यार्थिकमतेन व्याख्यायते-द्रव्यार्थिकवादी पर्यायार्थिकवादिनं प्रत्याह-गुणा न सन्त्येव, कुतो?, यस्मादुत्पद्यन्ते व्ययन्ते च, अनेनोत्पादव्ययपरिणामेन परिणमन्ति गुणा एव, न द्रव्याणि, ततश्च तान्येव सन्ति, सततमवस्थितत्वाद्, अपरोपादेयत्वात्, द्रव्यप्रभवाश्च गुणाः परोपादाना वर्तन्ते, न गुणप्रभवाणि द्रव्याण्यपरोपादानत्वात्, तस्मादात्मैव सामायिकमिति गाथार्थः । एवमवगतोभयनयमतचोदक आह-किमत्र तत्त्वमिति ?, अत्रोच्यते-सामायिकभावपरिणतः आत्मा सामायिकं, यस्माद् यत् सत् तद् द्रव्यपर्यायोभयरूपमिति, तथा चागमःनि. (795) जं जं जे जे भावे परिणमै पओगवीससा दव्वं । तं तह जाणाइ जिनो अपज्जवे जाणणा नत्थि ॥ वृ-यद् यद् यान् यान् 'भावान्' आध्यात्मिकान् बाह्यांश्च परिणमति प्रयोगविस्त्रसा द्रव्यं, भावार्थः पूर्ववत्, तत्तथापरिणाममेव जानाति जिनः, अपर्याये परिज्ञा नास्ति, तस्मादुभयात्मकं वस्तु, केवलिना तथाऽवगतत्वादिति गाथार्थ्ः॥saamprtN katividhamiti द्वारमिति व्याख्यायते, नि. (796) सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरित्तं अगारमनगारियं चेव ॥ वृ-'सामायिकं प्रागनिरूपितशब्दार्थः, 'चः' पूरणे ऽत्रिविधं त्रिभेदं, सम्यक्त्वम्, अनुस्वारलोपात्, श्रुतं तथा चारित्रं, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तत्र सम्यक्त्वमिति सम्यक्त्वसामायिकं, तद् द्विविधं-नैसर्गिकमधिगमजं च, अथवा दशविधम्-एकैकस्यौ-पशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदभिन्नत्वात्, अथवा त्रिविधं-क्षायिकं क्षायोप-शमिकमौपशमिकंच, कारकरोचकव्यञ्जकभेदं वा, श्रुतमिति श्रुतसामायिकं, तच्च सूत्रार्थो-भयात्मकत्वात् त्रिविधम्, अक्षरानक्षरादिभेदादनेविधं चेति, 'चारित्रम्' इति चारित्रसामायिकं, तच्च क्षायिकादि त्रिविधं, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातभेदेन वा पञ्चविधम्, अथवा गृहीताशेषविकल्पं द्विविधम्-अगारसामायिकमनगारसामायिकंच, तथा चाह-'दुविधं चेव चरित्तं अगारमनगारियं चेव' द्विविधमेव चारित्रं मूलभेदेन, अगाः- वृक्षास्तैः कृतमगारंगृहं तदस्यास्तीति मतुबलोपादगार:-गृहस्थस्तस्ये दम्-आगारिकम्, इदं चानेकभेदं, देशविरतेश्चित्ररूपत्वात्, अनगारः-साधुस्तस्येदम्-आनगारिकं चैव । आह- सम्यक्त्वश्रुतसामायिके विहाय चारित्रसामायिकभेदस्य साक्षादभिधानं किमर्थम् ?, उच्यते, अस्मिन् सति तयोर्नियमेन भाव इति ज्ञापनार्थं, चरमत्वाद्वा यथाऽस्य भेद उक्त एवं शेषयोरपि वाच्य इति ज्ञापनार्थमिति Page #294 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.796] 291 गाथार्थः । साम्प्रतं मूलभाष्यकारः श्रुतसामायिकं व्याचिख्या-सुस्तस्याध्ययनरूपत्वादाह[भा.150] अज्झयणंपि य तिविहं सुत्ते अत्थे य तदुभए चेव । सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती ॥ वृ- अध्ययनमपि च त्रिविधं सूत्रविषयमर्थविषयं च तदुभयविषयं चैव, अपिशब्दात् सम्यक्त्वसामायिकमप्यौपशमिकादिभेदात् त्रिविधमिति । प्रक्रान्तोपोद्घात नियुक्तेरशेषाध्ययनव्यापितां दर्शयन्नाह-'शेषेष्वपि चतुर्विंशतिस्थ्वादिष्वन्येषु वाऽध्ययनेषु भवति एषैव नियुक्तिःउद्देशनिर्देशादिका निरुक्तिपर्यवसानेति । आह- अशेषद्वारपरिसमाप्तावति-देशोन्याय्यः, अपान्तराले किमर्थमिति ?, उच्यते, 'मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवती' ति न्यायप्रदर्शनार्थ इति गाथार्थः । अधुना कस्येति द्वारं प्रतिपाद्यते, तत्र यस्य तद् भवति तदभिधित्सयाऽऽहनि. (797) जस्स सामानिओ अप्पा, संजमे नियमे तवे । तस्स सामाइयं होइ, इह केवलिभासियं । / वृ-यस्य 'सामानिकः' सन्निहितः, अप्रवसित इत्यर्थः, 'आत्मा' जीवः, क्क?-'संयमे' मूलगुणेषु 'नियमे' उत्तरगुणेषु तपसि' अनशनादिलक्षणे ऽतस्य एवम्भूतस्याप्रमादिनः सामायिकं भवति, 'इति' एवं केवलिभिर्भाषितमिति गाथार्थः ॥ नि. (798) जो समो सव्वभूएसु, तसेसु थावरेसु य । तस्स सामाइयं होइ, ई केवलिभासियं ॥ . वृ-यः समः' मध्यस्थः, आत्मानमिव परं पश्यतीत्यर्थः, 'सर्वभूतेषु' सर्वप्राणिषु 'त्रसेषु' द्वीन्द्रियादिषु स्थावरेषु च पृथिव्यादिषु, तस्य सामायिकं भवति, एतावत् केवलिभाषितमिति गाथार्थः ॥ साम्प्रतं फलप्रदर्शनद्वारेणस्य करणविधानं प्रतिपादयन्नाहनि. (799) सावजजोगप्परिवजणट्ठा, सामाइयं केवलियं पसत्यं । गिहत्यधम्मा परमंति नच्चा, कुजा बुहो आयहियं परत्यं ॥ वृ-सावद्ययोगपरिवर्जनार्थं सामायिकं 'कैवलिकं' परिपूर्णं 'प्रशस्तं' पवित्रम्, एतदेव हि गृहस्थधर्मात् 'परमं प्रधानम् 'इति' एवं ज्ञात्वा कुर्याद् 'बुधः' विद्वान् 'आत्महितम् आत्मोपकारकं 'परार्थम्' इति परः-मोक्षस्तदर्थं, न तु सुरलोकाद्यवाप्तयर्थम्, अनेन निदानपरिहारमाह, इति वृत्तार्थः । परिपूर्णसामायिककरणशक्त्यभावे गृहस्थोऽपि गृहस्थसामायिकं 'करेमि भंते ! सामाइयं सावजं जोगं पञ्चक्खामि दुविहं तिविहेणं जाव नियमं पजुवासामी' त्येवं कुर्यात्, आह-तस्य सर्वं त्रिविधं त्रिविधेन प्रत्याचक्षाणस्य को दोष इति ?, उच्यते, प्रवृत्तकरिम्भानुमत्यनिवृत्त्या करणासम्भव एव, तथा भङ्गप्रसङ्गदोषश्चेति । आह चनि. (800) सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि । सो सव्वविरैवाई चुक्कै देसं च सव्वं च ॥ कृ-'सब्वं' ति उपलक्षणात् सर्वं सावध योगं प्रत्याख्यामि त्रिविधं त्रिविधेन, इत्येवं 'भाणिऊण' अभिधाय 'विरतिः' निवृत्तिः खलु यस्य 'सर्विका' सर्वा नास्ति, प्रवृत्तकारम्भानुमतिसद्भावात्, स सर्वविरतिवादी 'चुक्कै' त्ति भ्रश्यति 'देसं च सव्वं चे' ति देशविरतिं सर्वविरति च, प्रतिज्ञाताकरणात् । आह-आगमे त्रिविधं त्रिविधेनेति गृहस्थ-प्रत्याख्यानमुक्तं तत्कथमिति?, Page #295 -------------------------------------------------------------------------- ________________ - 292 आवश्यक मूलसूत्रम्-1उच्यते, स्थूलसावद्ययोगविषयमेव तत्, आह च भाष्यकार: "जति किंचिदप्पजोयणमपप्पं वा विसेसिउं वत्थु । पञ्चक्खेज न दोसो संयभुरमणादिमच्छव्व ॥ 1 ॥ जो वा निक्खमिउमणो पडिमं पुत्तादिसंतइणिमित्तं । पडिवजिज्ज तओ वा करिज तिविहंपि तिविहेणं ॥ 2 ॥ जो पुन पुव्वारद्धाणुज्झियसावज्जकम्मसंताणो । तदनुमतिपरिणति सो न तरति सहसा णियत्तेउं ॥ 3 ॥ इत्यादि" तथाऽपि गृहस्थसामायिकापि परलोकार्थिना कार्यमेव, तस्यापि विशिष्टफलसाधकत्वाद्, आह च नियुक्तिकारःनि. (801) सामाइयंमि उ कए समणो इव सावओ हवै जम्हा । एएण कारणेणं बहुसो सामाइयं कुजा ॥ वृ-सामायिक एव कृते सति श्रमण इव श्रावको भवति, यस्मात् प्रायोऽशुभयोगरहितत्वात् कर्मवेदक इत्यर्थः, अनेन कारणेन 'बहुशः' अनेकधा सामायिकं कुर्यादिति गाथार्थः । / किञ्च नि. (802) जीवो पमायबहुलो बहुसोऽवि अ बहुविहेसु अत्येसुं । एएण कारणेणं बहुसो सामाइयं कुजा ॥ वृ-जीवः प्रमादबहुल: 'बहुशः' अनेकधाऽपि च बहुविधेष्वर्थेषु-शब्दादिषु प्रमादवांश्चैकान्तेनाशुभबन्धक एव, अतोऽनेन कारणेन तत्परिजिहीर्षया बहुशः सामायिकं कुर्यात्-मध्यस्थो भूयादिति गाथार्थः । साम्प्रतं सक्षेपेण सामायिकवतो मध्यस्थस्य लक्षणमभिधित्सुराहनि. (803) जो नवि वट्टै रागे नवि दोसे दोण्ह मज्झयारंभि । सो होइ उ मज्झत्थो सेसा सव्वे अमज्झत्था ॥ वृ-यो नापि वर्तते रागे नापि द्वेषे, किं तर्हि ?-'दोण्ह मज्झयारंमि' द्वयोर्मध्य इत्यर्थः, स भवति मध्यस्थः, शेषाः सर्वेऽमध्यस्था इति गाथार्थः ॥ साम्प्रतं क्व किं सामायिकमिति निरूपयन् द्वारगाथात्रयमाहनि. (804) खेत्तदिसाकालगइ भवियसण्णिऊसा स्दित्त्त्थिमाहारे। . पज्जत्तसुत्तजम्मट्ठितिवेयसण्णाकसाया ऊ॥ नि. (805) नाणे जोगुवओगे सरीरसंठाणसंघयणमाणे । लैसा परिणामे वेयणा समुग्घाय कम्मे य । नि. (806) निव्वेढणमुव्वट्टे आसवकरणे तहा अलंकारे । सयनासनठाणत्थे चंकम्मंते य किं कहियं ॥ वृ- आसां समुदायार्थः क्षेत्रदिक्कालगतिभव्यसंज्ञिउच्छ्वासद्दष्टयाहारकानङ्गीकृत्याऽऽलोचनीयं, किं कसामायिकमिति योगः, तथा पर्याप्तसुप्तजन्मस्थितिवेदसंज्ञाकषायायूषि चेति, तथा ज्ञानं योगोपयोगौ शरीरसंस्थानसंहननमानानि लेश्याः परिणामं वेदनां समुद्घातं कर्म च क्रिया पूर्ववत्, तथा निर्वेष्टनोद्वर्तने अङ्गीकृत्यालोचनीयं-वकिमिति ? आश्रवकरणं तथाऽलङ्कारं तथा शयनासनस्थानस्थानधिकृत्येति, तथा चक्रमतश्च विषयीकृत्य किं सामायिक क्व Page #296 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.806] 293 इत्यालोचनीयमिति समुदायार्थः । अवयवार्थं तु प्रतिद्वारं स्वयमेव वक्ष्यति-तत्रोर्ध्वलोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराहनि. (807) संमसुआणं लंभो उटुं च अहे अतिरिअलोए a। - विरई मनुस्सलोए विरयाविरई तिरिएसुण्॥ वृ- सम्यक्त्वश्रुतसामायिकयोः 'लाभः' प्राप्तिः 'उड्डे च' इत्यूर्ध्वलोके च 'अधे य' त्ति अधोलोके च तिर्यग्लोके च, इयमत्र भावना-ऊर्ध्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते जीवास्तेषां श्रुताज्ञानमपि तदैव सम्यक्श्रुतं भवतीति, एमधोलोकेऽपि महाविदेहाधोलौकिकग्रामेषु नरकेषु च ये प्रतिपद्यन्ते, एवं तिर्यग्लोकेऽपीति, 'विरईं मनुस्सलोगे' ति विरतिशब्देन सर्वविरतिसामायिकं गृह्यते, तच्च लाभापेक्षया मनुष्यलोक एव भवति, नान्यत्र, मनुष्या एवास्य प्रतिपत्तार इति भावना, क्षेत्रनियमं तु विशिष्टश्रुतविदो विदन्ति, विराविरई य तिरिएसुति विरताविरतिश्च देशविरतिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचित् । नि. (808) पुव्वपडिवनगा पुण तीसुवि लोएसु निअमओ तिण्हं । चरणस्स दोसु निअमा भयणिज्जा उड्डलोगंमि ॥ वृ- पूर्वप्रतिपन्नकास्तु त्रयाणां नियमेन त्रिष्वपि लोकेषु विद्यन्ते, चारित्रसामायिकं त्वधोलोकतिर्यग्लोकयोरेव, ऊर्ध्वलोके तु भाज्या इत्यलं प्रसङ्गेनेति गाथार्थः ॥ साम्प्रतं दिग्द्वारा-वयवार्थाभिधित्सया दिक्स्वरूप-प्रतिपादनायाहनि. (809) नामं ठवणा दविए खेत्तदिसा तावखेत्त पन्नवए । __ सत्तमिया भावदिसा सा होअट्ठारसविहा उ । वृ-नामस्थापने सुगमे 'दविए' त्ति द्रव्यविषया दिक् द्रव्यदिक्, सा च जघन्यतस्त्रयोदशप्रदेशिकं दशदिक्प्रभवं द्रव्यं, तत्रैकैकः प्रदेशो विदिश्वेते चत्वारः, मध्ये त्वेक इत्येते पञ्च, चतसृषु च दिक्ष्वायतावस्थितौ द्वौ द्वाविति, आह च भाष्यकारः 'तेरसपदेसियं खलु तावतिएसुं भवे प्देसेसुण्। जं दव्वं ओगाढं जहन्नगं तं दसदिसागं । ' उत्कृष्टतस्त्वनन्तप्रदेशिकमिति, 'खेत्तदिस' त्ति क्षेत्रदिक, सा चानेकभेदा मेरुमध्याष्टप्रादेशिकरुचकाद् बहियादिव्युत्तरश्रेण्या शकटोर्द्धिसंस्थानाश्चतस्त्रो दिशः, चतसृणामड्डप्यन्तराल-कोणावस्थिता एक-प्रदेशिकारिछन्नावलिसंस्थानाश्चतस्त्र एव विदिशः ऊर्ध्वं चतुःप्रदेशिक चतुरस्त्रदण्डसंस्थाना एकैव, अधोऽप्येवंप्रकारा द्वितीयेति, उक्तं च 'अट्ठपदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवेऽनुदिसाणं ॥ दुपदेसादिदुरुत्तर एगपदेसा अनुत्तरा चेव । चौरो चौरो य दिसा चौरादि अनुत्तरा दोन्नि । सगडुद्धिसंठिताओ महादिसाओ भवंति चत्तारि । मुत्तावली य चौरो दो चेव य होति रुयगनिभा ॥ आसां च नामानि Page #297 -------------------------------------------------------------------------- ________________ 294 आवश्यक मूलसूत्रम्-1'इंदग्गेई जम्मा य नेरती वारुणी य वायव्वा । सोमा IsAna'vi य विमला य तमा य बोद्धव्वा ॥ 1 ॥ इंदा विजयद्दारानुसारतो सेसिया पदक्खिणतो । अट्ठवि तिरियदिसाओ ur3e विमला तमा चाधो ॥ 2 ॥ 'तावखेत्त' त्ति, तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा चानियता 'जे सिं जत्तो सूरौदेति तेसिं तईं हवै पुव्वा । ___ तावक्खेत्तदिसाओ पदाहिणं सेसियाओसिं ॥ 1 ॥ 'पन्नवए' त्ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक् "पन्नवओ जदभिमुहो सा पुव्वा सेसिया पदाहिनतो । तस्सेवनुगंतव्वा अग्गेयादी दिसा नियमा ॥ 1 ॥ सप्तमी भावदिक् सा भवत्यष्टादशविधैव, दिश्यते अयममुक इति संसारी यया सा भावदिक, सा चेत्थं भवत्यष्टादशविधा 'पुढविजलजलण वाया मूला खंधग्गपोरबीया य । बितिचौपंचेंदिय तिरियनारगा देवसंधाया ॥ 1 ॥ संमुच्छिमकंमाकम्मभूमगणरा taha'ntaraddIvA / भावदिसा दिस्सइ जं संसारी निययमेताहिं ॥ 2 ॥ ति गाथार्थः ॥ इह च नामस्थापनाद्रव्यदिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तत्र क्षेत्रदिशोऽधिकृत्य तावदाहनि. (810) पुव्वाईआसु महादिसासु पडिवजमाणओ होइ। पुवपडिवनओ पुण अन्नयरीए दिसाए उ ॥ वृ-पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न तु विदिक्षु, तास्वेकप्रदेशिकत्वेन जीवावगाहनाभावात्, आह च भाष्यकारः "छिण्णावलिरुयगागीदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहै जीवो ताओ पुंफुसेजा ॥ 1 ॥ " पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव, पुनः शब्दस्यैवकासर्थत्वादिति गाथार्थः ॥ तापक्षेत्रप्रज्ञापकदिक्षु पुनरष्टसु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानकश्च सम्भवति, अधऊर्ध्वदिग्द्वये तु सम्यक्त्वाश्रुतसामायिकयोरेवमेव, देशविरतिसर्वविरतिसामायिकयोस्तु पूर्वप्रतिपन्नकः सम्भवति, प्रतिपद्यामानकस्तु नैवेति, उक्तं च "अट्ठसु चउण्ह नियमा पुवपवण्णो उ दोसु दोण्हेव । दोण्ह तु पुव्वपवण्णो सिय नन्नो तावपन्नवए ॥ 1 ॥ " भावदिक्षु पुनरेकेन्द्रियेषु न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नतुर्णामपि, विकलेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां पूर्वप्रतिपनोऽस्ति, प्रतिपद्यमानको भाज्यः, विवक्षितकाले नारकामराकर्मभूमिजान्तरद्वीपकनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नकोऽस्त्येव, इतरस्तु, भाज्यः, कर्मभूमिजमनुष्येषु चतुर्णामपि Page #298 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.810] 295 पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्यः, सम्मूर्छिमेषु तूभयाभाव इति, उक्तं च "उभयाभावो पुढवादिएसु विगलेसु होज्ज उववन्नो । पंचेंदियतिरिएसुं नियमा तिण्हं सिय पवज्जे ॥ 1 ॥ नारगदेवाकम्मगांतरदीवेसु दोण्ह भयणा उ । कम्मगणरेसु चउसुं मुच्छेसु तु उभयपडिसेहो ॥ 2 ॥ कालद्वारमधुना, तत्र कालस्त्रिविधः-उत्सर्पिणीकालः अवसर्पिणीकालः उभयाभावतोऽवस्थितश्चेति, तत्र भरतैरावतेषु विंशतिसागरोपमकोटीकोटिमानः कालचक्रभेदोत्सर्पिण्यवसर्पिणीगतः प्रत्येकं षड्विधो भवति, तत्रावसर्पिण्यां सुषमसुषाख्यश्चतुः-सागरोपमकोटीकोटिमानःप्रवाहतः प्रथमः, सुषमाख्यस्त्रिसागरोपमकोटिकोटिमानो द्वितीयः, सुषमदुष्षमाख्यस्तु सागरोपमकोटीकोटिद्वयमानस्तृतीयः, दुष्षमसुषमाख्यस्तु द्विचत्वारिंशद्वर्षसहस्त्रन्यूनसागरोपमकोटीकोटिमानश्चतुर्थः, दुष्षमाख्यास्त्वेकविंशतिवर्षसहस्त्रमानः पञ्चमः, दुष्षमदुष्षमाख्यः पुनरेकविशतिवर्षसहस्त्रमान एव षष्ठ इति, अयमेव चोत्क्रमेणोत्सर्पिण्यामपि यथोक्तसङ्ख्योऽवसेयः काल इति, अवस्थितस्तु चतुर्विध, तद्यथा-सुषमसुषमाप्रति-भागःसुषमाप्रतिभागः सुषमदुषमाप्रतिभागः दुष्पमसुषमाप्रतिभागश्चेति, तत्र प्रथमो देवकुरुत्तर-कुरुषु द्वितीयो हरिवर्षरम्यकयोः तृतीयोहेम्व्तेर्न्न्य्व्त्योः चतुर्थो विदेहेष्विति, तत्रेस्थमनेकधा काले सति यस्य सामायिकस्य यस्मिन् काले प्रतिपत्तिरित्येतदभिधित्सुराहनि. (811) संमत्तस्स सुयस्स य पडिवत्ती छव्विहंमि कालंमि । विरैं विरयाविरैं पडिवज्जइ दोसु तिसु वावि । / वृ. सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधे-सुषमसुषमादिलक्षणे काले सम्भवति, स च प्रतिपत्ता सुषमसुषमादिषु देशन्यूनपूर्वकोट्यायुष्क एव प्रतिपद्यते, पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव, 'विरतिं' समग्रचारित्रलक्षणां तथा 'विरताविरतिं' देशचारित्रात्मिकां प्रतिपद्यते कश्चित् द्वयोः कालयोस्त्रिषु वाऽपि कालेषु, अपिः सम्भावने, अस्य चार्थमुपरिष्टाद्वक्ष्यामः, तत्रेयं प्रकृतभावना-उत्सर्पिण्यां द्वयोर्दुष्षमसुषमायां सुषमदुष्षमायां च, अवसर्पिण्यां त्रिषु सुषमदुष्षमायां दुष्षमसुषमायां दुष्षमायां चेति, पूर्वप्रतिपन्नस्तु विद्यत एव, अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव सम्भवति, प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नकस्त्वस्त्येव, चतुर्थे तु प्रतिभागे चतुर्विधस्यापि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नकस्तु विद्यत एव, बाह्यद्वीपसमुद्रेषु तु काललिङ्गरहितेषु त्रयाणां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति गाथार्थः ॥ साम्प्रतं गतिद्वारमुच्यतेनि. (812) चउसुवि गतीसु नियमा सम्मत्तसुयस्स होइ पडिवत्ती । मनुएसु होइ विरती विरयाविरई य तिरिएसुं । वृ-चतसृष्वपि गतिषु, नियमात् इति नियमग्रहणमवधारणार्थे चतसृष्वेव न मोक्षगताविति हृदयं, सम्यक्त्वश्रष्टतयोर्भवति प्रतिपत्तिः, सम्भवति विवक्षितने काल इत्यर्थः, अपिशब्दः पृथिव्यादिषु गत्यन्तर्गतेषु न भवत्यपीति सम्भावयति, पूर्वप्रतिपन्नकस्त्वनयोर्विद्यत एव, तथा www. Page #299 -------------------------------------------------------------------------- ________________ 296 Avazyaka मूलसूत्रम्-1मनुष्येषु भवति विरतिः-प्रतिपत्तिमङ्गीकृत्य मनुष्येष्वेव सम्भवति 'विरतिः' समग्रचरित्रात्मिका, पूर्वप्रतिपत्रापेक्षया तु सदा भवत्येव, 'विरताविरतिश्च देशचारित्रात्मिका तिर्यक्षु, भवतीत्यनुवर्तते, भावना मनुष्यतुल्येति गाथार्थः । भव्यसंज्ञिद्वारावयवार्थाभिधित्सयाऽऽहनि. (813) भवसिद्धिओ उ जीवो पडिवाइ सो चउण्हमन्नयरं । पडिसेहो पुण असण्णिमीसए सण्णि पडिवज्जे । / वृ- भवसिद्धिको भव्योऽभिधीयते, भवसिद्धिकस्तु जीवः प्रतिपद्यते 'चतुर्णा' सम्यक्त्वसामायिकादीनाम् 'अन्यतरत्' एकं द्वे त्रीणि सर्वाणि वा, व्यवहारनयापेक्षयेत्थं प्रतिपाद्यते, न तु निश्चयतः केवलसम्पक्त्वसामायिकसम्भवोऽस्ति, श्रुतसामायिकानुगतत्वात् तस्य, एवं संश्यपि, यत आह-संनि पडिवज्जे, पूर्वप्रतिपन्नकस्तु भव्यसंज्ञिषु विद्यत एव, प्रतिषेधः पुनरसंज्ञिनि मिश्रकेऽभव्ये च, इदमत्र हृदयम्-अन्यतमसामायिकस्य प्रतिपद्यमानकान् प्राकप्रतिपन्नान् वाऽऽश्रित्य प्रतिषेधः असंज्ञिनि 'मिश्रके सिद्धे, यतोऽसौ न संज्ञी नाप्यसंज्ञी न भव्यो नाप्यभव्यः अतो मिश्रः, अभव्ये च, पुनःशब्दस्तु पूर्वप्रतिपन्नोऽसंज्ञी सास्वादनो जन्मनि सम्भवतीति विशेषणार्थः, संज्ञी प्रतिपद्यत इति व्याख्यातमेवेति गाथार्थः ॥ गतं द्वारद्वयम् । / उच्छ्वासष्टि-द्वारद्वयाभिधित्सयाऽऽहनि. (814) ऊसासग नीसासग मीसग पडिसेह दुविह पडिवण्णो । दिट्ठीइ दो नया खलु ववहारो निच्छओ चेव ॥ वृ-उच्छ्वसितीति उच्छ्वासकः, निःश्वसितीति निःश्वासकः, आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, मिश्रः खल्वानापानपर्याप्तयाऽपर्याप्तो भण्यते, तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नाषौ चतुर्णामपि प्रतिपद्यमानकः सम्भवतीति भावना, 'दुविहपडिवन्नो' ति स.एव द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य प्रतिपन्नः-पूर्वप्रतिपन्नो भवति, देवादिर्जन्मकाल इति, अथवा मिश्रः' सिद्धः, तत्र पतुर्णामप्युभयथाऽपि प्रतिषेधः, द्विविधस्य दर्शनचारित्रसामायिकस्य शैलेशीगतः पूर्वप्रतिपन्नो भवति, असावपि च तावन्मिश्र एवेति । द्दष्टौ विर्चामाणायां द्वौ नयौ खलु विचारको व्यवहारो निश्चयश्चैव, तत्राद्यस्य सामायिकरहितः सामायिकं प्रतिपद्यते, इतरस्य तद्युक्त एव, क्रियाकालनिष्ठाकालयोरभेदादिति गाथार्थः । / साम्प्रतमाहारकपर्याप्तकद्वारद्वयं प्रतिपादयन्नाहनि. (815) आहारओ उ जीवो पडिवाइ सो चउण्हमन्नयरं । एमेव य पज्जत्तो सम्मत्तसुए सिया इयरो ॥ वृ-आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत्, पूर्वप्रतिपन्नस्तु नियमादस्त्येव, एवमेव च पर्याप्तः षड्भिरप्याहारदिपर्याप्तिभिश्चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव, 'सम्मत्तसुए सिया इयरो' त्ति इतरः-अनाहारकोऽपर्याप्तकश्च, तत्रानाहारकोऽपान्तरालगतौ सम्यक्त्वश्रुते अङ्गीकृत्य स्यात्-भवेत् पूर्वप्रतिपन्नः, प्रतिपद्यमानकस्तु नैवेति वाक्यशेषः, केवली तु समुद्घातशैलेश्यवस्थायामनाहारको दर्शनचरणसामायिकद्वस्येति, अपर्याप्तोऽपि सम्यक्त्वश्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्न इति गाथार्थः ॥ गतं द्वारद्वयं, साम्प्रतं सुप्तजन्मद्वारद्वय-व्याचिख्यासयेदमाह Page #300 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 816] नि. (816) निद्दाए भावओऽवि य जागरमाणो चउण्हमन्नयरं । अंडयपोयजराउय तिग तिग चौरो भवे कमसो ॥ 297 वृ- इह सुप्तो द्विविधः - द्रव्यसुप्तो भावसुप्तश्च, एण जाग्रदपीति, तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी, तथा द्रव्यजागरो निद्रया रहितः, भावजागरः सम्यग्द्दष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णां सामायिकानामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि ? - भावजागरः द्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता भवतीति निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः, भावसुप्तस्तूभयविकलः, नयमताद्वा प्रतिपद्यमानको भवति, अलं विस्तरेण । जन्म त्रिविधमण्डजपोतजजरायुजभेदभिन्नं, तत्र यथासङ्ख्यं 'तिग तिग चौरो भवे कमसो' त्ति अण्डजाःहंसादयः त्रयाणां प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजाः - हस्तत्यादयोऽप्येवमेव, जरायुजाः - मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथमयोर्द्वयोरेवमिति गाथार्थः ॥ स्थितिद्वारमधुनाऽऽह नि. (817) उक्कोसयद्वितीए पडिवजंते य नत्थि पडिवण्णो । अजहन्नमनुक्कोसे पडिवचंते य पडिवण्णे ॥ वृ- आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थितिर्जीवश्चतुर्णामपि सामायिकानां 'पडिवचंते य नत्थि पडिवण्णो' त्ति प्रतिपद्यमानको नास्ति प्रतिपन्नश्च नास्तीति, चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टस्थितौ द्वयोः पूर्वप्रतिपन्न इति, अजघन्योत्कृष्टस्थितिरेवाजघन्योकृष्टः स्थितिशब्दलोपात्, 'पडिवते य पडिवण्णो' त्ति, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपन्नः, क्षुल्लकभवगत इति, शेषकराशिजघन्यस्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्याद्, दर्शनसप्तकातिक्रान्तः क्षपकः अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात्, जघन्यस्थितिकर्मबन्धकत्वाच्च जघन्यस्थितित्वं तस्य न तूपात्तकर्मप्रवाहापेक्षयेति, आह च - "न जहन्नाउठिईए पडिवज्जइ नेव पुव्वपडिवण्णो । सेसे पुव्यपवण्णो देसविरतिवज्जिए होज्ज ॥ " गाथार्थः । / द्वारं । / साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं व्याचिख्यासुराहनि. (818) चौरोऽवि तिविहवेदे चउसुवि सण्णासु होइ पडिवत्ती । ट्ठा जहा कसा वणियं तह य इहयंपि ॥ वृ- 'चत्वार्यपि' सामायिकानि 'त्रिविधवेदे' स्त्रीपुंनपुंसकलक्षणे ubhayatha'pi सन्तीति वाक्यशेषः, इयं भावनाचत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात्; क्षीणवेदः क्षपको, न तु प्रतिपद्यमानकः । द्वारं । तथा चतसृष्वपि संज्ञासु आहारभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति 'प्रतिपत्तिः' प्रतिपद्यमानको भवति, न न भवति, इतरस्त्वस्त्येव । द्वारम् । अधो यथा 'पढमिल्लुगाण उदये' इत्यादिना कषायेषु वर्णित, इहापि तथैव वर्णितव्यं, समुदायार्थस्त्वयम् - सकषायी चतुर्णामप्युभयथाऽपि भवति, अकषायी Page #301 -------------------------------------------------------------------------- ________________ 298 आवश्यक मूलसूत्रम्-1तु छद्मस्थवीतरागस्त्रयाणां पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । द्वारमिति गाथार्थः ॥ गतं द्वारत्रयं, साम्प्रतमायुनिद्वारद्वयाभिधित्सयाऽऽहनि. (819) संखिजाऊ चौरो भयणा sammasuya'saMkhavAsINaM / ओहेण विभागेन य नाणी पडिवज्जई चुरो॥ वृ-सङ्ख्येयायुनैरः चत्वारि प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, 'भयणा sammasuya'saMkhavAsINaM' ति भजना-विकल्पना सम्यक्त्वश्रुतसामायिकयोरसङ्ख्येयवर्षायुषाम्, इयं भावनाविवक्षितकालेऽसङ्ख्येयवर्षायुषां सम्यक्त्व श्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति । द्वारम् । 'ओहेण विभागेण य नाणी पडिवज्जए चौरोऽत्ति ओधेन-सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिकश्रुतज्ञानी युगपदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति, उपरितनसामायिकद्वयस्यापि प्रतिपद्यमानकः सम्भवति, इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, देशविरतिसामायिकं तु न प्रतिपद्यते, गणपूर्वकत्वात् तदवाप्तेः, स्यात् पुनः पूर्वप्रतिपन्नः, सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनःपर्यायज्ञानी देशविरतिरहितस्य त्रयस्य पूर्वप्रतिपन्न एव, न प्रतिपद्यमानकः, युगपद्वा सह तेन चारित्रं प्रतिपद्यते तीर्थकृद्, उक्तं च-"पडिवन्नंमि चरित्ते चउणाणी जाव छउमत्थो" त्ति, भवस्थः केवली पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः ॥ गतं द्वारद्वयं, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाऽऽहनि. (820) चौरोऽवि तिविहजोगे उवओगदुगंमि चौर पडिवज्जे । ओरालिए चउक्कं सम्मसुय विउव्विए भयणा ॥ वृ- 'चत्वार्यपि सामायिकानि सामान्यतः 'त्रिविधयोगे' मनोवाकायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षितकाले सम्भवन्ति, प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव, विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वार्युभयथाऽपि, वैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजसकार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात्, मनोयोगे केवले न किश्चित्, तस्यैवाभावाद्, एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं प्राक्प्रतिपन्नतामधिकृत्य, सम्यक्त्वात् प्रतिपततो विकलेन्द्रियोपपातिषु घण्टालालान्यायेनेति विस्त्रेन्नाल्म्। 'उवओगदुगीम चौरो पडिवजे' त्ति उपयोगद्वये-साकारानाकारभेदे चत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नस्तु विद्यत एव, अत्राह-सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती' त्यागमादनाकारोपयोगे सामायिकलब्धिविरोधः, उच्यते, प्रवर्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितौपशमिकपरिणामापेक्षया चानाकरोपयोगे सामायिकलब्धिप्रतिपादनादविरोध इति, आह च भाष्यकार: "ऊसरदेसं दड्डेल्लयं च विज्झाइ वणदवो पप्प । - इय मिच्छस्स अनुदए उवसमसमं लहै जीवो ॥ 1 ॥ " अवस्थितपरिणामता चास्य-जं मिच्छस्सानुदओ न हायए तेन तस्स परिणामो । Page #302 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.820] जं पुण सयमुवसंतं न vaDha'vaTThito तेणं ॥ 2 ॥ 'ओरालिए चउक्कं सम्मसुत विउव्विए भयण' त्ति औदारिके शरीरे सामायिकचतुष्कमुभयथाऽप्यस्ति, सम्यक्त्वश्रुतयोर्वेक्रियशरीरे भजना - विकल्पना कार्या, एतदुक्तं भवतिसम्यक्त्व श्रुतयोर्वैक्रियशरीरी प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चास्ति, उपरितनसामायिकद्वयस्य तु प्राकृतिपन्न एव, विकुर्वितवैक्रियशरीरश्चारणश्रावकादिः श्रमणो वा न प्रतिपद्यमानकः, प्रमत्तत्वात्, शेषशरीरविचारो योगद्वारानुसारतोऽनुसरणीय इति गाथार्थः ॥ द्वारत्रयं गतं, साम्प्रतं संस्थानादिद्वारत्रयावयवार्थप्रतिपादनायाह नि. (821) सव्वेसुवि संठाणेसु लहै एमेव सव्वसंघयणे । उक्सजहणं वजिऊण मानं लहे मनुओ ॥ वृ- संस्थितिः संस्थानम् - आकारविशेषलक्षणं, तच्च षोढा भवति, उक्तं ca"samacauraMse नग्गोहमंडले साइ वामणे खुजे । हुंडेस्विय संठाणे जीवाणं छम्मुणेयव्वा ॥ 1 ॥ " तुल्लं वित्थडबहुलं उस्सेहबहुं च मडहकुटुं च । कायमहं सव्वत्थासंठियं हुंडं ॥2॥" इत्यादि 299 तत्र सर्वेष्वपि संस्थानेषु 'लभते' प्रतिप्रद्यते चत्वार्यैपि सामायिकानि, प्राक्प्रतिपन्नोऽप्यस्तीत्यध्याहारः, 'एमेव सव्वसंघयणेऽत्ति एवमेव सर्वसंहननविषयो विचारो वेदितव्यः, तानि च षट् संहननानि भवन्तीति, उक्तं च "वज्ररिसभणारायं पढमं बितियं च रिसभनारायं । नाराय अद्धनारायं कीलिया तहय छेवट्टं ॥ 1 ॥ रिसभो उ होइ पट्टी वज्रं पुण कीलिया मुणेयव्वा । उभओमक्कडबंधं नारायं तं वियाणाहि ॥2॥ " इह चेत्थंम्भूतास्थिसञ्चयोपमितः शक्तिविशेषः संहननमुच्यते न त्वस्थिसञ्चय एव, देवानामस्थिरहितानामपि प्रथमसंहननयुक्तत्वात् । 'उक्कोसजन्नं वज्जिऊण मानं लभे मनुओ' त्ति उत्कृष्टं जघन्यं च वर्जयित्वा मानं शरीरप्रमाणं लभते प्रतिपद्यते मनुजः प्रकरणादनुवर्तमानं चतुर्विधमपि सामायिकं, प्राक् प्रतिन्नोऽपि विद्यत इति गाथार्द्धहृदयम्, अन्यथा नारकादयोऽपि सामान्येन सामायिकद्वयं त्रीणि वा लभन्त एवेति, उक्तं च- "किं जहन्नोगाहणगा पडिवजंति उक्कोसोगाहणगा अजहन्नुक्कोसोगाहणग त्ति पुच्छा ?, गोतमा ! णेरइयदेवा न जहन्नोगाहणगा किंचि पडिवज्रंति, पुव्वपडिवण्णगा पुण सिया सम्मत्तसुताण, ते चेव अजहन्नुक्कोसोगाहणगा उक्कोसोगाहणगा य सम्मत्तसुते पडिवज्रंति, नो सेसेत्ति । पुव्वपडिवण्णगा दोवि दोण्हं चेव । तिरिएसु पुच्छा ?, गोतमा ? एगेंदिया तिसुवि ओगाहणासु न किंचि पडिवज्रंति, नावि पुव्वपडिवण्णगा । जहन्नोगाहणगा विगलिंदिया सम्मत्तसुयाणं पुव्वपडिवण्णगा हवेज्जा न पडिवज्जमाणगा, अजहन्नुक्का सोगाहणगा उक्कोसोगाहणगा पुण न पुव्वपडिवण्णा नावि पडिवज्जमाणगा, सेसतिरिया जहन्नोगाहणगा सम्मत्त सुयाण पुव्वपडिवण्णगा होज्जा नो पडिवज्रमाणगा, अजनुकोसोगाहणगा पुण तिण्हं दुहावि संति, उक्कोसोगाहणगा दोण्हं दुहावि । मनुएसु पुच्छा?, Page #303 -------------------------------------------------------------------------- ________________ 300 आवश्यक मूलसूत्रम्-1गोतमा ! संमुच्छिममनुस्से पडुच्च तिसुवि ओगाहणासु चउण्डंपि सामाइयाणं न पुव्वपडिवण्णगा नो पडिवजमाणगा । गमवक्कंतिय जहन्नोगाहणमणूसा सम्मत्तसुयाण पुव्वपडिवण्णगा होजाणो पडिवजमाणगा, अजहण्णुक्कोसोगाहणगा पुण चउण्हवि दुधावि संति, उक्कोसोगाहणगा पुण दुण्हं दुधावी' त्यादि, अलं प्रसङ्गेन ॥ गतं द्वारत्रयम्, अधुना लेश्याद्वारावयवार्थमभिधित्सुहारनि. (822) सम्मत्तसुयं सव्वासु लहै सुद्धासु तीसु य चरित्तं । पुव्वपडिवण्णगो पुण अन्नयरीए उ लेसाए । वृ-सम्यक्त्वं च श्रुतं चेति एकवद्भावस्तत् सम्यक्त्वश्रुतं 'सर्वासु' कृष्णादिलेश्यासु 'लभते' प्रतिपद्यते, 'शुद्धासु तेजोलेश्याद्यासु तिसृष्वेव, चशब्दस्यावधारणार्थत्वात्, चारित्रं विरतिलक्षणं, लभत इति वर्तते, एवं प्रतिपद्यमानकमधिकृत्य लेश्याद्वारं निरूपितम्, अधुना प्राक्प्रतिपत्रमधिकृत्याऽऽह-'पुव्वपडिवण्णओ पुण अन्नतरीए उ लेसाए पूर्वप्रतिपन्नकः पुनरन्यतरस्यां तु लेश्यायां-कृष्णाद्यभिधानायां भवति । आह-मतिश्रुतज्ञानलाभचिन्तायां शुद्धासु तिसृषु प्रतिपद्यमानक उक्तः कथमिदानीं सस्मिभिधीयमानः सम्यक्त्वश्रुतप्रतिपत्ता न विरुध्यत इति ?, उच्यते, तत्र कृष्णादिद्रव्यसाचिव्यजनिताऽऽत्मपरिणामरूपां भावलेश्यामाश्रित्यासावुक्तः, इह त्ववस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामेव इत्यतो न विरोधः, उक्तं च-"से YNaM भंते ! किण्हलेसा नीललेस्सं पप्प नो तारूवत्ताए नो तावण्णत्ताए नो तागंधत्ताए नो तारसत्ताए नो ताफासत्ताए भुजो भुजो परिणमति ?, हंता गोतमा ! किण्णलेस्सा नीललेस्सं पप्प नो तारूवत्ताए जाव परिणमति, से केणटेणं भंते ! एवं वुच्चति-किण्हलेस्सा नीललेस्सं पप्प जाव नो परिणमै ?, गोतमा ! आगारभावायाए वा से सिया पलिभागमायाए वा से सिया, किण्हलेस्सा णं साणो खलु नीललेसा, तत्थ गता उसकति वा अहिसक्कै वा, से तेणटेणं गोतमा ! एवं वुच्चति-किण्हलेस्सा णीललेस्सं पप्प जाव नो परिणमति, ___ अयमस्यार्थः-'आगार' इत्यादि, आकार एव भाव आकारभावः, आकारभाव एव आकारभावमात्रं, मात्रशब्दः खल्वाकारभावव्यतिरिक्तप्रति-बिम्बादिधर्मान्तरप्रतिषेधवाचकः, अतस्तेनाकारभावमात्रेणैवासौ नीललेश्या स्यात्, न तु तत्स्वरूपापत्तितः, तथा प्रतिरूपो भागः प्रतिभागः, प्रतिबिम्बमित्यर्थः, प्रतिभाग एव प्रतिभागमानं, मात्रशब्दो वास्तवपरिणाम-प्रतिषेधवाचकः, अतस्तेन प्रतिभागमात्रेणैव असौ नीललेश्या स्यात्, न तु तत्स्वरूपत एवेत्यर्थः, स्फटिकवदुपधानवशादुपधानरूप इति द्दष्टान्तः ततश्च स्वरूपेण कृष्णलेश्यैवासौ न नीललेश्या, किं तर्हि?, तत्र गतोत्सर्पति, किमुक्तं भवति?-तत्रस्थैव-स्वरूपस्थैव नीललेश्यादि लेश्यान्तरं प्राप्योत्सर्पते इत्याकारभावं प्रतिबिम्बभागं वा नीललेश्यासम्बन्धिनमासादयतीत्यर्थः "एवं नीललेसा काउलेसं पप्प जाव णीललेसा णं सा णो खलु काउलेसा, तत्थ गता उस्सक्कै वा ओसक्कै वा" अयं भावार्थ:-तत्र गतोत्सर्पति, किमुक्तं भवति ?-तत्रस्थैव स्वरूपस्थैवोत्सर्पति, आकारभावं प्रतिबिम्बभागं वा कापोतलेश्यासम्बन्धिनमासादयति, तथाऽपसर्पति वा-नीललेश्यैव कृष्णलेश्यां प्राप्य, भावार्थस्तु पूर्ववत्: "एवं काउलेसा तेउलेसं पप्प, तेउलेसा पम्हलेसं पप्प, पम्हलेसा सुक्कलेसं पप्प, एवं सुक्कलेसा पम्हलेसं पप्प' भावार्थस्तु पूर्ववत्, "एवं किण्हेलसा नीललेसं पप्प, Page #304 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.822] 301 किण्हलेसा काउलेसं पप्प, किण्हलेसा तेउलेसं पप्प, एवं जाव सुक्कलेसं पप्प, एवमेगेगा सव्वाहिं चारिजति', ततश्च सम्यक्त्वश्रुतं सर्वास्ववस्थितकृष्णादिद्रव्यालेश्यासुलभते नारकादिरपि, शुद्धासु तेजोलेश्याद्यासु तत्तद्रव्यसाचिव्य-सञ्जातात्मपरिणामलक्षणासु तिसृषु च चारित्रं, शेषं पूर्ववदिति गाथार्थः ॥ साम्प्रतं परिणामद्वारावयवार्थ प्रतिदर्शयन्नाहनि. (823) वढते परिणामे पडिवज्जइ सो चउण्हमन्नयरं । emeva'vaTThiyaMmivi हायंति न किंचि पडिवजे । वृ- परिणामः-अध्यवसायविशेषः, तत्र शुभशुभतररूपतया वर्द्धमाने परिणामे प्रतिपद्यते स 'चतुर्णा' सम्यक्त्वादिसामायिकानामन्यतरत्, 'emeva'vaTThiyaMmivi'tti एवमेवावस्थितेऽपि शुभे परिणामे प्रतिपद्यते स चतुर्णामन्यतरदिति, 'हायंति न किंचि पडिवज्जे' त्ति क्षीयमाणे शुभे परिणामे न किञ्चित् सामायिकं प्रतिपद्यते, प्राक्प्रतिपन्नस्तु त्रिष्वपि परिणामेषु भवतीति गाथार्थः ॥ अधुना वेदनासमुद्घातकर्मद्वारद्वयव्याचिख्यासयाऽऽहनि. (824) दुविहाए~ वेयणाए पडिवजइ सो चउण्हमन्नयरं । असमोहओऽवि एमेव पुव्वपडिवण्णए भयणा ॥ कृ-द्विविधायां वेदनायां-सातासातरूपायां सत्यां प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, 'असमोहतोऽवि emeva'tti असमवहतोऽप्येवमेव प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, समवहतस्तु केवलिसमुद्घातादिना सप्तविधे न प्रतिपद्यते, किन्तु 'पुव्वपडिवण्णए भयण' ति पूर्वप्रतिपन्नके समवहते विचारयितुमारब्धे भजना सेवना समर्थना कार्या, पूर्वप्रतिपन्नो भवतीत्यर्थः, सप्तविधत्वं पुनः समुद्घातस्य, यथोक्तम् 'केवलि कसायमरणे वेदण वेउव्वि तेय आहारे । सत्तविह समुग्घातो पन्नत्तो वीयरागेहिं ॥ 1 ॥ इह च पूर्वप्रतिपनके भजना, समवहतो हि सामायिकद्वयस्य त्रयस्य वा पूर्वप्रतिपनको भावनीय इति गाथार्थः । / गतं द्वारद्वयं, निर्वेष्टनद्वारप्रतिपादनायाहनि. (825) दव्वेण य भावेण य निविलुतो चउण्हमन्नयरं । नरएसु अनुव्बट्टे दुगं चउक्कं सिया उ उव्वट्टे ॥ वृ-द्रव्यतो भावतश्च निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्वास्ति, द्रव्यनिर्वेष्टनं कर्मप्रदेशविसङ्घातरूपं भावनिर्वेष्टनं क्रोधादिहानिलक्षणं, तत्र सर्वमपि कर्म निर्वेष्टयंश्चतुष्टयं लभते, विशेषतस्तदावरणं ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमानोति मोहनीयं तु शेषत्रयमिति, संवेष्टस्त्वनन्तानुबन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति । उद्वर्तनाद्वारमधुना-नरकेषु-अधिकरणभूतेष्वनुद्वर्तयन्, तत्रस्थ एवेत्यार्थः, नरकाद्वेति पाठान्तरं, 'दुगं' ति आद्यं सामायिकद्विकं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति, उदृत्तस्तु 'स्यात्' कदाचित् चतुष्कं प्रतिपद्यते कदाचित् त्रिकं,स पूवप्रतिपन्नोऽप्यस्त्येवेति गाथार्थः ॥ नि. (826) तिरिएसु अनुव्वट्टे तिगं चउक्कं सिया उ उव्वट्टे । मणनुएसु अनुव्बट्टे चौरो ति दुगं तु उव्वट्टे । वृ. 'तिर्यक्षु' गर्भव्युत्क्रान्तिकेषु संशिष्वनुहृत्तः सन् त्रिकम्' आद्यं सामायिकत्रयमधिकृत्य Page #305 -------------------------------------------------------------------------- ________________ 302 आवश्यक मूलसूत्रम् - 1 प्रतिपत्ता प्राक्प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउक्कं सिया उ उव्वट्टे' उद्वृत्तस्तु मनष्यादिष्वायातः 'स्यात्' कदाचिच्चतुष्टयं स्यात् त्रिकं स्यात् द्विकमधिकृत्योभयथाऽपि भवतीति, 'मनुएसु अनुव्वट्टे चौरो ति दुगं तु उव्वट्टे' मनुष्येष्वनुद्वृत्तः सन् चत्वारि प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, त्रीणि द्विकं, तुशब्दो विशेषणे, उद्वृत्तस्तिर्यग्नारकामरेष्वायातः त्रीणि द्विकं वाऽधिकृत्योभयथाऽपि भवतीति गाथार्थः ॥ नि. (827) देवेसु अनुव्वट्टे दुगं चउक्कं सिया उ उव्वट्टे । उव्वट्टमाणओ पुं सव्वोऽवि न किंचि पडिवजे ॥ वृ- देवेष्वनुद्वृत्तः सन् 'द्विकम्' आद्यं सामायिकद्वयमाश्रित्योभयथाऽपि भवतीति क्रिया, 'चउक्कं सिया उ उव्वट्टे' त्ति पूर्ववत्, उद्वर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्ज किश्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः । आश्रवकरणद्वारप्रतिपादनायाहनि. (828) नीसवमाणो जीवो पडिवज्जइ सो चउण्ह मन्नयरं । पुव्वपडिवण्णओ पुण सिय आसवओ व णीसवओ ॥ वृ- निश्रावयन् यस्मात् सामायिकं प्रतिपद्यते, तदावरणं कर्मनिर्जरन्नित्यर्थः, शेषकर्म तु बध्नन्नपि जीव- आत्मा प्रतिपद्यते स चतुर्णामन्यतरत्, पूर्वप्रतिपन्नकः पुनः स्यादाश्रवको बन्धक इत्यर्थः, निःश्रावको वा, वाशब्दस्य व्यवहितः, सम्बन्धः, आह-निर्वेष्टनद्वारादस्य को विशेष इति ?, उच्यते, निर्वेष्टनस्य कर्मप्रदेशविङ्खातरूपत्वात् क्रियाकालो गृहीतः, निःश्रवणस्य तु निर्जरारूपत्वा-न्निष्ठाकाल इति, अथवा तत्र संवेष्टनवक्तव्यताऽर्थतोऽभिहिताः, इह तु साक्षादिति गाथार्थः । / अधुनाऽलङ्कारशयनासनस्थानचङ्कमणद्वारकदम्बकव्याचिख्यासयाऽऽहनि. (829) उम्मुक्कमनुम्मुक्के उम्मुचंते य केसलंकारे । paDivajjejja'nnayaraM सयणाईसुंपि एमेव ॥ वृ- 'उन्मुक्ते' परित्यक्ते 'अनुन्मुक्ते' अपरित्यक्ते अनुस्वारोऽलाक्षणिकः, उन्मुञ्चंश्च केशालङ्कारान्; केशग्रहणं कटककेयूराद्युपलक्षणं, प्रतिपद्येत अन्यतरच्चतुर्णां 'सयनादीसुंपि एमेव' त्ति शयनादिष्वपि द्वारेषु तिसृष्वप्यवस्थास्वेवमेव योजना कार्या, उन्मुक्तशयनोऽनुन्मुक्तशयनः तथोन्मुञ्चन् चतुर्णामन्यतत् प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, एवं शेषयोजना कार्या, इति गाथार्थः । उपोद्घातनिर्युक्तौ द्वितीयद्वारगाथायां केति द्वारं गतम्, अधुना केष्विति द्वारं व्याचिख्यासुराह नि. (830) सव्वगयं सम्मत्तं सुए चरित्ते न पजवा सव्वे । देसविरैं पडुच्चा दोन्हवि पडिसेहणं कुज्जा । वृ- अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमिति ?, तत्र सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात् तस्य, तथा 'श्रुते' श्रुतसामायिके 'चारित्रे' चारित्रसामायिके न पर्यायाः सर्वे विषयाः, श्रुतस्याभिलाप्यविषयत्वाद्, द्रव्यस्य चाभिलाप्यानभिलाप्यपर्याययुक्तत्वात्, चारित्रस्यापि 'पढमंमि सव्वजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रतिपादितत्वात्; देशविरतिं प्रतीत्य द्वयोरपि-सकलद्रव्यपर्याययोः प्रतिबेधनं कुर्यात्, न सर्वद्रव्यविषयं नापि सर्वपर्यायविषयं देशविरतिसामायिकमिति भावना । आह-अयं सामायिकविषयः किंद्वारे प्ररूपित एवेति किं Page #306 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.830] 303 पुनरभिधानम् ?, उच्यते, किं तदिति तत्र सामायिकं जातिमात्रमुक्तं, विषयविषयिणोरभेदेन, इह पुनः सामायिकस्य किंद्वारं एव द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेन विषयाभिधानमिति, आह च भाष्यकारः "किं तंति जातिभावेण तत्थ इह णेयभावतोऽभिहितं । इह विसयविसयिभेदो तत्थाभेदोवयारो त्ति ॥ " गाथार्थः ॥ केष्विति गतं, कथं पुनः सामायिकमवाप्यते?, तत्र चतुर्विंधमपि मनुष्यादिस्थानावाप्तौ सत्यामवाप्यत इतिकृत्वा तत्क्रमदुर्लभताख्यापनायाह नियुक्तिकारःनि. (831) मानुस्स खेत्त जाई कुलरूवारोग्गमायं बुद्धी । सवणोग्गह सद्धा संजमो य लोगंमि दुल्हाई॥ इंदियलद्धी निव्वत्तणा य पज्जत्ति निरुवहयखेमं । धायारोग्गं सद्धा गाहगौवओग अट्ठो य (अन्यदीया) नि. (832) चोल्लग पासग धण्णे जूए रयणे य सुमिण चक्के य । चम्मजुगे परमाणू दस दिट्ठन्ता मणुयलंभे ॥ वृ. 'मानुष्यं' मनुजत्वं क्षेत्रम्' आर्य 'जातिः' मातृसमुत्था 'कुलं' पितृसमुत्थं 'रूपम्' अन्यूनाङ्गता 'आरोग्य' रोगाभावः 'आयुष्कं जीवितं 'बुद्धिः' परलोकप्रवणा 'श्रवणं' धर्मसम्बद्धम् 'अवग्रहः' तदवधारणम् अथवा श्रवणावग्रहो-यत्यवग्रहः 'श्रद्धा' रुचिः 'संयमश्च' अनवद्यानुष्ठानलक्षणः, एतानि स्थानानि लोके दुर्लभानि, एतदवाप्तौ च विशिष्टसामायिकलाभ इति। ___ अथ चैतानि दुर्लभानि-'इन्द्रियलब्धिः' पञ्चेन्द्रियलब्धिरित्यर्थः, निर्वर्तना च इन्द्रियाणामेव, पर्याप्तिः-स्वविषयग्रहणसामर्थ्यलक्षणा, 'niruvahata'tti निरुपहतेन्द्रियता, 'क्षेमं विषयस्य 'ध्रातं' सुभिक्षम् 'आरोग्यं' नीरोगता 'श्रद्धा' भक्तिः 'ग्राहकः' गुरु 'उपयोगः' श्रोतुस्तदभिमुखता 'अट्ठो य' त्ति अर्थित्वं च धर्म इति गाथार्थः । / भिन्नकर्तुकी किलेयम् । __जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखने लप्स्यते, बह्वन्तरायान्तरितत्वात, ब्रह्मदत्तचक्रवर्तिमित्रब्राह्मणचोल्लकभोजनवत, अत्र कथानकम-बंभदत्तस्स एगो कप्पडिओ ओलग्गओ, बहस आवतीसु अवस्थासु य सव्वत्थ सहायो आसि, सो य रज्जं पत्तो, बारससंवच्छरिओ अभिसेओ कओ, कप्पडिओ तत्य अल्लियाबपि न लहति, ततोऽनेन उवाओ चिन्तितो, उवाहणाओ धए बंधिऊण धयवाहएहिं समं पधावितो, रन्ना दिट्ठो, उत्तिणेणं अवगूहितो, अन्ने भणंति-तेन दारवाले सेवमाणेण बारसमे संवच्छरे राया दिट्ठो, ताहे राया तं दटूण संभंतो, इमो सो वराओ मम सुहदुक्खसहायगो, एत्ताहे करेमि वित्तिं, ताधे भणति-किं देमि त्ति ?, सो भणति-देह करचोल्लए घरे घरे जाव सव्बंमि भरहे, जाधे निहितं होज्जा ताहे पुणोवि तुब्भ घरे आढवेऊण भुजामि, राया भणति-किं ते एतेण?, देसं ते देमि, तो सुहं छत्तछायाए हत्यिखंधवरगतो हिंडिहिसि, सो भणति-किं मम एद्दहेण आहट्टेण?, ताहे सो दिन्नो चोल्लगो, ततो पढमदिवसे राइणो घरे जिमितो, तेन से जुवलयं दीनारो य दिन्नो, एवं सो परिवाडीए सव्वेसु राउलेसु बत्तीसाए रायवरसहस्सेसु तेसिं च जे भोइया, तत्थ य नगरे अनेगाओ कुलकोडीओ, णगरस्स चेव सो कता अंतं कहिति, ताधे गामेसु ताहे पुणो भरहवासस्स, अवि सो वच्चेज अंतं न य Page #307 -------------------------------------------------------------------------- ________________ 304 आवश्यक मूलसूत्रम्-1 मानुसत्तणातो भट्ठो पुणो मानुसत्तणं लहै ? 'पासग' ति, चाणक्कस्स सुवणं नत्यि, ताधे केण उवाएण विढविज सुवण्णं ?, ताधे जंतपासया कता, केइ भणंति-वरदिन्नगा, ततो एगो दक्खो पुरिसो सिक्खावितो, दीनारथालं भरियं, सो भणति-जति ममं कोइ जिणति सो थालं गेण्हतु, अह अहं जिणामि तो एगं दीनारं जिणामि, तस्स इच्छाए जंतं पडति अतो न तीरै जिणितुं, जहा सो न जिप्पइ एवं मानुसंलंभोऽवि, अवि नाम सो जिप्पेज न य मानुसातो भट्ठो पुण माणुसत्तणं 2 ॥ _ 'धन्नेऽत्ति जत्तियाणि भरहे धन्नाणि ताणि सव्वाणि पिण्डिताणि, तत्थ पत्थो सरिसवाणं छूढो, ताणि सव्वाणि आडुआलित्ताणि, तत्थेगा जुण्णधेरी सुप्पं गहाय ते विणिज पुणोऽविय पत्थं पूरेज, अवि सा देवप्पसादेण पूरेज्ज न य मानुसत्तणं 3 / 'जूए' जधा एगो राया, तस्स सभा अट्ठखंभसतसंनिविट्ठा जत्थ अत्थायणं देति, एक्केको य खंभो अट्ठसयंसिओ, तस्स रन्नो पुत्तो रजकंखी चिंतेति-थेरो या, मारिऊण रज्जं गिण्हामि, तं च अमच्चेण नायं, तेन रन्नो सिटुं, ततो राया तं पुतं भणति-अम्ह जो न सहै अनुक्कम सो जूतं खेलति, जति जिणति रज्जं से दिज्जति, कह पुण जिणियव्वं ?, तुझ एगो आओ, अवसेसा अम्हं आया, जति तुमं एगेण आएण अट्ठसतस्स खंभाणं एक्केवं असियं अट्ठसते वारा जिणासि तो तुज्झ रज्जं, अवि य देवताविभासा 4 / 'रतणे' त्ति, जहा एगो वाणियओ बुट्टो, रयणाणि से अत्यि, तत्थ य महे महे अन्ने वाणियया कोडिपडागाओ उब्भेति, सो न उब्मवेति, तस्स पुत्तेहिं there there pautthe ताणि रयणाणि देसी वाणिययाण हत्ये विक्कीताणि, वरं अम्हेऽवि कोडिपडागाओ उब्भवेन्ता, ते य वाणियगा समंततो पडिगया पारसकूलादीणि, थेरो आगतो, सुतं जधा विक्कीताणि, ते अंबाडेनि, लहुं रयणाणि आणेह, ताहे ते सव्वतो हिंडितुमारद्धा, किं ते सव्वरयणाणि पिंडिज?, अविय देवप्पभावेण विभासा 5 / 'सुविणए' त्ति-एगेन कप्पडिएण सुमिणए चंदो गिलितो, कप्पडियाण कथितं, ते भणंतिसंपुण्णचंदमंडलसरिसं पोवलियं लभिहिसि, लद्धा घरच्छादणियाए, अन्नेनवि दिट्टो, सो हाइऊण पुष्फफलाणि गहाय सुविणपाढगस्स कथेति, तेन भणितं-राया भविस्ससि । इत्तो य सत्तमे दिवसे तत्थ राया मतो अपुत्तो, सो य निविण्णो अच्छति, जाव आसो अधियासितो आगतो, तेन तं ददृण हेसितं पदक्खिणीकतो य, ततो विलइओ पढे, एवं सो राया जातो, ताहे सो कप्पडिओ तं सुणेति, जधा-tena'vi दिट्ठो एरिसो सुविणओ, सोवि आदेसफलेण किर राया जातो, सोय चिंतेति-वच्चामि जत्थ गोरसो तं पिबेत्ता सुवामि, जाव पुणो तं चेव सुमिणं पेच्छामि, अत्यि पुन सो पेच्छेज्जा ?, अवि य सो न मानुसातो 6? 'cakka'tti दारं, इंदपुरं नगरं, इंददत्तो राया, तस्स इट्ठाणं वराणं दवीणं बावीसं पुत्ता, अन्ने भणंति-एक्काए चेव देवीए पुत्ता, राइणो पाणसमा, अन्ना एक्का अमच्चधूया, सा परं परिणितेण दिटेल्लिया, सा अन्नता कताइ रिउण्हाता समाणी अच्छति, रायणा य दिट्ठा, का एसत्ति?, तेहिं भणितं-तुब्भे देवी एसा, ताहे सो ताए समं रत्तिं एकं वसितो, सा य रितुण्हाता, तीसे गब्भो लग्गो, सा य अमच्चेण भणिएल्लिता-जया तुमं गब्भो आहूतो भवति तदा ममं साहिज्जसु, ताए तस्स कथितंदिवसो मुहुत्तो जं च रायाएण उल्लवितं सातियंकारो, तेन तं पत्तए लिहितं, सो सारवेति, Page #308 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.832] 305 णवण्हं मासाणं दारओ संजातो, तस्स दासचेडाणि तद्दिवसं जाताणि, तं जहा-अग्गियओ पव्वतओ बहुलियो सागरो य, ताणि य सहजातगाणि, तेन कलायरियस्स उवणीतो, तेन लेहाइताओ गणियप्पहाणाओ कलाओ गाहितो, जाहे ताओ गाहिंति आयरिया ताधे ताणि तं कडंति वाउल्लेति य, पुव्वपरिच्चएणं ताणि रोडंति, तेन ताणि य चेव गणिताणि, गहिताओ कलाओ, ते य अन्ने बावीसं कुमारा गाहिज्जंतां तं आयरियं पिट्टति अवयणाणि य भणंति, जति सो आयरिओ पिट्टेति ताहे गंतूण मातूणं साहति, ताहे ताओ तं आयरियं खिसंति-कीस आहणसि ?, किं सुलभाणि पुत्तजम्माणि ?, अतो ते न सिख्तिआ । इओ य महुराए पव्वयओ राया, तस्स सुता निव्वुती नाम दारिया, सा रन्नो अलंकिया उवनीता, राया भणति-जो तव रोयति भत्तारो, तो ताए भणितं -जो सूरो वीरो विकंतो सो मम भत्ता हौ, से पुण रजं दिजा, ताधे सा तं बलवाहनं गहाय गता इंदपुरं नगरं, तस्स इंददत्तस्स बहवे पुत्ता, इंददत्तो तुट्ठो चिंतेइणूणं अहं अन्नेहिंतो राईहिंतोलट्ठो तो आगता, तता तेन उस्सितपडागं नगरं कारितं, तत्थ एकंमि अक्खे अठ्ठचक्काणि, तेसिं पुरतो धील्लिया ठविया, सा अच्छिम्मि विधितव्वा, ततो इंददत्तो राया सन्नद्धो निग्गतो सह पुत्तेहिं, सावि कण्णा सव्वालंकारभूसिया एगमि पासे अच्छति, सो रंगो ते य रायाणो ते य दंडभडभोइया जारिसो दोवतीए, तत्थ रण्णो जेठो पुत्तो सिरिमालीनाम कुमारो, सो भणितो-पुत्त ! एस दारिया रज्जं च घेत्तव्वं, अतो विंध एतं पुत्तलियंति, ताधे सोऽकतकरणो तस्स समूहस्स मज्झे धणुंचेव गेण्हितुं न तरति, kaha'vi'NeNa गहितं, तेन जतो वच्चतुं ततो वच्चतुत्ति मुक्कोसरो, सो चक्के अफिडिऊण भग्गो, एवं कस्सइ एकं अरगतरं volINo kassai donni kassai tinni annesi बाहिरेण चेव नीति, ताधे राया अधितिं पगतो-अहोऽहं एतेहिं धरिसितोत्ति, ततो अमचेण भणितो-कीस अधितिं करेह ?, राया भणति-एतेहिं अहं अप्पधाणो कतो, अमच्चो भणति-अत्थि अन्नो तुम पुत्तो धूताए तणइओ सुरिददत्ते नाम, सो समत्यो विधितुं, अभिण्णाणाणि से कहिताणि, कहिं सो?, दरिसितो, ततो सो राइणा अवगूहितो, भणितो- सयं तव एए अट्ठ रहचक्के भेत्तूण पुत्तलियं अच्छिम्मि विधित्ता रजसुक्कं निव्वुतिदारियं संपावित्तए, ततो कुमारो जधाऽऽणवेहत्ति भणिऊण ठाणं ठाइतूण धणुं गेण्हति, लक्खभिमुहं सरं सजेति, ताणि य दासरूवाणि चउद्दिसं ठिताणि रोडिंति, अन्ने य उभयतो पासिं गहितखग्गा, जति कहवि लक्खस्स चुक्कति ततो सीसं छिंदितव्वंति, सोऽवि से उवज्झाओ पासे ठितो भयं देतिमारिज्जसि जति चुक्कसि, ते बावीसंपि कुमारा मा एस विन्धिस्सतित्ति विसेसउल्लंठाणि विग्घाणि करेंति, ततो ताणि चत्तारि ते य दो पुरिसे बावीसं च कुमारे अगणंतेण ताणं अट्ठण्हं रहचक्काणं अंतरं जाणिऊणं तंमि लक्खे णिरुद्धाए दिट्ठीए अन्नमतिं अकुणमाणेण सा धील्लिया वामे अच्छिम्मि विद्धा, ततो लोगेण उक्किद्विसीहणादकलकलुमिस्सो साधुकारो कतो, जधा तं चक्कं दुक्खं भेत्तुं एवं मानुसत्तणंपि 7 / 'चम्मेऽत्ति-जधा अगो दहो जोयणसयसहस्सविच्छिण्णो चम्मेण णद्धो, एगं से मज्झे छिडु जत्थ कच्छभस्स गीवा मायति, तत्थ कच्छभो वासस ते वाससते गते गीवं पसारेति, तेन कहवि गीवा पसारिता, जाव तेन छिड्डेण निग्गता, तेन । 2420. Page #309 -------------------------------------------------------------------------- ________________ 306 आवश्यक मूलसूत्रम्-1 जोतिसं दिठें कोमुदीए पुष्फफलाणि य, सो आगतो, सयणिज्जयाणं दाएमि, आनेत्ता सव्वतो पलोयति, न पेच्छति, अवि सो, न य मानुसातो 8 / युगदृष्टान्त-प्रतिपादनायाऽऽहनि. (833) मुव्वंते होज जुगं अवरते तस्स होज समिला उ । जुगछिडुमि पवेसो इय संसइओ मणुयलंभो । / वृ-जलनिधेः पूर्वान्ते भवेद् युगम्, अपरान्ते तस्य भवेत् समिला तु, एवं व्यवस्थिते सति यथा युगच्छिद्रे प्रवेशः संशयितः, "इय' एवं संशयितो मनुष्यलाभो, दुर्लभ इति गाथार्थः ॥ नि. (834) जह समिला पब्भट्ठा सागरसलिले अनोरपारंमि । पविसेज जुग्गछिडु कहवि भमंती भमंतंमि ॥ वृ-यथा समिला प्रभ्रष्टा 'सागरसलिले' समुद्रपानीय 'अनोरपार मिति देशीवचनं पचुरार्थे उपचारत आराद्भागपरभागरहित इत्यर्थः, प्रविशेत् युगच्छिद्रं कथमपि भ्रमन्ती भ्रमति युग इत्येवं दुर्लभं मानुष्यमिति गाथार्थः । / नि. (835) सा चंडवायबीचीपणुल्लिया अवि लभेज्ज युगछिडं । न य मानुसाउ भट्ठो जीवो पडिमानुसं लहै । वृ- सा समिला चण्डवातवीचीप्रेरिता सत्यपि लभेत युगच्छिद्रं, न च मानुष्याद् भ्रष्टो जीवः प्रतिमानुषं लभत इति गाथार्थः ॥ इदानीं परमाणू, जहा एगो खंभो महापमाणो, सो देवेणं चुण्णेऊणं अविभागिमाणि खंडाणि काऊण नालियाए पक्खितो, पच्छा मंदरचूलियाए ठितेण फुमितो, ताणि नट्ठाणि, अत्थि पुन कोवि ?, तेहिं चेव पोग्गलेहिं तमेव खंभं निव्व तेज ?, नो त्ति, एस अभावो, एवं भट्ठो मानुसातो न पुणो । अहवा सभा अनेगखंभसतसहस्ससंनिविट्ठा, सा कालंतरेण झामिता पडिता, अत्थि पुण कोइ ?, तेहिं चेव पोग्गलेहिं करेजा, नोत्ति, एवं माणुस्सं दुल्लहं । नि. (836) इय दुल्लहलंभं मानुसत्तणं पाविऊण जो जीवो । न कुणै पारत्तहियं सो सोयै संकमणकाले ॥ 'इय' एवं दुर्लभलाभं मानुषत्वं प्राप्य ये जीवो न करोति परत्र हितं-धर्मं, दीर्घत्वमलाक्षणिकं, स शोचति सङ्क्रमणकाले' मरणकाल इति गाथार्थः ॥ नि. (837) जह वारिमज्झछूढोव्व गयवरो मच्छउव्व ग्ल्घिओ। वग्गुरपडिउव्व मओ संवट्टइओ जह व पक्खी ॥ वृ-यथा वारिमध्यक्षिप्त इव गजवरो मत्स्यो वा गलगृहीतः वागुरापतितो वा मृगः संवर्तजालम् इतः-प्राप्तो यथा वा पक्षीति गाथार्थः ॥ नि. (838) सो सोयै मचुजरासमोच्छुओ तुरिय्निद्द्प्क्खित्तो। तायारमविंदंतो कम्मभरपणोल्लिओ जीवो ॥ वृ-सोऽकृतपुण्यः शोचति, मृत्युजरासमास्तृतो-व्याप्तः, त्वरितनिद्रया प्रक्षिप्तः, मरणनिद्रयाऽभिभूत इत्यर्थः, त्रातारम् 'अविन्दन्' अलभन्नित्यर्थः, कर्मभरप्रेरितो जीव इति गाथार्थः । स चेत्थं मृतः सन्नि. (839) काऊणमनेगाई जम्ममरणपरियट्टणसयाई । Page #310 -------------------------------------------------------------------------- ________________ 307 उपोद्घातः - [नि.839] दुक्खेण मानुसत्तं जै लहै जहिच्छया जीवो ॥ वृ- कृत्वाऽनेकानि जन्ममरणपरावर्तनशतानि दुःखेन मानुषत्वं लभते जीवो यदि यहच्छया, कुशलपक्षकारी पुनः सुखेन मृत्वा सुखेनैव लभत इति गाथार्थः ॥ नि. (840) तं तह दुल्लहलंभं विज्जुलयाचंचलं मानुसत्तं । लभ्रूण जो पमायै सो कापुरिसो न स्प्पुरिसो। वृ-तत्तथा दुर्लभलाभं विद्युल्लताचञ्चलं मानुषत्वं लब्ध्वा यः 'प्रमाद्यति' प्रमादं करोति स कापुरुषो न सत्पुरुष इति गाथार्थः ॥ इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-यथैभिर्दशभिदृष्टान्तैर्मानुष्यं दुर्लभं तथाऽऽर्यक्षेत्रादीन्यपि स्थानानि, ततश्च सामायिकमपि दुष्प्रापमिति, अथवा मानुष्ये लब्धेऽप्येभिः कारणइदुर्लभं सामायिकमिति प्रतिपादयन्नाहनि. (841) आलस्स moha'vaNNA थंभा कोहा पमाय किवणत्ता । भयसोगा अन्नाणा वक्खेव कुतूहला रमणा ॥ ख-आलस्यान साधुसकाशं गच्छति शृणोति वा, मोहाद् गृहकर्तव्यतामूढो वा, अवज्ञातो वा किमेते विजानन्तीति, स्तम्भाद् वा जात्याद्यभिमानात् क्रोधाद् वा साधुदर्शनादेव कुप्यति, 'प्रमादात्' वा मद्यादिलक्षणात् 'कृपणत्वात' वा दातव्यं किञ्चिदिति, 'भयान्' वा नरकादिभयं वर्णयन्तीति, 'शोकात्' वा इष्टवियोगजात् 'अज्ञानात्' कुष्टिमोहितः, 'व्याक्षेपाद्' बहुकर्तव्यतामूढः, 'कुतूहलात्' नटादिविषयात्, 'रमणात्' लावकादिखेड्डेनेति गाथार्थ्ः। नि. (842) एतेहिं कारणेहिं भ्रूण सुदुल्लहंपि मानुस्सं । न लहै सुतिं हियकरिं संसारुत्तारणिं जीवो । वृ-एभिः 'कारणैः' आलस्यादिभिर्लब्ध्वा सुदुर्लभमपि मानुष्यं न लभते श्रुति हितकारिणी संसारोत्तारिणी जीव इति गाथार्थः । / व्रतादिसामग्रीयुक्तस्तु कर्मरिपून विजित्याविकलचारित्रसामायिकलक्ष्मीमवाप्नोति, यानादिगुणयुक्तयोधवजयलक्ष्मीमिति ॥ आह चनि. (843) जाणावरणपहरणे जुद्धे कुसलत्तणं च नीती य । दक्खत्तं ववसाओ सरीरमारोग्गया चेव ॥ वृ-यानं हस्त्यादि, आवरणं-कवचादि, ग्रहरणं-खगादि, यानावरणग्रहरणानि, युद्धे कुशलत्वं च-सम्यग् ज्ञानमित्यर्थः, 'नीतिश्च' निर्गमप्रवेशरूपा 'दक्षत्वम् आशुकारित्वं 'व्यवसायाः' शौर्यं शरीरम् अविकलम् 'आरोग्यता, व्याधिवियुक्ताता चैवेति । एतावद्गुणसामग्यविकल एव योधो जयश्रियमानोतीति दृष्टान्तः, दान्तिकयोजना त्वियं-'जीवो जोहो जाणं वयाणि आवरणमुत्तमा ख्ण्ती। झाणं पहरणमिटुं गीयत्थत्तं च कोसल्लं । / दव्वाइजहोवायाणुरूवपडिवत्तिवत्तिया नीति। दकखत्तं किरियाणं जां करणमहीणकालंमि ॥ करण सहणं च तवोवसग्गदुग्गावतीएं व्व्साओ। एतेहिं सुणिरोगो कम्मरिउं जिणति सव्वेहिं ॥ ' विजितय च समग्रसामायिकश्रियमासादयतीति गाथार्थः । अथवाऽनेन प्रकारेणाऽऽसाद्यत इतिनि. (844) दिढे सुएऽनुभूअ कम्माण खए कए उवसमे a। ___ मनवयणकायजोगे अ पसत्थे लब्भए बोही । / वृ-दृष्टे भगवत्ः प्रतिमादौ सामायिकमवाप्यते, यथा श्रेयांसेन भगवद्दर्शनादवाप्तमिति, Page #311 -------------------------------------------------------------------------- ________________ 308 आवश्यक मूलसूत्रम्-1 कथानकं चाधः, कथितमेव, श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति, अत्र कथानकपमुपरितनाङ्गादवसेयम्, अनुभूते क्रियाकलापे सत्यवाप्यते, यथा वल्कचीरिणा पित्रुपकरणं प्रत्युपेक्षमाणेनेति, कथानकं कथिकातोऽवसेयं, कर्मणां क्षये कृते सति प्राप्यते, यथा चण्डकौशिकेन प्राप्तम्, उपशमे च सत्यवाप्यते यथाऽङ्गऋषिणा, मनोवाक्काययोगे च प्रशस्ते लभ्यते बोधिः, सामायिकमनर्थान्तरमिति गाथार्थः । / अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याहनि. (845) anukaMpa'kAmanijjara बालतवे दान्विन्य्विब्म्ण्गे। संयोगविप्पओगे वसणूसवैडि सक्कारे । नि. (846) वेज्जे मेंठे तह इंदनाग कयउण्ण पुप्फ्साल्सुए। सिवदुमहुरवणिभाउय आहीरदसण्णिलापुत्ते । / वृ- अनुकम्पाप्रवणचित्तो जीवः सामायिकं लभते, शुभपरिणामयुक्तत्वाद्, वैद्यवत्, प्रतिज्ञेयमेव मनागविशेषितव्या, हेतुदृष्टान्तान्यत्वं तुप्रतिप्रयोगं भणिष्यामः-अकामनिर्जरावान् जीवः सामायिकं लभते, शुभ्परिणामयुक्तत्वान्मिण्ठवत्, बालतपोयुक्तत्वादिन्द्रनागवत्, सुपात्रप्रयुक्तयथाराक्तिश्रद्धादानत्वात् कृतपुण्यकवत्, आराधितविनयत्वात् पुष्पशालसुतवत्, अवाप्तविभङ्गज्ञानत्वात् तापसशिवराजक्रषिवत्, द्दष्टद्रव्यसंयोगप्रियद्वेष्यपुत्रद्वयवत्, अनुभूतोत्स-वत्वादाभीरवत्, भ्रातृद्वयशकटचक्रव्यापादितमल्लण्डीलब्धमानुषत्वस्त्रीगर्भजातप्रियद्वेष्य-पुत्रद्वयवत्, अनुभूतोत्सवत्वादाभीरवत्, इष्टमहर्द्धिकत्वादशार्णभद्रराजवत्, सत्कारका-ङ्क्षिणोऽप्यलब्धसत्कारत्वादिलापुत्रवत्, इयमक्षरगमनिका, साम्प्रतमुदाहरणानि प्रदर्श्यन्ते- बारवतीए कण्हस्स वासुदेवस्स दो वेज्जा-धन्वंतरी वैतरणी य, धन्वंतरी अभविओ, वेतरणी भविओ, सो साधूण गिलाणाणं पिएण साहति, जं जस्स कायव्वं तं तस्स फासुएण पडोआरेण साहति, जति से अप्पणो अत्थि ओसधाणि तो देति, धन्नंतरी पुण जाणि सावजाणि ताणि साहति असाधुपाओग्गाणि, ततो साहुणो भणंति-अम्हं कतो एताणि ?, सो भणति-न मए समणाणं अट्ठाए अज्झाइतं वेजसत्यं, ते दोवि महारंभा महापरिग्गहा य सव्वाए बारवतीए तिगिच्छं करेंति, __ अन्नदा कण्हो वासुदेवो तित्थगरं पुच्छति-एते बहूणं ढंकादीणं वधकरणं काऊण कहिं गमिस्संति ?, ताधे सामी साधति-एस धनंतरी अप्पतिट्ठाणे नरए उववजिहिति, एस पुण वेतरणी कालंजरवत्तिणीए गंगाए महानदीए विंझस्स य अंतरा वाणरत्ताए पञ्चायाहिति, ताधे सो वयं पत्तो सयमेव जूहवतित्तणं काहिति, तत्थ अन्नया साहुणो सत्येण समं धाविस्संति, एगस्स य साधुस्स पादे सल्लो लग्गिहिति, ताधे ते भणंति-अम्हे पडिच्छामो, सो भणति-मा सव्वे मरामो, वच्चह तुब्भे अहं भत्तं पञ्चकखामि, ताहे निब्बंधं काउं सोऽवि ठिओ, न तीरति सल्लं नीनेतुं, पच्छा थंडिल्लं पावितो छायं च, तेऽवि गता, ताहे सो वाणरजूहवती तं पदेसं एति जत्थ सो साधू, जाव पुरिल्लेहिं तं दद्ण किलिकिलाइतं, तो तेन जूहाहिवेण तेसिं किलिकिलाइतसदं सोऊण रूसितेण आगंतूण दिट्ठो सो साधू, तस्स तं दद्दूण ईहापूहा करेंतस्स कहिं मया एरिसो दिह्रोत्ति ?, जाती संभरिता, बारवई संभरति, ताहे तं साधु वंदति, तं च से सल्लं पासति, ताहे तिगिच्छं सव्वं संभरति, ततो सो गिरि विलग्गिऊण सल्लुद्धरणिसल्लरोहणीओ ओसहीओ य Page #312 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.846] 309 गहाय आगतो, ताधे सल्लुद्धरणीए पादो आलित्तो, ततो एगमुहुत्तेण पडिओ सल्लो, पौणावितो संरोहणीए, ताहे तस्स पुरतो अक्खराणि लिहति, जधा-अहं वेतरणी नाम वेजो पुव्वभवे बारवतीए आसि, तेहिंवि सो सुतपुव्वो, ताधे सो साधू धम्मं कथेति, ताहे सो भत्तं पच्चक्खाति, तिन्नि रातिदियाणि जीवित्ता सहस्सारं गतो ॥ तथा चाऽऽहनि. (847) सो वाणरजूहवती कंतारे सुविहियानुक्ण्पाए। भासरवरबोंदिधरो देवो वेमाणिओ जाओ। वृ-निगदसिद्धा ओहिं पयुंजति जाव पेच्छति तं सरीरगं तं च साधु,ताहे आगंतूण देविडिं दाएति, भणति य-तुज्झप्पसादेण मए देविड्डी लद्धत्ति, ततोऽनेन सो साधू साहरितो तेसिं साधूणं सगासंति, ते पुच्छंति-kiha'si आगतो? ताहे साहति । एवं तस्स वानरस्स सम्मत्तसामाइयसुयसामाइयचरित्ताचरित्तसामाइयाणं अनुकंपाए लाभो जातो, इतरधा निरयपा-योग्गाणि कम्माणि करेत्ता नरयं गतो होन्तो । ततो चुतस्स चरिथसामाइयं भविस्सति सिद्धी य 1 / अकामनिज्जराए, वसंतपुरे नगरे इब्भवधुगा नदीए हाति, अन्नो य तरुणो तं दह्ण भणति सुण्हातं ते पुच्छति एस नदी मत्तवारणकरोरु !! एते य नदीरुक्खा अहं च पादेसु ते पडिओ ॥ 1 ॥ (सा भणति)'सुभगा होंतु नदीओ चिरं च जीवंतु जे न्दीरुक्खा। सुण्हातपुच्छगाण य धत्तिहामो पियं काउं ॥ 2 ॥ ततो सो तीए घरं वा दारं वा अयाणन्तो चिन्तेति "अन्नपानहरेद्वालां, यौवनस्थानं विभूषया । वेश्यां स्त्रीमुपचारेण, वृद्धां कर्कशसेवया ॥ 1 ॥ " तीसे बीज्जियाणि चेडरूवाणि रुक्खे पलोएंताणि अच्छंति, तेन तेसिं पुष्पाणि फलाणि य दाऊण पुच्छिताणि-का एसा?, ताणि भणंति-अमुगस्स सुण्हा, ताहे सो चिंतेति-केण उवाएण एतीए समं मम संपयोगो भवेज्जा ?, ततो नेन चरिका दाणमाणसंगहीता काऊण विसज्जिता तीए सगासं, ताए गंतूण सा भणिता-जधा अमुगो ते पुच्छति, तीए रुठाए पत्तुल्लगाणि धोवंतीए मसिलित्तेण हत्थेण पिट्ठीए आहता, पंचंगुलीओ जाताओ, ओवारेण य निच्छूढा, सा गता साहति-नामपि न सहति, तेन नातं जहा-कालपक्खपंचमीए, ताहे तेन पुणरवि पेसिता पवेसजाणणानिमित्तं, ताहे सलजाए आहणिऊण असोगवणियाए छिंडियाए निच्छूढा, सा गता साहति-नामपि न सहति, तेन नातो पवेसो, तेनावदारेण ऐगतो, असोगवणियाए सुत्ताणि, जाव ससुरेण दिट्ठा, तेन णातं, जधा-न मम पुत्तोत्ति, पच्छा से पादातो नेउरं गहितं, चेतितं च तीए, भणितो य नाए-नास लहुं, सहायकिच्चं करेज्जासि, इतरी गंतूण भत्तारं भणति-इत्थं धम्मो, जामो असोगवणियं, गताणि, असोगवणियाए पसुत्ताणि, ताहे भत्तारं उठवेत्ता भणतितुझं एतं कुलाणुरूवं ?, जं मम पादातो ससुरो नेउरं गेहति, सो भणति-सुवसु लभिहिसि पभाते, थेरेण सिटुं, सो रुट्ठो भणति-विवरीतोऽसि थेरा?, सो भणति-मए दिट्ठो अन्नो, ताहे विवादे सा भणति-अहं अप्पाणं सोहेमि, एवं करेहि, ण्हाता, ताहे जक्खघरं ऐगता, जो कारी सो लग्गति दोण्हं जंघाणं अंतरेण वोलंतओ, अकारी मुच्चति, सा पधाविता, ताहे सो Page #313 -------------------------------------------------------------------------- ________________ 310 आवश्यक मूलसूत्रम्-1 विडो पिसायरूवं काऊण सागतएणं गेण्हति, ताहे तत्थ गंतूण जक्खं भणति-जो मम पितिदिन्नओ तं च पिसायं गोत्तूण जै अन्नं जाणामि तो मे तुमं जाणासित्ति, जकखो विलकखो चिंतेति-पेच्छह केरिसाणि मंतेति ?, अहंपि वंचितो नाए, नत्थि सतित्तणं धूत्तीए, जाव चिंतेति ताव निष्फिडिता, ताहे सो धेरो सव्वेण लोगेण हीलितो, तस्स ताए अद्धितीए निद्दा नट्ठा, ताहे रन्नो तं कण्णे गतं, रायाणएण अंतेउरवालओ कतो, आभिसिकं च हत्थिरयणं रण्णो वासघरस्स हेट्ठा बद्धं अच्छति, देवी य हत्थिमेंठे आसत्तिया, नवरं रत्तिं हत्थिणा हत्थो पसारितो, सा पासायाओ ओयारिया, पुणरवि पभाए पडिविलएता, एवं वच्चति कालो, अन्नता चिरं जातंति हत्यिमेंठेण हत्थिसंकलाए हता, सा भणति-सो पुरिसो तारिसो न सुवति, मा रूसह, तं थेरो पेच्छति, सो चिंतेति-जति एताओवि एरिसिओ, किंनु ताओ भद्दियाउत्ति सुत्ता, पभाते सव्वो लोगो उद्वितो, सो न उद्वितो, राया भणति-सुवौ, सत्तमे दिवसे उहितो, राइणा पुच्छितेण कहितं-जहेगा देवी न याणामि कतरत्ति, ताहे राइणा भेंडमओ हत्थी कारितो, सव्वाओ अंतेपुरियाओ भणियाओ-एयस्स अच्चणियं करेत्ता ओलंडेह, सव्वाहिं ओलंडितो, सा नेच्छति, भणति-अहं बीहेमि, ताहे राइणा उप्पलणालेण आहता, जाव उमुच्छिता पडिया ततो से उवगतं-जधेसा कारित्ति, भणिता 'मत्तं गयमारुहंतीए भेंडमयस्स गयस्स भयतिए । इह मुच्छित उप्पलाहता तत्थ न मुच्छित संकलाहता ॥ 1 ॥ पुट्ठी से जोइया, जाव संकलपहारा दिट्ठा, ताहे राइणा हत्थिमेंठो सा य दुयगाणि वि तम्मि हत्थिम्मि विलग्गाविऊण छण्णकडए विलैताणि, भणितो मिठो-एत्य अप्पततीओ गिरिप्पवातं देहि, हथिस्स दोहिवि पासेहिं वेलुग्गाहा ठविता, जाव हत्थिणाई एगो पादो अगासे कतो, लोगो भणति-किं तिरिओ जाणति?, एताणि मारेतव्वाणि, तहावि राया रोसं न मुयति, ततो दो पादा आगासे ततियवारए तिन्नि पादा आगासे एक्केण पादेन ठितो, लोगेण अकंदो कतोकिं एंतं हत्थिरयणं विनासेहि ?, रन्नो चित्तं ओआलितं, भणितो-तरसि नियत्तेउं ?, भणतिजति अभयं देह, दिन्नं, तेन नियत्तितो अंकुसेण जहा भमित्ता थले ठितो, ताहे उत्तारेत्ता णिव्विसताणि कयाणि । एगत्थ पच्चंतगामे सुन्नघरे ठिताणि, तत्थ य गामेल्लयपारद्धो चोरो तं सुन्नघरं अतिगतो, ते भणंति-वेढेतुं अच्छामो, मा कोवि पविसौ, गोसे घेच्छामो, सोऽवि चोरो लुटुंतो किहवि तीसे दुक्को, तीसे फासो वेदितो, सा दुक्का भणति-कोऽसि तुमं ?, सो भणति-चोरोऽहं, तीए भणियं-तुम मम पती होहि, जा एतं साहामो जहा एस चोरोत्ति, तेहिं कलं पभाए मेंठो गहिओ, ताहे उविद्धो सूलाए भिण्णो, चोरेण समं सा वच्चति, जावंतरा नदी, सा तेन भणिता-जधा एत्थं सरत्यंभे अच्छ, जा अहं एताणि वत्थाभरणाणि उत्तारेमि, सो गतो, उत्तिण्णो पधावितो, सा भणति "पुणा नदी दीसइ कागपेज्जा, सव्वं पियाभंडग तुज्झ ह्त्थे। जधा तुमं पारमतीतुकामो, धुवं तुमं भंड गहीउकामो ॥ 1 ॥ सो भणति चिरसंथुतो बालि ! असंथुएणं, मेल्हे पिया ताव धुओऽधुवेणं । Page #314 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 847 ] जामि तुझ प्यैस्सभावं, अन्नो नरो को तुह विस्ससेज्जा ? ॥9॥" सा भणति - किं जाहि ?, सो भणति - जहा ते सो मारावितो एवं ममंपि कहंचि मारेहिसि । इतरोवि तत्थ विद्धो उदगं मग्गति, तत्थेगो सड्डो, सो भणति जति नमोक्कारं karesi to demi, so udagassa अट्ठा गतो, जाव तंमि एंते चेव सो नमोक्कारं करेंतो चेव कालगतो, वाणमंतरो जातो, सुड्डोवि आरक्खियपुरिसेहिं गहितो, सो देवो ओहिं पयुंजति, पेच्छति सरीरगं सहुंच बद्धं, ताहे सो सिलं विउव्विआत्ता मोएति, तं च पेच्छंति सरथंभे णिलुक्कं, ताहे से धिणा उप्पन्ना, सियालरूवं विउव्वित्ता मंसपेसीए गहियाए उदगतीरेण वोलेति, जाव नदीतो मच्छो उच्छलिऊण तडे पडतो, ततो सो मंसपेसिं मोत्तूण मच्छस पधावितो, सो पाणिए पडितो, मंसपेसीवि सेण गहिता, ताहे सियालो झायति, ताए भण्णति 311 मंसपेसी परिज्ज मच्छं पच्छसि जंबुआ ! / चुक्को मंसं च मच्छं च कलणं झायसि कोण्हुआ ! ॥1। तेन भण्णति- 'पत्तपुडपडिच्छण्णे ! जनयस्स अयसकारिए ! / चुक्का पत्ति च जारं च कलणं झायसि बंधकी ॥ 2 ॥ एवं भणिया ता विलिया जाता, ताहे सो सयं रूवं दंसेति, पण्णवित्ता वृत्ता - पव्वयाहि, ताहे सो राया तंज्जितो, तेन पडिवण्णा, सक्कारेण णिक्खंता, देवलोयं गता एवमकामनिज्जराए मेण्ठस्स 2 ॥ बालतवेण वसंतपुरं नगरं, तत्थ सिट्ठिघरं मारिए उच्छादितं, इंदनागो नाम दारओ, सो छुट्टो, छुहितो गिलाणो पाणितं मग्गति, जाव सव्वाणि मताणि पेच्छति, बारंपि लोगेण कंटियाहिं ढक्कियं, ताहे सो सुणैयच्छिद्देण णिग्गंतूण तंमि नगरे कप्परेण भिक्खं हिंडति, लोगो से देइ सदेसभूतपुव्वोत्तिकाउं, एवं सो संवड्डइ । इतो य एगो सत्थवाहो रायगिहं जाउकामो घोसणं घोसावेति, तेन सुतं, सत्थेण समं पत्थितो, तत्थ तेन सत्थे कुरो लद्धो, सो जिमितो, न जिण्णो, सेट्ठिणा बितियदिवसे अच्छति, सत्थवाहेण दिट्ठो, चिंतेति नूनं एस उववासिओ, सो य अव्वत्तलिंगो, बितियदिवसे हिंडंतस्स सेट्ठिणा बहुणिद्धं च दिन्नं, सो तेन दुवे दिवसा अज्जिण्णएण अच्छति, सत्थवाहो जाणति-एस छट्टण्णकालिओ, तस्स सद्धा जाता, सो ततियदिवसे हिंडतो सत्थवाहेण सद्दावितो, kIsa'si कल्लं नागतो ?, तुहिक्को अच्छति, जाणइ, जधा-छट्टं कतेल्लयं, ताहे से दिन्नं, तेनवि अन्नेवि दो दिवसे अच्छावितो, लोगोवि परिणतो, अन्नरस निमंतेंतस्सवि न हति, अन्ने भणति - एसो एगपिंडिओ, तेन तं अट्ठापदं लद्धं, वाणिएण भणितो- मा अन्नस्स खणं गेहेज्जासि, जाव नगरं गम्मति ताव अहं देमि, गता नगरंस तेन से नियघरे मढो कतो, ताधे सीसं मुंडावेति कासायाणि य चीवराणि गेण्हति, ताधे विक्खातो जणे जातो, ताधे तस्सवि घरे नेच्छति, ताधे जद्दिवसं से पारणयं तद्दिवसं से लोगो आनेइ भत्तं, एगस्स पडिच्छति, ततो लोगो न याति -कस्स पडिच्छितंति ?, ताधे लोगेण जाणणानिमित्तं भेरी कता, जो देति सो ताडेति, ताहे लोगो पविसति, एवं वच्चति कालो । सामी य समोसरितो, ताहे साधू संदिसावेत्ता भणिता-मुहुत्तं अच्छह, अणेसणा, तंमि जिमिते भणिता - ओयरह, गोतमो य भणितो- मम वयणं भणेज्जासि - भो अणेगपिंडिया ! एगपिंडितो ते दट्ठमिच्छति, ताहे गोतम Page #315 -------------------------------------------------------------------------- ________________ 312 आवश्यक मूलसूत्रम्-1 सामिणा भणितो रुट्ठो, तुब्भे अनेगाणि पिंडसताणि आहारेह, अहं एगं पिंडं भुंजामि, तो अहं चेव एगपिंडिओ, मुहत्तन्तरस्स उवसंतो चिंतेति-ण एते मुसं वदंति, किह होज्जा ?, लद्धा सती, होमि अनेगपिंडितो, जद्दिवसं मम पारणयं तद्दिवसं अनेगाणि पिंडसताणि कीरंति, एते पुण अकतमकारितं, भुंजंति, तं सच्चं भणंति, चिन्तंतेण जाती सरिता, पत्तेयबुद्धो जातो, अज्झयणं भासति, इंदणागेण अरहता वुत्तं, सिद्धो य एवं बालतवेण सामाइयं लद्धं तेन 3 / दानेन, जधा-एगाए वच्छवालीए पुत्तो, लोगेण उस्सवे पायसं ओवक्खडितं, तत्थासन्नघरे दारगरूवाणि पासति पायसं जिमिंताणि, ताधे सो मायरं भणेइ-mama'vi पायसं रंधेहि, ताहे नस्थित्ति सा अद्धितीए परुण्णा, ताओ सएल्झियाओ पुच्छंति, णिब्बंधे कथितं, ताहिं अनुकंपाए अन्नाएवि अन्नाएवि आनीतं खीरं साली तंदुला य, ताधे थेरीए पायसो रद्धो, ततो तस्स दारयस्स ण्हायस्स पायसस्स घतमधुसंजुत्तस्स थालं भरेऊण उवट्टितं, साधूय मासखवणपारणते आगतो, जाव थेरी अंतो वाउला ताव तेन धम्मोऽवि मे हउत्ति तस्स पायसस्स तिभागो दिन्नो, पुणो चिंतितं-अतिथोवं, बितिओ तिभागो दिन्नो, पुणोवि नेन चिंतितं-एत्थ जति अन्नं अंबक्खलगादि छुभति तोऽवि नस्सति, ताहे तइओ तिभागो दिन्नो, ततो तस्स तेन दव्वसुद्धेण दायगसुद्धेण गाहगसुद्धेण तिविहेण तिकरणसुद्धेण भावेणं देवाउए निबद्धे, ताधे माता से जाणति-जिमिओ, पुणरवि भरितं, अतीव रंकत्तणेण भरितं पोट्टे, ताधे रत्तिं विसूइयाए मतो देवलोगं गतो, ततो चुतो रायगिहे नगरे पधाणस्स धनावहस्स पुत्तो भद्दाए भारियाए जातो, लोगो य गभगते भणति-कयपुन्नो जीवो जो उववण्णो, ततो से जातस्स नामं कतं कतपुण्णोथि, वडितो, कलाओ गहियातो, परिणीतो, माताए दुल्ललियगोट्ठीए छूढो, तेहिं गणियाघरं पवेसितो, बारसहिं वरिसेहिं णिद्धणं कुलं कतं, तोऽवि सो न निग्गच्छति, मातापिताणि से मताणि, भजा य से आभरणगाणि चरिमदिवसे पेसेति, गणितामायाए नातं-निस्सारो कतो, ताधे ताणि अन्नं च सहस्सं पडिविसज्जितं, गणियामाताए भण्णइ-निच्छुभौ एसो, सा नेच्छति, ताहे चोरियं नीणिओ घरं सज्जिजति, उत्तिण्णो बाहिं अच्छति, ताहे दासीए भण्णति-निच्छूढोऽवि अच्छसि ?, ताहे निययघरयं सडियपडियं गतो, ताहे से भज्जा संभमेणं उहिता, ताहे से सव्वं कथितं, सोगेणं अप्फुण्णो भणति-अस्थि किंचि ? जा अन्नहिं जाइत्ता ववहरामि, ताहे जाणि आभरणगाणि गणितामाताए जं च सहस्सं कप्पासमोल्लं दिन्नं ताणि से दंसिताणि, सत्थो य तद्दिवसं कपि देसं गंतुकामओ, सो तं भंडमोल्लं गहाय तेन सत्येणं समं पधावितो, बाहिं देउलियाए खट्टे पाडिऊणं सुत्तो। ___ अन्नस्स य वाणिययस्स माताए सुतं, जधाआ-तव पुत्तो मतो वाहणे भिन्ने, तीए तस्स दव्वं दिन्नं, मा कस्सइ कधिज्जसि, तीए चिंतितं-मा दव्वं जाउ राउलं, पविसिहिति मे अपुत्ताए, ताहे रत्ति तं सत्थं एति,स जा कंचि अणाहं पासेमि, ताहे तं पासति, पडिबोधित्ता पवेसितो, ताहे घरं नेतूण रोवति-चिरणट्ठगत्ति पुत्ता!, सुण्हाणं चउण्हं ताणं कधेति-एस देवरो भेचिरणट्ठओ, ताओ तस्स लाइताओ, तत्थवि बारस वरिसाणि अच्छति, तत्थ एकेक्काए चत्तारिपंच चेडरूवाणि जाताणि, थेरीए भणितं-एत्ताहे णिच्छुभतु, ताओ न तरंति धरितुं, ताधे ताहिं संबलमोदगा कता, अंतो रयणाण भरिता, वरं से एयं पाओग्गं होति, ताधे वियर्ड पाएता ताए चेव Page #316 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.847] 313 देवौलियाए ओसीसए से संबलं ठवेत्ता पडियागता, सोऽवि सीतलएण पवणेणं संबुद्धो पभातं च, सोवि सत्थो तद्दिवसमागतो, इमाएवि गवेसओ पेसिओ, ताहे उट्टवित्ता घरं नीतो, भज्जा से संभणेण उहिता, संबलं गहितं, पविट्ठो, अब्भंगादीणि करेति, पुत्तो य से तदा गम्भिणीए जातो, सो एक्कारसवरिसो जाओ, लेहसालाओ आगता रोयति-देहि मे भत्तं, मा उवज्झाएण हम्मिहामित्ति, ताए ताओ संबलथैयातो मोयगो दिन्नो, निग्गतो खायंतो, तत्थ रयणं पासति, लेहचेडएहिं दिटुं, तेहिं पूवियस्स दिन्नं, dive dive amha पोल्लियाओ देहित्ति, इमोवि जिमिते मोयगे भिंदति, तेन दिठाणि, भणति-सुंकभएण कताणि, तेहिं रयणेहिं तहेव पवित्थरितो । सेतणओ य गंधहत्थी णदीए तंतुएण गहितो, राया आदण्णो, अभयो भणति-जै जलकंतो अस्थि तो छड्डेति, सो राउले अतिबहुअत्तणेण रतणाण चिरेण लब्भिहितित्तिकाऊण पडहओ निप्फिडितो-जो जलकंतं देति तस्स राया रजं अद्धं धूतं च देति, ताधे पुविएण दिन्नो, नीतो, उदगं पगासितं, तंतुओ जाणति-थलं नीतो, मुक्को, गट्ठो, राया चिंतेति-कतो?, पुवियस्स पुच्छति-कतो एस तुझं ?, निबंधे सिट्ठ-कयपुण्णगपुत्तेण दिन्नो, राया तुट्ठो, कस्स अन्नस्स होहिति?, रन्ना सद्दाविऊण कतपुण्णओ धूताए विवाहितो, विसओ से दिन्नो, भेगे भुंजिति, गणितावि आगता भणति-एच्चिरं कालं अहं वेणीबंधेण अच्छिआता, सव्ववेतालीओ तुमं अट्ठाए गवेसाविताओ, एत्थ दिट्ठोत्ति, कतपुण्णओ अभयं भणति-एत्यं मम चत्तारि महिलाओ, तं च घरं न याणामि, ताहे चेतियघरं कतं, लेप्पगजक्खो कतपुण्णगसरिसो कतो, तस्स अच्चणिया घोसाविता, दो य बाराणि कताणि, एगेण पवेसो एगेण निप्फेडो, तत्थ अभओ कंतपुण्णओ य एगत्थ बारब्मासे आसनवरगया अच्छंति, कोमुदी आणत्ता, जधा पडिमपवेसो अच्चणियं करेह, नयरे घोसितं-सव्वमहिलाहिं एत्तव्यं, लोगोऽवि एति, ताओऽवि आगताओ, चेडरूवाणि तत्थ बप्पोत्ति उच्छंगो णिविसंति, णाताओ तेन, थेरी अंबडिता, ताओऽवि आनिताओ, भोगे भुंजति सत्तहिवि सहितो । वद्धमाणसामी य समोसरितो, कतपुण्णओ सामिं वंदिऊण पुच्छतिअप्पणो संपत्ति विपत्ति च, भगवता कथितं-पायसदाणं, संवेगेण पव्वैतो । एवं दानेन सामाइयं लब्भति 4 / इदानि विनएणं, मगधाविसए गोब्बरगामे पुप्फसालो गाहावती, तस्स भद्दा भारिया, पुत्तो से पुष्फसालसुओ, सो मातापितरं पुच्छति-को धम्मो?, तेहिं भण्णति-मातापितरं सुस्सूसितव्वं दो चेव देवताई माता य पिता य जीवलोगंमि । तत्थवि पिया विसिट्ठो जस्स वसे वट्टते माता ॥ 1 ॥ सो ताण एप मुहधोवणादिविभासा, देवताणि व ताणि सूस्सूसति । अन्नता गामभोइओ आगतो, ताणि संभंताणि पाहुण्णं करेंति, सो चिंतेति-एताणवि एस देवतं, एतं पूएमि तो धम्मो होहिति, तस्स सस्ससं पकतो । अन्नता तस्स भोइओ, तस्सवि अन्नो, तस्सवि अन्नो, जाव सेणियं रायाणं ओलग्गिउमाद्धो, सामी समोसढो, सेणिओ इड्डीए गंतूण वंदति, ताहे सो सामि भणति-अहं तुब्भे ओलग्गामि ?, सामिणा भणितं-अहं रयहरणपडिग्गहमत्ताए ओलग्गिजामि, ताणं सुणणाए संबुद्धो, एवं विणएण सामाइयं लब्भति 5 / / इदानीं विभंगेण लब्भति, जधा-अस्थि मगधाजणवए सिवो राया, तस्स धणधन्नहिरण्णाइ Page #317 -------------------------------------------------------------------------- ________________ 314 आवश्यक मूलसूत्रम्-1 पैदियहं वड्डति, चिंता जाया-अस्थि धम्मफलंति, तो महं हिरण्णादि वड्डति, ता पुण्णं करेमित्तिकलिऊण भोयणं कारितं, दानं च नेन दिन्नं, ततो पुत्तं रज्जे ठवेऊण सकततंबमयभिक्खाभायणकडुच्छुगोवगरणो दिसापोक्खियतावसाण मज्झे तावसो जातो, छट्ठट्ठमातो परिसडियपंडुपत्ताणि आनिऊण आहारेति, एवं से चिट्ठमाणस्स कालेण विभंगणाणं समुप्पन्नं संखेज्जदीवसमुद्दविसयं, ततो नगरमागंतूण जधोवलद्धे भावे पन्नवेति । अन्नता साधवो दिट्ठा, तेसिं किरियाकलावं विभंगानुसारेण लोएमाणस्स विसुद्धपरिणामस्स अपुवकरणं जातं, ततो केवली संवुत्तोत्ति 6 / संयोगविओगओऽवि लब्मति, जधा दो मथुराओ-दाहिणा उत्तरा य, तत्य उत्तराओ वाणियओ दक्खिणं गतो, तत्थ एगो वाणियओ तप्पडिमो, तेन से पाहुण्णं कतं, ताहे ते निरंतरं मित्ता जाता, अम्हं थिरतरा पीती होहितित्ति जति अम्ह पुत्तो धूता य जायति तो संयोगं करेस्सामो, ताहे दक्खिणेण उत्तरस्स धूता वरिता, दिन्नाणि बालाणि, एत्यंतरे दक्खिणमथुरावाणियओ मतो, पुत्तो से तंमि ठाणे ठितो, अन्नता सो हाति, चउद्दिसं चत्तारि सोवण्णिया कलसा ठविता, ताण बाहिं रोप्पिया, ताणं बाहिं तंख्यिआ, ताण बाहिं मट्टिया, अन्ना य ण्हाणविधी रैता, ततो तस्स पुव्वाए दिसाए सोवण्णिओ कलसो नट्ठो, एवं चउद्दिसंपि, एवं सव्वे नट्ठा, उहितस्स ण्हाणपीढंपि णटुं, तस्स अद्धिती जाता, णाडइजाओ वारिताओ, जाव घरं पविट्ठो ताधे उवट्ठविता भोयणविही, ताधे सोवण्णियरूप्पमताणि रैयाणि भायणाणि, ताधे एक्केवं भायणं णासिउमारद्धं, ताहे सो पेच्छति नासंति, जावि से मूलपत्ती सावि नासिउमाढत्ता, ताहे तेन गहिता, जत्तियं गहियं तत्तियं ठितं, ससं नटुं, ताधे गतो सिरिघरं जोएति, सोऽवि रित्तओ, जंपि निहाणपौत्तं तंपि णटुं, जंपि आभरणं तंपि नत्थि, जंपि वुडिपउत्तं तेवि भणंति-तुमं न याणामो, जोऽवि दासीवग्गो सोऽवि नट्ठो, ताधे चिंतेतिअहो अहं अधन्नो, ताधे चिंतेति-पव्वयामि, प्व्वितो। थोवं पढित्ता हिंडति तेन खंडेण हत्थगयेण कौहल्लेणं, जै पेच्छिज्जामि, विहरंतो उत्तरमधुरंगतो । tANi'vi रयणाणि ससुरकुलं गताणि, ते य कलसा, ताहे सो मजति, उत्तर माथुरो वाणिओ उवगिजंतो जाव ते आगया कलसा, ताहे सो तेहिं चेव पमज्जितो, ताहे भोयणवेलाए वट्टमाणी वीयणयं गहाय अच्छति, ताहे सो साधु तं भोणयभंडं पेच्छति, सत्थवाहेण भिक्खा णीणाविता, गहितेवि अच्छति, ताहे पुच्छइ-किं भगवं ! एवं चेडिं पलोएह, ताहे सो भणति-ण मम चेडीए पयोयणं, एयं भोयणभंडं पलोएमि, ततो पुच्छति-कतो एतस्स तुज्झ आगमो ?, सो भणति-अज्जयपज्जयागतं, तेन भणितं-सब्भावं साह, तेन भणियं-मम हायंतस्स एवं चेवण्हाणविही उवट्ठिता, एवं savvANi'vi जेमणभोयणविही sirigharANi'vi भरिताणि, णिक्खित्ताणि दिट्ठाणि, अदिट्ठपुव्वा य धारिया आणेत्ता देंति, साहू भणति-रूयं मम आसी, किह ?, ताहे कहेति-हाणादि, जै न पत्तियसि ततो नेन तं भोयणवत्तीखंडं ढोइतं, चडत्ति लग्गं, पिउणो य नामं साहति, ताहे नातं जहा एस सो जामातुओ, ताहे उढेऊण अवसायित्ता परुण्णो भणति- एयं सव्वं तदवत्थं अच्छत, एसा ते पुव्वदिन्ना चेडी पडिच्छसुत्ति, सो भणति-पुरिसो वा दुव्वं कामभोगे विप्पजहति, कामभोगा वा पुव्वं पुरिसं विप्पहयंति, ताहे सोऽवि संवेगमावण्णो ममंपि एमेव विप्पयहिस्संतित्ति प्व्वितो। तत्थेगेण विप्पयोगेण लद्धं, एगेण संयोगेण सामाइयं लद्धति । Page #318 -------------------------------------------------------------------------- ________________ 315 उपोद्घातः - [नि.847] इदानि वसणेण, दो भाउगा सगडेण वच्चंति, चक्कुलेण्डा य सगडवट्टाए लोलति, महल्लेण भणियं-उव्वत्तेहि भंडिं, इतरेण वाहिया भंडी, सा सन्नी सुणेति, छिन्ना चक्केण, मता इत्थिया जाया हथिणापुरे नगरे, सो महल्लतरो पुव्वं मरित्ता तीसे पोट्टे आयाओ पुत्तो जाओ, इट्ठो, इतरोऽवि तीसे चेव पोट्टे आयाओ, जं सो उववन्नो तं सा चिंतेति-सिलं व हाविजामि, गब्भपाडणेहिं वि न पडति, तओ सो जाओ दासीए हत्थे दिन्नो, छड्डेहि, सो सेट्ठिणा दिट्ठो निज्जंतो, तेन घेत्तूणं अन्नाए दासीए दिन्नो, सो तत्थ संवड्डइ । तत्थ महल्लगस्स नामं रायललिओ इयरस्स गंगदत्तो, सो महल्लो जं किंचि लहै ततो तस्सवि देति, माऊए पुण अनिट्ठो, जहिं पेच्छइ तहिं कट्ठादीहिं पहणइ । अन्नया इंदमहो जाओ तओ पियरेण अप्पसागारियं आनीओ, आसंदगस्स हेट्ठा कओ, जेमाविजइ, ओहाडिओ, ताहे कहवि दिट्ठो, ताहे हत्थे घेत्तूण कड्डिओ, चंदनियाए पक्खितो, ताहे सो रुवै, पिउणा हाणिओ, एत्यंतरे साहू भिक्खस्स अतियओ, सिट्टिणा पुच्छिओ-भगवं ! माउए पुत्तो अणिट्ठो भवै ?, हंता भवै, किह पुण ?, ताहे भणति 'यं दृष्ट्वा वर्धते क्रोधः, नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः । / 1 ॥ यं दृष्ट्वा वर्धते नेहः, क्रोधश्च परिहीयते । . स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः ॥ 2 ॥ ताहे सो भणइ-भगवं? पव्वावेह एयं?, बाढंति विसज्जिओ पव्वइओ । तेसिं आयरियाण सगासे भायावि से नेहाणुरागेणन पव्वइओ, ते साहू जाया इरियासमिया, अनिस्सितं तवं करेंति, ताहे सो तत्थ निदानं करेइ-जै अस्थि इमस्स तवनियमसंजमस्स फलं तो आगमेस्साणं जनमननयनानंदो भवामि, घोरं तवं करेत्ता देवलोयं गओ । ततो चुओ वसुदेवपुत्तो वासुदेवो जाओ, इयरोऽवि बलदेवो, एवं तेन वसणेण सामाइयं लद्धं 7 / / उस्सवे, एगंमि पञ्चंतियगामे आभीराणि, ताणि साहूणं पासे धम्मं सुणेति, ताहे देवलोए वण्णेति, एवं तेसिं अस्थि धम्मे सुबुद्धी । अन्नदा कयाइ इंदमहे वा अन्नंमि वा उस्सवे गयाणि नगरिं, जारिसा बारवै, तत्थ लोयं पासन्ति मंडितपसाहियं सुगंधं विचित्तणेवत्थं, ताणि तं दह्ण भणंति-एस सो देवलोओ जो साहूहिं वण्णिओ, एत्ताहे जै वच्चामो सुंदरं करेमो, अम्हेवि देवलोए उववजामो, ताहे ताणि गंतूण साहूण साहंति-जो तुब्भेहिं अम्ह कहिओ देवलोओ सो पच्चकखो अम्हेहिं दिट्ठो, साहू भणंति-ण तारिसो देवलोओ, अन्नारिसो, अतो अणंतगुणो, तओ ताणि अब्भहियजातविम्हयाणि पव्वैयाणि । एवं उस्सवेण सामाइयलंभो । _इडित्ति, दसण्णपुरे नगरे दसण्णभद्दो राया, तस्स पंच देवीसयाणि ओरोहो, एवं सो वेण जोव्वणेण बलेण य वाहणेण य पडिबद्धो एरिसं नस्थित्ति अन्नस्स चिंतेइ, सामी समोसरिओ दसण्णकूडे पव्वते । ताहे सो चिंतेइ-तहा कल्लं वंदामि जहा न केणै अन्नेन वंदियपुव्वो, तं च अब्भत्थियं सक्को णाऊण चिंतेइ-वराओ अप्पाणयं न याणति, तओ राया महया समुदएण णिग्गओ वंदिउं सविड्डिअ, सक्को य देवराया एरावणं विलग्गो, तस्स अट्ठ मुहे विउव्वै, मुहे 2 अट्ठ अट्ट दंते विउव्वेइ, दंते 2 अट्ठ अट्ठपुक्खरणिओ विउव्वेइ, एक्केक्काए पुक्करणीए अट्ट 2 Page #319 -------------------------------------------------------------------------- ________________ 316 आवश्यक मूलसूत्रम्-1 पउमे विउब्वेइ, पउमे 2 अट्ठ अट्ठ पत्ते विउव्वेइ, पत्ते 2 अट्ठ 2 बत्तीसबद्धाणि दिव्वाणि नाडगाणि विउव्वै, एवं सो सव्विड्डीए उवगिजमाणो आगओ, तओ एरावणं विलग्गो चेव तिक्खुतो आदाहिणं पयाहिणं सामिं करेइ, ताहे सो हत्थी अग्गपादेहिं भूमीए ठिओ, ताहे तस्स हथिस्स दसण्णकडे पव्वते देवताप्पसाएण अग्गपायाणि उद्विताणि, तओ से नामं कतं गयग्गपादगोत्ति, ताहे सो दसण्णभद्दो चिंतेइ-एरिसा कओ अम्हाणं इडित्ति ? अहो कएल्लओऽनेन धम्मो, अहमवि करेमि, ताहे सो सव्वं छड्डेऊण पव्वइओ । एवं इड्डीए सामाइयं ल्हि। इदानिं असक्कारेणं, एगो धिज्जाइओ तहा-रूवाणं थेराणं अंतिए धम्मं सोचा समहिलिओ पव्वइओ, उग्गं 2 पव्वजं करेंति, नवरमवरोप्परं पीती न ओसरै, महिला मनागं धिज्जाइणित्ति गव्वमुव्वहति, मरिऊण देवलोयं गयाणि, जहाउगं भुत्तं । अतो य इलावद्धणे नगरे इलादेवया, तं एगा सत्यवाही पुत्तकामा ओलग्गति, सो चविऊण पुत्तो से जाओ, नामं च से कयं इलापुत्तो त्ति, इयरीवि गव्वदोसेणं तओ चुया लंखगकुले उप्पन्ना, दोऽवि जोव्वणं पत्ताणि, अन्नया तेन सा लंखगचेडी दिट्ठा, पुव्वभवरागेण अज्झोववण्णो, सा मग्गिजंतीवि न लब्मै जत्तिएण तुलै तत्तिएण सुवण्णेण ताणि भणंति-एसा अम्ह अकखयणिही, जै सिप्पं सिकखसि अम्हेहि य समं हिंडसि तो ते देमो, सो तेहिं समं हिंडिओ सिक्खिओ य, ताहे विवाहणिमित्तं रण्णो पेच्छयणं करेहित्ति भणितो, बेन्नातडं गयाणि, तत्थ राया पेच्छति संतेपुरो, इलापुत्तो य खेड्डाउ करेइ, रायाए दिट्ठी दारियाए, राया न देइ, रायाणए अदेन्ते अन्नेऽवि न देंति, साहुक्काररावं वट्टति, भणिओ-लंख ! पडणं करेह, तंच किर वंससिहरे अड्डे कटुं कतेल्लयं, तत्थ खीलयाओ, सो पाउआउ आहिंधै मूले विधियाओ, तओऽसिखेडगहत्थगओ आगासं उप्पैत्ता ते खीलगा पाउआणालियाहि पवेसेतव्वा सत्त अग्गिमाइद्धे सत्त पच्छिमाइद्धे काऊण, जै फिडै तओ पडिओ सयहा खंडिज्जइ, तेन कयं, राया दारियं पलोएइ, लोएण कलकलो कओ, न य देइ राया राया न पेच्छइ, राया चिंतेइ-जै मरै तो अहं एयं दारियं परिणेमि, भणइ-न दिटुं, पुणो करेहि, पुणोऽवि कयं, tattha'vi न दिलु, ततियंपि वारायं, तत्थवि न दिटुं, चउत्थियाए वाराए भणिओ-पुणो करेहि, रंगो विरत्तो, ताहे सो इलापुत्तो वंसग्गे ठिओ चिंतेइ-धिरत्यु भोगाणं, एस राया एत्तियाहिं न तित्तो, एताए रंगोवजीबियाए लग्गिउं मग्गइ, एताए कारणा ममं मारेउमिच्छइ, सा य तत्थ ठियओ एगत्थ सेट्ठिघरे साहुणो पडिलाभिज्जमाणे पासति सव्वालंकाराहिं इत्थियाहिं, साहूय विरत्तत्तेण पलोयमाणे पेच्छति, ताहे भणइ-'अहो धन्या निःस्पृहा विषयषु' अहं सेट्ठिसुओ एत्थंपि एसावत्थो, तत्थेव विरागं गयस्स केवलणाणं उप्प्न्न्। ताएऽवि चेडीए विरागो विभासा, अग्गमहिसीएऽवि रन्नोऽवि पुनरावत्ती जाया विरागो विभासा, एवं ते cattAri'vi केवली जाया, सिद्धा य । एवं असक्कारेण सामाइयं लब्भइ,अहवा तित्थगराणं देवासुरे सक्कारे करेमाणे दलूण जहा मरियस्स । / अहवा इमेहिं कारणेहिं लंभोनि. (848) अब्भुट्ठाणे विनए परक्कमे साहुसेवणाए य । संमैंसणलंभो विरयाविरईई विरीए॥ वृ- अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधुकथनात्, तथा विनये' अञ्जलिप्रग्रहदाविति, 'पराक्रमे' कषायजय सति, साधुसेवनायां च सत्यां कथञ्चित् Page #320 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.848] 317 तक्रियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेच विरतेश्चेति गाथार्थ्ः। कथमिति द्वारं गतं । तदित्थं लब्धं सत् कियच्चिरं भवति कालं ?, जघन्यत उत्कृष्टतश्चेति प्रतिपादयन्नाहनि. (849) सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई त्थीइ। सेसाण पुवकोडी देसूणा होइ उक्कोसा । / वृ- सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः, कथं ? 'विजयाइसु दो वारे गयस्स तिण्णच्चुए व छावट्ठी । नरजम्मपुव्वकोडी मुहुत्तमुक्कोसओ अहियं । / 1 / / 'शेषयोः' देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, "ukkosa'tti उत्कृष्टस्थितिकालः, जघन्यतस्त्वाद्यत्रयस्यान्तर्मुहूर्त, सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामारम्भसमयानन्तर-मेवाऽऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमौहूर्तिक एव, नियमितप्राणाति-पातादिनिवृत्तिरूपत्वात्, उपयोगापेक्षया तु सर्वेषामन्तर्मुहूर्तः सर्वजीवानां तु सर्वाणि सर्वदैवेति गाथार्थः । अधुना कैत्ति द्वारं व्याख्यायते-कतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारः प्राक्प्रतिपन्नाः प्रतिपतिता वेति, अत्र प्रतिपमानकेभ्यः प्राक्प्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयत्राहनि. (850) सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ । सेढीअसंखभागो सुए सहस्सग्गसो विरी॥ वृ- सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपलितस्यासङ्ख्येयभागमात्रा एव, इयं भावनाक्षेत्रपलितासङ्ख्येयभागे यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिप्रत्तारो भवन्ति, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्खयेयगुणा इति, जघन्यतस्त्वेको द्वौ वेति । 'सेढीअसंखभागो सुएत्ति इह संवर्तितचतुरस्त्रीकृतलोकैकप्रदेशनिवृत्ता सप्तरज्वात्मिका श्रेणिः परिगृह्यते, तदसङ्ख्येयभाग इति, तस्याः खल्वसङ्ख्येयभाग यावन्तः प्रदेशास्तावन्त एव एकदोत्कृष्टतः सामान्यश्रुत-अक्षरात्मके सम्यगमिथ्यात्वानुगते विचार्यो प्रतिपत्तारो भवनन्तीति हृदयं, जघन्यतस्त्वेको द्वौ वेति । 'सहस्सग्गसो विरई' सहस्त्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति गाथार्थः । / प्राक्प्रतिपन्नानिदानी प्रतिपादयन्नाहनि. (851) सम्मत्तदसविरया पडिवन्ना संपई अस्ण्खेजा। संखेज्जा य चरिते तीसुवि पडिया अनंतगुणा । नि. (852) सुय पडिवन्ना संपई पयरस्स असंखभागमेत्ता उ । सेसा संसारत्था सुयपरिवडिया हु ते सव्वे ॥ वृ-सम्यक्त्वदेशविरताः प्रतिपन्नाः 'साम्प्रतं' वर्तमानसमयेऽसङ्ख्येया उत्कृष्टतो जघन्यतश्च, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एत च प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणा इति । अत्रैवान्तरे सामान्यश्रुतापेक्षया प्राक्प्रतिपन्नान् प्रतिपादयता 'सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता u" इदमेष्यगाथाशकलं व्याख्येयं, द्वितीयं तूतरत्र, तत्राक्षरात्मकाविशिष्ट Page #321 -------------------------------------------------------------------------- ________________ 318 आवश्यक मूलसूत्रम्-1श्रुतप्रतिपन्नाः साम्प्रतं प्रतरस्य सप्तरज्ज्वात्मकस्यासङ्खयेयभागमात्राः, असङ्ख्येसु श्रेणिषु यावन्तः प्रदेशास्तावन्त इत्यर्थः, सङ्ख्येयाश्च चारित्रे प्राक्प्रतिपन्ना इति, 'त्रिभ्योऽपि' चरणदेशचरणसम्यक्त्वेभ्यः पतिताः 'अनंतगुण त्ति प्राप्य प्रतिपतिता अनन्तगुणाः प्रतिपद्यमानकप्राक्प्रतिपन्नेभ्यः, तत्र चरणप्रतिपतिता अनन्ताः, तदसङ्ख्येयगुणास्तु देशविरतिप्रतिपतिताः, तदसङ्ख्येयगुणाश्च सम्यक्त्वप्रतिपतिता इति । अत्रान्तरे सामान्यश्रुतप्रतिपतितानधिकृत्यैष्यगाथापश्चाद्धं व्याख्येयं 'सेसा संसारत्था सुयपरिवडिया हु ते सव्वे' / सम्यक्त्वप्रतिपतितेभ्यस्तेऽनन्तगुणा इति गाथार्थः । / अधुनाऽन्तरद्वारावयवार्थं उच्यते-सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियता कालेनावाप्यते?, कियदन्तरं भवतीति, तत्राक्षरात्मकाविशिष्ट-श्रुतस्यान्तरं जघन्यमन्तर्मुहूर्तम्, उत्कृष्टं त्वाहनि. (853) कालमनंतं च सुए अद्धापरियट्टओ उ देसूनो । आसायणबहुलाणं उक्कोसं अंतर होइ । वृ-एकं जीवं प्रति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वादनुस्वारस्य चालाक्षणिकत्वात्, 'श्रुते' सामान्यतोऽक्षरात्मके 'उक्कोसं अंतर होइ' त्ति योगः । तथा सम्यक्त्वादिसामायिकेषु तु जघन्यमन्तर्मुहूर्तकाल एव, उत्कृष्टं त्वाहौपार्द्धपुद्गलपरावर्त एव देशोनः, किम् ?-उत्कृष्टमन्तरं भवतीति योगः, केषाम् ?-आशतनाबहुलानाम्, उक्तं च "तित्थगरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसाइन्तो वहुसो अणंतसंसारिओ होइ ॥ 1 ॥ " त्ति गाथार्थः । साम्प्रतमविरहितद्वारार्थमाह-अथ कियन्तं कालमविरहेणैको ध्यादयो वा सामायिकं प्रतिपद्यन्त इत्याहनि. (854) सम्मसुयागारीणं आवलियासंखभागमेत्ता उ । अट्ठसमया चरिते सव्वेसु जहन्न दो समया ॥ वृ- 'सम्यक्त्वश्रुतागारिणां' सम्यक्त्वश्रुतदेशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आवलिकाअसङ्खयेयभागमात्राः समया इति, तथाऽष्टौ समयाः चारित्रे निरन्तरं प्रतिपत्तिकाल इति, 'सर्वेषु' सम्यक्त्वादिषु 'जघन्यः' अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ॥ तत्रास्मादेवाविरहद्वाराद् विरहकालः प्रतिपक्ष इति गम्यमानत्वादनुद्दिष्टोऽपि द्वारगाथायां प्रदर्श्यतेनि. (855) सुयसम्म सत्तयं खलु विरयाविरईय होइ बारसगं । विरईए पन्नरसगं विरहियकालो अहोरत्ता । वृ- श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः 'सप्तकं खलु' इत्यहोरात्रसप्तकं, ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यत इति, जघन्यस्त्वेकसमय इति, 'विरताविरतेश्च भवति द्वादशकं' देशविरतरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रद्वादशकं भवति, जाघन्यतस्त त्रयः समया इति, 'विरतेः पञ्चदशकं विरहितकालः अहोरात्राणि' सर्वविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रपञ्चदशकं, जघन्यतस्तु समयत्रमेवेति गाथार्थः । / साम्प्रतं भवद्वारमुच्यते-कियतो भवानेको जीवः सामायिकंचतुष्टयं प्रतिपद्यत इति निदर्शयन्नाह Page #322 -------------------------------------------------------------------------- ________________ 319 उपोद्घातः - [नि.856] नि. (856) सम्पत्तदेसविरईं पलियस्स असंखभागमेत्ताओ । अट्ठ भवा उ चरिते अनंतकाले च सुयसमए । वृ- सम्यक्त्वदेहाविरतिमन्तः मतुवलोपात् सम्यक्त्वदेशविरतास्तेषां तत्सामायिकद्वयं प्रतिपत्तिमङ्गीकृत्य भवानां प्रक्रान्तत्वात् क्षेत्रपल्योपमस्यासङ्ख्येयभागमात्रे यावन्तः प्रदेशास्तावन्त उत्कृष्टतः प्रतिपत्तिभवाः, जघन्यतस्त्वेकः, अष्टौ भवाः 'चारित्रे' चारित्रे विचार्ये, उत्कृष्टतस्त्वादानभवाः खल्वष्टौ, ततः सिध्यतीति, जघन्यतस्त्वेक एव, 'अनंतकालं च सुयसमए' त्ति 'अनन्तकालः' अनन्तभवरूपस्तमनन्तकालमेव प्रतिपत्ता भवत्युत्कृष्टतः सामान्यश्रुतसामायिके, जघन्यस्त्वेकभवमेव, मरुदेवीवेति गाथार्थ ॥ साम्प्रतमाकर्षद्वारमधिकृत्याहनि. (857) तिण्ह सहस्सपुहुत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा एवतिया होंति नायव्वा ॥ वृ-आकर्षणम् आकर्षः-प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, तत्र त्रयाणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां सहस्त्रपृथक्त्वं, पृथक्त्वमिति द्विप्रभृतिरा नवभ्यः, शतपृथक्त्वं च भवति विरतेरेकभवे आकर्षा एतावन्तो भवनित ज्ञातव्या उत्कृष्टतः, जघन्यतस्त्वेकं एवेति गाथार्थ्ः। नि. (858) तिण्ह सहस्समसंखा सहस्पुहुत्तं च होइ विरईए । नाणभवे आगरिसा एवैया होति नायव्वा ॥ वृ-त्रयाणां -सम्यक्त्वश्रुतदेशविरतिसामाकिआनां सहस्त्राण्यसङ्ख्येयानि, सहस्त्रपृथक्त्वं च भवति विरतेः, एतावन्तो नानाभवेष्वाकर्षाः । अन्ये पठन्ति-'दोण्ह सहस्समसंखा' तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकानान्तरीयकत्वादनुक्तमपि प्रत्येतव्यम्, अनन्ताश्च सामान्यश्रुते ज्ञातव्या इत्यक्षरार्थः । इयं भावना-त्रयाणां ह्येकभवे सहस्त्रपृथक्त्वमाकर्षाणामुक्तं, भवाश्च पल्योपमासङ्ख्येयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं भवति तैर्गुणितं सहस्राण्यसङ्ख्येयानीति, सहस्रपृथक्त्वं चेत्थं भवति-विरतेः खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तं, भवाश्चाष्टौ, ततश्च शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः । स्पर्शनाद्वारमधुना, तत्रेयं गाथानि. (859) सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चोद्दसभागे पंच य सुयदेसविरईए ॥ वृ- सम्यक्त्वचरणसहिताः' सम्यकवचरणयुक्ताः प्राणिन उत्कृष्टतः सर्व लोकं स्पृशन्ति, किं बहिर्व्याहया ?, नेत्याह-'निरवशेषम्' असङ्ख्यातप्रदेशमपि, एते च केवलिसमुद्घातावस्थायामिति, जघन्यतस्त्वसङ्ख्येयभागमिति । तथा-'सत्त य चोद्दसभागे पंच य सुयदेसविरईए' त्ति श्रुतसामायिकसहिताः सप्त चतुदर्शभागान् स्पृशन्ति, अनुत्तरसुरेष्विलिकागत्या समुत्पद्यमानाः, चशब्दात् पञ्च तमः प्रभायां देशविरत्या सहिताः पञ्च चतुर्दशभागान् स्पृशन्तीति, अच्युते उत्पद्यमानाः, चशब्दात् ट्यादींश्चान्योति, अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति गाथार्थः ॥ एवं क्षेत्रस्पर्शनोक्ता, साम्प्रतं भावस्पर्शनोच्यते-किं श्रुतादिसामायिकं ? क्रियद्भिर्जीवैः स्पृष्टमित्याह- . नि. (860) सव्वजीवेहिं सुयं सम्मचरित्ताई सव्वसिद्धेहिं । भागेहि असंखेजेहिं फासिया देसविरईओ ॥ Page #323 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम्-1 वृ- सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः स्पृष्टा देशविरतिस्तु, इदमत्र हृदयं सर्वसिद्धानां बुद्ध्याऽसङ्घयेयभागीकृता-नामसङ्ख्येयभागैर्भागोनैर्देशविरतिः स्पृष्टा, असङ्खयेयभागेन तु न स्पृष्टा, यथा-मरुदेवास्वामिन्येति गाथार्थः । इदानीं निरुक्तिद्वारं, चतुर्विधस्यापि सामायिकस्य निर्वचनं, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्तिः, तत्र सम्यक्त्वसामायिक निरुक्तिमभिधित्सुराह नि. (861) सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही । अविवजओ सुदिट्ठिति एवमाई निरुत्ताई ॥ - सम्यक् इति प्रशंसार्थः, दर्शनं दृष्टिः, सम्यग् - अविपरीता दृष्टिः सम्यग्दृष्टिः, अर्थनामिति गम्यते, मोहनं मोहः- वितथग्रहः न मोहः अमोहः - अवितथग्रहः, शोधनं-शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः, सत् - जिनाभिहितं प्रवचनं तस्य भावः सद्भावः तस्य दर्शनम्-उपलम्भः सद्भावदर्शनमिति, बोधनं बोधिरित्यौणादिक इत्, परमार्थसम्बोध इत्यर्थः अतस्मिस्तदध्यवसायो विपर्ययः न विपर्ययः अविपर्ययः तत्त्वाध्यवसाय इत्यर्थः, सुशब्दः प्रशंसायां, शोभना दृष्टिः सुष्टिरिति एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः ॥ श्रुतसामायिकनिरुक्ति-प्रदर्शनायाऽऽह नि. (862) अक्खर सन्नी संमं सादियं खलु सपज्जवसियं च । मिं अंगपविद्धं सत्तवि एए सपडिवक्खा ॥ वृ- इयं च गाथा पीठे व्याख्यातत्वान्न विव्रियते ॥ देशविरतिसामायिकनिरुक्तिमाहनि. (863) विरयाविरईं संवुडमसंवुडे बालपंडिए चेव । देसेक्कदेसविरई अनुधम्मो अगारधम्मो य ॥ वृ- विरमणं विरतं, भावे निष्ठाप्रत्ययः, न विरतिः - अविरतिः, विरतं चाविरतिश्च यस्यां निवृत्ती सा विरताविरतिः, संवृतासंवृताः सावद्ययोगा यस्मिन् सामायिके तत् तथा संवृतासंवृताःस्थगितास्थगिताः परित्यक्तापरित्यक्ता इत्यर्थः, एवं वालपण्डितम्, उभयव्यवहारानुगतत्वाद्, देशैकदेशविरतिः प्राणातिपातविरतावपि पृथिवीकायाद्यविरतिर्गृह्यते, अनुधर्मो बृहस्तासाधुधमपिक्षया देशविरतिरिति, अगारधर्मश्चेति न गच्छन्तीत्यागाः वृक्षास्तैः कृतमगारं गृहं तद्योगादगारः गृहस्थः तद्धर्मश्चेति गाथार्थः । सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाहसामाइयं समैयं सम्मावाओ समास संखे वो । नि. (864) अनवज्रं च परिण्णा पच्चक्खाणे य ते अट्ठ ॥ 320 वृ- 'सामायिकम्' इति रागद्वेषान्तरालवर्ती समः मध्यस्थ उच्यते, 'अय गता' विति अयनम् अयः-गमनमित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठक्प्रत्ययोपादानात् सामायिकम्, एकान्तोपशान्तिगमनमित्यर्थः, समयिकं समिति सम्यक्शब्दार्थ उपसर्गः सम्यगयः समयः सम्यग् दयापूर्वकं जीवेषु गमनमित्यर्थः, समयोऽस्यास्तीति, 'अत इनि ठना विति ठन् समयिकं सम्यग्वादः रागादिविरहः सम्यक् तेन तठप्रधानं वा वदनं सम्यग्वादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः 'असु क्षेपण' इति असनम् आसः-क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पदत्रयप्रतिपत्तिवृत्त्या क्षेपः Page #324 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि. 864 ] समासः, 'संक्षेपः' संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिकं महार्थ च द्वादशाङ्गपिण्डार्थत्वात्, अनवद्यं चेति अवद्यं पापमुच्यते नास्मिन्नवद्यमस्तीत्यनवद्यं सामायिकमिति, परिः समन्ताज्ज्ञानं पापरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च, त एते सामायिकपर्याया अष्टाविति गाथार्थः ॥ एतेषामष्टानामप्यर्थानामनुष्ठातृन् यथासमयेनाष्टावेव दृष्टान्तभूतान् महात्मनः प्रतिपादयन्नाह नि. ( 865) दमदं मे कालयपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयलि सामाइए अट्ठदाहरणा ॥ वृ- दमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टाबुदाहरणानीति गाथासमुदायार्थः ॥ अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देशं निर्देश इति सामायिकमर्थतो दमदन्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्यकालमनुष्याणां संवेगजननार्थं कथ्यते हत्थिसीसए नगरे राया दमदंतो नाम, इओ य गयपुरे नगरे पंच पंडवा, तेसिं तस्स य वैरं, तेहिं तस्स दमदमंतस्स जरासंधमूलं रायगिहं गयस्स सो विसयो लूडितो दड्ढो य, अन्नदा दमदंतो आगओ, तेन हत्थिणापुरं रोहितं, ते भएण न निंति, तओ दमदंतेन ते भणिया - सियाला चेव सुण्णगविसए जहिच्छियं आहिडह, जाव अहं जरासंधसगास गओ ताव मम विसयं लुडेह, इदानिं निप्फिडह, ते न निति ताहे सविसयं गओ । अन्नया निविण्णकामभोगो पव्वइओ, तओ एगल्लविहारं पडिवण्णो विहरंतो हत्यिणापुरं गओ, तस्स बाहिं पडिमं ठिओ, जुहिट्टिलेण अनुजत्ताणिग्गएण वंदिओ, पच्छा सेसेहिवि उहि पंडवेहिं वंदिओ, ताहे दुजोधणो आगओ, तस्स मनुस्सेहिं कहियं जहा एस सो दमदंतो, तेन सो मातुलिंगेण आहओ, पच्छा खंधावारेण एंतेण पत्थरं 2 खिवंतेण पत्थररासीकओ, जुधिट्ठिलो नियत्तो पुच्छइ - एत्थ साहू आसि कहिं सो ?, लोएण कहियं - जहा एसो पत्थररासी दुजोहण कओ, ताहे सो अंबाडिओ, ते य अवणिया पत्थरा, तेल्लेण अब्भंगिओ खामिओ य । तस्स किर भगवओ दमदंतस्स दुजोहणे पंडवेसु य समो भावो आसि, एवं कातव्वं ॥ अमुमेवार्थ प्रतिपादयन्नाह भाष्यकारः[भा. 151] निक्खतो हथिसीसा दमदंतो कामभोगमवहाय । 321 नवि रज्जइ रत्तेसुं दुट्ठेसु न दोसमावज ॥ वृ- निष्क्रान्तो हस्तिशीर्षात् हस्तिशीर्षात् नगराद्दमदन्तो राजा कामभोगानपहाय, कामःइच्छा भोगाः शब्दाद्यनुभवाः कामप्रतिबद्धा वा भोगाः कामभोगा इति, स च नापि रज्यते रक्तेषु न प्रीतिं करोति, अप्रीतेषु द्विष्टेषु न द्वेषमापद्यते, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ॥ तथाहि - मुनयः खल्वेवम्भूता एव भवन्ति, तथा चाह- नि. (866) वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा, मुनी समुग्धाइयरागदोसा ॥ वृ-वन्द्यमानाः 'न समुक्कसंति' न समुत्कर्ष यान्ति, तथा हील्यमाना 'न समुज्ज्वलन्ति' न कोपाग्निं प्रकटयन्ति, किं तहि ? - 'दान्तेन' उपशान्तेन चित्तेन चरन्ति धीराः मुनयः समुद्घातित 24 21 Page #325 -------------------------------------------------------------------------- ________________ 322 आवश्यक मूलसूत्रम्-1रागद्वेषा इति गाथार्थः ॥ तथा नि. (867) तो समणो जै सुमणो भावेण य जै न होइ पावमनो । सयणे य जणने य समो समो य मानाव्मानेसुण्॥ वृ- ततः 'समणोत्ति प्राकृतशैल्या यदि सुमनाः, शोभनं धर्मध्यानादिप्रवृत्तं मनोऽस्येति सुमनाः समणोत्ति भण्यंते, किमित्थम्भूत एव ?, नेत्याह-'भावेन च' आत्मपरिणामलक्षणेन यदि न भवति पापमनाः-अवस्थितमना अपीत्यर्थः अथवा भावेन च यदि न भवति पापमनाः, निदानप्रवृत्तपापमनोरहित इति भावना, तथा स्वजने च मात्रादिके जने चान्यस्मिन् समः-तुल्यः, समश्च मानापमानयोरिति गाथार्थः ॥ नि. (868) नस्थि य सि कोइ वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नोवि पजाओ ॥ वृ-नास्ति च 'से' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, एतेन भवति समणः, सम् अणति-गच्छतीति समणः, एषोऽन्योऽपि पर्याय इति गाथार्थ्ः॥ इदानीं समयिक, तत्र कथानकम् साएते नगरे चंडवडंसओ राया, तस्स दुवे पत्तीओ-सुदंसणा पियदंसणा य, तत्थ सुदंसणाए दुवे पुत्ता-सागरचंदो मुनिचंदो य पियदंसणाएवि दो पुत्ता-गुणचंदो बालचंदो य, सागरचंदो जुवराया, मुनिचंदस्स उज्जेनी दिन्ना कुमारभुत्तीए । इओ य चंडवडंसओ राया माहमासे पडिमें ठिओ वासघरे जाव दीवगो जलैत्ति, तस्स सेज्जावाली चिंतेइ-दुक्खं सामी अंधतमसे अच्छिहिति, ताए बितिए जामे विज्झायंते दीवगे तेल्लं छूढं, सो ताव जलिओ जाव अद्धरत्तो, ताहे पुणोवि तेल्लं छूढं जाव जलिओ जाव पच्छिमपहरो, तत्थवि छूढं, ततो राया सुकुमारो विहायंतीए रयणीए वेयणाभिभूओ कालगओ, पच्छा सागरचंदो राया जाओ। अन्नया सो माइसवत्तिं भणइ-गेण्ह रज्जं पुत्ताणं ते भवउत्ति, अहं पव्वयामि, सा नेच्छइ एएण रज्जं आयत्तंति, तओ सा अतिजाणनिजाणेसु रायलच्छीए दिपंत पासिऊण चिंतेइ-मएपुत्ताण रज्जं दिजंतं न इच्छियं, तेवि एवं सोभन्ता, इयाणीवि णं मारेमि, छिद्दाणि मग्गइ, सो य छूहालू, तेन सूतस्स संदेसओ दिन्नो, एत्तो चेव पुव्वण्हियं पट्ठविज्ञासि, जै विरामि, सूएण सीहकेसरओ मोदओ चेडीए हत्थेण विसज्जिओ, पियदंसणाए दिट्ठो, भणइ-पेच्छामि गंति, तीए अप्पितो, पुव्वं णाए विसमविखया हत्था कया, तेहिं सो विसेण मक्खिओ, पच्छा भणइ-अहो सुरभी मोयगोत्ति पडिअप्पिओ, चेडीए ताए गंतूण रण्णो समप्पिओ, ते य दोवि कुमारा रायसगासे अच्छंति, तेन चिंतियं-किह अहं एतेहिं छुहाइएहिं खाइस्सं ?, तेन दुहा काऊण तेसिं दोण्हवि सो दिन्नो, ते खाइउमारद्धा, जाव विसवेगा आगंतु पव्वत्ता, राइणा संभंतेण वेजा सद्दाविता, सुवण्णं पाइया, सज्जा जाया, पच्छा दासी सद्दाविया, पुच्छिया भणइ-ण केणवि दिट्ठो, नवरं एयाणं मायाए परामुट्ठो, सा सद्दाविया भणिया-पावे! तदा नेच्छसि रज्जं दिज्जंतं, इयाणिमिमि नाहं ते अकयपरलोयसंबलो संसारे छूढोहोंतोत्ति तेसि रज्जं दाऊण पव्वइओ । __ अन्नया संघाडओ साहूण उज्जेनीओ आगओ, सो पुच्छिओ-तत्थ निरुवसग्गं?, ते भणंतिनवरं रायपुत्तो पुरोहियपुत्तो य बाहिन्ति पासंडत्थे साहूणो य, सो गओ अमरिसेणं तत्थ, Page #326 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.868] 323 विस्सामिओ साहूहि, तय संभोइया साहू, भिक्खावेलाए भणिओ आणिजौ, भणइ-अत्तलाभिओ अहं, नवरं ठवणकुलाणि साहह, तेहिं से चेल्लओ दिन्नो, सो तं पुरोहियबरं दंसित्ता पडिगओ, इमोवि तत्थेव पैट्टो वडवड्डेणं सद्देणं धम्मलाभेइ, अंतौरिआओ निग्गयाओ हाहाकारं करेंतीओ, सो वड्डवड्डेणं सद्देणं भणइ-किं रूयं साविएत्ति, ते णिग्गया बाहिं बारं बंधंति, पच्छा भणंतिभगवं ! पणच्चसु, सो पडिग्गहं ठवेऊण पणच्चिओ, ते न याणंति वाएउं, भणंति-जुज्झामो, दोवि एक्कसरा ते.आगया, मम्मेहिं आहया, जहा जंताणि तहा खलखलाविआ, तओ निसिट्ट हणिऊण वाराणि उग्घाडित्ता गओ, उज्जाने अच्छति, राइणो कहियं, तेन मग्गाविओ, साहू भणंति-पाहूणओ आगओ, न याणामो, गवसंतेहिं उज्जाने दिट्ठो, राया गओ खामिओ य, नेच्छइ मोत्तुं जै पव्वयंति तो मुयामि, ताहे पुच्छिया, पडिसुयं, एगत्थ गहाय चालिया जहा सट्ठाणे ठिया संधिणो, लोयं काऊण पव्वाविया, रायपुत्तो सम्मं करेति मम पित्तियत्तोत्ति, पुरोहियसुयो दुगंछइ-अम्हे एएण कवडेण पव्वाविया, दोवि मरिऊण देवलोगं गया, संगारं करेंति-जो पढमं चयै तेन सो संबोहयव्यो, पुरोहियसुओ चइऊण तीए दुगुंछाए रायगिहे मेईए पोट्टे आगओ, तीसे सिट्ठिणी वयंसिया, सा किह जाया !, सा मंसं विक्किणइ, ताए भण्णइ-मा अन्नत्थ हिंडाहि, अहं सव्वं किणामि, दिवसे 2 आनेइ, एवं तासिं पीई घना जाया, तेसिं चेव घरस्स समोसीइयाणि ठियाणि, सा य सेट्टिणी निंदू, ताहे मेईए रहस्सियं चेव तीसे पुत्तो दिन्नो, सेट्टिणीए धूया मैया जाया, सा मेईए गहिया, पच्छा सा सेट्टिणी तं दारगं मेईए पाएसु पाडेति, तुबपभावेण जीवउत्ति, तेन से नामं कयं मेयजोत्ति, संवडिओ, कलाओ गाहिओ, संबोहिओ देवेण, न संबुज्झइ, ताहे अट्ठण्हं इब्मकण्णगाणं एगदिवसेण पाणी गेण्हाविओ, सिवियाए नगरिं हिंडइ, देवोवि मेयं अनुपविट्ठोरोइउमारद्धो, जै ममवि धूया जीवंतिया तीसेवि अज्ज विवाहो कओ होतो, भत्तं च मेताण कयं होतं, ताहे ताए मेईए जहावत्तं सिटुं, तओ रुट्टो देवाणुभावेण य ताओ सिबियाओ पाडिओ तुमं असरिसीओ परिणेसित्ति खड्डाए छूढो, ताहे देवो भणइ-किह ?, सो भणइ-अवण्णो, भणइ-एत्तो मोएहि किंचिकालं, अच्छामि बारस वरिसाणि, तो भणइ-किं करेमि ?, भणइ-रन्नो धूयं दवावेहि, तो सव्वाओ अकिरियाओ ओहाडियाओ भविस्संति, ताहे से छगलओ दिन्नो, सो रयणाणि वोसिरै, तेन रयणाण थालं भरियं, तेन पिया भणिओ रन्नो धूयं वरेहि, रयणाणं थालं भरेत्ता गओ, किं मग्गसि?,धूयं, निच्छूढो, एवं थालं दिवसे 2 गेण्हइ, न य देइ, अभओ भणइ-कओ रयणाणि?, सो भणइ-छगलओ हगइ, अम्हवि दिजौ, आणीओ, मडगगंधाणि वोसिरै, अभओ भणैदेवानुभावो, किं पुण?, परिक्खिज्जौ, किह ?, भणइ-राया दुक्खं वेब्भारपव्वतं सामि वंदओ जाति, रसमग्गं करेहि, सो कओ, अञ्जवि दीसइ, भणिओ-पागारं सोवण्णं करेहि, कओ, पुणोवि भणिओ-जै समुदं आनेसि तत्थ ण्हाओ सुद्धो होहिसि तो ते दाहामो, आनीओ, वेलाए ण्हाविओ, विवाहो कओ सिवियाए हिंडतेण, ताओवि से अन्नाओ आणियाओ, एवं भोगे भुजंति वारस वरिसाणि, पच्छा बोहितो, महिलाहिवि बारस वरिसाणि मग्गियाणि, दिन्नाणि य, चउव्वीसाए वासेहिं सव्वाणिवि पव्वैयाणि, नवपुव्वी जाओ, एकल्लविहारपडिमं पडिवण्णो, तत्थेव रायगिहे हिंडइ, सुवण्णकारगिहमागओ, सो य सेणियस्स सोविण्णयाणं Page #327 -------------------------------------------------------------------------- ________________ 324 आवश्यक मूलसूत्रम् - 1 जवाणमट्ठसतं करेइ, चेइयच्चणियाए परिवाडिए सेणिआ कारेइ तिसंझं, तस्स गिहं साहू ऐगओ, तस्स एगाए वायाए भिक्खा न णीणिया, सो य ऐगओ, ते य जवा कोंचएण खाइया, सो आगओ न पेच्छइ, रन्नो य चेतियच्चणियवेला ढुक्कै, अज्ज अट्ठिखंडाणि कीरामित्ति, साधु संकै, पुच्छइ, तुहको अच्छइ, ताहे सीसावेढेण बंधति, भणिओ य- साह जेण गहिया, तहा आवेढिओ जहा अच्छीणि भूमीए पडियाणि, कोंचओ य दारुं फोडेंतेण सिलिंकाए आहओ गलए, तेन वन्ता, लोगो भणइ-पाव ! एए ते जवा, सोवि भगवं कालगओ सिद्धो य, लोगो आगओ, दिट्ठो मेत्तज्जो, रण्णो कहियं वज्झाणि आणत्ताणि, दारं ठइत्ता पव्वैयाणि भांतिसावग ! धम्मेण वड्ढाहि, मुक्काणि, भणइ-जै उप्पव्वयह तो भे कविल्लीए कड्डेमि, एवं समैयं अप्पए य परे य कायव्वं ॥ तथा च कथानकार्थैकदेशप्रतिपादनायाहजो कोंचगावराहे पाणिदया कोंचगं तु नाइक्खे । जीवियमणपेतं मेयञ्जरिसिं nama'sAmi ॥ नि. (869) वृ-यः क्रौञ्चकापराधे सति प्राणिदयया 'क्रोञ्चकं तु' क्रोञ्चकमेव नाचष्टे, अपितुं स्वप्राणत्यागं व्यवसितः, तमनुकम्पया जीवितमनपेक्षमाणं मेतार्यक्रषि नमस्य इति गाथार्थः ॥ नि. ( 870) निप्फेडियाणि दोन्निवि सीसावेढेण जस्स अच्छीणि । न य संजमाउ चलिओ मेयज्जो मंदरगिरिव्व ॥ वृ- 'निष्कासिते' भूमौ पातिते द्वे अपि शिरोबन्धनेन यस्याक्षिणी, एवमपि कदर्थ्यमानोऽनुकम्पया 'न च' नैव संयमाञ्चलितो यस्तं मेतार्यक्रषिं नमस्य इति गाथाभिप्रायः ॥ द्वारम् ॥ इदानीं सम्यग्वादस्तत्र कथानकम्-तुरुविणीए नयरीए जियसत्तू राया, तत्थ भद्दा धिजाइणी, पुत्तो से दत्तो, मामगो से अज्जकालगो tassa dattassa soa pavvaio / so datto जूयपसंगी मज्जपसंगी य, उल्लगिउमारद्धो, पहाणो दंडो जाओ, कुलपुत्तए भिंदित्ता राया धाडिओ, सो य राया जाओ, जण्णा नेन सुबहू ज्त्त्त्था। अन्नता तं मामगं पेच्छइ; अह भणइ-तुट्ठो धम्मं सुणेमित्ति, जण्णाण किं फलं ?, सो भणइ-किं धम्मं पुच्छसि ?, धम्मं कहेइ, पुणोवि पुच्छइ, नरगाणं पंथं पुच्छसि ?, अधम्मफलं साहै; पुणोवि पुच्छर, असुभाणं कम्माणं उदयं पुच्छसि ?, तं पि परिकहेइ, पुणोवि पुच्छइ, ताहे भणइ - णिरया फलं जण्णस्स कुद्धो भणइ को पच्चओ ?, जहा तुमं सत्तमे दिवसे सुणयकुंभीए पञ्चिहिसि को पञ्चओ ?, जहा तुज्झ सत्तमे दिवसे सण्णा मुहं ऐगच्छिहिति, रुट्ठो भणइ तुज्झ को मच्चू ?, भणइ अहं सुइरं कालं पव्वज्जं काउण देवलोगं गच्छामि, रुट्ठो भणइ-रुंभह, ते दंडा निविण्णा, तेहिं सो चेव राया आवाहिओएहि जाव एयं ते बंधित्ता अप्पेमो, सो य पच्छन्नो अच्छइ, तस्स दिवसा विस्सरिया, सत्तमे दिवसे रायपथं सोहावेइ, मणुस्सेहि य रक्खावेइ । एगो य देवकुलिगो पुप्फकरंडगहत्थगओ पञ्चसो पविसइ, सन्नाडो" वोसरित्ता पुप्फेसि ओहाडेइ, रायावि सत्तमे दिवसे आसचडगरेणं नीति, जामि तं समणयं मारेमि, जाति, वोलंतो जाव अन्नेणं आसकिसोरेणं सह पुप्फेहि उक्खिविया खुरेणं मुहं सण्णा ऐगआ, तेन नातं जहा मारेज्जामि, ताहे दंडाण अनापुच्छाए नियत्तिउमारद्धो ते जाणंति दंडा-नूनं रहस्सं भिन्नं, जाव घरं न पवेसइ ताव गेण्हामो, गहिओ, इयरो य राया आणीओ, ताहे तेन कुंभीए सुणए छुभित्ता बारं बद्धं, हेट्ठा अग्गी जालिओ, ते Page #328 -------------------------------------------------------------------------- ________________ उपोद्घातः - [नि.870] 325 सुणया ताविजन्ता तं खंडाखंडेहिं छिंदंति । एवं सम्मावाओ कायव्यो, जहा कालगजेणं ॥ तथा चामुमेवार्थमभिधित्सुराहनि. (871) दत्तेण पुच्छिओ जो जण्णफलं कालओ तुरुमिणीए । समयाए आहिएणं संमं वुइयं भदंतेणं ॥ वृ. 'दत्तेन' धिग्जातिनृपतिना पृष्टो यो यज्ञफलं कालको मुनिस्तुरुमिण्यां नगर्यां तेन 'समतयाऽऽहितेन' मध्यस्थतया गृहीतेन, इहलोकभयमनपेक्ष्य 'संमं वुइयं भयंतेणं' ति सम्यगुदितं भदन्तेन, मा भूदु मद्वचनादधिकरणप्रवृत्तिरिति गाथार्थः ॥ समासद्वारमिदानीं, तत्र कथानकम्-खीपइट्ठिए नगरे एगो धिज्जाइओ पंडियमाणी सासणं खिंसइ, सो वाए पइण्णाए उग्गाहिऊण पराइणित्ता पव्वाविओ, पच्छा देवयाचोइयस्स उवगयं, दुगुंछंन मुंचइ; सण्णातया से उवसंता, अगारी नेहं न छड्डुह, कम्मणं दिन्नं, किह मे वसे होज्जा ?, मओ देवलोए उववन्नो । सावि तण्णिव्वेएण पव्वैया, अणालोइया चेव कालं काऊण देवलोए उववन्ना । तओ चइऊण रायगिहे नयरे धनो नाम सत्थवाहो, तस्स चिलाइया नाम चेडी, तीसे पुत्तो उववण्णो, नाम से कयं चिलायगोत्ति । इयरीवि तस्सेव धनस्स पंचण्हं पुत्ताणमुवरि दारिया जाया, सुंसुमा से नामं कयं, सो य से बालग्गाहो दिन्नो, अनालिओ करेइ, ताहे निच्छूढो सीहगुहं चोरपल्लिंआ, तत्थ अग्गप्पहारी नीसंसो य, चोरसेनावई मओ, सो य सेनावई जाओ, अन्नया चोरे भणइ रायगिहे धनो नाम सत्यवाहो, तस्स धूया सुंसुमा दारिया, तहिं वच्चामो, धनं तुम्ह सुंसुमा मज्झ, ओसोवणिं दाउं ऐगओ, नामं साहित्ता धनो सह पुत्तेहिं आधरिसितो, तेऽवितं घरं पविसित्ता धनं चेडिं च गहाय पहाविया, धनेन नयरगुत्तिया सद्दाविया, मम धूयं नियत्तेह, दव्वं तुब्मं, चोरा भग्गा, लोगो धनं गहाय नियत्तो, इयरो सह पुत्तेहिं चिलायगस्स मग्गओ लग्गो, चिलाओवि दारियं गहाय णस्सइ, जाहे चिलाअओ न तरै सुंसमं वहिउं, इमेवि दुक्का, ताहे सुंसमाए सीसं गहाय पत्थिओ, इयरे धाडिया नियत्ता, छुहाए य परियाविजंति, ताहे धणो पुत्ते भणइ-ममं मारित्ता खाह, ताहे वच्चह नयरं, ते नेच्छंति, जेट्ठो भणइ-ममं खायह, एवं जाव डहरओ, ताहे पिया से भणइ-मा अन्नमन्न मारेमो, एयं चिलायएण ववरोवियं सुंसुमं खामो, एवं आहारित्ता पुत्तिमंसं । एवं साहूणवि आहारो पुत्तिमंसोवमो कारणिओ, तेन आहारेण नयरं गया, पुनरवि भोगाणमाभागी जाया, एवण साहूवि निव्वाणसुहस्स आभागी भवति । सोवि चिलायओसीसेण गहिएणं दिसामूढो जाओ, जाव एगं साहुं पासइ आयाविंतं, ते भणइ-समासेण धम्मं कहेहि, मा एवं चेव तुब्मवि सीसं पाडेमि, तेन भणियं-उवसमविवेयसंवरं, सो एयाणि पयाणि गहाय एगते चिंतिउमारद्धो-उवसमो कायव्वो कोहाईणं, अहं च कुद्धओ, विवेगो धनसयनस्स कायव्वो, तं सीसं असिं च पाडेइ, संवरो-इंदियसंवरो नोईदियसंवरो य, एवं झायै जाव लोहियगंधेण कीडिगाओ खाइउमारद्धाओ, सो ताहिं जहा चालिणी तहा कओ, जाव पायच्छिराहिं जाव सीसकरोडी ताव गयाओ, तहवि न झाणाओ चलिओत्ति ॥ तथा चामुमेवार्थ प्रतिपिपादयिषुराह नि. (872) जो तिहि पएहि सम्मं समभिगओ संजमं समारूढो । Page #329 -------------------------------------------------------------------------- ________________ 326 - आवश्यक मूलसूत्रम्-1उवसमविवेयसंवरचिलायपुत्तं नमसामि ॥ वृ-यस्त्रिभिः पदैः सम्यक्त्वं 'समभिगतः' प्राप्तः, तथा संयम समारुढंः, कानि पदानि ? उपशमविवेकसंवराः उपशमः-क्रोधादिनिग्रहः, विवेकः-स्वजनसुवर्णादित्यागः, संवर-इन्द्रियनोइन्द्रियगुप्तिरिति, तमित्थम्भूतमुपशमविवेक-संवारचिलात पुत्रं नमस्ये, उपशमादिगुणानन्यत्वाच्चिलातपुत्र एवोपशमविवेकसंवर इति, स चासौ चिलातपुत्रश्चेति समानाधिकरण इति। नि. (873) अहिसरिया पाएहिं सोणियगंधेन जस्स कीद्दीओ। खायंति उत्तमंगं तं दुक्करकारयं वंदे ॥ kRabhisRtAH पद्भयांशोणितगन्धेन यस्य कीडिका 'विचलिताध्यवसायस्य भक्षयन्त्युत्तमाङ्ग, पद्भयां शिरावेधगता इत्यर्थः, तं दुष्करकारकं वन्दे इति गाथार्थः ॥ नि. (874) धीरो चिलायपुत्तो मूयइंगलियाहिं चालिणिव्व को। सो तहवि खज्जमाणो पडिवण्णो उत्तमं अत्तुण्। वृ-'धीरः' सत्त्वसम्पन्नश्चिलातीपुत्रः 'मूतिंगलियाहिं' कीटिकाभिर्भक्ष्यमाणश्चालनीव कृतो यः, तथापि खाद्यमानः प्रतिपन्न उत्तममर्थं, शुभपरिणामापरित्यागादिति हृदयम् । नि. (875) अड्डाइज्जेहिं राइणदिएहिं पत्तं चिलाइपुत्तेणं । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥ वृ-अर्द्धतृतीय रात्रिन्दिवैः प्राप्तं चिलातीपुत्रेण देवेन्द्रस्येव अमरभवनं देवेन्द्रामरभवनम्, अप्सरोगणसङ्खलं रम्यमिति गाथार्थः ॥ संक्षेपद्वारमाधुनानि. (876) सयसाहस्सा गंथा सहस्स पंच य दिवड्डमेगं च । ठविया एगसिलोए संखेवो एस नायव्यो । वृ-चत्तारि रिसी गंथे सतसाहस्से काउं जियसत्तुं रायाणमुवत्थिया, अम्ह सत्थाणि सुणेहि तुमं पंचमो लोगपालो, तेन भणियं-केत्तियं?, ते भणंति-सयसाहस्सियाओ संधियाओ चत्तारि, भणइ-मम रज्जं सीयै, एवं अद्धद्धं ओसरंतं जावेकेको सिलोगो ठिओ, तंपि न सुणै, ताहे चौहिवि नियमतपदरिसणसहितो सिलोगो कओ, स चायम् "जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया । बृहस्पतिरविश्वासः पञ्चालः स्त्रीषु मार्दवम् ॥ 1 ॥ " आत्रेय एवमाह-जीर्णे भोजनमासेवनीयमारोग्याथिनेति, एवं प्रत्येकं योजना कार्या, एवं सामायिकमपि चतुर्दशपूर्वार्थसंक्षेपो वर्तत इति ॥ द्वारम् ॥ अधुनाऽनवद्यद्वारं, तत्राऽऽख्यानकम्वसंतुरे नगरे जियसत्तू राया धारिणी देवी तेसिं पुत्तो धम्मरुई, सो य राया थेरो ताव सो पव्वइउकामो धम्मरुइस्स रज्जं दाउमिच्छइ, सा माउं पुच्छइ-कीस ताओ रज्जं परिचयै ?, सा भणइ-संसार, वद्धणं, सो भणइ-ममवि न कज्जं, सह पियरेण तावसो जाओ, तत्थ अमावसा होहितित्ति गंडओ उग्घोसेइ-आसमो कलं अमावसा होहिति तो पुप्फफलाण संगहं करेह, कल्लं न वट्टै छिंदिउं, धम्मरुई चिंतेइ-जै सव्वकालं न छिज्जेज तो सुंदर होज्जा । अन्नया साहू अमावासाए तावसासमस्स अदूरेण वोलेंति, त धम्मरुई पिच्छिऊण भणइ-भगवं ! किं तुझं अन्नाउट्टी नत्थि ? तो अडविं जाह, ते भणंति-अम्हं जावज्जीवाए अनाउट्टी, सो संभंतो Page #330 -------------------------------------------------------------------------- ________________ उपोद्घातः - [ नि. 876 ] चिंतेउमारद्धो, साहूवि गया, जाई संभरिया, पत्तेयबुद्धो जाओ ॥ अमुमेवार्थमभिधित्सुराहनि. (877) सोऊण अनाउटिं अणभीओ वज्जिऊण अणगं तु । अणवजयं उवगओ धम्मरुई नाम अनगारो ॥ 327 वृ- 'श्रुत्वा' आकर्ण्य, आकुट्टनम् आकुट्टिश्छेदनं हिंसेत्यर्थः, न आकुट्टिः - अनाकृट्टिस्तां सर्वकालिकीमाकर्ण्य, 'अणभीतः' 'अण रण' इति दण्डकधातुः, अणति गच्छति तासु तासु जीवो योनिष्वनेनेत्यणं पापं तद्भीतः, वर्जयित्वाऽणं तु-परित्यज्य सावद्ययोगम् 'अणवजयं उवगओ' त्ति वर्जनीयः वर्ज्यः अणस्य वर्ज्यः अणवर्ज्यस्तद्भावस्तामणवर्ज्यतामुपगतः साधुः संवृत्त इत्यर्थः, धर्मरुचिर्नामानगार इति गाथार्थः ॥ साम्प्रतं परिज्ञाद्वारावयवार्थः प्रतिपाद्यत इति, तत्र कथानकं प्रागुक्तम्, इदानीं गाथोच्यते नि. (878) परिजाणिऊण जीवे अजीवे जाणणापरिण्णाए । सावज्जजोगकरणं परिजाणइ सो इलापुत्तो ॥ वृ- परिज्ञाय जीवानजीवांश्च 'जाणणापरिण्णाए' त्ति ज्ञपरिज्ञया 'सावद्ययोगकरणं' सावद्ययोगक्रियां 'परिजाणइ' त्ति प्रत्याख्यानपरिज्ञया स इलापुत्र इति गाथार्थः ॥ द्वारं ॥ प्रत्याख्यानद्वारं, तत्र कथानकम्-तेतलिपुरणयरे कणगरहो राया, पउमावई देवी, राया भोगलोलो जाते 2 पुतो वियंगे, तेतलिसुओ अमञ्च्चो, कलाओ पूसियारसेट्ठी, तस्स धूया पोट्टिला आगासतलगे दिट्ठा, मग्गिया, लद्धाय, अमच्यो य एगंते पउमावईय भण्णइ एगं कहवि कुमारं सारक्खह तो तव य मम य भिक्खाभायणं भविस्सइत्ति, मम उयरे पुत्तो, एवं रहस्सगयं सारवेमो, संपत्ती य पोट्टिला देवी य समं चेव पसूया, पोट्टिलाए दारिया देवीए दिन्ना, कुमारो पोट्टिलाए, सो संवडै, कलाओ य गेण्हइ । अन्नया पोट्टिल अनिट्ठा जाया, नाममवि न गेहै, अन्नया पव्वैयाओ पुच्छइ-अस्थि किंचि जाणह, जेण अहं पिया होज्जा, ताओ भांतिन वट्टै एयं कहेउं, धम्मो कहिओ, संवेगमावण्णा, आपुच्छइ - पव्वयामि, भणइ - जै संबोहेसि, ताए पडिस्सुयं, सामण्णं काउं देवलोगं गया सो राया मओ, ताहे पौरस्स दंसेइ कुमारं, रहस्सं च भिंदै, ताहे सोऽभिसित्तो, कुमारं माया भणइ - तेतलिसुयस्स सुटु वट्टेज्जाहि, पहावेण तंसि राया जाओ, तस्स णामं कणगज्झओ, ताहे सव्वठाणेसु अमच्यो ठविओ, देवो तंबोइ न संबुज्झइ, ताहेरायाणगं विपरिणामेइ, जओ जओ ठाइ तओ तओ राया परमुहो ठाइ, भीओ घरमागओ, सोऽवि परियणो नाढाइ, सुठुतरं भीओ, ताहे तालपुडं विसं खाइ, न मरै, कंको असी खंधे निसिओ, न छिंदै, उब्बंधै, रज्जु छिंदै, पाहाणं गलए बंधिता अत्थाह पाणियं पविट्ठो, तत्थवि थाहो जाओ, ताहे तणकूडे अग्गि काउंपविट्ठो, तत्थवि न डज्झइ, ताहे नयराओ निम्फिडै जाव पिट्ठओ हत्थी धाडेइ, पुरओ पवातखड्डा, दुहओ अचक्खुफासे मज्झे सराणि पतंति, तत्थ ठिओ, ताहे भणइ-सहा पोट्टिले साविगे 2 जै नित्थारेज्जा, आउसो पोट्टिले ! कओ वयामो ?, ते आलावगे भणइ जहा तेतलिणाते, ताहे सा भै-भीयस्स खलु भो पव्वज्जा, आलावगा, तं दद्दूण संबुद्धो भणइ-रायाणं उवसामेहि, मा भणिहिति-रुट्ठो पव्वइओ, ताहे साहरियं जाव समंततो मग्गिज्जइ, रन्नो कहियं-सह मायाए निग्गओ, खामेत्ता पवेसिओ, निक्खमणसिवियाए नीणिओ, पव्वइओ, तेन दढं आवैगहि तस्स Page #331 -------------------------------------------------------------------------- ________________ 328 आवश्यक मूलसूत्रम्-1 एणावि पच्चक्खाणे समया कया ॥ अत्र गाथा-- नि. (879) पञ्चखे दणं जीवाजीवे य पुण्णपावं च । पच्चक्खाया जोगा सावजा तेतलिसुएणं ॥ वृ-प्रत्यक्षानिव दृष्ट्वा देवसंदर्शने, कान् ? -जीवाजीवान् पुण्यपापंच प्रत्याख्याता योगाः सावद्यास्तेतलिसुतेनेति गाथार्थः ॥ गतं निरुक्तिद्वारं, उपोद्पात नियुक्तिः समाप्ताः मुनि दीपरलसागरेण संशोधिता सम्पादिता आवश्यक सूत्रे उपोद्घात नियुक्तिः सटीकं स्माप्ता। (नमस्कार नियुक्तिः) वृ- अथ सूत्रस्पर्शिकनियुक्त्यवसरः, सा च prAptAvasAra'pi नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततश्च सूत्रानुगमे वक्ष्यामः । आह-यद्येवं किमिति तस्याः खल्विहोपन्यासः ?, उच्यते, नियुक्तिमात्रसामान्यात्, एवं सूत्रानुगमोऽप्यसरप्राप्त एव, तत्र च सूत्रमुच्चारणीयं, तच किम्भूतं ?, तत्र लक्षणगाथानि. (880) अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च । लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं । / वृ- अल्पग्रन्थं च महार्थं चेति विग्रहः, 'उत्पादव्यध्रौव्ययुक्तं सदि' त्यादिवत्, अधिकृतसामायिकसूत्रवद्वा, द्वात्रिंशद्दोषविरहितं यच्च, क एते द्वात्रिंशद्दोषाः ?, उच्यन्तेनि. (881) अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमधियमूणं पुणरुत्तं वाहयमजुत्तं । / नि. (882) कमभिन्नवयणभिण्णं विभत्तिभिन्नं च लिंग भिन्नं च । अनभिहियमपयमेव य सभावहीणं ववहियं च ॥ नि. (883) कालजतिच्छविदोसा समयविरुद्धं च वयणमित्तं च । अत्थावत्तीदोसो य होइ असमासदोसो y॥ नि. (884) उवमारूवगदोसाऽनिद्देस पदत्थसंधिदोसो य । एए उ सुत्तदोसा बत्तीसं होंति नायव्वा ॥ वृ-तत्र 'अनृतम्' अभूतोद्भावनं भूतनिह्नवश्व, अभूतोद्भावनं-प्रधानं कारणमित्यादि, भूतनिह्नवः-नास्त्यात्मेत्यादि 1, 'उपघातजनकं' सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि 2, वर्णक्रमनिर्देशवत् निरर्थकमारादेसादिवत्, Ar At es ityete आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्रं विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते, इत्येवंभूतं निरर्थकमभिधीयते, डित्यादिवद्वा 3, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकं, तथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके ! दिशमुदीची, स्पर्शनकस्य पिता प्रतिसीन इत्यादि 4, वचनविधातोऽर्थविकल्पोपपत्त्या छलं वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि 5, द्रोहस्वभावं द्रुहिलं, यथा Page #332 -------------------------------------------------------------------------- ________________ नमस्कारः - [नि.884] 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते ॥ 1 ॥ ' 329 कलुषं वा द्रुहिलं, येन पुण्यपापयोः समताऽऽपाद्यते, यथा- 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः' इत्यादि 6, 'निःसारं' परिफल्गु वेदवचनवत् 7, वर्णादिभिरभ्यधिकम् अधिकं 8, तैरेव हीनम् - ऊनम् 9, अथवा हेतूदाहरणाधिकमधिकं, यथाऽनित्यः शब्दोः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एताभ्यामेव हीनम् - ऊनं यथा - अनित्यः शब्दो घटवत् अनित्यः शब्दः कृतकत्वादित्यादि 8-9 शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, तत्र शब्दपुनरुक्तम् - इन्द्र इन्द्र इति, अर्थपुनरुक्तम् - इन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, यथा-पीनो देवदत्तो दिवा न भुङ्क्ते रात्रौ भुङ्ग इति स पुनरुक्तमाह 10, 'व्याहतं ' यत्र पूर्वेण परं विहन्यते, यथा- 'कर्म चास्ति फलं चास्त, कर्ता नास्ति च कर्मणा' मित्यादि 11, 'अयुक्तम्' अनुपपत्तिक्षमं, यथाऽतेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥ 1 ॥ ' इत्यादि 12, 'क्रमभिन्नं' यत्र यथासङ्ख्येमनुदेशो न क्रियते, यथा 'स्पर्शनरसनघ्राणचक्षुः श्रोत्राणामर्थाः स्पर्शरसगन्धवर्णशब्दा' इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि 13, 'वचनभिन्नं' वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिताः इत्यादि 14, विभक्तिभिन्नं विभक्तिव्यत्यय, यथैष वृक्ष इति वक्तव्ये एष वृक्षमित्याह 15, लिङ्गभिन्नं लिङ्गव्यत्ययः, यथेयं स्त्रीति वक्तव्येऽयं स्त्रीत्याह 16, 'अनभिहितम्' अनुपदिष्टं स्वसिद्धान्ते, यथा सप्तमः पदार्थो दशमं द्रव्यं वा वैशेषिकस्य, प्रधानपुरुषाभ्यामभ्यधिकं साङ्ख्यस्य, चतुः सत्यातिरिक्तं शाक्यस्येत्यादि 17, अपदं पद्यविधौ पद्ये विधातव्येऽन्यच्छन्दोऽभिधानं यथाऽऽर्यापदे वैतालीयपदाभिधानं 18, 'स्वभावहीन' यद्वस्तुनः स्वभावतोऽन्यथावचनं, यथा शीतोऽग्निर्मूर्तिमदाकाशमित्यादि 19, 'व्यवहितम् ' अन्तर्हितं, यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतो ऽभिधाय पुनः प्रकृतमभिधीयते, यथा हेतुकथनमधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्यादि 20, कालदोषः अतीतादिकालव्यत्यः, यथा रामो वन प्राविशदिति वक्तव्ये विशतीत्याह 21, यतिदोषः - अस्थानविच्छेदः तदकरणं वा, 22, 'छविः' अलङ्कारविशेषस्तेन शून्यमिति 23, 'समयविरुद्धं च ' स्वसिद्धान्तविरुद्धं यथा साङ्ख्यस्यासत् कारणे कार्य सद् वैशेषिकस्येत्यादि 24, वचनमात्रं निर्हेतुकं यथेष्टभूदेशे लोकमध्याभिधानवत् 25, 'अर्थापत्तिदोषः' यत्रार्थादनिष्टापत्तिः, यथा 'ब्राह्मणो न हन्तव्य' इति, अर्थादब्राह्मणघातापत्तिः 26, 'असमासदोषः ' समासव्यत्ययः, यत्र वा समासविधौ सत्यसमासवचनं, यथा राजपुरुषोऽयमित्यत्र तत्पुरुषे समासे कर्त्तव्ये विशेषणसमासकरणं बहुव्रीहिसमासकरणं यदिवा असमासकरणं राज्ञः पुरुषोऽयमित्यादि 27, 'उपमादोषः' हीनाधिकोपमानाभिधानं यथा मेरुः सर्षपोपमः, सर्षपो मेरुसमो बिन्दुः समुद्रोपम इत्यादि 28, रूपकदोषः स्वरूपावयवव्यत्ययः, यथा पर्वतरूपावयवानां पर्वतेनानभिधानं, समुद्रावयवानां चाभिधानमित्यादि 29, 'अनिर्देशदोषः ' यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्तः स्थाल्यामोदन पचतीति वक्तव्ये Page #333 -------------------------------------------------------------------------- ________________ 330 आवश्यक मूलसूत्रम्-1/1 पचतिशब्दानभिधानं 30, 'पदार्थदोषः' यत्र वस्तुपर्यायवाचिनः पदस्यार्थान्तरपरिकल्पनाऽऽश्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य 31, 'सन्धिदोषः' विश्लिष्टसंहितत्वं व्यत्ययो वेति 32 / एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्र तदिति वाक्यशेषः, 'द्वात्रिंशद्दोषरहितं यच्च' इति वचनात्तच्छब्दनिर्देशो गम्यते ॥ अष्टाभिश्च गुणैरुपेतं यत् तल्लक्षणयुक्तमिति वर्तते, ते चेमे गुणाःनि. (885) निद्दोसं सारवंतं च हेउजुत्तमलंकियं । उवनीयं सोवयारं च मियं महुरमेव y॥ वृ-'निर्दोषं दोषमुक्तं सारवत्' बहुपर्यायं, गोशब्दवत्सामायिकवद्वा, अन्वयव्यतिरेकलक्षणा हेतवस्तद्युक्तम्, 'अलङ्कृतम्' उपमादिभिरुपेतम्, 'उपनीतम्' उपनयोपसंहृतं, "सोपचरम्' अग्राम्याभिधानं, 'मितं' वर्णादिनियतपरिमाणं, 'मधुरं श्रवणमनोहरम् । अथवाऽन्ये सूत्रगुणाःनि. (886) अप्पक्खरमसंदिद्धं सारवं विस्सओमुहं । अत्योभमणवजं च सुत्तं सव्वण्णुभासियं ॥ वृ-'अल्पाक्षरं मिताक्षर, सामायिकाभिधानवत्, 'असंदिग्धं सैन्धवशब्दवल्लवणघोटकाद्यनेकार्थसंशयकारिन भवति, 'सारवत्' बहुपर्यायं, 'विश्वतोमुखम्' अनेकमुखं प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, प्रतिमुखेमनेकार्थाभिधायकं वा सारवत्, 'अस्तोसकं' वैहिहकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभकाः-निपाताः, 'अनवद्यम्' अगा, न हिंसाभिधायकं 'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वच्नान्यूनानि पशुभिस्त्रिभिः ॥ " इत्यादिवचनवत्, एवंभूतं सूत्रं सर्वमज्ञभाषितमिति । ततश्च सूत्रानुगमात् सूत्रेऽनुगतेऽनवद्यमिति निश्चिते पदच्छेदानन्तरं सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः (अध्ययनं-1) मू. (7) नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो (लोए) सव्वसाहूणं, एसो पंच नमुक्कारो, सव्वपावप्पणासणो, मंगलाणं च सव्वेसिं पढमं havai mNglN। ततः सूत्रस्पर्शनियुक्तिश्चरमानुयोगद्वारविहिता नयाश्च भवन्ति, समकं चैतदनुगच्छतीति, आह च भाष्यकार: ___ 'सुत्तं सुत्तानुगमो सुत्तालावगकओय निक्खेवो । सुत्तप्फासियनिजुत्ती नया य समगं तु वचंति ॥ " सूत्रानुगमादीनां चायं विषयः-सपदच्छेदं सूत्रीमभिधाय अवसितप्रयोजनो भवति सूत्रानुगमः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शनियुक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधायेति, तच्च प्रायोनैगमादिनयमतविषयमिति वस्तुतस्तदन्त विन एव नया इति, न चैतत् स्वमनीषिकयोच्यते, यत आह भाष्यकार: "होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयानुगयो । Page #334 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.884] 331 सुत्तालावयनासो नामाइन्नासविनिओगं ॥ 1 ॥ सुत्तफासिय-निज्जत्तिविनिओगो सेसओ प्य्त्थाई। पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ 2 ॥ " आह-यद्येवमुत्कमतो निक्षेपद्वारे किमिति सूत्रालापकन्यासोऽभिहित?, उच्यते, निक्षेपसामान्यल्लाघवार्थमित्यलं प्रसङ्गेन । एवं विनेयजनानुग्रहायानुगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शितः, अधुना प्रकृतं प्रस्तुमः, तत्र सूत्रं सूत्रानुगमे सत्युच्चारणीयं, तच्च पञ्चनमस्कारपूर्वकं, तस्याशेषश्रुतस्कन्धान्तर्गतत्वात्, अतोऽसावेव सूत्रादौ व्याख्येयः, सर्वसूत्रादित्वात्, सर्वसम्मतसूत्रादिवत्, सूत्रादित्वं चास्य सूत्रादौ व्याख्यायमानत्वात्, नियुक्तिकृतोपन्यस्तत्वाद्, अन्ये तु व्याचक्षते-मङ्गलत्वोदेवायं सूत्रादौ व्याख्यायत इति, तथाहि-त्रिविधं मङ्गलम् आदौ मध्येऽवसाने च, तत्राऽऽदिमङ्गलार्थ नन्दी व्याख्याता, मध्यमङ्गलार्थ तु तीर्थकरादिगुणाभिधायकः 'तिर्थकरे' इत्यादि गाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति, एतच्चायुक्तं, शास्त्रस्यापरिसमाप्तत्वादवसानत्वानुपपत्तेः, न चाऽऽदिमङ्गलत्वमप्यस्य युज्यते, तस्य कृतत्वात्, कृतकरणे चानवस्थाप्रसङ्गात्, अलं वा परबुद्धिमान्प्रदर्शनेन, नैष सतां न्यायः, सर्वथा गुरुवचनाद् यथाऽवधारितं तत्त्वार्थमेव प्रतिपादयामः । सूत्रादिश्च नमस्कारः, अतस्तमेव प्राग व्याख्याय सूत्रं व्याख्यास्यामः, स चोत्पत्त्याद्यनुयोगद्वारानुसारतो व्याख्येयः, तत्र नमस्कारनियुक्तिप्रस्ताविनीमिमामाह गाथां नियुक्तिकारःनि. (887)उप्पत्ती (1) निक्खेवो (2) पयं (3) पयत्थो (4) परूवणा (5) वत्थु (6) / अक्खेव (7) पसिद्धि (8) कमो (9) पओयणफलं न्मोकारो॥ वृ-उत्पादनम् उत्पत्तिः, प्रसूतिः उत्पाद इत्यर्थः, सोऽस्य नमस्कारस्य नयानुसारतश्चिन्त्यः, तथा निक्षेपणं निक्षेपो न्यास इत्यर्थः, स चास्य कार्यः, पद्यतेऽनेनेति पदं तच्च नामिकादि, तच्चास्य वाच्यं, तथा 'पदार्थः' पदस्यार्थः पदार्थः, स च वाच्यः, तस्य च निर्देशः सदाद्यनुयोगद्वारविषयत्वात्, प्रकर्षेण रूपणा-प्ररूपणा कार्येति, वसन्त्यस्मिन् गुणा इति वस्तु तदर्ह वाच्यम्, आक्षेपणम् आक्षेपः आशङ्केत्यर्थः, सा च कार्या, प्रसिद्धिः तत्परिहाररूपा वाच्येति, क्रमः अर्हदादिरभिधेयः, 'प्रयोजनं तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्तते तत्प्रयोजनम्-अपवर्गाख्यं, तथा 'फलं' तच्च क्रियाऽनन्तरभावि स्वर्गादिकम्, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थप्रतिपादयन्ति, नमस्कारः खल्वेभिरिश्चिन्त्य इति गाथासमुदायार्थः ॥ 'यथोद्देशं निर्देश' इति न्यायमाश्रित्योत्पत्तिद्वारनिरूपणायाऽऽह नियुक्तिकारःनि. (888) उप्पन्नाऽनुप्पन्नो इत्थ nayA''inigamassa'nuppanno / सेसाणं उप्पन्नो जै कत्तो ?, तिविहसामित्ता ॥ वृ-उत्पन्नश्चासावनुत्पन्नश्च स इति समानाधिकरणः, क्तेन नविशिष्टेनानञ् कृताकृतादिवदुत्पन्नानुत्पन्नः, स्याद्वादिन एव एवंप्रकारः समासो युज्यते, नान्यस्यैकान्तवादिनः, एकत्रैकदा परस्पविरुद्धधर्मानभ्युपगमात्, आह-स्याद्वादिनोऽपि कथमेकत्रैकदा परस्परविरुद्धधर्माध्यास इति, उच्यते, 'एत्थ Naya'tti अत्र नयाः प्रवर्तन्ते, ते च नैगमादयः सप्त, नैगमोऽपि द्विभेद: Page #335 -------------------------------------------------------------------------- ________________ 332 आवश्यक मूलसूत्रम्-1-1/1 सर्वसङ्ग्राही देशसङ्ग्राही च, तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वान्नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः, 'सेसाणं उप्पण्णोति शेषाः-विशेषग्राहिणस्तेषां शेषाणां विशेषग्राहित्वात् तस्य चोत्पादव्ययवत्त्वात् उत्पादव्यशून्यस्य वान्ध्येयादिवदवस्तुत्वात् नमस्कारस्य च वस्तुत्वादुत्पन्न इति, आह-शेषाः सङ्ग्रहादयः, सङ्ग्रहस्य च विशेषग्राहित्वं नास्तीति, उच्यते, तस्यादिनैगम एवान्तर्भावान्न दोष इति, अतः शेषाणामुत्पन्नः, 'जै कत्तोऽत्ति यद्युत्पन्नः कुत? इति, आह-'तिविह-सामित्ता' त्रिविधं च तत् स्वामित्वं चेति समासः, तस्मास्त्रिविधस्वामित्वात्-त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः । आह-एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, न, अशेषवस्तुन एव तत्त्वतः सामान्यविशेषात्मकत्वात्, सामान्यर्धेः सत्त्वादिभिरनुत्पादात् विशेषर्धेः संस्थानानुपूर्व्यादिभिरुत्पादाद्, विजृम्भितं चात्र भाष्यकृता तत्तु नोच्यते ग्रन्थविस्तर भयाद्, गमिनकामात्रमेवैतदिति गाथार्थः यदुक्तं -'त्रिविधस्वामित्वादिति, तत् त्रिविधस्वामित्वमुपदर्शयन्नाहनि. (889)समुट्ठाण 1 वायणा 2 लद्धिओ य 3 पढमे नयत्तिए तिविहं । उज्जुसुय पढमवजं सेसनया लद्धिमिच्छति ॥ वृ-समुत्थानतो वाचनातो लब्धितश्च नमस्कारः समुत्पद्यत इति वाक्यशेषः, सम्यक् सङ्गतं प्रशस्तं वोत्थानं समुत्थानं तन्निमित्तं नमस्कारस्य, कस्य समुत्थानम् ?, अन्यस्याश्रुतत्वात्तदाधारभूतत्वात् प्रत्यासन्नत्वाद् देहस्यैव गृह्यते इति, युक्तं च देहसमुत्थानं नमस्कारकारणं, तद्भावभावित्वान्यथाऽनुपपत्तेरिति, अतः समुत्थानतः 1, वाचनं वाचना-परतः श्रवणम् अधिगम उपदेश इत्यनान्तरं, मा च नमस्कारकारणं, तद्भावभावित्वादेवेति, अतो वाचनात्ः 2, लब्धिः-तदावरणकर्मक्षयोपशमलक्षणा, सा च कारणं, तद्भावभावित्वादेव, अतो लब्धितश्च 3, पदान्तप्रयुक्तश्चशब्दो नयापेक्षया त्रयाणामपि प्राधान्यख्यापनार्थः । अत एवाह-'पढमे नयत्तिए तिविहंति प्रथमे नयत्रिकेऽशुद्धनैगमसङ्ग्रहौ कथं त्रिविधं कारणमिच्छतः ?, तयोः सामान्यमात्रावलम्बित्वाद्, उच्यते, 'Adinegamassa'Nuppanna' इत्यत्रेव प्रथमनयत्रिकात् तयोरुत्कलितत्वान्न दोषः, 'उज्जुसुयपढमवज्जंति' क्रजुसूत्रः प्रथमवर्ज-समुत्थानाख्यकारणशून्यं कारणद्वयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात्, तद्भावेऽपि, वाचनालब्धिशून्यस्यासम्भवात्, 'सेस नया laddhimicchaMti'tti शेषनयाः-शब्दादयो लब्धिमेव एकां कारण-मिच्छन्ति, वाचनाया अपि व्यभिचारित्वात्, तथाहि-सत्यामपि वाचनायां लब्धिरहितस्य गुरुकर्मणोऽभव्यस्य वा नैवोत्पद्यते नमस्कारः, तस्यां सत्यामेवोत्पद्यते, ततोऽसाधरणत्वात्सव कारणमिति गाथार्थः ॥ इदानीं निक्षेपः, स च चतुर्धा-नामनमस्कारः स्थापनानमस्कारः द्रव्यनमस्कारः भावनमस्कारश्च, नामस्थापने सुगमे, ज्ञभव्यशरीरातिरिक्तद्रव्यनमस्काराभिधित्सयाऽऽहनि. (890) निलाइ दव्व भावोवउत्तु जं कुञ्ज संमदिट्ठी उ । नेवाइअं पयं द्व्व्भाव्स्ण्कोअन्प्य्त्यो। वृ-निह्नवादिद्र्व्यनमस्कारः, नमस्कारनमस्कारवतोरव्यतिरेकात्, आदिशब्दात् द्रव्यार्थो वा यो मन्त्रदेवताधाराधनादाविति, एत्थ दव्वनमोक्कारे उदाहरणं-वसंतपुरे नयरे जियसत्तू राया, धारिणीसहिओ ओलोयणं करेइ, दमगपासणं, अनुकंपाए नैसरिसा रायाणोत्ति भणइ देवी, Page #336 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 890] 333 रन्ना आणाविओ, कयालंकारो दिन्नवत्थो तेहिं उवनीओ, सो य कच्छूए गहिएल्लओ, भासुरं ओलग्गाविज्जइ, कालंतरेण रायाणए से रज्जं दिन्नं, पेच्छइ दंडभडभोइए देवयाययणपूयाओ करेमाणे, सो चिंतेइ - अहं कस्स करेमि ?, रन्नो आययणं करेमि तेन देउलं कयं, तत्थ रन्नो देवीए य पडिमा कया, पडिमापिवेसे आणीयाणि पुच्छंति, साहै, तुट्ठो राया सक्कारेइ, सो तिसंझं अच्चेइ, पडियरणं, तुट्ठेण राइणा से सव्वट्ठाणगाणि दिन्नानि, अन्नया राया दंडयत्ताए गओ तं सव्वंतेउरट्ठाणेसु ठवेऊणं, तत्थ य अंतेउरियाओ निरोहं असहमाणिओ तं चेव उवचरंति, सोच्छ, ताहे ताओ भत्तगं नेच्छंति, पच्छा सणियं पविट्ठो, विट्टालिओ य, राया आगओ, सिट्टे विनासिओ । रायत्त्थाणीओ तित्थयरो, अंतेउरत्थाणीया छक्काया, अहवा न छक्काया किंतु संकादओ पदा, मा सेणियादीणवि दव्वनमोक्कारो भविस्सइ, दमगत्याणिया साहू, कच्छूल्लत्थाणीयं मिच्छत्तं, भासूरत्थाणीयं सम्मत्तं, डंडो विनिवाओ संसारे, एस दव्वनमोक्कारो । 'भावोवउत्तु जं कुञ्ज सम्मद्दिट्ठी u' नोआगमतो भावनमस्कारः 'यत् कुर्यात्' यत् करोति शब्दक्रियादि सम्यग्द्दष्टिरेवेति, अत्र च नामादिनिक्षेपाणां यो नयो यं निक्षेपमिच्छति तदेतद्विशेषावश्यकादाशङ्कापरिहारसहितं विज्ञेयम्, इह तु ग्रन्थविस्तरभयादल्पमतिवि-नेयजनानुग्रहार्थं च नोक्तमिति ॥ पदद्वारमधुना-पद्यतेऽनेनेति पदं, तच्च पञ्चधा नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्राश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिकं, धावतीत्याख्यातिकं, संयत इति मिश्र, रूवं नामिकादिपञ्चप्रकारपदसम्भवे सत्याह- 'नेवाइयं पयं' ति निपतत्यर्हदादिषदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकमिति, तत्र 'नम' इति नैपातिकं पदं । / पदार्थद्वारमधुना - तत्र गाथावयवः 'दव्वभावसंकोयणपयत्थो' त्ति नम इत्येतत् पूजार्थं 'णम ग्रह्णत्वे' धातुः 'उणादयो बहुल' मित्यसुन्, नमोऽर्हद्भयः, स च द्रव्यभावसङ्कोचनलक्षण इति, तत्र द्रव्यसंकोचनं करशिरः पादादिसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसज्जोचनप्रधानः पदार्थो द्रव्यभावसङ्कोचनपदार्थः, शाकपार्थिवादेराकृतिगणत्वात् प्रधानपदलोपः, अत्र च भङ्ग चतुष्टयं द्रव्यसङ्कोचो न भावसङ्कोच इत्येकः, यथा पालकस्य, भावसङ्कोचो न द्रव्यसङ्कोच इत्यनत्तरदेवानां द्वितीयः, द्रव्यभावयोः सङ्कोच इति शाम्बस्य तृतीयः, न द्रव्यसङ्कोचो न भावसङ्कोच इति शून्यः । इह च भावसङ्कोचः प्रधानो द्रव्यसङ्कोचोऽपि तच्छुद्धिनिमित्त इति गाथार्थ: / / प्ररूपणाद्वारप्रतिपादनायाऽऽह नि. ( 891) दुविहा परूवणा छप्पया य 1 नवहा य 2 छप्पया इणमो । किं 1 कस्स 2 केण व 3 कहिं 4 किच्चिरं 5 कैविहो व 6 भवे ॥ वृ- 'द्विविधा' द्विप्रकारा प्रकृष्टा - प्रधाना प्रगता वा रूपणा-वर्णना प्ररूपणेति, द्वैविध्यं दर्शयत-इषट्पदा च नवधा च नवप्रकाश नवपदा चेत्यर्थः, चशब्दात् पञ्चपदा च, तत्र 'छप्पया इणमो' षट्पदेयं षट्पदा इदानीं वा, किं ? कस्य ? केन वा ? क्व वा ? कियच्चिरं ? कतिविधो वा भवेन्नमस्कार इति गाथासमुदायार्थः । तत्राऽऽद्यद्वारा वयवार्थाभिधित्सयाऽऽहनि. (892) किं ? जीवो तप्परिणओ पुव्वपडिवन्नओ उ जीवाणं । Page #337 -------------------------------------------------------------------------- ________________ 334 आवश्यक मूलसूत्रम्-1-1/1 जीवस्स व जीवाण व पडुच्च पडिवज्जमाणं तु ॥ वृ-किं शब्दः क्षेपप्रश्नपुंसकव्याकरणेषु, तत्रेह प्रश्ने, अयं च प्राकृतेऽलिङ्गः सर्वनामनपुंसकनिर्देशः सर्वलिङ्गैः सह यथायोगमभिसम्बध्यते, किं सामायिकं ? को नमस्कारः?, तत्र नैगमाद्यशुद्धनयमतमधिकृत्याजीवादिव्युदासेनाह- जीवो नाजीवः, स च सङ्ग्रहनयापेक्षया मा भूदविशिष्टः स्कन्धः, यथाऽऽहुस्तन्मतावलम्बिनः-'पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम्, उतामृतत्वस्येशानो yadannenAtirohatI'tyAdi, तथा तनयविशेषापेक्षयैव मा भूदविशेषो ग्राम इत्यतो नोस्कन्धो नोग्राम इति वाक्यशेषः, सर्वास्तिकायमयः स्कन्धः, तद्देशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्कन्धापत्तेः, अस्कन्धोऽपि न भवति, स्कन्धाभावप्रसङ्गाद्, अनभिलाप्योऽपि न भवति, वस्तुविशेषत्वात्, तस्मान्नोस्कन्धः, स्कन्धैकदेश इत्यर्थः, स्कन्धदेशविशेषार्थद्योतको नोशब्दः, एवं नोग्रामोऽपि भावनीयः, नवरं ग्रामः-चतुर्दशभूतग्रामसमुदायः, यथोक्तम् "एगिंदिय सुहुमियरा सन्नियपणिंदिया सबितिचऊ । पजत्तापज्जत्ता भेदेणं चोद्दसग्गामा ॥ 1 ॥ " __ अलंप्रसङ्गेन, प्रकृतं प्रस्तुमः-सामान्येनाशुद्धनयानां जीवस्तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, शब्दादिशुद्धनयमतं त्वधिकृत्याह-'तप्परिणओ' जीव इति वर्तते, स हि नमस्कारपरिणामपरिणत एव नमस्कारो नापरिणत इत्यर्थः । एकत्वानेकत्वचिन्तायां तु नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्रापेक्षत्वादेको नमस्कारः, व्यवहारस्य व्यवहारपरत्वाद् वहवो नमस्काराः, ऋजुसूत्रादीनां वर्तमानमात्रग्राहित्वाद् बहव एवोपयुक्ताश्चेति समासार्थः, व्यासार्थो विशेषावश्यकादवसेयः, किमितिद्वारं गतं । साम्प्रतं कस्य ? इति द्वारम्, इह च प्राक्प्रतिपन्नप्रति-पद्यमानकाङ्गीकरणतोऽभीष्टमर्थं nirUpayannAha'puvvapaDivannao उ जीवाणं' इत्यादि, प्रकृतचिन्तायामिह पूर्वप्रतिपन्न एव यदाऽधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां जीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां (वा) इत्यक्षरगमनिका, भावार्थस्तु नयैश्चिन्त्यते- यस्मानमस्कार्य-नमस्कर्तृदया-धीनं नमस्कारकरणं, तत्र नैगमव्यवहारमतं नमस्कार्यस्य नमस्कारः,न कर्तुः,यद्यपि नमस्कार-क्रियानिष्पादकः कर्ता तथाऽपि नासौ तस्य, स्वयमनुपयुज्यमानत्वात्,यतिभिक्षावत्,तथाहि-न दातुमिक्षा निष्पादकस्य, अपि तु भिक्षोभिक्षेति प्रतीतम्, अत्र च सम्बन्धविशेषपेक्षावशप्रापिता अष्टौ भङ्गा भवन्ति, तद्यथा-जीवस्य 1 अजीवस्य 2 जीवानां 3 अजीवानां 4जीवस्य चाजीवस्य च 5 जीवस्य चाजीवानां च 6 जीवानामजीस्य च 7 जीवानामजीवानांच 8, अत्रोदाहरणानि "जीवस्स सो जिनस्स व अजीवस्स u jinniNdpddimaae| जीवाए जतीणं पिव अज्जीवाणं तु पडिमाणं ॥ 1 ॥ " जीवस्साजीवस्स य जइणो बिंबस्स चेगओ समयं । जीवस्सजीवाण य जइणो पडिमाण चेगत्थं । / 2 / / जीवाणजीवस्स य जईण बिंबस्स चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण चेगत्यं ॥ 3 ॥ " Page #338 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 892 ] सङ्ग्रहमतं तु नमः सामान्यमात्रं तत्स्वामिमात्रस्य च वस्तुनो जीवो नम इति च तुल्याधिकरणम्, अभेदपरमार्थत्वात् तस्य, कश्चित्तु शुद्धतरः पूज्यजीवपूजकजीवसम्बन्धाज्जीवस्यैव नमस्कार इत्येकं भङ्गं मतमपीदमेव, केवलमुपयुक्तकर्तुस्वामिकोऽसौ तस्य ज्ञानमात्रत्वात् ज्ञानमात्रता चास्योपयोगादेव फलप्राप्तिः, शब्दक्रियाव्यभिचारात्, एकत्वानेकत्वविचारस्तु नैगमादिनयापेक्षया पूर्ववदायोजनीय इति गाथार्थः ॥ कस्येति गतं, केन ? इत्यधुना निरूप्यते - केन साधनेन नमस्कारः ?, तत्रेयं गाथानि. ( 893) नाणावरणिजस्स य दंसणमोहस्स तह खओवसमे । जीवमजीवे अट्ठसु भंगेसु उ होइ सव्वत्थ ॥ वृ- 'ज्ञानावरणीयस्य' इति सामान्यशब्देऽपि मतिश्रुतज्ञानावरणीयं गृह्यते, मतिश्रुतज्ञानान्ततत्वात् तस्य, तथा सम्यग्देशनसाहचर्याज्ज्ञानस्य दर्शनमोहनीयस्य च क्षयोपशमेन साध्यते, प्राकृतशैल्या तृतीयानिर्देशो द्रष्टव्यः, तस्य चावरणस्य द्विविधानि स्पर्धकानि भवन्ति - सर्वोपघातीनि देशोपघातीनि च तत्र सर्वेषु सर्वघातिषूद्घातितेषु देशोपघातिनां च प्रतिसमयं विशुद्ध्यपेक्षं भागैरनन्तैः क्षयमुपगच्छद्भिर्विमुच्यमानः क्रमेण प्रथममक्षरं लभते, एवमेकैकवणप्राप्त्या समस्तनमस्कारमिति, क्षयोपशमस्वरूपं पूर्ववद् । गतां केनेति द्वारं, कस्मिन्नित्यधुना, तत्र कस्मिन्निति सप्तम्यधिकरणे, अधिकरणं चाधारः, स च चतुर्भेदः, तद्यथा-व्यापकः औपश्लेषिकः सामीप्यको वैषयिकश्च तत्र व्यापकः तिलेषु तैलम्, औपश् लेषिकः -कटे आस्ते, सामीप्य कः-गङ्गायां घोषः, वैषयिकः - रूपे चक्षुः, तत्राद्योऽभ्यन्तरः, शेषा बाह्याः, तत्र नैगमव्यवहारौ बाह्यमिच्छतः, तन्मतानुवादि च साक्षादिदं गाथाशकलं- 'जीवमजीवेत्यादि' जीवमजीव इति प्राकृतशैल्याऽनुस्वारस्याभूतस्यैवागमः, तत्त्वतत्सु जीवे अजीवे इत्याद्यष्टसु भङ्गेषु भवति सर्वत्रेति भावना, नमस्कारो हि जीवगुणत्वाज्जीवः, स च यदा गजेन्द्रादौ तदा जीवे, यदा कटादौ तदाऽजीवे, यदोभयाऽऽत्मके तदा जीवाजीवयोः, एवमेकवचनबहुवचनभेदा-दष्टौ भङ्गाः प्रागुक्ता एव योग्याः । आह-पूज्यस्य नमस्कार इति नैगमव्यवहारी, स एव च किमित्याधारो न भवति ? येन पृथगिष्यते, उच्यते, नावश्यं स्वेन स्वात्मन्येव भवितव्यम्, अन्यत्रापि भावात्, यथा देवदत्तस्य धान्यं क्षेत्र इति, तुशब्दाच्छषनयाक्षेपः कृतः, संक्षेपतो दश्यते तत्र सङ्घहोऽभेदपरमार्थत्वात् कश्चिद्वस्तुमात्रै अभीच्छति, कश्चित्तर्द्धर्मत्वाज्जीव इति, क्रजुसूत्रस्तु जीवगुणत्वाज्जीव एव मन्यते, आह- क्रजुसूत्रोऽन्याधारमपीच्छत्येव, 'आकाशे वसती' ति वचनाद्, उच्यते द्रव्यविवक्षायामेवं न गुणविवक्षायामिति, शब्दादयस्तूपयुक्ते ज्ञानरूपे जीव एवेच्छन्ति नान्यत्र, न वा शब्दक्रियारूपमिति गाथार्थः ॥ कस्मिन्निति द्वारमुक्ते, साम्प्रतं कियच्चिरमसौ भवतीति निरूप्यते, तत्रेयं गाथानि. (894) 335 उवओग पडुचंतोमुहुत्त लद्धीइ होइ उ जहन्नो । उक्कोसट्ठि छावट्ठि सागराऽरिहाई पंचविहो । वृ- उपयोगं प्रतीत्य अन्तर्मुहूर्तं स्थितिरिति सम्बध्यते जघन्यतः उत्कृष्टतश्च, 'लद्धीए होइ उ जहन्नो' लब्धेश्च क्षयोपशमस्य च भवति तु जघन्या स्थितिरन्तर्मुहूर्त एव, उत्कृष्टस्थितिर्लब्धेः षट्षष्टिसागरोपमाणि, सम्यक्त्वकाल इत्यर्थः, एकं जीवं प्रतीत्यैषा, नानाजीवान् पुनरधिकृत्योप Page #339 -------------------------------------------------------------------------- ________________ 336 आवश्यक मूलसूत्रम्-1-1/1 योगापेक्षया जघन्येनोत्कृष्टतश्च स एव, लब्धितश्च सर्वकालमिति ॥ कतिविधो वा? इत्यस्य प्रश्नस्य निर्वचनार्थो गाथावयवः-'अरिहाइ पंचविहोऽत्ति अर्हत्सिद्धाचार्योपाध्याय-साधुपदादिसन्निपातात् पञ्चविधार्थसम्बन्धात् अर्हदादिपञ्चविध इत्यनेन चार्थान्तरेण वस्तुस्थित्या नमः पदस्याभिसम्बन्धमाहेति गाथार्थः ॥ गता षट्पदप्ररूपणेति, साम्प्रतं नवपदाया अवसरः, तत्रेयं गाथानि. (895)संतपयपरूवणया 1 दव्वपमाणं च 2 खित्त 3 फुसणा य 4 / कालो अ 5 अंतरं 6 भाग 7 भाव 8 अप्पाबहुं चेव 9 ॥ वृ-सत् इति सद्भूतं विद्यमानार्थमित्यर्थः, सच्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येत वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इत्यतो द्रव्यप्रमाणं च वक्तव्यं, कियन्ति नमस्कारवन्ति जीवद्रव्याण? तथा क्षेत्रम' इति कियति नमस्कारः ? एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेष जीवानां कतिथे मागे वर्तन्त इति, 'भावेऽत्ति कस्मिन् भावे ? 'अप्पाबहुंचेव' त्ति अल्पबहुत्वं च वक्तव्यं, प्राक्प्रतिपन्न-प्रतिपद्यमानकापेक्षयेति समासार्थः ॥ व्यासार्थस्तु प्रतिद्वारं वक्ष्यते, तत्राद्याद्वाराभिधित्सयाऽऽहनि. (896) संतपयं पडिवन्ने पडिवजंते अ मग्गणं गिसुण्। इंदिअ 2 काए 3 वेए 4 जोए a5 कसाय 6 लेसासु 7 ॥ नि. (897)सम्मत्त 8 नाण 9 दंसण 10 संजय 11 उवओगओ अ 12 आहारे 13 / भासग 14 परित्त 15 पज्जत्त 16 सुहमे 17 सन्नी अ 18 भव 19 चरमे 20 ॥ वृ- इदं गाथाद्वयं पीठिकायां व्याख्यातत्वान्न विवियते । द्वारम् । अनुक्तद्वारत्रयावयवार्थप्रतिपादनायाहनि. (898) पलिआसंखिजैमे पडिवनो हुञ्ज खित्तलोगस्स । सत्तसु चौदसभागेसु हुज फुसणावि एमेव ॥ वृ. 'पलियासंखेजइमे पडिवन्नो होज' त्ति इयं भावना-सूक्ष्मक्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तः प्रदेशा एतावन्तो नमस्कारप्रतिपन्ना इति । / 'खिंत्तलोगस्स सत्तसु चोद्दसभागेसु होज' त्ति गतार्थं, नवरमधोलोके पञ्चस्विति । / 'फुसणावि एमेव' त्ति नवरं पर्यन्तवर्तिनोऽपि प्रदेशान् स्पृशतीति भेदेनाभिधानमिति गाथार्थः ॥ कालद्वारावय-vArthavyAcikhyAsayA''ha'ni. (899) एगं पडुच्च हिट्ठा तहेव नानाजिआण स्व्व्द्धा। अंतर पडुच्च एगं जहन्नमंतोमुहुत्तं तु ॥ वृ- एकं जीवं प्रतीत्याधस्तात् षट्पदप्ररूपणायां यथा काल उक्तस्तथैव ज्ञातव्यः, नानाजीवानप्यधिकृत्य तथैव, यत आह-'तहेव नाणाजीवां सव्वद्धा भाणियव्वा' काका नीयते । 'अंतर पडुच्च एगं जहन्नमन्तोमुहुत्तं तु' कण्ड्यं, नवरं प्रतीत्यशब्दस्य व्यवहितो योगः, एकं प्रतीत्यैवमिति गाथार्थः ॥ नि. (900) उक्कोसेणं चेयं अद्धापरिअट्टओ उ देसूणो । ___ नानाजीवे नत्थि उ भावे य भवे खओवसमे ॥ वृ-उक्कोसेणं चेयं, तमेव दर्शयति-'अद्धापरियट्टओ उ देसूणो नानाजीवे नत्थि u' नानाजीवान् प्रतीत्य नास्त्यन्तरं, सदाऽव्यवच्छिन्नत्वात् तस्य । / 'भावे य भवे खओवसमे' त्ति, प्राचुर्य Page #340 -------------------------------------------------------------------------- ________________ 337 अध्ययनं-1 - [नि.900] मङ्गीकृत्यैतदुक्तम्, अन्यथा क्षायिकौपशमिकयोरप्येके वदन्ति, क्षायिके यथा-श्रेणिकादीनाम्, औपशमिके श्रेण्यन्तर्गतानामिति, यथासङ्ख्यं च भागद्वारावयवार्थानभिधानमदोषायैव, विचित्रत्वात् सूत्रगतेरिति गाथार्थः ॥ भागद्वारं व्याचिख्यासुराहनि. (901) jIvANa'naMtabhAgo पडिवण्णो सेसगा अन्ण्त्गुन्ना। वत्थु ta'rihaMtAi पञ्च भवे तेसिमो हेऊ । / i-जीवाणणन्तभागो पडिवण्णे सेसगा अपडिवनगा अनंतगुणत्ति ॥ अल्पवहुत्वद्वारं यथा पीठिकायां मतिज्ञानाधिकार इति । साम्प्रतं चशब्दाक्षिप्तं पञ्चविधप्ररूपणामनभिधाय पश्चार्धेन वस्तुद्वारनिरूपणायेदमाह-'वस्तु' इति वस्तु द्रव्यं दलिकं योग्यमहमित्यनन्तरं, वस्तु नमस्कारार्हा अर्हदादयः पञ्चैव भवन्ति, तेषां वस्तुत्वेन नमस्कारार्हत्वेऽयं हेतुः-वक्ष्यमाणलक्षण इति गाथार्थ्ः। अधुना चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपादयन्नाहनि. (902) आरोवणा य भयणा पुच्छा तह दायणा य निजवणा । namukAra'namukkAre नोआइजुए व नवहा वा॥ वृ-आरोपणा च भजना पृच्छा तथा 'दायना' दर्शना दापना वा, निर्यापना, तत्र किं जीव एव नमस्कार ? आहोस्विन्नमस्कार एव जीवः ? इत्येवं परस्परावधारणम् आरोपणा, तथा जीव एव नमस्कार इत्युत्तरपदावधारणम् 1, अजीवाद्ध्यवच्छिद्य जीव एव नमस्कारोऽवधार्यते, जीवस्त्वनवधारितः, नमस्कारो वा स्यादनमस्कारो वा, एषा एकपदव्यभिचाराद्भजना 2, किंविशिष्टो जीवो नमस्कारः ? किंविशिष्टस्त्वनमस्कार इति पृच्छा 3, अत्र प्रतिव्याकरणं दापना-नमस्कारपरिणतः जीवो नमस्कारो नापरिणत इति 4, निर्यापना त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपिजीवपरिणाम एव नाजीवपरिणाम इति, एतदुक्तं भवति-दापना प्रश्नार्थव्याख्यानं निर्यापना तु तस्यैव निगमनमिति, अथवेयमन्या चतुर्विधा प्ररूपणेति, यत आह-'namokAra'namokkAre नोआदिजुए व नवधा वा तत्र प्रकृत्यकारनोकारोभयनिषेधसमाश्रयाचातुर्विध्यं, प्रकृतिः-स्वभावः शुद्धता तथा नमस्कार इति, स एव नजा सम्बन्धादकारयुक्तः अनमस्कारः, स एव नोशब्दोपपदे नोनमस्कारः, उभयनिषेधात्तुं नोअनमस्कार इति, तत्र नमस्कारस्तत्परिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यः अन्यो वा, 'नोआइजुए वत्ति नोआदियुक्तो वा नमस्कारः अनस्मारकश्च, अनेन भङ्गकद्वयाक्षेपो वेदितव्यः, नोशब्देनाऽऽदिर्युक्तो यस नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनमस्कारो विवक्षया भङ्गकद्वयाक्षेपो वेदितव्यः, नोशब्देनाऽऽदियुक्तो यस्य नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनस्कारो विवक्षया नमस्कारदेशः अनमस्कारो वा, देशसर्वनिषेधपरत्वानोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारो वा, देशसर्वनिषेधत्वादेव, एषा चतुर्विधा, नैगमादिनयाभ्युपगमस्त्वस्याः पूर्वोक्तानुसारेण प्रदर्शनीयः, 'नवधा वे' ति प्रागुक्ता पञ्चविधा इयं चतुर्विधा च सङ्कलिता सती नवविधा प्ररूपणा प्रकारान्तरतो द्रष्टव्येति गाथार्थ्ः। प्ररूपणाद्वारं गतम्, इदानीं निः शेषमिति, साम्प्रतं 'वत्थु ta'rahaMtAI पंच भवे तेसिमो हेउत्ति गाथाशकलोपन्यस्तमवसरायातं च वस्तुद्वारं विस्तरतो व्याख्यायत इति, तत्रानन्तरोक्तं [2422 Page #341 -------------------------------------------------------------------------- ________________ 338 आवश्यक मूलसूत्रम् - 1- 1/1 गाथाशकलं व्याख्यातमेव, नवरं तत्र यदुक्तं 'तेषां वस्तुत्वेऽयं हेतु' रिति, स खल्विदानीं हेतुरुच्यते, तत्रेयं गाथा नि. (903) मग्गे 1 अविप्पनासो 2 आयारे 3 विनयया 4 सहायत्तं 5 / पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥ वृ- मार्गः अविप्रणाशः आचारः विनयता सहायत्वम् अर्हदादीनां नमस्कारार्हत्वे एते हेतव, यदाह - पञ्चविधनमस्कारं करोमि एभिर्हेतुभिरिति गाथासमासार्थः ॥ इयमत्र भावना - अर्हतां नमस्कारार्हत्वे मार्गः- सम्यग्दर्शनादिलक्षणो हेतु:, यस्मादसौ तैः प्रदर्शितस्तस्माच्च मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात् पूज्यास्त इति । सिद्धानां तु नमस्कारार्हत्वेऽविप्रणाशः, शाश्वतत्वं हेतु:, तथाहि तदविप्रणाशवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते । आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतु:, तथाहि - तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय भवन्ति । उपाध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयनसमर्थविनयवन्तो (प्र) भवन्ति देहिन इति । साधूना तु नमस्कारार्हत्वे सहायत्वं हेतुः यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति गाथार्थः ॥ एवं तावत्समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः साम्प्रतं प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाह " नि. (904) अडवीइ देसिअत्तं 1 तहेव निजामया समुद्दमि 2 / छक्कायरक्खणट्ठा महगोवा तेन वुच्छंति 3 ॥ वृ- अटव्यां देशकत्वं कृतमर्हद्भिः, तथैव निर्यामकाः समुद्रे, भगवन्त एव षट्कायरक्षणार्थं यतः प्रयत्नं चक्रुः महागोपास्तेनोच्यन्त इति गाथासमासार्थः ॥ अवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र द्वारावयवार्थोऽभिधीयते नि. (905). अडविं सपञ्चवायं वोलित्ता देसिओवएसेणं । पावंति जहिट्ठपुरं भवाडविंपी तहा जीवा ॥ पावंति निव्वुइपुरं जिनोवइट्ठेण चेव मग्गेणं । अडवीइ देखिअत्तं एवं नेअं जिणिदाणं ॥ नि. (906) वृ- 'अटवी' प्रतीतां 'सप्रत्यपायाम्' इति व्याघ्रादिप्रत्यपायबहुलां 'voletta' tti ullavaya 'dezikopadezena' निपुणमार्गज्ञोपदेशेन प्राप्नुवन्ति 'यथा' 'इष्टपुरम्' इष्टपत्तनं, भवाटवीमप्युल्लजयेति वर्तते, तथा जीवः किं प्राप्नुवन्ति ? - 'निर्वृतिपुरं सिद्धिपुरं जिनोपदिष्टेनैव मार्गेण, नान्योपदिष्टेन, ततश्चाटव्यां देशिकत्वमेवं 'ज्ञेयं' ज्ञातव्यं, केषां ? -जिनेन्द्राणामिति गाथाद्वयसमासार्थः ॥ व्यासार्थस्तु कथानकादवसेयः, तच्छेदम्-एत्थं अडवी दुविहा- दव्वाडवी भावाडवी य, तत्थ दव्वाडवीए ताव उदाहरणं-वसंतपुरं नयरं, धनो सत्यवाहो, सो पुरंतरं गंतुकामो घोसणं कारेइ जहा नंदिफलणाए, तओ तत्थ वहवे तडिगकप्पडिगायदो संपिडिया, सो तेसिं मिलियाणं पंथगुणे कहेइ- एगो पंथो उज्जुओ एगो वंको, जो सो वंको तेन मणागं सुहंसुहेण गम्म, बहुणा य कालेण इच्छियपुरं पाविज्जइ, अवसाणे सोवि उज्जुगं चेव ओयरै, जो पुण उज्जुगो तेन लहुं गम्मै, किच्छेण य, कहं ?, सो अईव विसमो सण्हो य, तत्थ ओतारे चेव दुवे Page #342 -------------------------------------------------------------------------- ________________ 339 अध्ययनं-1 - [नि.906] महाघोरा वग्झ्यसिंहा परिवसंति, ते तओ पाए चेव लग्गति, अमुयंताण य पहं न पहवंति, अवसानं च जाव अनुवटुंति, रुक्खा य एत्थ एगे मणोहरा, तेसिं पुण छायासु न वीसमियव्वं, मारणप्पिया खु सा छाया, परिसडियपंडुपत्ताणं पुण अहो मुहत्तगंवीसमियव्वं, मणोहररूवधारिणो महुरवयणेणं एत्थ मग्गंतरट्ठिया बहवे पुरिसा हक्कारेंति, तेसिं वयणं न सोयव्वं, सत्थिगा खणंपि न मोत्तव्वा, एगागिणो नियमा भयं, दुरंतो य घोरो दवग्गी अप्पमत्तेहिं उल्लवेयव्वो, अणोल्हविजंतो य नियमेण डहै, पुणो य दुग्गुच्चपव्वओ उवउत्तेहिं चेव लंघेयव्यो, अलंघणे नियमा मरिजंति, पुणो महती ऐगुविलगव्वरा वंसकुडंगी सिग्धं लंघियव्वा, तंमि ठियाणं बहू दोसा, तओ य लहुगो खड्डो, तस्स समीवे मनोरहो नाम बंभणो निच्चं सण्णिहिआ अच्छइ, सो भणइ-मणागं पूरेहि एयंति, तस्स न सोयव्वं, सो न पूरेयव्यो, सो खु पूरिज्जमाणो महल्लतरो भवै पंथाओ य भजिज्जइ, फलाणि य एत्थ दिव्वाणि पंचप्पयाराणि नेत्ताइसुहंकराणि किंपागाणं नपेक्खियव्वाणि न भोत्तव्वाणि, बावीसंचणं एत्थ घोरा महाकराला पिसाया खणखणमभिद्दवंति ta'vi णं न गणेयव्वा, भत्तपानं च तत्थ विभागओ विरसं दुल्लभं चत्ति, अप्पयाणयं च न कायव्वं, अणवरयं च गंतव्वं, रत्तीए वि दोन्नि जामा सुवियव्वं, सेसदुगे य गंतव्वमेव, एवं च गच्छंतेहिं देवानुप्पिया ! खिप्पमेव अडवी लंधिज्जइ, लंघित्ता य तमेगंतदोगच्चवज्जियं पसत्थं सिवपुरं पाविजइ, तत्थ य पुणो न होति केइ किलेसत्ति । तओ तत्थ केइ तेन समं पयट्टा जे उज्जुगेण पधाविया, अन्ने पुण इयरेण, तओ सो पसत्थे दिवसे उच्चलिओ, पुरओ वच्चंतो मग्गं आहणइ, सिलाइसु य पंथस्स दोसगुणपिसुणगाणि अक्खराणि लिहै, एत्तियं गयमेत्तियं सेसंति विभासा, एवं जे तस्स निद्देसे वट्टिया ते तेन समं अचिरेण तं पुरं पत्ता, जेऽवि लिहियानुसारेण संमं गच्छंति तेऽवि पावंति, जे न वट्टिया न वा वमृति छायादिषु पडिसेविणो ते न पत्ता न यावि पावंति । एवं दव्वाडवीदेसिगणायं, इयाणि भावाडवीदेसिगणाए जोइज्जइ-सत्यवाहत्थाणीया अरहंता, उग्घोसणाथणीया धम्मकहा तडिगाइथाणीया जीवा, अडवीत्थाणीओ संसारो उज्जुगो साहुमग्गो, वंको य सावगमग्गो पप्पपुरत्थाणीओ मोक्खो, वग्घसिघतुल्ला रागद्दोसा, मणोहररुक्खच्छायाथाणीया इत्थिगाइ-संसत्तवसहीओ, परिसडियाइत्थणीआओ अणवज्जवसहीओ, मग्गतडत्थहक्कारणपुरिसथाणगा पासत्याई अकल्लाणमित्ता, सत्थिगाथाणीया साहू, दवग्गाइथाणिया कोहादओ कसाया, फलथाणीया विसया, पिसायथाणीया बावीसंपरीसहा भत्तपाणाणि एसणिज्जाणि, अपयाण-गथाणीओ निचुजमो, जामदुगे सज्झाओ, पुरपत्ताणंच णं mokkhsuhNti। etthaya तं परं गंतुकामो जनो उवएसदाना इणा उवगारी सत्यवाहोत्ति नमसति, एव मोक्खतथीहिवि भगवं पणमियव्यो । तथा चाहनि. (907) जह तमिह सत्थवाहं नमै जनो तं पुरं तु गंतुमणो । परमुवगारितणओ निविग्घत्थं च भत्तीए । नि. (908) अरिहो उ नमुक्कारस्स भावओ खीणरागमयमोहो । मुक्खत्थीणंपि जिनो तहेव जम्हा अओ अरिहा । वृ- गाथाद्वयं निगदसिद्धं, नवरं मदशब्देन द्वेषोऽभिधीयते इति ॥ नि. (909) संसाराअडवीए micchatta'nnANamohiapahAe / Page #343 -------------------------------------------------------------------------- ________________ 340 आवश्यक मूलसूत्रम्-1-1/1 जेहिं कय देसिअत्तं ते अरिहंते पणिवयामि ॥ वृ-संसाराटव्यां, किंविशिष्टायां ? -'मित्त्यात्वाज्ञानमोहितपथायां तत्र मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यामिति विग्रहः, तस्यां, यैः कृतं देशिकत्वंतानहतः 'प्रणौमि अभ्यर्थयामीति गाथार्थः ॥ दृष्ट्वा ज्ञात्वा च सम्यक् पन्थानमासेव्य च कृतं नान्यथा, तथा चाऽऽहनि. (910) सम्मैंसणदिट्ठो नाणेण य सुटु तेहिं उव्ल्द्धो। चरणकरणेण पहओ निव्वाणपहो जिन्निण्देहिण्॥ वृ-'समग्दर्शनेन' अविपरीतदर्शनेन दृष्टः, ज्ञानेन च 'सुष्ठु यथाऽवस्थितः तैरहैभितिः , चरणं च करणं चेत्येकवद्भावस्तेन 'ग्रहतः' आसेवितः 'निर्वाणपथः' मोक्षमार्गो जिनेन्द्रैः। तत्र व्रतादि चरणं, पिण्डविशुद्ध्यादि च करणं, यथोक्तम् "वय समणधम्म संजम वेयावच्च च बंभगुत्ताओ । नाणादितियं तव कोव निग्गहाई चरणमेण ॥ 1 ॥ पिंडविसोही समिई भावन पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु ॥ 2 ॥ " इति गाथार्थः ॥ न केवलं ग्रहत एव, किन्तु ते खल्वनेन पथा निवृतिपुरमेव प्राप्ता इति, नि. (911) सिद्धिवसहिमुवगया निव्वासुहं च ते अनुप्पत्ता । सासयमव्वाबाहं पत्ता अयरामरं ठाणं ॥ वृ. "सिद्धिवसति' मोक्षालयम् 'उपगताः' सामीप्येन-कर्मविगमलक्षणेन प्राप्ता इति अनेनैकेन्द्रियव्यच्छेदमाह, केषाञ्चित् सुखदुःखरहिता एव ते तत्र तिष्ठन्तीति दर्शनम्, अत आह-निर्वाणसुखं च तेऽनुप्राप्तां' निरतिशयसुखं प्राप्ता इत्यर्थः, ते च केषाञ्चिद्दर्शनपरिभवादिनेहाऽऽगच्छन्तीति दर्शनं, तनिवृत्त्यर्थमाह-शाश्वतं नित्यम् 'अव्यावाध व्यावाधारहितं प्राप्ताः 'अजरामरं स्थान' जरामरणरहितं स्थानमिति गाथार्थः । / साम्प्रतं द्वितीयद्वारव्याचिख्यासयाऽऽहनि. (912) पावंति जहा परं संमं निजामया समुदस्स ॥ भवजलहिस्स जिणिंदा तहेव जम्हा अओ अरिहा ॥ -'प्रापयन्ति' नयन्ति 'यथा' येन प्रकारेण 'पारं' पर्यन्तं 'सम्यक् शोभनेन विधिना विधिना 'निर्यामकाः' प्रतीताः, कस्य ?-समुद्रस्य, "भवजलधेः' भवसमुद्रस्य जिनेन्द्रास्तथैव, पारं प्रापयन्तीति वर्तते, यस्मादेवमतस्तेऽहाः, नमस्कारस्येति गम्यते, अयं संक्षेपार्थः ॥ भावत्यो पुण एत्थ निजामया दुविहा, तं जहा-दव्वनिजामया भावनिजामया य, दव्वनिजामरू उदाहरणं तहेव घोसणगं विभासा । एत्थ अट्ठवाया वण्णेयव्वा, तं जहा-पाईणं वाए पडीणं वाए ओईणं वाए दाहिणं वाए, जो उत्तरपुरस्थिमेण सो सत्तासुओ, दाहिणपुल्वेणं तुंगारो, अवरदाहिणेणं वीआओ, अवरुत्तरेण गजभो, एवेते अट्ठ वाया, अन्नेवि दिसासुं अट्ठ चेव, तत्थ उत्तरपुव्वेणं दोन्नि, तं जहा-उत्तरसत्तासुओ पुरत्थिमसत्तासुओ य इयरीए वि दोनिवि पुरथिमतुंगारो दाहिणतुंगारो य, दाहिणवीयावो अवरवीयावो य, अवरगञ्जभो उत्तरगन्जभो य, एए सोलस वाया । तत्थ जहा जलिहिंमि कालियावायरहिए गज्जहानुकूलवाए निउणनिजामगसहिया Page #344 -------------------------------------------------------------------------- ________________ 341 अध्ययनं-1 - [नि.912] निच्छिड्डपोता जहिट्ठियं पट्टणं पावेंति, एवं चनि. (913) मिच्छत्तकालियावायविरहिए सम्मत्तगजभपवाए । एगसमएण पत्ता सिद्धिवसहिपट्टणं पोया । वृ- मिथ्यात्वमेव काल्किआवातः तेन विरहिते भवाम्भोधौ तथा सम्यक्त्वगर्जभप्रवाते, कालिकावातो ह्यसाध्यः गर्जभस्त्वनुकूलः, रूकसमयेन प्राप्ताः सिद्धिवसतिपत्तंन 'पोताः' जीवाबोहित्थाः, तनिर्यामकोपकारादिति भावना ॥ ततश्च यथा सांयात्रिकसार्थः प्रसिद्धं निर्यामकं चिरगतमपि यात्र-सिद्ध्यर्थं पूजयति, एवं ग्रन्थकरोऽपि सिद्धिपत्तनं प्रति प्रस्थितोऽभीष्टयात्रासिद्धये निर्यामकरलेभ्यस्तीर्थकृद्भयः स्तवचिकीर्षयेदमाहनि. (914) निजामगरयणाणं अमूढनाणमैकण्णाधाराणं । वंदामि विनयपणओ तिविहेण तिदंडविरयाणं । / वृ-निर्यामकरलेभ्यः' अर्हद्भयः 'अमूढज्ञानाऽयथावस्थितज्ञाना मननं मतिः-संविदेव सैव कर्णधारो येषां ते तथाविधास्तेभ्यो वन्दामि विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्य इति गाथार्थ ॥ द्वारं । साम्प्रतं तृतीयद्वारव्याचिख्यासयाऽऽहनि. (915) पालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं । पौरतणपाणिआणि अ वणाणि पावंति तह चेव ॥ नि. (916) जीवनिकाया गावो जं ते पालंति ते महागोवा । मरणाइभया उ जिणा निव्वाणवणंच पावंति ॥ नि. (917) तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिणिंदा लोगुत्तम भावओ तह y॥ वृ-गाथात्रयं निगदसिद्धमेव । / एवं तावदुक्तेन प्रकारेण नमोऽर्हत्वहेतवे गुणाः प्रतिपादिताः, साम्प्रतं प्रकारान्तरेण नमोऽर्हत्वहेतुगुणाभिधित्सयाऽऽहनि. (918) रागबोसकसाए, इंदिआणि अ पंचवि । परीसहे उवस्सग्गे, नामयंता नमोऽरिहा ॥ वृ-रागद्वेषकषायेन्द्रियाणि च पञ्चापि परीषहानुपसर्गान्नामयन्तो नमोऽर्हा इति । तत्र 'रज रागे' रज्यते अनेन अस्मिन् वा रञ्चनं वा रागः, स च नामादिश्चतुर्विधः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा-आगमतो नोआगमतश्च, आगमतो रागपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदस्त्रिभेदस्त्रिविधः, व्यतिरिक्तोऽपि कर्मद्रव्यरागो नोकर्मद्रव्यरागश्च, कर्मद्रव्यरागश्चतुर्विधः-रागवेदनीयपुद्गला योग्याः 1 बध्यमानका 2 बद्धाः 3 उदीरणावलिका-प्राप्ताश्च 4, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामप्राप्ता बध्यमानकाः, निवृत्तबन्धपरिणामाः सत्कर्मतया स्थिता जीवेनाऽऽत्मसात्कृता बद्धाः, उदीरणाकरणेनाऽऽकृष्योदीरणावलिकामानीताश्चरमा इति, नोकर्मद्रव्यरागस्तु कर्मरागैकदेशस्तदन्यो वा, तदन्यो द्विविधः- प्रायोगिको वैश्रसिकश्च, प्रायोगिको कुसुम्भरागादिः, वैश्रसिकः, सन्ध्याभ्ररागादिः भावरागोऽप्यागमेतरभेदाद् द्विधैव, आगमतो रागपदार्थज्ञ उपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणाम-विशेषः, स च द्वेधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तस्त्रिविधः-द्दष्टिरागो Page #345 -------------------------------------------------------------------------- ________________ 342 आवश्यक मूलसूत्रम्-1-1/1 विषयरागः नेहरागश्च, तत्र त्रयाणां त्रिषष्ठ्यधिकानां प्रावादुकशतानामात्मीयात्मीयदर्शनानुरागो धष्टिरागः, यथोक्तम् "असियसयं किरियाणं अकिरियवाईणमाहु चुलसीईं । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ 1 ॥ जिनवयणवाहिरमई मूढा नियदसणानुराएण । सव्वण्णुकहियमेते मोक्खपहं न उ पवजंति ॥ 2 ॥ " विषयरागस्तु शब्दादिविषयगोचरः नेहरागस्तु विषयादिनिमित्तविकलोऽविनीतेष्वप्यपत्यादिषु यो भवति, तत्रेह रागे उदाहरणम्-खितिपतिट्ठियं णयरं, तत्थ दो भाउगा-अरहनओ अरहमित्तो य, महंतस्स भारिया खुड्डलए रत्ता, सो नेच्छइ, वहुसो उवसग्गेइ, भणिया य अनेन-किं न पेच्छसि भाउगंति ?, भत्तारो मारिओ, सा पच्छा भणइ-इयाणिं पि न इच्छसि ?, सो तेन निव्वेएण पव्वइओ, साहू जाओ, सावि अट्ठवसट्टा मया सुणिया जाया, साहुणो य तं गामं गया, सुणियाए दिट्ठो, लग्गा मग्ग मग्गि, उवसग्गोत्ति नट्टो रत्तीए । तत्थवि मया मक्कडी जाया अडवीए, तेऽवि कम्मधम्मसंजोगेण तीसे अडवीए मज्झेणं वच्चंति, तीए दिट्ठो, लग्गा कंठे, तत्थवि किलेसेण पलाआ, तत्थवि मया जकिखणी जाया, ओहिणा पेच्छइ, छिद्दाणि मग्गइ, सोऽवि अप्पमत्तो, सा छिदं न लहै, सा य सव्वादरेणं तस्स छिदं मग्गेइ, एवं च जाइ कालो, तेन किर जे समवया समणा ते तं भणंति हसिऊण तरुणसमणा भणंति धन्नोऽसि अरहमित्त ! तुमं । जंसि पिओ सुणियाणं वयंस ! गिरिमक्कडीणं च ॥ 1 ॥ अन्नया सो साहू वियरयं उत्तरै, तत्थ य पायविखंभं पाणियं, तेन पादो पसारिओ गइभेएण, तत्थ य ताए छिदं लहिऊण ऊरुओ छिनो, मिच्छामि दुकंठंति-पडिओ माहं आउक्काए पडिओ होज्जत्ति, सम्मद्दिट्ठियाए सा धाडिया, तहेव सप्पएसो लाइओ रूढो य देवयप्पहावेण, अन्ने भणंति-सो भिक्खस्स गओ अनगामे, तत्थ ताए वाणमंतरीए तस्स रूवं छाएत्ता तस्स रूवेण पंथे छाएत्ता तस्स रूवेण पंथे तलाए हाइ, अन्नेहिं दिट्ठो, सिटुं गुरूणं, आवस्सए आलोएइ, गुरूहिं भणियं-सव्वं आलोएहि अज्जो !, सो उवउत्तो मुहणंतगमाइ, भणइ-न संभरामि खमासमणा !, तेहिं पडिभिण्णो भणइ-नत्यित्ति, आयरिया अनुवट्ठियस्स न दिति पायच्छित्तं, सो चिंतेइ-किं कह वत्ति ? सा उवसंता साहै-एयं मए कयं, सा साविया जाया, सव्वं परिकहेइ । एस तिविहो अप्पसत्थो, तस्स अप्पसत्थस्स इमा निरुत्तगाहा 'रज्जंति असुभकलिमल-कुणिमाणिढेसु पाणिणो जेणं । रागोत्ति तेन भण्णइ जं रज्जइ तत्थ रागत्थे ॥ एषोऽप्रशस्तः, प्रशस्तस्त्वर्हदादिविषयः, यथोक्तं __ "अरहंतेसु य रागो रागो साहूसु बंभयारीसु । एस पसत्थो रागो अज्ज सरागाण साहूणं ॥ 1 ॥ " एवंविधं रागं नामयन्तः-अपनयन्तः, क्रियाकालनिष्ठाकालयोरभेदादपनीत एव गृह्यते, आह-प्रशस्तनामनमयुक्तं, न, तस्यापि बन्धात्मकत्वात्, आह-'एस पसत्थो' इत्यादि कथं?, पुस । Page #346 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.912] 343 सरागसंयतानां कूपखननो-दाहरणात् प्राशस्त्यमित्यलं प्रसङ्गेन । इदानीं दोषो द्वेषो वा, 'दुष वैकृत्ये' दुष्यतेऽनेन अस्मिन्नस्माद्दूषणं वा दोषः, 'द्विष अप्रीतौ' वा द्विष्यतेऽनेनेत्यादिना द्वेषः, असावपि नामादिश्चतुर्विधो न्यक्षेण रागवदवसेयः, तथाऽपि दिग्मात्रतो निर्दिश्यतेनोआगमतो द्रव्यद्वेषः ज्ञशरीरेतरव्यतिरिक्तः कर्मद्रव्यद्वेषो नोकर्मद्रव्यद्वेषश्च, कर्मद्रव्यद्वेषः योग्यादिभेदाश्चतुर्विधा एव पुद्गलाः, नोकर्मद्रव्यदोषो दुष्टव्रणादिः, भावद्वेषस्तु द्वेषकर्मविपाकः, सच प्रशस्तेतरभेदः, प्रशस्तोऽज्ञानादिगोचरः, तथा ह्यज्ञानमविरतिमित्यादि द्वेष्टि, अप्रशस्तस्तु सम्यक्त्वादिगोचरः, तत्राप्रशस्ते उदाहरणं-णंदो नाम नाविओ गंगाए लोगं उत्तारेइ, तत्थ य धम्मरूई नाम अणगारो तीए नावाए उत्तिण्णो, जणो मोल्लं दाऊण गओ, साहू रुद्धो, फिडिया भिक्खावेला, तहावि न विसज्जेइ, वालुयाए उण्हाएतिसाइओ य अमुचंतो रुट्ठो, सो य दिट्ठीविसलद्धिओ, तेन डड्डो मओ एगाए सभाए घरकोइलओ जाओ, साहूवि विहरंतो तं गामं गओ, भत्तपानं गहाय भोचुकामो सभं ऐगओ, तेन दिट्ठो, सो पेक्खंतओ चेव तस्स आसुरत्तो, भोत्तुमारद्धस्स कयवरं पाडेइ, अन्नं पासं गओ, तत्थवि, एवं कहिंचि न लब्भइ, सो तं पलोएइ, को रे एस ? नाविगनंदमंगुलो ?, दद्दो, समुदं जओ गंगा पविसइ तत्थ वरिसे 2 अन्नण्णेणं मग्गेणं वहै, चिराणगं जं तं मयगंगा भण्णइ, तत्थ हंसो जाओ, सोऽवि माहमासे सत्येण पहाईंए जाइ, तेन दिट्ठो, पाणियस्स पक्खे भरिऊण सिंचइ, तत्थवि उद्दविओ पच्छा सीहो जाओ अंजणगपव्वए, सोऽवि सत्येण तं वीईवयै, सीहो उढिओ, सत्यो भिन्नो, सो इमं न मुयै, तत्थवि दद्दो, मओय वाणारसीए बडुओ जाओ, तत्थवि भिक्खं हिंडतं अन्नेहिं डिभरूवेहिं समं हणइ, छुभै धूली, रुद्रेण दटो, तत्थेव राया जाओ, जाईं संभरै, सव्वाओ अईंयजाईओ सरै असुभाओ, जै संपयं मारेइ तो बहुगाओ फीट्टो होमित्ति तस्स जाणणानिमित्तं समस्सं समालंबेइ, जो एयं पूरै तस्स रज्जस्स अद्धं देमि, तस्स इमो अत्थो गंगाए नाविओ नंदो, सहाए घरकोइलो । हंसो मयंगतीराए, सीहो अण्ज्ञ्प्व्वे॥ वाणारसीए बडुओ, राया तत्थेव आगओ' एवं गोवगावि पढंति, सो विहरंतो तत्थ समोसढो, आरामे ठिओ, आरामिओ पढइ, तेन पुच्छिओ साहै, तेन भणियं-अहं पूरेमि 'एएसिंघायओ जो उ सो इत्येव समागओ' सो घेत्तूणं रन्नो अग्गओ पढइ, राया सुणंतओ मुच्छिओ, सो हम्मै-सो भणइ ___ हम्ममाणो कव्वं काउं अहं न याणामि । लोगस्स कलिकलंडो एसो समणेण मे दिनो॥ राया आसत्थो वारेइ केणंति पुच्छति, साहै-समणेणं, राया तत्थ मनुस्से विसज्जेइ, जै अणुजाणह वंदओ एमि, आगआ सड्डो जाओ, साहूवि आलोइयपडिक्कतो सिद्धो । एवंविधं द्वेषं नामयन्त इत्यादि रागवदायोज्यं, इह रागद्वेषौ RodhAdyapekSayA नयैः पर्यालोच्येते-नैगमस्य सङ्ग्रहव्यवहारान्तर्गतत्वात् सङ्ग्रहादिभिरेव विचारः, तत्र सङ्ग्रहस्याप्रीतिजातिसामान्यात् क्रोधमानौ द्वेषः, मायालोभौ तु प्रीतिजातिसामान्याद् रागः, व्यवहारस्य तु क्रोधमानमाया द्वेषः, मायाया अपि परोपघातार्थं प्रवृत्तिद्वारेणाप्रीतिजातावन्तर्भावात्, लोभस्तु रागः, ऋजुसूत्रस्य त्वप्रीतिरूपत्वात् Page #347 -------------------------------------------------------------------------- ________________ 344 आवश्यक मूलसूत्रम्-1-1/1 क्रोध एव परगुणद्वेषः, मानादयस्तु भाज्याः, कथं ?, यदा मानः स्वाहङ्कारे प्रयुज्यते तदाऽऽत्मनि बहुमानप्रीतियोगाद् रागः, यदा तु स एव परगुणद्वेषे प्रयुज्यते तदाऽप्रीतिरूपत्वाद् द्वेषः, एवं मायालोभावप्यात्मनि मूर्पिणाद् रागः, तावेव परोपघातनिमित्तयोगादप्रीतिरूपत्वाद् द्वेषः, शब्दादीनां तु लोभ एव मानमाये स्वगुणोपकारमूर्छात्मकत्वात् प्रीत्यन्तर्गतत्वाल्लोभस्वरूपवदतस्त्रितयमपि रागः, स्वगुणोपकारांशरहितास्तु मानाद्यंशाः क्रोधश्च परोपघातात्मकत्वात् द्वेष इत्यलं प्रसङ्गेन, विशेषभावना विशेषावश्यकादवसेयेति । / अथ कषायद्वारं, शब्दार्थः प्राग्वत्, तेषामष्टधा निक्षेपः, नामस्थापनाद्रव्यसमुत्पत्तिप्रत्ययादेशरसभावलक्षणः, आह च - "नाम ठवणा दविए उप्पत्ती पच्चए य आएसे । रसभावकसायाणं न एहिं छहि मग्गणा तेसिं ॥ 1 ॥ " तत्र नामस्थापने क्षुण्णे, द्रव्यकषायो व्यतिरिक्तः कर्मद्रव्यकषायो नोकर्मद्रव्यकषायश्च, कर्मद्रव्यकषायो योग्यादिभेदाः कषायपुद्गलाः, नोकर्मद्रव्यकषायस्तु सर्जकषायादिः, उत्पत्तिकषायो यस्माद् द्रव्यादे ह्यात् कषायप्रभवस्तदेव कषायनिमित्तत्वाद् उत्पत्तिकषाय इति, उक्तं "किं एत्तो कट्ठयरं जं मूढो खाणुगंमि अप्फिद्दिओ। खाणुस्स तस्स रूसइ न अप्पणो दुप्पओगस्स ॥ 1 ॥ " प्रत्ययकषायः खल्वान्तरकारणविशेषः तत्पुद्गललक्षणः, आदेशकषायः कैतवकृतभृकुटिभङ्गुराकारः, तस्य हि कषायमन्तरेणापि तथादेशदर्शनात्, रसकषायो हरीतक्यादीनां रसः, भावकषायो द्विविधः-आगमतस्तदुपयुक्तो नोआगमतस्तदुदय एव, सच क्रोधादिभेदाच्चतुर्विधः, क्रोधोऽपि नामादिभेदाच्चतुर्विधः कषायप्ररूपणायां भावित एव, तथापि व्यतिरिक्तो द्रव्यक्रोधः प्राकृतशब्दसामान्यपेक्षत्वात् चर्मकारकोत्थः रजकनीलिकोत्थश्च क्रोध इति गृह्यते, भावक्रोधस्तु क्रोधोदय एव, स च चतुर्भेदः, यथोक्तं भाष्यकृता_ "जलरेणुभूमिपव्वयराईसरिसो चउविहो कोहो" प्रभेदफलमुत्तरत्र वक्ष्यामः । तत्थ कोहे उदाहरणं-वसंतपुरे नयरे उच्छन्नवंसो एगोदारगो देसंतरं संकममाणो सत्येण उज्झिओ तावसपल्लिं गओ, तस्स नामं अग्गिओत्ति, तावसेण संवड्डिओ, जम्मो नामं सो तावसो, जमस्स पुत्तोत्ति जमदग्गिओ जाओ, सो घोरं तवच्चरणं करेइ, विक्खाओ जाओ । इओ य दो देवा वेसाणरो सट्टो धन्नंतरी तावसभत्तो, ते दोवि परोप्परं पन्नति, भणंति य-साहुतावसे परिक्खामो, आह सड्डो-जो अम्हं सव्वांतिगओ तुब्भ य सव्वप्पहाणो ते परिक्खामो । इओ य मिहिलाए नयरीए तरुणधम्मो पउमरहो राया, सो चंपं वच्चै वसुपुजसामिस्स पामूलं पव्वयमित्ति, तेहिं सो परिक्खिजइ भत्तेणं पानेन य, पंथे य विसमे सो सुकुमालो दुक्खाविज्जइ, अनुलोभे य से उवसग्गे करिति, सो धणियतरागं थिरो जाओ, सो तेहिं न खोभिओ, अन्ने भणंति-सावओ भत्तपच्चक्खाइओ, ते सिद्धपुत्तरूवेणं गया, ऐसए साहिति, भणंति यमा इमं करेहि जहा चिरंजीवियव्वं, सो भणइ-बहुओ मे धम्मो होहीति, न सक्को खोभेउं । गया जमदग्गिस्स मूलं, सउणरूवाणि कयाणि, कुच्चे से धरओ कओ, सउणओ भणइ-भद्दे ! जामि हिमवंतं, सा न देइ मा न एहिसित्ति, सो सवहे करेइ-गोधायकाइ जहा एमित्ति, सा भणइ-न एएहिं पत्तियामित्ति, जै एयस्स रिसिस्स दुक्कियं पियसित्ति तो ते विसजेमि, सो रुट्ठो, तेन दोवि दोहिंवि हत्थेहिं Page #348 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.912] 345 गहियाणि, पुच्छियाणि भणंति-महरिसि ! अनवच्चोसित्ति, सो भणइ-सच्चई, खोभिओ, एवं सो सावगो जाओ देवो । इमोऽवि ताओ आयावणाउ ओत्तिन्नो मिगकोट्टगं नयरं जाइ, तत्थ जियसत्तू राया, सो उठ्ठिओ-किं देमि ?, धूयं देहित्ति, तस्स धूयासयं, जा तुमं इच्छइ सा तुज्झति, कनंतेउरं गओ, ताहिं दद्दूण निच्छूढं, न लजिसित्ति भणिओ, ताओ खुज्जीकयाओ, तत्थेगा रेणुएणं रमै तस्स धूया, तीए णेणं फलं पणामियं, इच्छिसित्ति य भणिया, तीए हत्यो पसारिओ, निजंतीए उवट्ठियाओ खुजाओ, सालियरूवए देहि, ताओ अखुज्जाओ कयाओ, कन्नकुजं नयरं संवुत्तं, इयरीवि नीया आसमं, सगोमाहिसो परियणो दिनो, संवड्डिया, जोव्वणपत्ता जाहे जाया ताहे वीवाहधम्मो जाओ, अन्नया उर्दुमि जमदग्गिणा भणिया-अहं ते चरुगं साहेमि जेणं ते पुत्तो बंभणस्स पहाणो होहिति, तीए भणियं-एवं कज्जउत्ति, मज्झ य भगिनी हत्थिणापुरे अनंतवीरियस्स भज्जा, तीसेऽवि साहेहि खत्तियचरुगंति, तेन साहिओ, सा चिंतेइ-अहं ताव अडविमिगी जाया, मा मम पुत्तोवि एवं नासौत्ति तीए खत्तियच जिमिओ, इयरीए इयरो पेसिओ, दोण्हवि पुत्ता जाया, तावसीए रामो, इयरीए कत्तवीरिओ, सो रामो तत्थ संवड्डइ । अन्नया एगो विजाहरो तत्थ समोसढो, तत्थ एसो पडिलग्गो, तेन सो पडिचरिओ, तेन से पडिचरिओ, तेन से परसुविजा दिन्ना, सरवणे साहिया, अन्ने भणंति-जमदग्गिस्स परंपरागयत्ति परसुविजा सा रामो पाढिओत्ति । सा रेणुगा भगिनीघरं गयत्ति तेन रन्ना समं संपलग्गा, तेन से पुत्तो जाओ, सपुत्ता जमदग्गिना आनिया, रुट्ठो, सा रामेण सपुत्तिया मारिया, सो य किर तत्थेव इसुसत्यं सिक्खिओ, तीसे भगिनीए सुयं, रन्नो कहियं, सो आगओ विनासित्ता गांवीए घेत्तूणं पहाविओ, रामस्स कहियं, तेन पहाविऊण परसुणा मारिओ, कत्तवीरिओ य राया जाओ, तस्स देवी तारा । अन्नया से पिउमरणं कहियं, तेन आगएणं जमदग्गी मारिओ, रामस्स कहियं, तेणागएणं जलंतेणं परसुणा कत्तवीरिओ मारिओ, सयं चेव रज्जं पडिवनं । इओ य सा तारा देवी तेन संभमेण पलायंती तावसासमं गया, पडिओ से मुहेणं गब्मो, नामं कयं सुभूमो, रामस्स परसू जहि 2 खत्तियं पेच्छइ तहिं तहिं जलै, अन्नया तावसासमस्स पासेणं वीईवयै, परसू पज्जलिओ, तावसा भणंति-अम्हेच्चिय खत्तिया, तेन रामेण सत्तवारा निक्खत्ता पुहवी का, हणूणं थालं भरियं, एवं किर रामेणं कोहेणं खत्तिया वहिया ॥ एवं विधं क्रोधं नामयन्त इत्यादि पूर्ववत् । मानोऽपि नामादिश्चतुर्विध एव, कर्मद्रव्यमानस्तथैव नोकर्मद्रव्यमानस्तु स्तब्धद्रव्यलक्षणः, भावमानस्तु तद्विपाकः, स च चतुर्धा, यथाऽऽह- 'तिणसलयाकट्टियसलेत्थं भोवमोमाणोऽत्ति, अत्रोदाहरणं सो सुभूमो तत्थ संवड्डइ विजाहरपरिग्गहिओ, अन्नया परिखिज्जइ विसाईहिं, इओ य रामो नेमित्तं पुच्छइ-कओ मम विनासोत्ति?, भणिय-जो एयंमि सीहासने निवेसिहिति एयाउ दाढाओ पायसीभूयाओ खाहिति तओ भयं, तो तेणं अवारियं भत्त्यं कयं, तत्थ सीहासनं धुरे ठवियं, दाढाओ से अग्गओ कयाओ । इत्तो य मेहणाओ विजाहरो सो पउमसिरिधूयाए नेमित्तियं पुच्छइ-कस्सेसा दायव्वा ?, सो सुभोमं साहै, तप्पभीओ मेहनाओ सुभोमं ओलग्गइ, एवं वच्चै कालो । इओ य सुभूमो मायरं पुच्छइ-किं एत्तिगो लोगो? अन्नोवि अस्थि ?, तीए सव्वं कहियं, तो माणीहि मा मारिजिहिसित्ति, सो तं सोऊणमभिमाणेण हस्थिणाउरं गओ तं सभं, Page #349 -------------------------------------------------------------------------- ________________ 346 आवश्यक मूलसूत्रम्-1-1/1 सीहासने निविट्ठो, देवया रडिऊण नट्ठा, ताओ दाढाओ परमन्नं जायाओ, तो तं माहणा पहया, तेणं विजाहरेणं तेसिमुवरि पाडिजंति, सो वीसत्थो भुंजइ, रामस्स परिकहियं, सन्नद्धो तत्थागओ परसुं मुयै, विज्झाओ, इमो य तं चेव थालं गहाय उढिओ, चक्करयणं जायं, तेन सीसं छिन्नं रामस्स, पच्छा तेन सुभोमेण मानेनं एकवीसं वारा निब्बंभणा पुहवी कया, गब्भावि फालिया । / एवंविधं मानं नामयन्त इत्यादि पूर्ववत् । माया चतुर्विधा, कर्मद्रव्यमाया योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यमाया निधानादिप्रयुक्तानि द्रव्याणि, भावमाया तत्कर्मविपाकलक्षणा, तस्याश्चैते भेदाः-'मायावलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा' मायाए उदाहरणं पंडरज्जा-जहा तीए भत्तपञ्चक्खाइयाए पूयाणिमित्तं तिन्नि वारे लोगो आवाहिओ, तं आयरिएहिं नायंआलोआविया, ततियं च णालोविया, भणइ-एस पुव्वब्भासेणागच्छइ सा य मायासल्लदोसेण किब्बिसग जाया, एरिसी दुरंता मायेति ॥ __ अहवा सव्वंगसुंदरित्ति, वसंतपुरं नयरं, जियसत्तू राया, धनवईधनावहा भायरो सेट्ठी, धनसिरी य से भगिनी, साय वालरंडा परलोगरया य, पच्छा मासकप्पागयधम्मधोसायरियसगासे पडिबुद्धा, भायरोवि सिनेहेणं तहेव, सा पव्वइउमिच्छइ, ते तं संसारनेहेणं न देंति, सा य धम्मव्वयं खलु खद्धं करेइ, भाउज्जायाओ से कुरुकुरायंति, तीए विचिंतिय-पेच्छामि ताव भाउगाण चित्तं, किमेयाहिंति ?, पच्छा नियडीए आलोइऊण सोवणयपवेसकाले वीसत्थं वीसत्थं बहुं धम्मगयं जंपिऊण तओ नट्ठखिड्डेणं जहा से भत्ता सुणेइ तहेगा भाउज्जाया भणियाकिं बहुना ? साडियं रक्खेज्जासि, तेन चिंयियं-नूणमेसा दुचारिणित्ति, वारियं च भगवया असईपोसणंति, तओ णं परिहवेमित्ति पलंके उवविसंती वारिया, सा चिंतेइ-हा ! किमेयंति, पच्छा तेन भणियं-घराओ मे णीहि, सा चिंतेइ-किं मए दुक्कडं कयंति, न किंचि पासइ, तओ तत्थेव भूमिगयाए किच्छेण णीया रयणी, पभाए उल्लुग्गंगी निग्गया, धणसिरीए भणियाकीस उल्लुग्गंगित्ति, सा रुयंती भणइ-न याणामो अवराहं, गेहाओ य धाडिया, तीए भणियंवीसत्था अच्छह, अहं ते भलिस्सामि, भाया भणिओ-किमेयमेवंति,स तेन भणियं-अलं मे दुट्ठसीलाए, तीए भणियं-कहं जाणासि?, तेन भणियं-तुज्झ चेव सगासाओ, सुया से धम्मदेसणा निवारणं च, तीए भणियं-अहो ते पंडियत्तणं वियारक्खमत्तं च धम्मे य परिणामो, मए सामनेण बहुदोसमेयं भगवया भणियं तीसे उवैडं वारिया य, किमेतावतैव दुच्चारणी होंइ, तओ सो लज्जिओ, मिच्छादुक्क से दवाविओ, चिंतियं च णाए-एस ताव मे कसिणधवलपडिवज्जगो, वीओवि एवं चेव विण्णासिओ, नवरं सा भणिया-किं बहुणा?, हत्थं रक्खिज्जसित्ति, सेसविभासा तहेव, जाव एसोऽवि मे कसिणधवलपडिवज्जगोत्ति एत्थ पुण इमाए नियडिए अभक्खाणदोसओ तिव्वं कम्ममुवनिबद्धं, पच्छा एयस्स अपडिक्कमिय भावओ पव्वैया, भायरोऽवि से सह जायाहिं पव्वैया, अहाउयं पालैत्ता सव्वाणि सुरलोगं गयाणि, तत्थवि अहाउयं पालयित्ता भायरो से पढमं चुया सागेए णयरे असोगदत्तस्स इब्भस्स समुद्ददत्तसयरदत्ताभिहाणा पुत्ता जाया, इयरीवि चविऊण गयपुरे णयरे संखस्स इब्भसावगस्स धूया आयाया, अईवसुंदरित्ति सव्वंगसुंदरी से नामं कयं, इयरीओ वि भाउज्जायाओ चविऊणं कोसलाउरे नंदना भिहाणस्स इब्भस्स सिरिमैकंतिमैणामाओ धूयाओ आयाओ, जोव्वणं पत्ताणि, सव्वंगसुंदरी कहवि ___ Page #350 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.912] 347 सागेयाओ गयपुरमागएण असोगदत्तसिडिणिआ दिट्ठा, कस्सेसा कन्नगत्ति, संखस्स सिद्विस्स सबहुमाणं, समुद्ददत्तस्स मग्गिया लद्धा विवाहो य कओ, कालंतरेण सो विसज्जावगो आयओ, उवयारो से कओ, वासघरं सज्जियं । एत्थंतरंमि य सव्वंगसुंदरीए उइयं तं नियडिनिबंधणं पढमकम्मं, तओ भत्तारेण से वासघरट्ठिएण वोलेंती देविगी पुरिसच्छाया दिट्ठा, तओऽनेन चिंतियं-दुट्ठसीला मे महिला, कोवि अवलोएउं गओत्ति, पच्छा साऽऽगया, न तेन बोल्लाविया, तओ अट्टदुहट्टयाए धरणीए चेव रयणी गमिया, पहाए से भत्तारो अनापुच्यिछय सयणवग्गं एगस्स धिज्जाइयस्स कहेत्ता गओ सागेयं नयरं, परिनीया ya'nena कोसलाउरे नंदनस्स धूया सिरिमैत्ति, भाउणा य से तीसे भइनी कंतिमई, सुयं च णेहिं, तओ गाढमुद्धिई जाया, विसेसओ तीसे, पच्छा ताणं गमागमसंववहारो वोच्छिन्नो, साधम्मपराजाया, पच्छा पव्वैया, कालेण विहरंती पव्वत्तिणीए समं साकेयं गया, पुव्वभाउजायाओ उवसंताओ भत्तारा य तासिं न सुटु । एत्थंतरंमि य से उदियं नियडिनिबंधणं वितियकम्मं, पारणगे भिक्खटुं पविठ्ठा, सिरिमई य वासघरं गया हारं पोयति, तीए अब्मुट्ठिया, सा हारं मोत्तूण भिक्खत्थमुट्ठिया, एत्यंतरंमि चित्तकम्मोइण्णेणं मयूरेणं सो हारो गिल्लिओ, तीए चिंतियं-अच्छरीयमिणं, पच्छा साडगद्धेण ठइयं, भिक्ख्या पडिग्गाहिया निग्गया य, इयरीए जोइयं-जाव नत्थि हारोत्ति, तीए चिंतियं-किमेयं वड्डखेडं ?, परियणो पुच्छिओ, सो भणइ-न कोइ एत्थ अज्जं मोत्तूण पविठ्ठो अनो, तीए अंबाडिओ, पच्छा पुढे । इयरीएवि पवत्तिनीए सिटुं, तीए भणियं-विचित्तो कम्मपरिणामो, पच्छा उग्गतरतवरया जाया, तेसिं चानत्थभीयाणं तं नेहुं न उग्गाहै; सिरिमई कंतिमइओ भत्तारेहिं हसिजंति, न य विप्परिणमंति, तीएवि उग्गतवरयाए कम्मसेसं कयं, एत्यंतरंमि सिरिमई भत्तारसहगया वासहरे चिट्ठइ, जाव मोरेण चित्ताओ ओयरिऊण निग्गिलिओ हारो ताणि संवेगमावन्नानि, अहो से भगवईए महत्थता जं न सिट्ठमिदंति खामेउं पयट्टाणि, एत्यंतरंमि से केवलमुप्पण्णंति, देवेहि य महिमा कया, तेहिं पुच्छियं, तीएऽवि साहिओ परभववुत्तंतो, तानि पव्वैयाणणि, एरिसी दुहावहा मायत्ति । ___ अहवा सूयओ-एगस्स खंतस्स पुत्तो खुडओ सुहसीलओ जाव भणइ-अविरतियत्ति, खंतेण धाडिओ लोयस्स पेसणं करेंतो हिंडिऊण अट्टवसट्टो मओ, माया दोसेण रुक्खकोट्टरे सूतओ जाओ, सो य अक्खाणगाणि धम्मकहाओ जाणइ जातिसरणेणं, पढइ, वणचरणएं गहिओ, कुंटितो पाओ अच्छि च काणियं, विधीए उड्डिओ, न कोइ इच्छइ, सो सावगस्स आवणे ठवित्ता मुल्लस्स गओ, तेन अप्पओ जाणाविओ, कीओ, न वा पञ्चक्खायंति, पुच्छियाणि साहति, वीसत्थाणि अच्छह, सो दारओ सद्दाविओ, भणिओ य ससरक्खाणं दुक्काहि, ठिक्किरियं अचेहि, ममं च पच्छतो इट्टगं उक्खणिऊणं णिहणाहि, तहा कयं, सो अविरतओ पायपडितो विनवेइ-धूयाए वरं देहि, सूयओ भणइ महेसरस्स-जिणदासस्स देहि, दिना, सा गव्वं वहैदेवदिन्नत्ति, अन्नया तेन हसियं, निब्बंधे कहियं, अमरिसं वहै, संखडीए वखित्ताणि हरै, भणति-तुमंसि पंडितौत्ति पिच्छं उप्पाडियं, सो चिंतेइ-कालं हरामि, भणइ-णाहं पंडितओ सा पहाविई, पंडितिया,-एगा बहाविणी कूरं छेत्तं णिती चोरेहिं गहिया, अहंपि एरिसे मग्गामि Page #351 -------------------------------------------------------------------------- ________________ 348 आवश्यक मूलसूत्रम्-1-1/1 रत्ति एह रूवए लएत्ता जाइहामो, ते आगया, वातकोणएण णक्काणि छिण्णाणि, अन्ने भणंतिखत्तमुहे खुरेण छिन्नाणि, बितियदिवसे गहिया, सीस कोट्टेइ भणति य-केण तुब्भेत्ति ?, तेहिं समं पहाविया, एगंमि गामे भत्तं आणेमिति कलालकुले विक्किया, ते रूवए घेत्तूणं पलाया, रत्तिं रुक्खं विलग्गा, तेवि पलाया उलग्गंति, महिसीओ हरिऊणं तत्थेव आवासिया मंसं खायंति, एक्को मंसं घेत्तूण रुक्खं विलग्गो दिसाओ पलोएइ, तेन दिट्ठा, रूवए दाइए, सो दुक्को, जिब्माए गहिओ, पडतेण आसइत्ति भणिते आसइत्ति काऊणं णट्ठा, सा घरं गया, साहाविई पंडितिया णाहं पंडितओ । ताहे पुणोवि अन्नं लोभं उक्खणइ, पुनरवि दारियापिउणा दारिद्देण धनयओ छलाविओ रूवगा दिन्नत्ति कूडसक्खीहिं दवाविओ, दारिया मग्यिआ, कूवे छूढा, सुरंग खणाविया, पिया कप्पासं कत्ताविओ, सपुत्तया णिजाहि, सो गओ दिसं, इमावि गणियवेसेणं पुव्वमागया, तिलक्खागिया कोलिगिणी चोरनिमित्तं सद्दाइस्सामित्ति असंतएणं पत्तियावितो राया वाणियदारियाए, एवमाईणि पंच सयाणि रत्तीगयाणि, पिंच्छित्ता मुक्को, सेणेणं गहिओ, दुण्हं सेणाणं भंडताणं पडिओ, असोगवणियाए पेसेल्लियाए पुत्तेण दिट्ठो, भणिओ य-संगोवाहि, अहं ते कजं काहामि, संगोविओ, अन्नस्स रज्जे दिज्जमाणे भिंडमए मयूरे विलग्गेणं रत्तिं राया भणिओ, पेसिल्लियापुत्तस्स रज्जं दिन्नं, तेन सत्तदिवसे मग्गिय,. दोवि कुला पव्वाविया, भत्तं पच्चक्खायं, सहस्सारे उववण्णो ॥ एवंविधां मायां नामयन्तं इत्यादि पूर्ववत्, लोभश्चतुर्विधः कर्मद्रव्यलोभो योग्यादिभेदाः पुद्गला इति, नोकर्मद्रव्यलोभस्त्वाकरमुक्तिश्चिक्कणिकेत्यर्थः, भावलोभस्तु तत्कर्मविपाकः, तद्भेदाश्चैते-'लोहो हलिद्दखंजणकद्दमकिमिरायसामाणो' सर्वेषां क्रोधादीनां यथायोगं स्थितिफलानि पक्खचउमासवच्छरजावज्जीवानुगामिणो kmso। देवनरतिरियनारगगैसाहणहेयवो नेया ॥ 1 ॥ लोभे लुद्धनंदोदाहरणं-पाडलिपुत्ते लुद्धनंदो वाणियओ, जिनदत्तो सावओ, जियसत्तू राया, सो तलागं खणावेइ, फाला य दिट्ठा कम्मकरेहिं, सुरामोल्लंति दो गहाय वीहीए सावगस्स उवनीया, तेन ते नेच्छिया, नंदस्स उपनीया, गहिया, भणिया य-अन्नेवि आणेजह, अहं चेव गेण्हिस्सामि, दिवसे 2 गिण्हइ फाले । अन्नया अब्महिए सयणिज्जामंतणए वलामोडी-एणीओ, पुत्ता भणिया-फाले गेण्हइ, सो य गओ, ते य आगया, तेहिं फाला य गहिया, अक्कुठा य गया पूवियसालं, तेहिं ऊणगं मोल्लंति एगंते एडिया, किट्ट पडियं, रायपुरिसेहिं गहिया, जहावत्तं रन्नो कहियं । सो नंदो आगओ भणइ-गहिया न वत्ति, तेहिं भण्णइ-किं अम्हेवि गहेण गहिया?, तेन ऐलोलयाए एत्तियस्स लाभस्स फिट्टोडहंति पादाण दोसेण एक्काए कुसीए दोवि पाया भग्गा, सयणो विलवै । तओ रायपुरिसेहिं सावओ नंदोय घेत्तूण राउलं नीया, पुच्छिया, सावओ भणइ-मज्झ इच्छापरिमाणातिरितं, अविय-कुंडमाणंति, तेन न गहिया, सावओ पूएऊण विसज्जिओ, नंदो सूलाएभिन्नो, सकुलो य उच्छाइओ, सावगो सिरिघरिओ त्थ्वियो। एरिसो दुरंतो लोभो ॥ एवंविधं लोभं नामयंत इत्यादि पूर्ववत् । अथेन्द्रियद्वारमुच्यते, तत्रेन्द्रियमिति कः शब्दार्थः?, 'इदि परमैश्वर्ये' इन्दनादिन्द्रः,-सर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाजीवः, तस्य लिङ्गं तेन दृष्टं Page #352 -------------------------------------------------------------------------- ________________ अध्ययनं-1-[नि.912] 349 सृष्टं चेत्यादि, 'इन्द्रियमिन्द्रलिङ्गम्' इत्यादिना सूत्रेण निपातनात् सिद्धं, तच्च द्विधा-द्रव्यन्द्रियं भावेन्द्रियं च, तत्र निर्वृत्त्युपकरणे द्रव्येन्द्रियं, लब्ध्यापयोगी भावेन्द्रियमिति, अमूनि च स्पर्शनादिभेदेन पञ्च भवन्ति अतो बहुवचनम्, उक्तंच-"स्पर्शनरसनघ्राणचक्षुः श्रोत्राणीन्द्रियाणि" एतानि च नामितानि अलं दुःखायेति, अत्रोदाहरणानि । तत्थ सोइंदिए उदाहरणं-वसंतपुरे नयरे पुप्फसालो नाम गंधव्विओ सो ऐसुस्सरो विरूवो य, तेन जनो हयहियओ कओ, तंमि नयरे सत्थवाहो दिसायत्तं गएलओ, भद्दा य से भारिया, तीए केणवि कारणेण दासीओ पयट्टियाओ, ताओ सुणंतीओ अच्छंति, कालं न याणंति, चिरेण आगयाओ अंबाडियाओ भणति-मा भट्टिणी ! रूसेह, जं अज्ज अम्हाहिं सुयं तंपसूणविलोभणिजं, किमंग पुण सकण्णाणं?, कहति?, ताहिं से कहियं, सा हियएण चिंतेइ-कहमहं पेच्छिज्जामि?| अन्ना तत्थ नयरदेवयाए जत्ता जाया, सव्वं च नयरं गयं, सावि गया, लोगोवि पणमिऊणं पडिएइ पहायदेसकालो य वट्टै, सोवि गाइऊण परिस्संतो परिसरे सुत्तो, सा य सत्यवाही दासीए समं आगया, पणिवैत्ता देउलं पयाहिणं करेइ, चेडीहिं दाइओ एस सोत्ति, सा संभंता, तओ गया, पेच्छइ विरूवं, दंतुरं, भणइ-dir3ह से स्वेण चेव गेयं, तीए निच्छूढं, चेतियं ca'NeNa, कुसीलएहिं से कहियं, तस्स अमरिसो जाओ, तो से घरमूले पचूसकालसमए गाइउमारद्धो पौत्थवैयानिबद्धं, जह आपुच्छइ जहा तत्थ चिंतेइ जहा लेहे विसज्जइ जहा आगओ घरं पविसइ, सा चिंतेइ-सभूयं वट्टै ताए अब्भुटेमित्ति आगासतलगाओ अप्पा मुक्को, सा मया,एवं सोइंदियं दुक्खाय भ्वि। चक्खिदिए उदाहरणं-महुराए नयरीएजियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धाआ, तत्य भंडीरवणं चेइयं, तस्स जत्ता, राया सह देवीए णयरजणो य महाविभूईए निग्गओ, तत्थेगेणमिब्मपुत्तेण जाणसंठियाए देवए जवणियंतरविणिग्गओ सालतगो सनेउरो अईव सुंदरो दिट्ठो चलणोत्ति, चिंतियं ca'nenaM-जीए एरिसो चलणो सा स्वेण तियससुंदरीणवि अब्महिया, अज्झोववन्नो, पच्छा गविट्ठा-का एसत्ति?, नाया, तग्घरपच्चासने वीही गहिया, तीसे दासचेडीणं दुगुणं देह महामनुस्सत्तणं च दाएइ, ताओ हयहिययाओ कयाओ, देवीएवि साहंति, संववारो लग्गो, देवीएवि गंधाई तओ चेव गिण्हंति । अन्नया तेन भणियं-को एयाओ महामोल्ला गंधाइपुडियाओ उच्छोडेइ ?, चेडीए सिटुं-अम्हाणं सामिणित्ति, तेन एगाए पुडियाए भुजपत्ते लेहो लिहिऊण छूढो, जहा "काले प्रसुप्तस्य जनार्दनस्य, मेघांधकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥ 1 ॥ " पच्छा उग्गाहिऊणं विसज्जिया, देवीए उग्घाडिया, वाचिओ लेहो, चिंतियं ca'nAe-धिरत्यु भोगाणं, पडिलेहो लिहिओ, यथा _ 'नेह लोके सुखं किञ्चिच्छादितस्यांहसा भृशम् । मितं च जीवितं नृणां, तेन धर्मे मतिं कुरु ॥ 1 ॥ पादप्रथमाक्षरप्रतिबद्धो भावार्थः पूर्वश्लोकवदवसेयः, तओ बंधिऊण पुडिया न सुंदरगंधत्ति विसज्जिया चेडी, तीए पडिअप्पिया पुडिया, भणियं ca'nAe-देवी आणवेइ-न सुंदरा गंधत्ति, Page #353 -------------------------------------------------------------------------- ________________ 350 आवश्यक मूलसूत्रम्-1-1/1 तुट्टेण छोडिआ, दिट्ठो लेहो, अवगए लेहत्थे विसन्नो पोत्ताई फालेऊण निग्गओ, चिंतियंचणेणंजाव एसा न पाविया ताव कहमच्छामित्ति परिभसंतो य अन्नं रज्जं गओ, सिद्धपुत्ताण ढुक्को, तत्थ नीई वक्खाणिज्जइ, तत्थवि अयं सिलोगो - 'न शक्यं त्वरमाणेन, प्राप्तुमर्थान् सुदुर्लभान् । भार्यां च रूपसम्पन्नां, शत्रूणां च पराजयम् ॥ 1 ॥ एत्य उदाहरणं-वसंतपुरे नयरे जिनदत्तो नाम सत्थवाहपुत्तो, सो य समणसट्टो, इओ य चंपाए परममाहेसरो धनो नाम सत्यवाहो, तस्स य दुवे अच्छेरगाणि-चउसमुद्दसारभूया मुत्तावली धूया य कन्ना हारप्पभत्ति, जिणदत्तेण सुयाणि, बहुप्पगारं मग्गिओ न देइ, तओऽनेन चट्टवेसो कओ, एगागी सयं चेव चंपं गओ, अंचियं च वट्टै, तत्थेगो अज्झावगो, तस्स उवढिओ पढामित्ति, सो भणति-भत्तं मे नत्यि, जै नवरं कहिंपी लभसित्ति, धणो य भोयणं ससरक्खाणं देइ तस्स उवट्ठिओ, भत्तं मे देहि जा विजं गेण्हामि, जं किंचि देमित्ति पडिसुयं, धूया संदिट्ठाजं किंचि से दिज्जाहित्ति, तेन चिंतियं-सोहणं संवुत्तं, बल्लूरेणं दामिओ विरालोत्ति, सोतं फलाइरोहिं उवचरै, सा न गेण्हइ उवयारं, सो य अतुरिओ णीइगाही थक्के थक्के संमं उवचरै, ससरक्खा यतं खरंटेइ, तेन सा कालेणावजिया अज्झोववन्ना भणइ-palAya'mha, तेन भणियं-अजुत्तमेयं, किंतु तुम उम्मत्तिगा होहि, वेजावि अक्कोसेजाहि, तहा कयं, वेजेहिं पडिसिद्धा, पिया से अद्धितिं गओ, चट्टेण भणियं-परंपरागया मे अत्यि विज्जा, दुक्करो य से उवयारो, तेन भणियंअहं करेमि, चट्टेण भणियं-पौंजामो, किंतु बंभयारीहिं कजं, तेन भणियं-अत्यि भगवंतो ससरक्खा ते आनेमी, चट्टेण भणियं-जै कहवि अबंभयारिणो होति तो कजं न सिज्झइ, ते य परियाविजंति, तेन भणियं-जे सुंदरा ते आणेमि, कतिहिं कज्जं?, चौहि, आनीया सद्दवेहिणो य दिसावाला, कयं मंडलं, दिसापाला भणिया-जओ सिवासद्दोतं मणांगं विंधेजह, स सरक्खा य भणिया हुंफुटत्तिकए सिवारूयं करेजह, दिक्करिगा भणिया-तुमं तह चेव अच्छेजह, तहा कयं, विद्धा ससरक्खाण, पौणा चेडी, विपरीणओ धण्णो, चट्टेण वुत्तं-भणियं मए-जै कहवि अबंभयारिणो होति कजं न सिज्झईत्यादि, धणेण भणियं-को उवाओ ?, चट्टेण भणियंएरिसा बंभयारिणो हवंति, गुत्तीओ कहेइ, दगसोकराइसु गवेसिओ नत्थि, साहूण ढुक्को-तेहिं सिट्ठाओ ऽवसहिकहनिसिजिंदियकुथुतरपुव्वकीलियपणीए । ऐमायाहारविभूसणा य नव बंभगुत्तीओ ॥ 1 ॥ एयासु वट्टमाणो सुद्धमनो जो य बंभयारी सो। जम्हा उ बंभचेरं मनोनिरोहो जिणाभिहियं ॥ 2 ॥ उवगए भणिया-बंभयारीहिं मे कजं, साहू भणइ-न कप्पइ निग्गंथाणमेयं, चट्टस्स कहियंलद्धा बंभयारी न पुण इच्छंति, तेन भणियं-एरिसा चेव परिचत्तलोगवावारा मुणओ भवंति, किंतु पूजिएहिंवि तेहिं कजसिद्धी होइ, तंनामाणि लिक्खंति, न ताणि खुद्दवंतरी अक्कमै, पूइया, मंडलं कयं, साहुणामाणि लिहियाणि, दिसावाला ठविया, न कूवियं सिवाए, पौणा चेडी, धनो साहूणमल्लियंतो सड्डो जाओ, धम्मोवगारित्ति चेडी मुत्ताफलमाला य तस्सेव दिन्ना, ___ Page #354 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 912] 351 एवं अतुरंतेण सा तेणं पावियत्ति सिलोगत्थो । सो एयं सुणिऊण परिणामेइ- अहंपि सदेसं गंतुमतुरंतो तत्थेव किंचि उवायं चिंतिस्सामित्ति गओ सदेसं, तत्थ य विज्जासिद्धा पाणा दडरक्खा, तेन ते ओलग्गिया, भांति किं ते अम्हेहिं कज्जं ?, सिट्ठे- देवि घडेह, तेहिं चिंतियं - उच्छोभं देमो जेण राया परिचयै, तेहिं मारी विउव्विया, लोगो मरिउमारद्धो, रन्ना पाणा समाइट्ठालभेह मारिं, तेहिं भणियं-गवेसामो विज्जाए, देवीवासघरे माणुसा हत्थपाया विउव्विया, मुहं च से रुहिरलित्तं कयां, रन्नो निवेइयं वत्थव्वा चेव मारी, नियघरे गवेसाहि, रन्ना गविट्ठा दिट्ठा य, पाणा समाइट्ठा - सविहीए विवादेह तो खाइं मंडले मज्झरतंमि अप्पसागारिए वावाएयव्वा, तहत्ति पडिए णीया सगिहं रत्तिं मंडलं, सो य तत्थ पुव्वालोइयकवडो गओ, सखलियारं मारेउमारद्धा, तेन भणियं किं एयाए कयंति, ते भति-मारी एसत्ति मारिजइ, तेन भणियंकहमेयाए आगिईए मारी हवैत्ति ?, केणति अवसद्दो ते दिन्नो, मार मारेह, मुयह एयं, ते नेच्छति, गाढतरं लग्गो, अहं भे कोडिमोल्लं अलंकारं देमि मुयह एयं, मा मारे-हिति, बलामोडीए अलंकारो उवणीओ, तीए चिंतियं-निक्कारणवच्छल्लोत्ति तंमि पडिबंधो जाओ, पाणेहिं भणियंजइ ते निब्बंधो एयंपि न मारेमो, किंतु निव्विसयाए गंतव्वं, पडिसुए मुक्का, सो तं गहाय पलाओ, तो पाणप्पओ वच्छलगोत्ति दढयरं पडिबद्धा आलावाईहिं घडिया, देसंतरंमि भोगे भुंजंता अच्छंति । अन्नया सो पेच्छाणगे गंतुं पयट्टो, सा नेहेण गंतुं न देइ, तेन हसियं, तीए पुच्छिओ-किमेयंति ? निब्बंधे सिहं, निव्विण्णा, तहारूवाणं अजाणं अंतिए धम्मं सोचा पव्वैया, इयरोवि अट्टदुहट्टो मरिऊण तद्दिवसं चैव नरगे उववण्णो । एवं दुक्खाय ckkhidiyNti। घाणिदिए उदाहरणं कुमारो गंधप्पिओ, सो य अनवरयंणावाकडएण खेल्लै माइसवत्तीए तस्स मंजूसाए विसं छोढूण नईए पवाहियं, तेन रमंतेण दिट्ठा, उत्तारिया, उग्घाडिऊण पलोइउं पवत्तो, पडिमंजूसाईएहिं गंधेहिं समुग्गको दिट्ठो, सोऽणेण जिंघिओ मओ य । एवं दुक्खाय घाणिदियन्ति ॥ जिभिदिए उदाहरणं-सोदासो राया मंसप्पिओ, आमाघाओ, सूयस्स मंसं बीरालेण गहियं, सोयरिएसु मग्गियं, न लद्धं, डिंभरूवं मारियं, सुसंहियं पुच्छइ, कहियं, पुरिसा से दिन्नामारेहत्ति, नयरेण नाओ भिचेहि य रक्खसोत्ति महुं पाएत्ता अडवीए पवेसितो, चच्चरे ठिओ यं गाय दिने 2 मानुरसं मारेइ, केइ भणंति-विरहे जणं मारेति, तेणंतेणं सत्यो जाइ, तेन सुत्तेण न जाणिओ, साहू य आवस्सयं करेन्ता फिडिया, ते दवणं ओलग्गर्3a, तवेण न सक्केइ अल्लीउं, चिंतै, धम्मकहणं पव्वज्जा । अन्ने भांति सो भणइ वच्चंते ठाह साहू भाइ- अम्हे ठिया तुमं चेव ठाहि, चिंतेइ, संबुद्धो, साइसया आयरिया, ते ओहिनाणी, केत्तियाणमेवं होहि । एवं दुक्खाय जिब्भिदियंति ॥ फार्सिदिए उदाहरणं - वसंतपुरे नयरे जियसत्तू राया, सुकुमालिया से भज्जा, तीसे अईव सुकुमालो फासो, राया रज्जं न चिंतेइ सो एयं निच्चमेव पडिभुज्रमाणो अच्छइ, एवं कालो वच्चै, भिच्चेहिं सामंतोऽहिमंतेऊण तीए सह निच्छूढो, पुत्तो से रज्जे ठविओ, त अडवीए वच्चंति, सातिसाइया, जलं मग्गियं, अच्छीणि से बद्धाणि मा बीहेहित्ति छिरारुहिं पजिया. रुहिरे मूलिया छूढा जेण न थिज्जइ, छुहाइया उरूमंसं दिनं, उरूग संरोहिणीए रोहियं, जनवयं Page #355 -------------------------------------------------------------------------- ________________ 352 आवश्यक मूलसूत्रम्-1-1/1 पत्ताणि, आभरणगाणि सारवियाणि, एगत्थ वाणियत्तं करेइ, पंगू य से वीहीए सोहगो, घडिओ, सा भणइ-न सक्कणोमि एगागिनी गिहे चिहिउ~ बिदिज्जियं लभाहि, चिंतियं ca'neNananiravAo पंगू सोहणो, तओऽनेन सो नेड्डवालगो निउत्तो, तेन य गीयछलियकहाइहिं आवज्जिया, पच्छा तस्सेव लग्गा भत्तारस्स छिद्दाणि मग्गइ, जाहे न लभै ताहे उज्जाणियागओ सुवीसत्यो बहुं मज्जं पाएत्ता गंगाए पक्खित्तो, सावितं दव्वं खाइऊण खंधेण तं वहै, गायंति य घरे 2, पुच्छिया भणइ-अम्मापिईहिं एरिसो दिनो किं करेमि?, सोऽवि राया एगत्य नयरे उच्छलिओ, रुक्खछायाए सुत्तो, न परावत्तति छाया, राया तत्थ मयओ अपुत्तो, अस्सो य अहिवासिओ तत्थ गओ, जयजयसद्देण पडिबोहिओ, राया जाओ, ताणिवि तत्य गयाणि, रन्नो कहियं, आणावियाणि, पुच्छिया, साहै-अम्मापीईहि दिनो, राया भणइ 'बाहुभ्यां शोणितं पीतमुरुमांसं च भक्षितम् । गङ्गायां वाहितो भर्ता, साधु साधु पतिव्रते ? ॥ 1 ॥ ' निव्विसयाणि आणत्ताणि । एवं दोण्हपि विसेसओ सूमालियाए दुक्खाय फासिंदियं ॥ शब्दसङ्गे यतो दोषो, मृगादीनां शरीरहा । सुखार्थी सततं विद्वानं, शब्दे किमिति सङ्गवान् ? ॥ 1 ॥ प्रतङ्गानां क्षयं दृष्ट्वा, सद्यो रूपप्रसङ्गतः । स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः ? ॥ 2 ॥ उरगान् गंधदोषेण, परतन्त्रान् समीक्ष्य कः । गंधासक्तो भवेत्कायस्वभावं वा न चिंतयेत् ? ॥ 3 ॥ रसास्वादप्रसङ्गेन, मत्स्याधुत्सादनं यतः । ततो दुःखादिजनने, रसे कः सङ्गमाप्नुयात् ? ॥ 4 ॥ स्पर्शाभिषक्तचित्तानां, हस्त्यादीनां समन्ततः । -- अस्वातन्त्रयं समीक्ष्यापि, कः स्यात्स्पर्शनसंवशः ? ॥ 5 ॥ " इत्येवंविधानीन्द्रियाणि संसारवर्द्धनानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्त इत्यादि पूर्ववत् । / अधुना परीषहद्वारावसरः, तत्र 'मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहा' इति निर्वचनं, तत्र मार्गाच्यवनार्थ दर्शनपरीषहः प्रज्ञापरीषहश्च, शेषास्तु निर्जरार्थमिति, एते च द्वाविंशतिः परिसङ्ख्याता एव, तद्यथा-क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनालाभोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञान-दर्शनानि विस्तरतोऽवगन्तव्याः, अस्य भावार्थः क्षुधातः शक्तिमान् साधुरेषणां नातिलङ्घयेत् । यात्रामात्रोद्यतो विद्वानदीनोऽविपुवश्चरेत् ॥ 1 ॥ पिपासितः पथिस्योऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम् ॥ 2 ॥ . शीताभिघातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृह्णीयादग्निं नोज्जवालयेदपि ॥ 3 ॥ Page #356 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 912] उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् । नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ॥4॥ न दष्टो दंशमशकैस्त्रासंद्वेषं मुनिर्व्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ॥5॥ वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वासाधु वा । लाभालाभविचित्रत्वं, जानन्नाग्न्येन विप्लुतः ॥ 6 ॥ गच्छंस्तिष्ठन्निषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्यं, स्वस्थचेता भवेन्मुनिः ॥7। सङ्गपङ्कसुदुर्बाधाः, स्त्रियो मोक्षपथार्गलाः । चिन्तिता धर्मानाशय, यतोऽतस्ता न चिन्तयेत् ॥ 8 ॥ ग्रामाद्यनियतस्थायी, सदा वाऽनियतालयः । विविधाभिग्रहैर्युक्तश्चर्यामेकोऽप्यधिश्रयेत् ॥ 9 ॥ श्यमशानदिनिषद्यासु, स्त्र्यादिकण्टकवर्जिते । उपसर्गाननिष्टेस्टानेकोऽभीरस्पूहः क्षमेत् ॥10॥ शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते । सहेत सङ्गं नेयाच्च, वस्त्याज्येति च भावयेत् ॥ 11 ॥ नाक्रुष्टो मुनिराक्रोशेत्, साम्याद् ज्ञानद्यवर्जकः । अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन ॥ 12 ॥ हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगाद्, गुणाप्तेः क्रोधदोषतः ॥ 13 ॥ परदत्तोपजीवित्वाद, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं, क्षाम्येन्त्रेच्छेदगारिताम् ॥ 14 ॥ परकीयं परार्थ च, लभ्येतान्नादि नैव वा । लब्धे न माद्येन्निन्देद्वा, स्वपरान्नाप्यलाभतः ॥15॥ नोद्विजेद्रोगसम्प्रातो, न चाभीप्सेच्चिकित्सितम् । विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत् ॥16॥ अभूताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दुःखं, सहेन्नेच्छेच्च तान् मृदून् ॥17। मलपङ्करजोदिग्धो, ग्रीष्मोष्णक्केदनादपि । नोद्विजेत् स्नानमिच्छेद्वा, सहतोद्वर्तयेन वा ॥ 18 ॥ उत्थानं पूजनं दानं, स्पृहयेनात्मपूजकः । मूर्च्छितो न भवेल्लब्धे, दीनोऽसत्कारितो न च ॥ 19 ॥ अजानन् वस्तु जिज्ञासुर्न-मुह्येत् कर्मदोषवित् । 24 23 353 Page #357 -------------------------------------------------------------------------- ________________ 354 आवश्यक मूलसूत्रम्-1-1/1 ज्ञानिनां ज्ञानमुद्धीक्ष्य, तथैवेत्यन्यथा न तु ॥ 20 ॥ विरतस्तपसोपेतरछद्मस्थोऽहं तथाऽपि च । धर्मादि साक्षान्नैवेक्षे, नैवं स्यात् क्रमकालवित् ॥ 21 ॥ जिनास्तदुक्तं जीवो वा, धर्माधर्मों भवान्तरम् । परोक्षत्वात् मृषा नैवं, चिन्तयेत् महतो ग्रहात् ॥ 22 ॥ शरीरमानसानेवं, स्वपरप्रेरितान्मुनिः । परीषहान् सहेताभीः, कायवाङ्मनसा सदा ॥ 23 ॥ ज्ञानावरणवेधोत्था, मोहनीयान्तरायजाः । कर्मसूदयभूतेषु, सम्भवन्ति परीषहाः ॥ 24 ॥ क्षुत्पिपासा च शीतोष्णे, तथा दंशमशादयः । चर्या शय्या वधो रोगः, तृणस्पर्शमलावपि ॥ 25 ॥ वेद्यादमी अलाभाख्यस्त्वन्तरायसमुद्भवः । प्रज्ञाऽज्ञाने तु विज्ञेयौ, ज्ञानावरणसम्भवौ ॥ 26 ॥ चतुर्दशैतेविज्ञेयाः, सम्भवेन परीषहाः । ससूक्ष्मसम्परायमस्य, छद्मस्थारागिणोऽपि च ॥ 27 ॥ क्षुत् पिपासा च शीतोष्णे, दंशश्चर्या वधो मलः । शय्या रोगतृणस्पर्शी, जिने वेद्यस्य सम्भवाद् ॥ 28 ॥ " इति । एष स्ण्क्स्सेपार्थ्ः॥ अवयवार्थस्तु परीषहाध्ययनतोऽवसेय इति । एत्थवि दव्वभावविभासा, दव्व-परीसहा इहलोयनिमित्तं जो सहै परवसो वा बंधनाइसु, तत्थ उदाहरणं जहा चक्के सामाइए इंदपुरे इंददत्तस्स पुत्तो, भावपरीसहा जे संसारवोच्छेयनिमित्तं अनाउलो सहै, तेहिं चेव उवनओ प्स्त्थो। __ अधुनोपसर्गद्वारावसरः, तत्रोप-सामीप्येन सर्जनमुपसर्गः, उपसृज्यतेऽनेनेति वा उपसर्गः करणसाधनः, उपसृज्यतेऽसाविति वोपसर्गः कर्मसाधनः, स च प्रत्ययभेदाच्चतुर्विध-दिव्यमानुषतैर्यग्योन्यात्मसंवेदनाभेदात्, तत्थ दिव्वा चउव्विहा-हासा पदोसा वीमंसा पुढोवेमाया, हासे खुड्डगा अन्नं गामं भिक्खायरियाए गया, वाणमंतरिं उवाइंति- जै फव्वामो तो वियडिउं डेरगकण्हवण्णएण अच्चणियं देहामो, लद्धं, सा मग्गाइ, अन्नमन्नस्स कहणं, मग्गिऊण दिन्नं, एयं ते तंति, ताहे सयं चेव तं पक्खाइया, कंदप्पिया देवया तेसिं रूवं आवरेत्ता रमै, वियाले मग्गिया, न दिट्ठा, देवयाए आयरियाए कहियं । पओसे स्ण्ग्मो। वीमंसाए एगत्य देउलियाए साहू वासावासं वसेता गया, तेचि एगो पुट्विं पेसिओ, तओ चेव वरिसारतं करेउं आगओ, ताए देउलियाए आवासिओ, देवया चिंतेइ-किं दढधम्मो नवत्ति सड्डीरूवेण उवसग्गेइ, सो नेच्छइ, तुट्ठा वंदै । पुढोवेमाया हासेण करेउण पदोसेण करेज्ज, एवं स्ण्जोगा। ___ मानुस्सा चउबिहा-हासा पओसा वीमंसा कुसीलपडिसेवनया, हासे गयसुकुमालो सोमभूइना ववरोविओ, अहवा एगो धिज्जाइओ एगाए अविरइयाए सद्धिं अकिच्चं सेवमाणो साहुणा दिट्ठो, पओसमावण्णो साहुं मारेमित्ति पहाविओ, साहुं पच्छइ-किं तुमे अज्ज दिट्ठति ?, साहू Page #358 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.918] 355 भणइ-बहुं सुणेइ कन्नेहिं सिलोगो । वीमंसाए चंदगुत्तो राया चाणक्केण भणिओ-पारत्तियंपि किंपि करेजासि, सुसीसो य किर सो आसि, अंतेउरे धम्मकहणं, उवसग्गिजंति, अन्नतित्थिया य विनट्ठा, निच्छूढा य, साहू सद्दाविया भणंति-जै राया अच्छइ तो कहेमो, ऐगओ राया ओसरिओ, अंतेउरिया उवसग्गेति, हयाओ, सिरिघरदिटुंतं कहेइ । कुसीलपडि-सेवणाए ईसालू य भज्जाओ चत्तारि रायसंणायं, तेन घोसाविय-सत्तवैपरिक्खित्तं घरं न लहै कोइ पवेसं, साहू अयाणंतो वियाले वसहिनिमित्तं ऐयओ, सो य पवेसियल्लओ, तत्थ पढमे जामे पढमा आगया भणइ-पडिच्छ, साहू कच्छां बंधिऊण आसणं च कुम्मबंधं काऊण अहोमुहो ठिओ चीरवेढेणं, न सक्किओ, किसित्ता गया, पुच्छंति-केरिसो ?, सा भणइ-एरिसो नत्यि अन्नो मनूसो, एवं चत्तारिवि जामे जामे किसिऊण मयाओ, पच्छा एगओ मिलियाओ साहंति, उवसंताओ सड्डीओ जायाओ। तेरिच्छा चउव्विहा-मा पओसा आहारहेउं अवच्चलयण सारक्खणया, भएण सुणगाई डसेजा, पओसे चंडकोसिओ मक्कदाडी वा, आहारहेउं सीहाइ, अवच्चलेणसारक्खणहेउं काकिमाइ । आत्मना क्रियन्त इति आत्मसंवेदनीया, जहा उद्देसे चेतिए पाहुडियाए, ते चउविहा-घट्टणया पवडणया थंभणया लेसणया, घट्टणया अच्छिमि रयो पविट्ठो चमढिउं दुक्खिउमारद्धं अहवा सयं चेव अच्छिमि गलए वा किंचि सालुगाइ उट्ठियं घट्टै, पवडणया न य पयत्तेणं चंकमै, तत्य दुक्खाविजइ, थंभणया नाम ताव बैठ्ठो अच्छिओ जाव सुत्तो थद्धो जाओ, अहवा हनुयाजंतमाई, लेसणया पायं आउंटित्ता अच्छिओ जाव तत्थ व तत्थ वाएण लइओ, अहवा नटें सिक्खमित्ति ऐणामिं किंचि अंगं तत्थेव लग्गं, अहवा आयसंवेयणिया वाइया पित्तिया संभ्यिआ संनिवाइया एए दव्वोवसग्गा, भावओ उवउत्तस्स एए चेव, उक्तं च "दिव्या मानुसगा चेव, तेरिच्छा य वियाहिया । आयसंवेयणीया य, उवसग्गा चउव्विहा । / 1 / / हासप्पओसवीमंसा, पुढोवेमाय दिव्विया । मानुस्सा हासमाईंया, कुसीलपडिसेवणा ॥ 2 ॥ तेरिच्छिगा भया दोसा, आहारट्ठा तहेव य । अवच्चलेणसंरकखणट्ठाए ते वियाहिया ॥ 3 ॥ घट्टणा पवडणा चेव, थंभणा लेसणा था। आयसंवेयणीया u, उवसग्गा चउविहा ॥ 4 ॥ " इत्याद्यवं पसङ्गेन, एतन्नामयन्तो नमोऽर्हाइति व्याख्यातमयं गाथार्थः । / साम्प्रतं प्राकृतशैल्याऽर्हच्छब्दनिरुक्तसम्भवं निदर्शयन्नाहनि. (919) इंदियविसयकसाए परीसहे वेयणा उवस्सग्गे । एए अरिणो हंता अरिहंता तेन वुच्चंति । / वृ- इन्द्रियादयः पूर्ववत्, वेदना त्रिविधा-शारीरी मानसी उभयरूपा च, 'एए अरिणो हंता' इत्यत्र प्राकृतशैल्या छान्दसत्वात् 'सुपां सुपी' त्यादिलक्षणतः एतेषामरीणाआं हन्तारः यतोऽरिहन्तारः 'तेनोच्यन्ते' तेनाभिधीयन्ते, अरीणां हन्तारोऽरिहन्तार इति निरुक्तिः स्यात्, Page #359 -------------------------------------------------------------------------- ________________ 356 आवश्यक मूलसूत्रम्-1-1/1 एतदनन्तरगाथायामेत एवोक्ताः पुनरमीषामेवेहोपन्यासोऽयुक्त इति ?, अत्रोच्यते, अनन्तरगाथायां नमस्कारार्हत्वे हेतुत्वेनोक्ताः, इह पुनरभिधाननिरुक्तिप्रतिपानार्थमुपन्यास इति गाथार्थ्ः। साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्तने, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, नि. (920) अट्ठविहंपिय कम्मं अरिभूअं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेन वुच्चंति ॥ वृ- 'अष्टविधमपि' अष्टपकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि, चशब्दो भिन्नक्रमः, स चाव धारणे, ज्ञानावरणादि, ततश्चाष्टविधं कर्मैव 'अरिभूतं' शत्रुभूतं भवति 'सर्वजीवानां' सर्वसत्त्वानामनवबोधदिदुः खहेतुत्वादिति भावः, पश्चाद्ध पूर्ववत्, एवंविधा अरिहन्तार इति गाथार्थः ॥ अथवा - नि. (921) अरिहंति वंदननमंसणाई अरिहंति पूअसक्कारं । सिद्धिगमनं च अरिहा अरहंता तेन वुचंति । वृ- 'अर्ह पूजायाम्' अर्हन्तीति 'पचाचद्यचू' कर्तरि अर्हाः, किमर्हन्ति ?-वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारं, तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कारः, तथा सिद्धिगमनं चाहन्ति' सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, वक्ष्यति च-'इह बोंदि चैत्ता णं तत्थ गंतूण सिज्झइ' तद्गमनं च प्रत्यर्हा इति, अरहंता तेन वुच्चंति' प्राकृतशैल्या अस्तेइनोच्यन्ते, अथवा अर्हन्तीत्यर्हन्त इति गाथार्थ्ः॥ नि. (922) देवासुरमनुएसुं अरिहा पूओ सुरुत्तमा ज्म्हा। ___ अरिणो हंता रयं हंता अरिहंता तेन वुच्चंति । / वृ. देवासुरमनुजेभ्यः पूजामर्हन्ति-प्राप्नुवन्ति तद्योग्यत्वात्; सुरोत्तमत्वादिति युक्तिः, इत्थमनेकधाऽन्वर्थमभिधाय पुनः सामान्यविशेषाभ्यामुपसंहरनाह-'अरिणो हंता' इत्यादि पूर्ववदेव, अरीणां हन्तारः यतः अरिहन्तारस्तेनोच्यन्ते, तथा रजसो हन्तारः यतो रजोहन्तारस्तेनोच्यन्ते इति, रजो बध्यमानकं कर्म भण्यत इति गाथार्थः ॥ इदानीममोघताख्याप-नार्थमपान्तरालिकं नमस्कारफलमुपदर्शयतिनि. (923) अरहंतनमुक्कारो जीवं मोएइ bhvshssaao। भावेण कीरमाणो होइ पुणो बोहिलाभाए॥ वृ-अर्हतां नमस्कारः अर्हनमस्कार, इहार्हच्छब्देन बुद्धिस्थाहदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमः शब्द एव, 'जीवम्' आत्मानं 'मोचयति' अपनयति, कुतः?-भवसहस्त्रेभ्यः, 'भावेन उपयोगेन क्रियमाणः इह च सहस्त्रशब्दो यद्यपि दशशतसङ्ख्यायां वर्तते तथाऽप्यत्रर्थदनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं भवति, आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कथमुच्यते-जीवं मोच्यतीत्यादि, उच्यते, यद्यपि तद्भव एव मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः 'बोधिलाभाय' बोधिलाभार्थं, बोधिलाभश्चचिरादविकलो मोक्ष हेतुरित्यतो न दोष इति गाथार्थः ॥ तथा चाह नि. (924) अरिहंतनमुक्कारो धन्नाण भवक्खयं कुणंताणं । Page #360 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.924] 357 हिअयं अनुम्मयुअंतो विसुत्तियावारओ होइ॥ वृ-अर्हन्नमस्कार इति पूर्ववत्, धन्यानां भवक्षयं कुर्वताम्, तत्र धन्याः-ज्ञानदर्शनचारित्रधनाः साध्वादयः, तेषां भवक्षयं कुर्वतामिति, अत्र तद्भवजीवितं भवः तस्य क्षयो भवक्षयस्तं कुर्वताम्-आचरतां, किम्? -'हृदयं' चेतः 'अनुन्मुञ्चन्' अपरित्यजन्, हृदयादनपगच्छन्नित्यर्थः, विनोतसिकावारको भवति, इहापध्यानं विस्रोतसिकोच्यते, तद्वारको भवति, धर्मध्यानकालम्बनतां करोतीति गाथार्थः ॥ नि. (925) अर्हन्नमस्कार एवं खलु वण्णिओ महत्थुत्ति । जो मरणंमि उवग्गे अभिक्खणं कीरए बहुसो । वृ-अर्हन्नमस्कार एवं खलु वर्णितो 'महार्थ' इति महानर्थो यस्य स महार्थः, अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्ग्राहित्वान्महार्थ इति, कथं पुनरेतदेवमित्याह-यो नमस्कारो मरणे प्राणत्यागलक्षणे उपाग्रे-समीपभूते 'अभिक्षणम्' अनवरतं क्रियते 'बहुशः' अनेकशः, ततश्च प्रधानापदि समनुस्मरणकरणेन ग्रहणात् महार्थः, प्रधानश्चायमिति । आह च भाष्यकार: "जलणाइभए सेसं mottuM'ppegarayaNaM महामोल्लं । जुहि वाऽइभए घेप्पइ अमोहसत्यं जह तहेह ॥ 1 ॥ मोत्तुंपि बारसंगं स एव मरणंमि कीरए जम्हा । अरहंतनमोक्कारो तम्हा सो बारसंगत्यो ॥ 2 ॥ सव्वंपि बारसंगं परिणामविसुद्धिहेउमेत्तायं । तक्कारणभावाओ किह न तदत्यो नमोक्कारो ? ॥ 3 ॥ न हु तंमि देसकाले सक्को बारसविहो सुयक्खंधो । सब्बो अनुचिंतेण धंतंपि समत्थ चित्तेणं ॥ 4 ॥ तप्पणईणं तम्हा अनुसरियव्वो सुहेण चित्तेणं । एसेव नमोक्कारो कयन्नुतं मन्नमाणेणं ॥ 5 ॥ " इति गाथार्थः । / उपसंहरन्नाहनि. (926) अरिहंतनमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवै मंगलं ॥ कृ-किंबहुना?, इहार्हन्नमस्कारः, किम् ?-सर्वपापप्रणाशनः, तत्र पांशयतीति निपातनात् पापं, पिबति वा हितमिति पापम्, औणादिकः पः प्रत्ययः, सर्वम्-अष्टप्रकारमपि कर्म-पापं जातिसामान्यापेक्षया, उक्तं च-पापं कर्मैव तत्त्वत' इत्यादि, तप्रणाशयतीति सर्वपापप्रणाशनः, मङ्गलानां च 'सर्वेषां नामादिलक्षणानां 'प्रथम' इति प्रधानं प्रधानार्थकारित्वात्, अथवा पञ्चामूनि भावमङ्गलान्यर्हदादीनि, तेषां प्रथमम्-आद्यमित्यर्थः, 'भवति मङ्गल' मिति संपद्यते मङ्गलमिति गाथार्थः ॥ उक्तस्तावदहन्नमस्कारः, साम्प्रतं सिद्धनमस्कार उच्यते, तत्र सिद्ध इति कः शब्दार्थः?, उच्यते-'षिधु संराद्धौ' 'राध साध संसिद्धौ' 'षिधू शास्त्रे माङ्गल्ये चेति, सिध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नः-परिनिष्ठितो न पुनः साधनीयः सिद्धौदनवत् स सिद्ध इत्यर्थः, स च सिद्धः शब्दसामान्याक्षेपतः, अर्थतस्तावच्चतुर्दशविधः, तत्र नामस्थापनाद्रव्यसिद्धान् व्युदस्य Page #361 -------------------------------------------------------------------------- ________________ 358 आवश्यक मूलसूत्रम्-1-1/1 शेषनिक्षेपप्रतिपादनायाहनि. (927)कम्मे 1 सिप्पे अ 2 विजाय 3, मंते 4 जोगे a5 आगमे 6 / ____ अत्थ 7 जत्ता 8 अभिप्पाए 9, तवे 10 कम्मक्खए 11 इय । / वृ-कर्मणि सिद्धः कर्मसिद्धः-कर्मणि निष्ठां गत इत्यर्थः, एवं शिल्पसिद्धः 2 विद्यासिद्धः 3 मन्त्रसिद्धः 4 योगसिद्धः 5 आगमसिद्धः 6 अर्थसिद्धः 7 यात्रासिद्धः 8 अभिप्रायसिद्धः 9 तपः सिद्धः 10 कर्मक्षयसिद्ध 11 श्चेति गाथासमासार्थः ॥ अवयवार्थ तु प्रतिद्वारमेव वक्ष्यति, तत्र नामस्थापनासिद्धौ सुखावसेयौ, द्रव्यसिद्धो निष्पन्न ओदनः सिद्ध इत्युच्यते, साम्प्रतं कर्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपमेव प्रतिपादयन्नाहनि. (928) कम्मं जमणायरिओवएसयं सिप्प्म्न्न्हाऽभिहि। किसिवाणिज्जाईयं घडलोहाराइभेअंच ॥ वृ- इह कर्म यदनाचार्योपदेशजं सातिशयमनन्यसाधारणं गृह्यते, 'शिल्पम्' अन्यथाऽभिहितमिति, कोऽर्थः ?-इह यदाचार्योपदेशजं ग्रन्थनिबन्धाद्वोपजायते सातिशयं कर्मापि तच्छिल्पमुच्यते, तत्र भारवहनकृषिवाणिज्यादि कर्म घटकारलोहकारादिभेदं च शिल्पमिति गाथार्थः ॥ साम्प्रतं कर्मसिद्धं सोदाहरणमभिधित्सुराहनि. (929) जो सव्वकम्मकुसलो जो वा जत्थ सुपरिनिहिओ होइ । सज्झगिरिसिद्धओविव स कम्मसिद्धत्ति विनओ ॥ वृ - 'यः' कश्चित् सर्वकर्मकुशलो यो वा 'यत्र' कर्मणि सुपरिनिष्ठितो भवत्येकस्मिन्नपि सह्यगिरिसिद्धक इव स कर्मसिद्धा इति विज्ञेयः, कर्मसिद्धो ज्ञातव्य इति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-कोंकणगदेसे एगंमि दुग्गे सज्झस्स भंडं उरुंभेइ विलएत्ति य, ताणं च विसमे गुरुभारवाहित्ति काऊण रन्ना समाणतं, एएसिं मएवि पंथो दायव्वो न पुण एएहिं कस्सइ । इओ एगो सिंधवओ पुराणो सो पडिभज्जंतो चिंतेइ-तहिं जामि जहिं कम्मे न एस जीवो भज्जइ सुहं न विंदै, सो तेसिं मिलिओ, सो गंतुकामो भणइ, कुंदुरुक्क पडिबोहियल्लओ सिद्धओ भणइ-सिद्धियं देहि ममं, जहा सिद्धयं सिद्धया गया सज्झयं सोय तेसिं महत्तरओ सव्ववडं भारं वहै, तेन साहूणं मग्गो दिनो, ते रुट्ठा राउले कहेंति, ते भणंति-अम्हं रायावि मग्गं देइ भारेण दुक्खाविजंताणं ता तुमं समणस्स रित्तस्स स्थिक्कस्स मग्गं देसि ?, रन्ना भणियं-दुटु ते कयं, मम ANA लंघियत्ति, तेन भणियं-देव ! तुमे गुरुभारवाहित्तिकाउणमेयमाणत्तं ?, रन्ना आमंति पडिस्सुयं, तेन भणियं-जै एवं तो सो गुरुतरभारवाही, कहं ? -जं सो अवीसमंतो अट्ठारससहस्ससीलंगनिब्भरं भारं वहै, जो मएवि वोढुं न पारिओत्ति, धम्मकहा ya'nena कया, हो महाराय ! 'वुझंति नाम भारा ते पुण वुझंति वीसमंतेहिं । सीलभरो वोढव्वो जावज्जीवं अविस्सामो ॥ 1 ॥ राया पडिबुद्धो, सो य संवेगं गओ, अब्भुट्टिओत्ति, एस कम्मसिद्धोत्ति ॥ साम्प्रतं शिल्पसिद्धां सोदाहरणमेवाभिधातुकाम आह नि. (930) जो सव्वसिप्पकुसलो जो वा जत्थ सुपरिनिट्ठिओ होइ । Page #362 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.930] 359 कोकासवडईविव साइसओ सिप्पसिद्धो सो॥ कृयः कश्चिदनिर्दिष्टस्वरूपः सर्वशिल्पेषु कुशलः सर्वशिल्पकुशलः, यो यत्र वा सुपरिनिष्ठितो भवत्येकस्मिन्नपि कोकाशवर्द्धकिवत् सातिशयः शिल्पसिद्धोऽसौ गाथाक्षरार्थः । / भावार्थः कथनकादवसयेः, तच्चेदम्-सोपारए रहकारस्स दासीअ बंभणेण दासचेडो जाओ, सो य मूयभावेन अच्छइ मा नजीहामित्ति, रहकारो अप्पणो पुत्ते सिक्खावेइ, ते मंदबुद्धी न लएंति, दासेण सव्वं गहियं, रहकारो मओ, रायाए दासस्स सव्वं दिन्नं जं तस्स घरए सारं । इओ य उज्जेनीए राया सावगो, तस्स चत्तारि सावगा-एगो महानसिओ सो रंधेइ, जै रुच्चै जिमियमेत्तं जीरै, अहवा जामेणं बिहिं तिहिं चौहिं पंचहिं, जै रुच्चै न चेव जीरै, बिदिओ अभंगेइ, सो तेल्लस्स कुलवं 2 सरीरे पवेसेइ; तं चेव नीनेइ, ततिओ सेज्जं रएइ, जै रुच्चै पढमे जामे विबुज्झइ अहवा bitie tatie cautthe, अहवा सुवै चेव, चउत्यो सिरिघरिओ, तारिसो सिरिघरओ कओ जहा ऐगओ न किंचि पेच्छइ, एए गुणा तेसिं, सो य राया अपुत्तो निविण्णगामभोगो पव्वजोवायं चिंतेंतो अच्छइ । इओ य पाडलिपुत्ते नयरे जियसत्तू राया, सो य तस्स नयरिं रोहेइ, एत्यंतरंमि य तस्स रन्नो पुवकयकम्मपरिणैवसेण गाढं सूलमुप्पन्नं, तओऽनेन भत्तं पच्चक्खायं, देवलोयं गओ, नागरगेहि य से नयरी दिन्ना, सावया सदाविया पुच्छइ-किंकम्मया ?, भंडारिएण पवेसिओ, किंचिवि न पेच्छइ, अन्नेण दारेण दरिसियं, सेज्जावालेण एरिसा सेजा कया जेण मुहुत्ते मुहुत्ते उद्वेइ, सूएण एरिसं भत्तं कयं जेणं वेलं वेलं जेमेइ, अब्भंगएण एक्कओ पायाओ तेलं न नीनियं, जो मम सरिसो सो नीनेउ, चत्तारिवि पव्वैया, सो तेन तेल्लेण डझंतो कालओ जाओ, कागवन्नो नामं जाय्ण्। इओ य सोपारए, दुब्मिक्खं जायं, सो कोक्कासो उज्जेणिं गओ, रायाणं किह जाणावेमित्ति कवोतेहिं गंधसालिं अवहरै, कोट्ठागारिएहिं कहियं, मग्गिएण दिट्ठो आणीओ, रन्ना नाओ, वित्ती दिन्ना, तेनागासगामी खीलियापओगनिम्माओ गरुडो कओ, सो य राया तेन कोकासेण देवीए य सम्मं ताण गरूडेण नहमग्गे हिंडइ, जो न नमै तं भणइ-अहं आगासेण आगंतूण मारेमि, ते सव्वे आणाविया, तं देवि सेसिआओ देवीओ पुच्छंति-जाए खीलियाए नियत्तै जंतं, एगाए वच्चंतस्स इस्साए नियत्तणखीलिया गहिया, तओ नियत्तणवेलाए नायं, न नियत्तै, तओ उद्दामं गच्छंतस्स कलिगे असिलयाए पंखा भग्गा, पंखाविगलोत्ति पडिओ, तओ तस्संघायणानिमित्तं उवगरणट्ठा कोकासो नयरं गओ, तत्थ रहकारो रहं निम्मवेइ, एगं चक्कं निम्मवियं एगस्स सव्वं घडियल्लयं किंचि 2 नवि, ता सो तानि उवगरणाणि मग्गइ, तेन भणियं-जाव घराओ आनेमि, राउलो न लब्भन्ति निकालेउं, सो गओ, इमेण तं संघाइयं, उद्धां कयं जाइ, अप्फिडियं नियथं पच्छाओमुहं जाइ, ठियपि न पडै, iyarassa'ccayaM जाइ, अप्फिडियं पडै, सो आगओ पेच्छइ निम्मायं, अक्खेवेण गंतूण रन्नो कहेइ, जहा-कोक्कासो आगओत्ति, जस्स बलेणं कागवण्णेण सव्वे रायाणो वसमाणीया, तो गहिओ, तेन हम्मंतेण अक्खायं, गहिओ सह देवीए, भत्तं वारियं, नागरएहिं अजसभीएहिं कागपिंडी पवत्त्यिआ, कोक्कासो भणिओ-मम सयपुत्तस्स सत्तभूमयं पासायं करेहि, मम य मज, तनो सव्वो रायाणए आणवेस्सामि, तेन निम्मिओ, कागवण्णपुत्तस्स लेहं पेसियं, एहि जाव अहं एए मारेमि, to Page #363 -------------------------------------------------------------------------- ________________ 360 Avazyaka मूलसूत्रम् - 9 - 9 / 9 तुमं मायापित्तं ममं च मोएहिंण्णपुत्तेणं तं सव्वं नयरं गहियं, मायापित्तं कोक्कासो य मोयावियाणि । एसेवंविहो सिप्पसिद्धोत्ति ॥ साम्प्रतं विद्यादिसिद्धं प्रतिपादयन्नादौ तावत् स्वरूपमेव प्रतिपादयतिनि. (931) इत्थी विजाऽभिहिया पुरिसो मंतुत्ति तव्विसेसोयं । विज्जा ससाहणा वा साहणरहिओ अ मंतुत्ति ॥ वृ- स्त्री विद्याऽभिहिता पुरुषो मन्त्र इति तद्विशेषोऽयं, तत्र 'विध लाभे' 'विद सत्तायां' वा, अस्य विद्येति भवति, 'मन्त्रि गुप्तभाषणे' अस्य मन्त्र इति भवति, एतदुक्तां भवति-यत्र मन्त्रे देवता स्त्री सा विद्या, अम्बाकुष्माण्ड्यादि यत्र तु देवता पुरुषः स मन्त्रः, यथा विद्याराजः, हरिणेगमेषिरित्यादि, विद्या ससाधना वा साधनरहितश्च मन्त्र इति साबरादिमन्त्रवदिति गाथार्थः । साम्प्रतं विद्यासिद्धं सनिदर्शनमुपदर्शयन्नाहनि. (932) विजाण चक्कवट्टी विज्जासिद्धो स जस्स वेगावि । सिज्झिज्ज महाविज्जा विज्जासिद्ध' जखौडुव्व ॥ वृ- 'विद्यानां' सर्वासामधिपतिः चक्रवर्ती 'विद्यासिद्ध' इति विद्यासु सिद्धो विद्यासिद्ध इति, यस्य वैकाऽपि सिद्ध्येत् 'महाविद्या' महापुरुषदत्तादिरूपा स विद्यासिद्धः, सातिशयत्वात्, क इव ? -आर्यखपुटवदिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम् - विज्जासिद्धा अज्जखौडा आयरिया, तेसिं च बालो भाइणिज्जो, तेन तेसिं पासओ विज्जा कन्नाहाडिया, विज्जासिद्धस्स य नमोक्कारेणावि किर विज्जाओ हवंति, सो विज्ज्ञाचक्कवट्टी तं भाइणेज्जं भरुकच्छे साहुसगासे ठविऊण गुडसत्थं नयरं गओ, तत्थ किर परिव्वायओ साहूहिं वाए पराजिओ अद्धितीय कालगओ तंमि गुडसत्थे णयरे वड्डुकरओ वाणमंतरो जाओ, तेन तत्थ साहूणो सव्वे पारद्धा, तन्निमित्तं अज्जखौर्3A तत्थ गया, तेन गंतूण तस्स कण्णेसु उवहणाओ ओलैयाओ, देवकुलिओ आगओ पेच्छइ, गओ, जणं घेत्तूण आगओ, जओ जओ उग्घाडिज्जति तओ तओ अहिट्ठाणं, रन्नो कहियं, तेणवि दिट्ठ, कट्ठलट्ठीहिं पहओ, सो अंतेउरे संकामेइ, मुक्को, पट्ठियओ, बड्डुकरओ अन्नाणि य वाणमंतराणि पच्छओ उफिडंताणि भमंति, लोगो पायपडिओ विनवेइ-मुयाहित्ति, तस्स देवकुले महाविस्संदा दोन्नि महैमहालियाओ पाहाणमईओ दोणीओ, ताओ सो वाणमंतराणि खडखडाविंताणि पच्छओ हिंडंति, जणेण विन्नवओ, सो वाणमंतराणि य मुक्काणि, ताओ दोणीओवि आरओ आणित्ता छड्डियाणि, जो मम सरिसो आणेहितित्ति मुक्काओ । सोय से भाइणिज्जो आहारगेहीए भरुयकच्छे तच्चणिओ जाओ, तस्स विजापहावेण पत्ताणि आगासेणं उवसगाणं घरेसु भरियाणि एंति, लोगो बहुओ तम्मुहो जाओ, संघेण अज्जखौडाण पेसियं, आगआ, अक्खायं एरिसी अकिरिया उट्ठितत्ति, तेसिं कप्पराणं अग्गतो मत्तओ सो तेन वत्थेण उच्छाइयओ जाइ, टोप्परिया गया, सव्वपवरे आसणे ठिया, अन्नत्थ कयाइ एइ, भरिया 2 आगया, आयरिएहिं अंतरा आगासे पहाणो ठविओ, सव्वाणि भिण्णाणि, सो चेल्लओ भीओ नट्ठो, आयरिया तत्थ आगया, तच्चणिया भणति - एहि बुद्धस्स पाए पडिहित्ति, आयरिया भणंति-एहि पुत्ता ! सुद्धोदणसुया बंद ममं, बुद्धो निग्गओ, पाएसु पडिओ, तत्थ थूमो दारे, सोऽवि भणिओ - एहि पाएहिं पडाहित्ति पडिओ, उट्ठेहित्ति भणिओ अद्धोणओ ठिओ, एवं चैव अच्छहित्ति भणिओ ट्ठिओ पासल्लिओ, नियंठणामिओ नामेण सो जाओ । Page #364 -------------------------------------------------------------------------- ________________ 361 अध्ययनं-1 - [नि.932] एस एवंविहो विजासिद्धोत्ति । / साम्प्रतं मन्त्रसिद्धं सनिदर्शनमेवोपदर्शयतिनि. (933) साहीणसव्वमंतो बहुमंतो वा पहाणमंतो वा । नेओ समंतसिद्धो खंभागरिसुव्व साइसओ ॥ वृ- स्वाधीनसर्वमन्त्री वा मन्त्रेषु सिद्धो मन्त्रसिद्धः, प्रधानमन्त्री वेति प्रधानैकमन्त्रो वेति ज्ञेयः, स मन्त्रसिद्धः, क इव ?-स्तम्भाकर्षवत् सातिशय इति गाथाक्स्स्रार्थ्ः। भावार्थः कथानकादवसयेः, तच्चेदम्-एगंमि नयरे उक्किट्ठसरीरा रन्ना विसयलोलुएण संयई गहिया, संघसमवाए एगेन मंतसिद्धेण रायंगणे खंभा अच्छंति ते अभिमंतिया, आगासेणं उप्पाइया खडखडिंति, पासायखंभावि चलिया, भीएण मुक्का, संघो खामिओ । एसेवंविहो मंतसिद्धोत्ति भण्णइ ॥ साम्प्रतं सद्दष्टान्तं योगसिद्धं प्रतिपिपादयिषुराहनि. (934) सव्वेवि दव्वजोगा परमच्छेरयफलाऽहवेगोऽवि । जस्सेह हुज सिद्धो स जोगसिद्धो जहा स्मिओ। वृ- 'सर्वेऽपि' कार्येन द्रव्ययोगाः 'परमाश्चर्यफलाः' परमाद्भुतकार्याः, अथवैकोऽपि यस्येह भवेत् सिद्धः स योगासिद्धः, योगेषु योगे वा सिद्धो योगसिद्ध इति, सातिशय एव, (यथा) समिता इति गाथाक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्-आभीरविसए कण्हा(NNA)e बेनाए य नईए अंतरे तावसा परिवसंति, तत्थेगो पादुगालेवेणं पाणिये चक्कमंतो भमै इति जाइ य, लोगो आउट्टो, सड्ढा हीलिज्जंति, अज्जसमिया वैरसामिस्स माउलगा विहरंता आगया, सड्ढा उवट्ठिया अकिरयित्ति, आयरिया नेच्छंति, भणंति-अज्जो ! किन्न ठाह ?, एस जोगेण केणवि मक्खेइ, तेहिं अट्ठापयं लद्धं, आणीओ, अम्हेऽवि दानं देमुत्ति, अह सो सावगो भणइ-भगवं ! पाया धोवंतु, अम्हेवि अनुग्गहिया होमो अनिच्छंतस्स माया पाउगाओ य धोयाओ, गओ पाणिए निब्बुड्डो, उक्किट्ठी कया, एवं डंभएहिं लोगो खज्जइत्ति, आयरिया निग्गया, जोगं पक्खित्ता णई भणिया- हे वियन्ने ! तटा देहि एहि पुत्ता ! परिमं कूलं जामि, दोवि तडा मिलिया, गया, ते तावसा पव्वैया बभद्दीवगवत्थव्वा बभदीवगा जाया। एस एवंविहो जोगसिद्धोत्ति । अधुनाऽऽगमार्थसिद्धौ प्रतिपादयतिनि. (935) आगमसिद्धो सव्वंपारओ गोअमुव्व गुणरासी । पौरत्यो अत्थपरो व मम्मणो अत्थसिद्धत्ति ॥ वृ-आगमसिद्धाः 'सर्वाङ्गपारगः' द्वादशाङ्गविदितभावः, अयं च महातिशयवानिति, यत उक्तं 'संखाइए उ भवे साई जं वा परो उ पुच्छिज्जा । न य णं अनाइसेसी वियाणई एस छउमत्थो । ' इत्यादि, अयं च गौतम इव गुणराशिरिति । अत्र च भूयांसि सातिशयचेष्टिता-न्युदाहरणानीति, तथा 'प्रचरार्थः' प्रभूतार्थः अर्थपरो वा, तनिष्ठ इत्यर्थः, अर्थसिद्ध इति तदतिशययोगादेव, मम्मणवदिति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम् तत्थागमसिद्धो किर सयंभुरमणेऽवि मच्छगाईया । जं चिट्ठति स भगवं उवउत्तो जाणई तयंपि ॥ 1 ॥ Page #365 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1-1/1 अत्थसिद्धो पुण रायगिहे नयरे मम्मणोत्ति, तेन महया किलेसेण ऐबहुगं दविणजायं मेलियं, सो तं न खायै न पिबै, पासाउवरिं ca'nena अनेगकोडिनिम्मायगब्भसारो कंचणमओ दिव्वरयणपजत्तो वरवरसिंगो महंतो एगो बलद्दो काराविओ, वीओ य आढत्तो, सोऽवि बहुनिम्माओ एत्थंतरंमि वासारत्ते तस्स निम्मावणनिमित्तं सो कच्छोट्टगबीजो नईपूराओ कविरूढगो कट्ठाणि य उत्तारेइ । इओ य राया देवीए सह ओलोयणगओ अच्छइ, सो तहाविहो अईव करुणालंबणभूओ देवीए दिट्ठो, तओ तीए सामरिसं भणियं सचं सुव्वै एयं मेहनैसमा हवंति रायाणो । भरियाई भरेंति दढं रित्तं जत्तेण वज्रेइ ॥1॥ रन्ना भणियं - किहवा ?, तीए भणियं जं एस दमगो किलिस्सइ, रन्ना सद्दाविओ भणिओ य- किं किलिस्ससि ?, तेन भणियं बलद्दसंघाडगो मे न पूरिज्जइ, रन्ना भणिय- बलदसयं गेह, तेन भणियं न मे तेहिं कजं, तस्सेव बितिज पूरेह, केरिसो सोत्ति घरं नेऊण दरिसिओ, रन्ना भणियं सव्वभंडारेणवि न पूरिज्जइ इमो, ता एत्तिगस्स विभवस्स अलं ते तिण्हाएत्ति, तेन भणियं - जावेसो न पूरिओ ताव मे न सुहं, आरद्धो य उवाओ पेसियाणि दिसासु भंडाणि आढत्ताओ किसीओ आढत्ताणि गयतुरयसंडपोसणाणि, रन्ना भणियं जै एवं ता किं थेवस्स कए किलिस्ससि ?, तेन भणियं - किलेससहं मे सरीरं वावारंतरं चेयाणि नत्थि महग्घाणि य वासारत्ते दारुगाणित्ति निल्वहियव्वा य पइण्णत्ति अओ करेमित्ति, रन्ना भणियं पुचंतु ते मणोरहा, तुमं चेव बितिज्जगं पूरिउं समत्थो न पुण अहंति निग्गओ, तेन कालेण पूरिओ । एस एवंविहो अत्यसिद्धोत्ति । / साम्प्रतं यात्रादिसिद्धप्रतिपादनायाऽऽहजो निच्चसिद्धजत्तो लद्धवरो जो व तुंडियाइव्व । सो किर जत्तासिद्धोऽभिपाओ बुद्धिपज्जाओ ॥ नि. (936) 362 " वृ- यो नित्यसिद्धयात्रः किमुक्तं भवति ? स्थलजलचारिपथेषु सदैवाविसंवादितयात्र इति, लब्धवरो यो वा तुण्डिकादिवत् स किल यात्रासिद्ध इति । उत्तरद्वारानुसम्बन्धनायाऽहाभिप्रायः बुद्धिपर्याय इति गाथाक्षरार्थः ॥ भावार्थस्त्वाख्यानगोचरः, तच्चेदम् - पढमं ताव जो किर बारस वाराओ समुदं ओग्गाहित्ता कयकज्जो आगच्छइ सो जत्तासिद्धो, तं अन्नेऽवि जन्तगा जत्तासिद्धिनिमित्तं पेच्छंति । एगंमि य गामे तुंडिगो वाणियगो, तस्स सयसहस्सवाराओ वहणं फुट्टं, तहावि न भज्जइ, भणइ य-जले नटुं जले चेव लब्भइ, सयणाइएहिंपि दिज्रमाणं नेच्छइ, पुणो पुणो तं तं भंडं गहाय गच्छइ, निच्छएण से देवया पसन्ना, खद्धं खद्धं दव्वं दिन्नं, भणिओ य-अन्नंपि किं ते करेमि ?, तेन भणियं जो मम नामेण समुद्दं ओगाहै सो अवियन्नो एउ, तहत्ति पडियं, एवेस जत्तासिद्धो । अन्ने भांति - किर निजामगस्स वासुल्लओ समुद्दे पडिओ, सो तस्स कए समुद्दं उल्लंचिउमाढत्तो, तओ अनिव्विण्णस्स देवया वरो दिनोत्ति ॥ कृतं प्रसङ्गेन, साम्प्रतमभिप्रायसिद्धं प्रतिपादयन्नाह नि. (937) विउला विमला सुहुमा जस्स मई जो चउव्विहाए वा । बुद्धी संपन्नो स बुद्धिसिद्धो इमा सायं ॥ बृ- 'विपुला' विस्तारवती एकपदेनानेकपदानुसारिणी 'विमला' संशयविपर्ययानध्य Page #366 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 937] 363 वसायमलरहिता 'सूक्ष्मा' अत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था 'यस्य मतिः' इति यस्यैवंभूता बुद्धिः स बुद्धिसिद्ध इति यश्चतुर्विधया वा औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धो वर्तते, इयं च सा चतुर्विधा बुद्धिरिति गाथार्थः ॥ नि. (938) उप्पत्तिओ 1 वेणइआ 2, कंमिया 3 पारिणामिआ 4 / बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्भए । वृ- उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधरण इति न विवक्ष्यते, न चान्यछास्त्रकर्माभ्यासादिकमपेक्षत इति 1, विनयः गुरुशुश्रूषा स कारणमस्यास्तठप्रधाना वा वैयनिकी 2, अनाचार्यक कर्म साचार्यकं शिल्पं, कादाचित्कं वा कर्म शिल्पं नित्यव्यापारः, 'कर्मजा' इति कर्मणो जाता कर्मजा 3, परिः समन्तान्नमनं परिणामः सुदीर्घकालपूर्वापरार्थाबलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधान वा पारिणामिकी 4, बुध्यतेऽनयेति-बुद्धिः - मतिरित्यर्थः, सा च चतुर्विधोक्ता तीर्थकरगणधरैः किमिति ?, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः ॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह - नि. (939) पुव्वमदिट्ठमस्सुअमवेइअ तक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगिण बुद्धी उप्पत्तिआ नाम । / वृ- 'पूर्वम' इति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतः 'अवेदित' मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः यथावस्थितः गृहीतः - अवधारितः अर्थः- अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं-प्रयोजनम्, अव्याहतं च तत्फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति - अव्याहतफलयोगा, अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाथार्थः । साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयन्नाह - नि. (940) भरहसिल 1 पणिअ 2 रुक्खे3 खुड्डग 4 पड 5 सरड 6 काग 7 उच्चारे 8 / गय 9 घयण 10 गोल 11 खंभे 12, खड्डग 13 मग्गित्थि 14 पइ 15 पुत्ते 16 / नि. (941)भरहसिल 1 मिंट 2 कुक्कुड 3 तिल 4 वालुअ 5 हत्यि 6 अगड 7 वनसंडे 8 / पायस 9 ऐआ 10 पत्ते 11 खाडहिला 12 पंचपिअरो a13 ॥ नि. (942) महसित्थ 17 मुद्दि 18 अंके 19 अ नाणए 20 भिक्खु 21 चेडगनिहाणे । सिक्खा य 23 अत्थसत्थे 24 इच्छा य महं 25 सयसहस्से 26 ॥ वृ- आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि उज्जेनीए नयरीए आसन्नो गामो नाणं, तत्थेगस्स नडस्स भज्जा मया, तस्स य पुत्तो डहरओ, तेन अन्ना आनीया, सा तस्स दारगस्स न वट्टै, तेन दारएण भणियं मम लट्ठ न वट्टसि, तहा ते करेमि जहा मे पाएसु पडिसित्त, तेन रत्ति पिया सहसा भणिओ एस गोहो एस गोहोत्ति, तेन नायं मम महिला विनट्ठत्ति सिढिलो रागो जाओ, सा भाइ मा पुत्ता ! एवं करेहि, सो भणइ-मम लट्ठे न वट्टसि, भणइ - वट्टीहामि, ता लट्ठे करेमि, सा वट्टिउमारद्धा, अन्नया छाहीए चेव एस गोहो एस गोहोत्ति Page #367 -------------------------------------------------------------------------- ________________ 364 आवश्यक मूलसूत्रम्-1-1/1 भणित्ता कहिंति पुट्ठो य छाहिं दंसेइ, तओ से पिया लजिओ, सोऽवि एवं विहोत्ति तीसे घनरागो जाओ, सोऽवि विसभीओ पियाए समं जेमेइ । अन्नया पियरेण समं उज्जेनिं गओ, दिट्ठा णनयरी, निग्गया पियापुत्ता, पिया से पुणोऽवि ऐगओ ठवियगस्स कस्सइ, सोवि सिप्पाणईए पुलिणे उज्जेनीनयरीं आलिहै, तेन नयरी सचच्चरा लिहिया, तओ राया एइ, राया वारिओ, भणइ-मा राउलघरस्स मज्झेण जाहि, तेन कौहल्लेण पुच्छिओ-सचच्चरा कहिया, कहिं वससि ?, गामेत्ति, पिया से आगओ । राइणो य एगूनगाणि पंचमंतिसयाणि, एक्कं मग्गइ, जो य सव्वप्पहाणो होज्जत्ति, तस्स परिक्खणनिमित्तं तं गाम भणावेइ, जहा-तुब्भं गामस्स बहिया महल्ली सिला तीए मंडवं करेह, ते अद्दण्णा, सो दारओ रोहओ छुहाइओ, पिया से अच्छइ गामेण समं, ओसूरे आगओ रोयै-अम्हे छुहाइया अच्छामो, सो भणइसुहिओऽसि, किह ?, कहियं, भणइ-वीसत्था अच्छह, हेट्ठओ खणह खंभे देह थोवं थोवं भूमी कया, तओ उवलेवणकओवयारे मंडवे कए रन्नो निवेइयं, केण कयं ?, रोहएण भरहदारएणं । एसा एयस्स उप्पत्तिया बुद्धी एव सव्वेसु जोएज्जा। तओ तेसिं रन्ना मेढओ पेसिओ, भणिया य-एस पक्खेण एत्तिओ चेव पञ्चप्पिणेयव्यो न दुब्भलयरो नावि बलिगयरोत्ति, तेहिं भरहो पुच्छिओ-तेन विरूवेण समं बंधाविओ जवसं दिन्नं, तं चरंतस्स न हायै बलं विरूवं च पेच्छंतस्स भएण न वड्डइ । एवं कुक्कुडओ अदाएण समं जुज्झविओ । तिलसमं तेल्लं दायव्वंति तिला अदाएण मविया । वालुगावरहओ-पडिच्छंद देह । हथिमि जुनहत्थी गामे छूढो, हत्थी अप्पाउओ मरिहितित्ति अप्पिओ मउत्तिन निवेइयव्वं, दिवसदेवसिया य से पौत्ती दायव्वत्ति, अदानेवि निग्गहो, सो मओ, ते अद्दन्ना, भरहसुयवयणेण निवेइयं जहा-सो अज्ज हत्थी न उठेइ न निसीयै न आहारेइ न नीहारेइ न ऊससइ न नीससइ एवमाई, रन्ना भणियं-किं मओ?, तुब्मे भणहत्ति । अगडे आरन्नओ आगंतु न तीरै नागरं देह । वनसंडे पुव्वं पासं गओ गामो । परमानं करीसओण्हाए पलालुण्हाए य्त्ति। तओ रन्ना एवं परिक्खिऊण पच्छा समाइटुं, जहा तेणेव दारएणागंतव्वं, तं पुण न सुक्कपक्खे न कण्हपक्खे न राइंन दिवसे न छायाए न उण्हेणं न छत्तेणं न आगासेणं न पाएहिं न जाणेणं न पथेणं न उप्पहेणं न ण्हाएणं न मलिनेणंति, तओ तस्स निवेइयं, पच्छा अंगोहलिं काऊण चक्कमज्झभूमीए एडगारूढो चालणीनिमिउत्तिमंगो, अन्नो भणंति-सगडलट्टणीपएसबद्धओ छाइयपडगेणं संझासमयंमि अमावासाए संधीए आगओ नरिंदपासं, रन्ना पूइओ, आसन्नो य सो ठिओ, पढमजामविबुद्धेण य रन्ना सद्दाविओ, भणिओ य-सुत्तो ? जग्गसि ?, भणैसामि ! जग्गामि, किं चिंतेसि ?, भणइ-असोत्थपत्ताणं किं दंडो महल्लो उयाहु से सिहत्ति ? रन्ना चिंतियं-साहु, एवं पच्छा पुच्छिओ भणइ-दोवि समाणि, एवं बीयजामे छगलियाओ लेडियाओ वाएण, ततिए खाडहिल्लाए जत्तिया पंडरारेहा तत्तिया कालगा जत्तियं पुच्छं तद्दहमित्तं सरीरं, चउत्थे जामे सहाविओ वायं न देइ, तेन कंबियाए छिक्को, उडिंओ, राया भणइजग्गसि सुयसि?, भणइ-जग्गामि, किं करेसि?, चिंतेमि, किं ?, कहहिं सि जाओ, कैहिं?, पंचहि, केण केण?, रन्ना वेसमणेणं चंडालेणं रयएणं विच्छुएणं, मायाए निबंधेण पुच्छिए कहियं, सो पुच्छिआओ भणइ-यथा न्यायेन राज्यं पालयसि तो नज्जसि जहा रायपुत्तोत्ति, वेसमणो ___ Page #368 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.942] दानेणं, रोसेणं चंडालो, सव्वस्सहरणेणं रयओ, जं च वीसत्थसुत्तपि कंबियाए उट्ठवेसि तेन विच्छुओत्ति, तुट्ठो राया, सव्वेसिं उवरिं ठविओ, भोगा य से दिन्ना । एयस्स उप्पत्त्यिआ बुद्धित्ति। पणियए दोहिं पणियगं बद्धं, एगो भणइ-जो एयाओ लोमसियाओ खाइ तस्स तुमं किं करेसि ?, इयरो भणइ-जो नयरदारेण मोयगो न नीति तं देमि, तेन चक्खिय चक्खिय सव्वाओ मुक्काओ, जिओ मग्गइ, इयरो रूवगं देइ, सो नेच्छइ, दोन्नि य जाव saeNa'vi न तूसइ, तेन जूयारा ओलग्गिया, दिना बुद्धी, एगं पुब्वियावणे मोयगं गहाय इंदखीले ठवेहि पच्छा भणेजासि-निग्गच्छा भो मोयगा ! निगच्छ, सो न निगच्छिहिति, तहा कयं पडिजिओ सो । एसा जूइकराणमुप्पत्तिया बुद्धी । / __ रुक्खो फलाणि मक्कडा न देंति, पाहाणेहिं हया अम्बया दिन्ना, एसावि लेटुगघेत्तयाणमुप्पत्तियत्ति । / खुडगे पसेणई राया सुओ से सेणिओ रायलक्खणसंपुण्णो, तस्स किंचिवि न देइ मा मारिजिहित्ति, अद्धितीए निग्गओ बेत्रायडमागओ कैवयसहाओ, खीणविभवसेद्विस्स वीहीए उवविट्ठो, तस्स य तप्पुण्णपच्चयं तद्दिवसं वासदेय-भंडाणं विक्कओ जाओ खद्धं खद्धं विढत्तं, अन्ने भणंति-सेट्ठिणा रयणायरो सुमिणमि घरमागओ नियकण्णं परिणेतगो दिट्ठो, तओऽनेन चिंतियं-एईए पसाएण महई विभूई भविस्सति, पच्छा सो वीहीए उवविट्ठो, तेन तमनन्नसरिसाए आगईए दद्दूण चिंतियं एसो सो रयणायरो भविस्सइ, तप्पहावेण याणेण मिलक्खुहत्थाओ अणग्घेजा रयणा पत्ता, पच्छा पुच्छिओकस्स तुब्भे पाहुणगा?, तेन भणियंतुझंति, घरं नीओ, कालेण धूया से दिन्ना, भोगे भुंजइ, कालेण य नंदाए सुमिणमि धवलगयपासणं, आवण्णसत्ता जाया, पच्छा रन्ना से उट्टवामा विसज्जिया, सिग्धं एहित्ति, आपुच्छइ, अम्हे रायगिहे पंडरकुड्डगा पसिद्धा गोवाला, जै कजं एहिति, गओ, तीए दोहलओ देवलोगचुयगड्भानुभावेण वरहत्यिखंधगया अभयं सुणेज्जामित्ति, सेट्ठी दव्वं गहाय रन्नो उवट्ठिओ, रायाणएण गहियं, उग्घोसावियं च, जाओ, अभयओ नामं कयं, पुच्छइ-मम पिया कहिति?. कहियं तीए, तत्थ वच्चामोत्ति सत्येण समं वचंति, रायगिहस्स बहिया ठियाणि, गवेसओ गओ, राया मंती मग्गइ, कूवे खुड्ड (खंड) गं पाडियं, जो गेण्हइ हत्थेण तडे संतो तस्स राया वित्तिं देइ, अभएण दिटुं, छाणेण आहयं, सुक्के पाणियं मुकं, तडे संतएण गहियं, रायाए समीवं गओ, पुच्छिओ-को तुमं ?, भणइ-तुज्झ पुत्तो, किह व किं वा ?, सव्वं परिकहियं, तुट्ठउच्छंगे कओ, माया पवेसिजंती मंडेई, वारिया, अमचो जाओ, एसा एतस्स उप्पत्तिया बुद्धी ॥ पडे-दो जना व्हायंति, एगस्स दढो एगस्स जुनो, जुत्रैत्तो दढं गहाय पट्ठिओ, इयरो मग्गेइ, न देइ, राउले ववहारो, महिलाओ कत्तावियाओ, दिन्नो जस्स सो, अन्ने भणंतिसीसाणि ओलिहियाणि, एगस्स उन्नामओ एगस्स सोत्तिओ । कारणियाणमुप्पत्त्यिआ बुद्धी ॥ __सरडो-सन्नं वोसिरंतस्स सरडाण भंडताण एगो तस्स अहिट्ठाणस्स हेट्ठा विलं एविट्ठो पुंछेण य छिक्को, घरं गओ, अद्धिईए दुब्बलो जाओ, विजो पुच्छिओ, जै सयं देह, घडए सरडो छूढो लक्खाए विलिपित्ता, विरेयणं दिनं, वोसिरियं, लट्ठो हूओ, वेजस्स उप्पत्तिया बुद्धी । / बितिओ सरडो-भिक्खुणा खुडगो पुच्छिओएस किं सीसं चालेइ ?, सो भणइ-किं भिक्खू . भिक्खुणी वा ?, खुड्डगस्स उप्पत्तिया बुद्धी । कागे-तच्चण्णिएण चेल्लओ पुच्छिओ-अरहंता Page #369 -------------------------------------------------------------------------- ________________ 366 सव्वण्णू ?, बाढं, केत्तिया इहं काका ?, 'सट्ठि काकसहस्साइं जाई बेनायडे परिवसंति । जह ऊनगा पवसिया अमहिया पाहुणा आया ॥ 1 ॥ ' खुड्डगस्स उप्पत्तिया बुद्धी ॥ बितिओ - वाणियओ निहिंमि दिट्ठो महिलं परिक्खइ-रहस्सं धरेइ न वत्ति, सो भै-पंडुरओ मम काको अहिट्ठाणं पविट्ठो, ताए सहजियाण कहियं, जाव रायाए सुयं, पुच्छिओ, कहियं, रन्ना से मुक्कंमंती य निउत्तो, एयस्स उप्पत्तिया बुद्धी । / ततिओ -विट्टं विक्खरै काओ, भागवओ खुड्डगं पुच्छइ-किं कागो विक्खरै ?, सो भणइ-एस चिंतेतिकिं एत्थ विहू अत्थि नत्थित्ति ?, खुड्डगस्स उप्पत्तिया बुद्धी ॥ उच्चारे - धिज्जाइयस्स भज्जा तरुणी गामंतरं निजमाणी धुत्तेण समं संपलग्गा, गामे ववहारो, विभत्ताणि पुच्छ्यिआणि आहार, विरेयणं दिन्नं, तिलमोयगा, इयरो धाडिओ, कारणियाण उप्पत्तिया बुद्धी ॥ गए - वसंतपुरे रायामंति मग्गइ, पायओ लंबिओ-जो हत्थि महैमहालयं तोलेइ तस्स य सय सहस्सं देमि, सो एगेणं नावाए छोढुं अत्यग्घे जले धरिओ जेण छिद्देण तीसे नावाए पाणियं तत्थ रेहा कड्डिया, उत्तारिओ हत्थी, कट्ठपाहाणाइणा भरिया नावा जाव रेखा, उत्तारेउं तोलियाणि, पूजिओ मंती कओ, एयस्स उप्पत्तिया बुद्धी । अन्ने भांति - गाविमग्गो सिलाए नट्टो, पेढे (पोट्ट) पडिएण नीणिओ, एयस्स उप्पत्तिया बुद्धी ॥ घयणो-भंडो सव्वरहस्सिओ, राया देवीए गुणे लएइ निरामयत्ति, सो भणइ-न भवैति, किह ?, जया पुप्फाणि केसराणि वा ढोएइ, तं तत्ति विन्नासियं, -नाए हसियं, निब्बंधे कहियं, निव्विसओ आणत्तो, उवाहणाणं भारेणं उवट्ठिओ, उड्डाहभीयाए रुद्धो, घयणस्स उप्पत्तिया बुद्धी । गोलगो नक्कं पविट्ठो, सलागाए तावेत्ता जउमओ कड्डिओ, कडुंतस्स उप्पत्तिया बुद्धी ॥ खंभे -राया मंतिं गवेसइ, पायओ लंबिओ, खंभो तडागमज्झे, जो तडे संतओ बंधै तस्स सयसहस्सं दिजइ, तडे खीलगं बंधिऊण परिवढेण बद्धो जिओ, मंती कओ, एयस्स उप्पत्तिया बुद्धी । खुडए परिव्वाइया भणइ-जो जं करेइ तं मरूकायव्वं कुसलकम्मं, खुडगो भिक्खट्ठियओ सुणेइ, पडहओ वारिओ, गओ राउलं, दिट्ठो, सा भणइ - कओ गिलामि ?, तेन सागारियं दाइयं, जिया, काइयाए य पउमं लिहियं, सा न तरै, जिया, खुड्डगस्स उप्पत्त्या बुद्धी ॥ मग्गथी- एगो भज्जं गहाय पवहणेण गामंतरं वच्चै, सा सरीरचिंताए उइन्ना, तीसे रूवेण वाणमंतरी विलग्गा, इयरी पच्छा आगया रडै, ववहारो, हत्थो दूरं पसारिओ, णायं वंतरित्ति, कारणियाणमुप्पत्तियत्ति ॥ मग्गे मूलदेवो कंडरिओ य पंथे वच्छंति, इओ एगो पुरिसो समहिलो दिट्ठो, कंडरिओ तीसे रूवेण मुच्छिओ, मूलदेवेण भणियं अहं ते घडेमि, तओ मूलदेवो तं एगंमि वणनिजे ठविऊण पंथे अच्छइ, जाव सो पुरिसो समहिलो आगओ, मूलदेवेण भणिओएत्थ मम महिला पसवै, एयं महिलं विसज्जेहि, तेन विसिज्जया, सा तेन समं अच्छिऊण आगया आगंतूण य तत्तो पडयं घेत्तूण मूलदेवस्स धूत्ती भणइ हसंती-पियं खुणे दारओ जाओ, दोहवि उप्पत्तिया । / पैत्ति - दोन्हं भाउगाण एगा भज्जा, लोगे कोड्डुं दोण्हवि समा, रायाए सुयं, परं विम्हयं गओ, अमच्यो भाइ-कओ एवं होति ?, अवस्स विसेसो अत्थि, तेन तीसे महिलाए हो दिन्नो जहा- एएहिं दोहिवि गामं गंतव्वं, एगो पुव्वेण अवरो अवरेण, तद्दिवसं आवश्यक मूलसूत्रम् - 1- 1/1 Page #370 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.942] 367 चेव आगंतव्व, ताए महिलाए एगो पुव्वेण पेसिओ, एगो अवरेण जो वेस्सो, तस्स पुव्वेण एतस्सवि जंतस्सवि निडाले सूरो, एवं णायं, असद्दहंतेसु पुणोऽवि पट्टविऊण समगं पुरिसा से पेसिया, ते भणंति-ते दढं अपडुगा, एसो मंदसंघयणोत्ति भणियं, तं चेव पवण्णा, पच्छा उवगयं, मंतिस्स उप्पत्तिया बुद्धी । पुत्ते-एगो वणियगो दोहि भज्जाहि समं अन्नरजं गओ, तत्थ मओ, तस्स एगाए भज्जाए पुत्तो, सो विसेसं न जाणइ, एगा भणइ-मम पुत्तो, बीया भणइ-मम, ववहारो न छिज्जइ, अमच्चो भणइ-दव्वं विरिविऊण दारगं दोभागे करेह करकयेण, माया भणइ-एतीसे पुत्तो मा मारिजौ, दिन्नो तीसे चेव, मंतिस्स उप्पत्तिया बुद्धी । / महुसित्थे-सित्थगरो, कोलगिणी उब्भामिया, तीए य जालीए निहुवणट्टियाए उवरिं भामरं पडुप्पाइयं, पच्छा भत्तारो किणंतो वारिओ-मा किणिहिसि, अहं ते भामरं दंसेमि, गयाणि जालिं, न दीसइ, तओ तंतुवायपुत्तीए तेनेव विहिणा ठाइऊण दरिसियं, नाया ya'nena जहा-उब्भामियत्ति, कहमन्नहेयमेवं भवैत्ति, तस्स उप्पत्त्यिआ बुद्धी ॥ मुद्दिया-पुरोहिओ निक्खेवए घेत्तूण अन्नेसिं देइ, अनया दमएण ठवियं, पडिआगयस्स न देइ, पिसाओ जाओ, अमच्चो विहीए जाइ, भणइ-देहि भो पुरोहिया ! तं मम सहस्संति, तस्स किवा जाया, रन्नो कहियं, राइणा पुरोहिओ भणिओ-देहि, भणइ-न देमी, न गेण्हामि, रन्ना दमगो सव्वं सपञ्चयं दिवसमुहुत्तठवणपासपरिवत्तिमाइ पुच्छिओ, अनया जूयं रमै रायाए समं, नाममुद्दागहणं, रायाए अलक्खं गहाय मनुस्सस्स हत्थे दिन्ना, अमुगंमि काले साहस्सो नौलगो दमगेण ठविओ तं देहि, इमं अभिन्नाणं, दिन्नो आनिओ, अन्नेसि नौलगाणं मज्झे कओ, सद्दाविओ, पञ्चभिन्नाओ, पुरोहियस्स जिब्मा छिन्ना, रन्नो उत्पत्तिया बुद्धी । अंकेतहेव एगेण निक्खित्ते लंछेऊण उस्सीवेत्ता कूडरूवगाण भरिओ तहेव सिव्वियं, आगयस्स अल्लिबिओ, सा मुद्दा उग्घाडिया, कूडरूवगा, ववहारो, पुच्छिओ-कित्तियं ?, सहस्सं, गणेऊण गंठी तडिओ, तओ न तीरै सिव्वेउण, कारणिगाणमुप्पत्तिया बुद्धी । / नाणए-तहेव निक्खेवओ पणा छूढा, आगयस्स नौलओ दिन्नो, पणे पुच्छा, राउले ववहारो, कालो को आसि ?, अमुगो, अहुणोत्तणा पणा, सो चिराणओ कालो, डंडिओ, कारणिगाणमुप्पत्तिया ॥ भिक्खुंमितहेव निक्खेवओ, सो न देइ, जूतिकरा ओलग्गिया, तेहिं पुच्छिएण य सब्भावो कहिओ, ते रत्तपडवेसेण भिक्खुसगासं गया सुवण्णस्सखोडीओ गहाय, अम्हे वच्चामो चेइयवंदगा, इमं अच्छौ, सो य पुव्वं भणिओ, एयंमि अंतरे आगएणं मग्गियं, तीए लोलयाए दिन्न, अन्नेवियं भिक्खंतगा एताए मंजूसाए कजिहित्ति निग्गया, जूइकाराणमुप्पत्तिया बुद्धी ॥ __ चेडगणिहाणे-दो मित्ता, तेहिं निहाणगं दिटुं, कल्ले सुनक्खत्ते नेहामो, एगेन हरिऊण इंगाला छूढा, वीयदिवसे इंगाला पेच्छइ, सो धुत्तो भणइ-अहो मंदपुन्ना अम्हे किह ता इंगाला जाया ?, तेन नायं,स हिययं न दरिसेइ, तस्स पडिमं करेइ, दो मक्कडे लएइ, तस्स उवरि भत्तं देइ, ते छुहाइया तं पडिमं चडंति । अनया भोयणं सज्जिय दारगोणीया, संगोविया न देइ, भणैमक्कडा जाया, आगओ, तत्थ लेप्पणट्ठाणे ठाविओ, मक्कडगा मुक्का, किलिकिलिंता विलग्गा, भणिओ-एए ते तव पुत्ता, सो भणइ-कहं दारगा मक्कडा भवंति ?, सो भणइ-जहा दिनारा Page #371 -------------------------------------------------------------------------- ________________ 368 इंगाला जाया तहा दारगावि, एवं नाए दिन्नो भागो, एयस्स उप्पत्तिया बुद्धी ॥ सिक्खासत्थे धनुव्वेओ, तंमि एगो कुलपुत्तगो धनुव्वेयकुसलो, सो य कहिंपि हिंडंतो एगतथ ईसरपुत्तए सिक्खावेइ, दव्वं विद्वत्तं, तेसिंपि तिमिस्सयावेएइ बहुगं दव्वं दिनं, जइया जाहि तैया मारिजिहितित्ति, गेहाओ य नीसरणं केणवि उवाएण न देंति, तेन नायं, संचारिय सन्नायगाणं जहा अहं रत्तिं छाणपिंडए ईए छुभिस्सामि, ते लएज्जह, तेन गोलगा दव्वेण समं वालिया, एसा अम्हं विहित्ति तिहिपव्वणीसु तेहिं दारएहिं समं नईए छूहै, एवं निव्वाहेऊण नो, एयस्स उप्पत्तिया ॥ अत्थसत्थे - एगो पुत्तो दो सवत्तिणीओ, ववहारो न छिज्जइ, देवीए भणियं मम पुत्तो जाहिति, सो एयस्स असोगपायवस्स हेट्ठा ठिओ ववहारं छिंदिहिति, ताव दोवि अविसेसेण खाह पिवत्ति, जीसे न पुत्तो सा चिंतेइ - एत्तिओ ताव कालो लद्धो, पच्छा न याणामो किं भविस्सइत्ति पडिस्सुयं, देवीए नायं न एसा पुत्तमायत्ति, देवीए उत्पत्तिया ॥ इच्छा - एगो भत्तारो मओ, वड्डिप्पउत्तं न उग्गमै, तीए पतिमित्तो भणिओ - उग्गमेहि, सो भै जै मम विभागं देहि, तीए भणियं-जं इच्छसि तं मम भागं देज्जासि, तेन उग्गमेउं तीसे तुच्छयं देइः सा नेच्छइ; ववहारो, आणावियं, दो पुंजा कया कयरं तुमं इच्छसि ?, महंतं रासिं भणइ, भणिओ-एयं चेव देहित्ति, दवाविओ, कारणयिआणमुप्पत्तिया । आवश्यक मूलसूत्रम् - 1- 1/1 सयसहस्से - एगो परिब्भट्ठओ, तस्स सयसहस्सो खोरो, सो भणइ जो ममं अपुव्वं सुणावेइ तस्स एयं देमि, तत्थ सिद्धपुत्तेण सुयं तेन भण्णइ तुझ पिया मज्झ पिउणो धारेइ अनूनयं सयसहस्सं । जै सुयपुव्वं दिजौ अह न सुयं खोरगं देहि ॥1॥ जिओ, सिद्धपुत्तस्स उप्पत्तियत्ति गाथात्रयार्थः । उक्तौत्पत्तिकी, अधुना वैनयिक्या लक्षणं प्रतिपादयन्नाह नि. (943) भरनित्थरणसमत्था तिवग्गसुथत्थगहिअपेआला । उभओ लोगफलवई विनयसमुत्था हवै बुद्धी । / वृ- इहातिगुरु कार्यं दुर्निर्वहत्वाभर इव भर:, तन्निस्तरणे समर्धा भरनिस्तरणसमर्था, त्रयो वर्गाः त्रिवर्गमिति लोकरूढेर्धमार्थकामाः, तदर्जनपरोपायप्रतिपादननिबन्धनं सूत्रं तदन्वाख्यानं तदर्थः पेयालं-प्रमाणं सारः, त्रिवर्गसूत्रार्थयोर्गृहीतं प्रमाणं सारो यया सा तथाविधा, अथवा त्रिवर्गः त्रैलोक्यम् ॥ आह-नन्द्यध्ययनेऽश्रुतनिसृताऽऽभिनिवोन हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वं सम्भवति, अत्रोच्यते, इह प्रायोवृत्तिमङ्गीकृत्याश्रुतनिसृतत्वमुक्तम्, अतः स्वल्पश्रुतनिसृतभावेऽप्यदोष इति । 'उभयलोकफलवती' ऐहिकामुष्किकफलवती विनयसमुत्था' विनयोद्भवा भवति बुद्धिरिति गाथार्थः । अस्या एव विनेयजनानुग्रहार्थमुदाहरणैः स्वरूपमुपदर्शयन्नाह नि. (944) निमित्ते 1 अत्थसत्थे 2 अलेहे 3 गणिए अ 4 कूव 5 अस्से अ 6 / गद्दह 7 लक्खण 8 गंठी 9 अगए 10 गणिआ य रहिओ अ 11 ॥ नि. (945) सीआ साडी दीहं च तणं अवसव्वयं च कुंचस्स 12 / निव्वोदए अ 13 गोणे घोडगपडणं च रुक्खाओ 14 ॥ Page #372 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [नि. 945 ] 369 , वृ- गाथाद्वयार्थः कथानकेभ्य एवावसेयः, तानि चामूनि तत्थ निमित्तेत्ति, एगस्स सिद्धपुत्तस्स दो सीसा निमित्तं सिक्खिया, अन्नया वच्चंति, तेहिं हत्थिपाया दिट्ठा, एगो भाइ-हत्थिणियाए पाया, कहं ?, काइएण, साय हत्थिणी काण, अहं ?, एगपासेण तणाई खाइयाई, तेन काइएणेव नायं जहा इत्थी पुरिसो य विलग्गाणि सा य गुव्विणित्ति, कहं ?, हत्थाणि थंभेत्ता उडिया, दारगो से भविस्सइ, जेण दक्खिणो पाओ गरुओ, रत्तपोत्ता, जेण रत्ता दसिया रुक्खे लग्गा ॥नीतीरे एगाए बुड्ढीए पुत्तो पविसियओ, तस्सागमणं पुच्छिया, तीसे य घडओ भिन्नो, तत्थेगो भणइ- 'तज्जाएण य तज्जायं' सिलोगो मओत्ति परिणामेइ, बितिओ भणइ - जाहि वुडे ! सो घरे आगओ, सा गया, दिट्ठो पुव्वागओ, जुवलगं रूवगे य गहाय आगया, सक्कारिओ, बितिओ आपुच्छइ-सब्भावं मम न कहेसि, तेन पुच्छिया, तेहिं जहाभूयं परिकहियं, एगो भणइ - विवत्ती मरणं, एगो भूमीओ उट्ठओ सो भूमीए चेव मिलिओ, एवं सोवि दारओ, भणियं ca'tajjAeNa य तज्जायं' सिलोगो, गुरुणा भणियं को मम दोसो ?, न तुमं सम्मं परिणामेसि, एगस्स वेणैगी बुद्धी ॥ अत्यसत्थे कप्पओ दहिकुंडगौच्छुकलावओ य, एगस्स वेणैगी ॥ लेहे जहा- अट्ठारसलिविजाणगो, एवं गणिएवि । अन्ने भणति कुमार वट्टेहि रमन्ता अक्खराणि सिक्खाविया गणियं च, एसाऽवेयस्स वेणैगी । कूवे-खायजाणएण भणियं जहा- एद्दूरे पाणियंति, तेहिं खयं, तं वोलीणं, तस्स कहियं, पासे आहणहत्ति भणिया, घोसगसद्देणं जलमुद्धाइयं, एयस्स वेणैगी ॥ आसो- आसवाणियगा बारवई गया, सव्वे कुमारा धुल्ले वड्डे य गेण्हंति, वासुदेवेण दुब्बलओ लकवणजुत्तो जो सो गहिओ, कज्जनिव्वाही अणगेआसावहो य जाओ, वासुदेवस्स वेणैगी ॥ गद्दभे-राया तरुणप्पिओ, सोओधाइओ, अडवीए तिसाए पीडिओ खंधारो, थेरं पुच्छर, घोसावियं, एगेण पीभत्तेणाणीओ, तेन कहियं गद्दभाणं उस्सिंघणा, तस्स सिरापासणं, अन्ने भांति - उस्सिंघणाए चेव जलासयगमणं, थेरस्स वेणैगी ॥ लक्खणेपारसविसए आसरक्खओ, धीयाएतस्स समं संसग्गी, तीए भणिओ-वीसत्थाणं घोडाणं चम्म पहाणाण भरेऊण रुक्खाओ मुयाहि, तत्थ जो न उत्तस्सइ तं लएहि, पडहयं च वाएहि, बुझावेहि य खक्खररूणं, सो वेयणकाले भणइ-मम दो देहि, अमुगं 2 च तेन भणिओसव्वे गेहाहि, किं ते एएहिं, सो नेच्छइ, भज्जाए कहियं धीया दिज्जौ, भज्जा से नेच्छइ; सो तीसे वड्ड, दारयं कहे (र) i, लक्खणजुत्तेण कुडुंबं परिवैत्ति । एगस्स माउलगेण धीया दिन्ना, कम्मं न करेइ; भजाए चोदिओ दिवे दिवे अडवीओ रित्तहत्थो एइ, छट्टे मासे लद्धं कट्ठ कुलओ कओ, सयसहस्सेण सेट्ठिणा लइओ, अक्खयानिमित्तं, आससामिस्स वेणैगी ॥ गठिंमि- पाडलिपुत्ते मुरुंडो राया, पालिता आयरिया, तत्थ जाणएहिं इमाणि विसज्जिययणिसुत्तं मोहिययं लट्ठीसमासमुग्गकोत्ति, केणवि न नायाणि, पालित्तायरिया सद्दाविया, तुब्भे जाह भगवंत ?, बाढण जाणामि, सुत्तं उण्होदए छूढं मयणं विरायं दिट्ठाणि अग्गगाणि, दंडओ पाणिए छूढो, मूलं गुरुयं, समुग्गओ जउणा घोलिओ उण्होदए कड्डओ उग्घाडिओ य, तेन विय ओट्टियं सयलगं राइल्लऊण रयणाणि छूढाणि, तेन सीवणीए सीविऊण विसज्जियं 24 24 Page #373 -------------------------------------------------------------------------- ________________ 370 आवश्यक मूलसूत्रम्-1-1/1 अभिदेत्ता निप्फेडेह, न सक्कियं, पादलित्तयस्स वेन्निगी। अगए-परबलं णयरं रोहेउ एइत्ति रायाए पाणीयाणि विणोसेयव्वाणित्ति विसकरो पाडिओ, पुंजा कया, वेजो जवमेत्तं गहाय आगओ, राया रुट्ठो, वेज्जो भणइ-सयसहस्सवेधी, कहं ?,खीणाऊ हत्थी आनीओ, पंछवालो उप्पाडिओ, तेणं चेव वालेणं तत्थ विसं दिन्नं, विवण्णं करियं तं चरंतं दीसइ, एस सव्वोवि विसं, जोवि एवं खायै सोवि विसं, एयं सयसहस्सवेधी, अत्थि निवारणाविही ?. बाढं अत्थि, तहेव अगओ दिन्नो, पसमितो जाइ; वेज्जस्स वेन्निगी। जं किं बहुना ?, असारेण पडिवक्खदरिसणेण न आयोवायकुसलदंसणत्ति ॥ रहिओ गणियायएकं चेव, पाडलिपुत्ते दो गणियाओ-कोसा उवकोसा य, कोसाए समं थूलभद्दसामी अच्छइओ आसि पव्वइओ, जं वरिसारत्तो तत्थेव कओ तओ साविया जाया, पञ्चक्खाइ अबंभस्स अन्नत्य रायनिओगेण, रहिएण आराहिओ, सा दिन्ना, थूलभद्दसामिणो अभिक्खणं 2 गुणग्गहणं करेइ; न तहा तं उवयरै, न तहा तं उवयरै, सो तीए अप्पणो वित्राणं दरिसेउकामो असोगवणियाए नेइ, भूमीगएण अंबपिंडी तोडिया, कंडपोखे अन्नोन्नं लायंतेण हत्थब्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया य, तहावि न तूसइ, भणइ-किं सिक्खियस्स दुक्करं ?, सा भणइ-पिच्छ ममंति सिद्धत्थयरासिंमि नच्चिया सूईण अग्गयंमि य कणियारकुसुमयपोइयासु य, सो आउट्टो, सा भणइ - 'न दुक्करं छोडिय अंबपिंडि, न दुक्करं सिक्खिउ नचियाए । तं दुक्करं तं च महानुभावं, जं सो मुनी पमदवणंमि वुच्छो । / 1 ॥ तओ तस्स संतिगो वुत्तंतो सिट्ठो, पच्छा उवसतो रहिओ, दोण्हवि वेन्निगी। सीया साडी दीहं च तणं कोंचयस्स अवसव्वयं एकं चेव, रायपुत्ता आयरिएण सिक्खाविया, दव्वलोभी य सो रायाणओ तं मारेउमिच्छइ, ते दारगा चिंतेति-एएण अम्हं विजा दिन्ना, उवाएण नित्थारेमो, जाहे सो जेमओ एइ ताहे ण्हाणसाडियं मग्गइ, ते सुक्कियं भणंति-अहो सीया साडी, बारसंमुहं तणं देति, भणंति-अहो दीहं तणं, पुव्वं कुंचएण पयाहिणीकुन्जइ, तद्दिवसं अपयाहिणीकओ, परिगयं जहा विरत्ताणि, पंथो दीहो सीयाणं ममं काउं मग्गइ, दोण्हवि वेणैगी ॥ निव्वोदएवाणियगभज्जा चिरपउत्थे पैम्मि दासीए सब्मावं कहेइ-पाहुणयं आणेहित्ति भणिया, तीए पाहुणओ आनीओ,आवस्सयं च से कारियं, रत्ति पवेसिओ, तिसाइओ निव्वोदयं दिन्नं, मओ, देउलियाए उज्झिओ, एहाविया पुच्छिया, केण कारियं?, दासीए, सा पहया, कहियं, वाणिगिणी पुच्छिया, साहै सब्भावं, पलोइयं, तयाविसो घोणसोत्ति दिट्ठो य, नयरमयहराणं वेणैगी ॥ ___ गोणे घोडगपडंण च रुक्खाओ एक्कं, एगो अकयपुण्णो जं जं करेइ तं तं से विवजइ, मित्तस्स जाइतएहिं बैल्लेहिं हलं वाहेइ, वियाले आणिया, वाडे छूढा, सो जेमेइ, मित्तो सोइ, लज्जाए न दुक्को, तेनवि दिट्ठा, ते णिप्फिडिया वाडाओ हरिया, गहिओ, देहित्ति राउलं निजि। पडिपंथेणं घोडएणं एइ पुरिसो, सा तेन पाडिओ आसएण, पलायंतो तेन भणिओ-आहणहत्ति, मम्मे आहओ, मओ, तेणवि लइओ, वियाले नयरिबाहिरियाए वुत्था, तत्थ लोमंथिया सुत्ता, इमेवि तहिं चेव, सो चिंतेइ-जावजीवबंधणो कीरिस्सामि, वरं मे अप्पा उबंधो, सुत्तेसुदंडिखंडेण तमि वडरुक्खे अप्पाणं उक्कलंबेइ, सा दुब्बला, तुट्टा, पडिएण लोमंथियमयहरओ मारिओ, Page #374 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 945 ] 371 तेहिवि गहिओ, करणं नीओ, तीहिवि कहियं जहावुत्तं, सो पुच्छिओ भणइ-आमं, कुमारामच्चो भाइ-एसो बल देउ तुब्भं पुण अक्खीणि ओक्खमंतु, एसो आसं देउ, तुज्झ जीहा उप्पाडिज्जइ, एसो हेट्ठा ठाउ तुब्भं, एगो उवज्झाओ उक्कलंबिज्जर, णिप्पडिभोत्ति काउं मंतिणा मुक्को, मंतिस्स वेणैगित्ति गाथाद्वयार्थः । उक्ता वैनयिकी, साम्प्रतं कर्मजाया बुद्धेर्लक्षणं प्रतिपादयन्नाहनि. (946) उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई कम्मसमुत्था हवै बुद्धी ॥ वृ- उपयोजनमुपयोगः-विवक्षिते कर्मणि मनसोऽभिनिवेशः सारः तस्यैव कर्मणः परमार्थः उपयोगेन दृष्टः सारो ययेति समासः अभिनिवेशोपलब्धकर्मपरमार्थेत्यर्थः, कर्मणि प्रसङ्गःअभ्यासः परिघोलनं-विचारः कर्मप्रसङ्गपरिघोलनाभ्यां विशाला कर्मप्रसङ्गपरिघोलनविशाला अभ्यासविचारविस्तीर्णेति भावार्थः, साधुकृतं सुष्ठुकृतमिति विद्वद्भ्यः प्रशंसा साधुकारस्तेन फलवतीति समासः, साधुकारेण वा शेषमपि फलं यस्याः सा तथा, 'कर्मसमुत्था' कर्मोद्भवा भवति बुद्धिरिति गाथार्थः । अस्या अपि विनेयवर्गानुकम्पयोदाहरणैः स्वरूपमुपदर्शन्नाहनि. (947) हेरन्निए 1 करिसए 2 कोलिअ 3 डोवे अ 4 मुत्ति 5 घय 6 पवए 7 / तुन्नाग 8 वडई 9 पूइए अ 10 घड 11 चित्तकारे अ 12 ॥ वृ- हेरणिओ अभिक्खजोएण अंधकारेवि ख्वयं जाणए हत्थामोसेणं, करिसओ अभिक्खजोएण जाणए फलनिप्पत्तिं, तत्थ उदाहरणं- एगेण चोरेण खत्तं पउमाकारं खयं, सो जनवायं निसामेइ, करिसओ भणइ - किं सिक्खियस्स दुक्करं ?, चोरेण सुयं, पुच्छिओ गंतूण, छुरियं अंच्छिऊण मारेमि, तेन पडयं पत्थरेत्ता वीहियाण मुट्ठी भरित्ता किं परंमुहा पडंतु उरंमुहा पासेल्लिया (वा) ?, तहेव कयं, तुट्ठो । कोलिओ मुट्ठिणा गहाय तंतू जाणइ एत्तिएहिं वा कंडएहिं बुझइति । डोए व जाणइ एत्तियं माई । मोत्तियं आइण्णंतो आगासे उक्खिवित्ता तहा निक्खिवै जहा कोलवाले पडै घये घयविक्किणओ सगडे संतओ जै रुच्चै कुंडियानालए छुभै । पवयो आगासे ठियाइं को (क) रणाणि करेइ । तुण्णाओ पुव्वि थुल्लाणि पच्छा जहा न नज्जइ सूइए तैयं गेण्हइ जहा समप्पइ जहा सामिसंतगं तं दूसं धियारेण कारियं । वहुई अमवेऊण देवउलरहाणं पमाणं जाणइ । धडकारो पमाणेण मट्टियं गेण्हइ, भाणस्सवि पमाणं अमिणित्ता करेइ । पूविओऽवि पुणो पलप्पमाणममवेऊण करेइ । चित्तकरोवि समवेऊणवि पमाणजुत्तं करेइ, ततियं वा वन्नयं करेइ जत्तिएणं समप्पइ । सव्वेसिं कम्मजत्ति गाथार्थः ॥ उक्ता कर्मजा, साम्प्रतं पारिणामिक्या लक्षणं प्रतिपादयन्नाहनि. ( 948) अनुमान हेउदिट्टंतसाहिया वयविवागपरिणामा । हिअनिस्से असफलवईं बुद्धी परिणामिआ नाम ॥ वृ- अनुमानहेतुष्टान्तैः साध्यमर्थं साध्यतीति अनुमानहेतुष्टान्तसाधिका, इह लिङ्गात् ज्ञानमनुमानं स्वार्थमित्यर्थः, तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः, अथवा ज्ञापकमनुमानं कारको हेतु:, दृष्टमर्थमन्तं नयतीति द्दष्टान्तः । आह-अनुमानग्रहणादेव दृष्टान्तस्य गतत्वादलमुपन्यासेन, न, अनुमानस्य तत्त्वत एकलक्षणत्वात्, उक्तं ca"anyathA'nupapannatvaM, यत्र तत्र त्रयेण किम् ? | Page #375 -------------------------------------------------------------------------- ________________ 372 आवश्यक मूलसूत्रम् - 1- 1/1 नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम ? ॥ 1 ॥ " इत्यादि । साध्योपमाभूतस्तु द्दष्टान्तः, उक्तं च- "यतः साध्यस्योपमाभूतः, स दृष्टान्त इति कथ्यते" कालकृतो देहावस्था - विशेषो वय इत्युच्यते, तद्विपाके परिणामः -पुष्टता यस्याः सा तथाविधा, हितम् - अभ्युदय स्तत्कारणं वा, निःश्रेयसं - मोक्षस्तन्निबन्धनं वा हितनिः श्रेयसाभ्यां फलवती हित निःश्रेयस- फलवती बुद्धिः पारिणामिकी नामेति गाथार्थः । अस्या अपि शिष्यगणहितायोदाहरणैः स्वरूपं दर्शयन्नाह नि. (949) अभए 1 सिट्ठि 2 कुमारे 3 देवी 4 उदिओदए हवै राया 5 / साहू अ नंदिसेने 6 धनदत्ते 6 सावग 8 अमचे 9 / / नि. (950) खवगे 10 अमञ्चपुत्ते 11 चाणक्के 12 चेव थूलभद्दे अ 13 / नासिक्कसुंदरी नंदे 14 वैरे 15 परिणामिआ बुद्धी ॥ नि. (951) चलणाइय 16 आमंडे 17 मणी अ 18 सप्पे अ 19 खग्ग 20 धूभि 21 दे 22 परिणामिअबुद्धीए एवमाई उदाहरणा ॥ - आसामर्थः कथानकेभ्य एवावसेयः, तानि चामूनि अभयस्स कहं परिणामिया बुद्धी?, जया पजोओ रायगिहं ओरोहति णयरं, पच्छा तेन पुव्वं निक्खित्ता खंधावारनिवेसजाणएणं, कहिए नट्ठो, एसा । अहवा जाहे गणियाए छलेण नीओ बद्धो जाव तोसिओ चत्तारि वरा, चिंतियं ca'nena - मोयावेमि अप्पगं, वरो मग्गिओ - अग्गीं ऐमित्ति, मुक्को भणइ- अहं छलेण आनीओ, अहं तं दिवसओ पज्जोओ हीरैत्ति कंदंतं नेमि, गओ य रायगिहं, दासो उम्मत्तओ, वाणियदारियाओ, गहिओ, रडंतो हिओ, एवमाइयाओ बहुयाओ अभयस्स परिणामियाओ बुद्धीओ ॥ सेट्ठित्ति, कट्ठो नाम सेट्ठी एगत्थ नयरे वसइ, तस्स वज्जा नामं भज्जा, तस्स नेच्चैल्लो देवसंमो नाम बंभणो, सेट्ठी दिसात्ताए गओ, भज्जा से तेन समं संपलग्गा, तस्स य घरे तिन्नि पक्खी-सुओ य मयणसलागा कुक्कुडगो यत्ति, सो ताणि उवणिक्खिवित्ता गओ, सोऽवि धिज्जाइओ रत्ती अईई, मयणसलागा भणइ को तायस्स न वीहेइ ?, सुयओ वारे - जो अंबियाए दइओ अम्हंपि तायओ होइ, सा मयणा अनहियासीया धिज्जाइयं परिवसइ, मारिया तीए, सुयओ न मारिओ । अन्नया साहू भिक्खस्सं तं गिहं ऐयया, कुक्कुडयं पेच्छिऊण एगो साहू दिसालोयं काऊण भणइ-जो एयस्स सीसं खाइ सो राया होइत्ति, तं किहवि तेणं धिजाइएणं अंतरिएण सुयं तं भणइ मारेहि खामि, सा भणइ अन्नं आणिजइ, मा पुत्तभंडं संवट्टियं, निब्बंधे कए मारिओ जाव हाउं गओ, ताव तीसे पुत्तो लेहसालाओ आगओ, तं च सिद्धं तम्मंसं, सो रोवै, सीसं दिन्नं, सो आगओ, भाणए छूटं, सीसं मग्गइ, भणइ-चेडस्स दिन्नं, सो रुट्ठो, एयस्स कजे मए माराविओ, जै परं एयस्स सीसं खाएज्जा तो राया होज्ज, कयं निब्बंधे ववसिया, दासीय सुयं, तओ चेव दारयं गहाय पलाया, अन्नं नयरं गयाणि, तत्थ अपुत्तो राया मओ, आसेण परिक्खिओ, सो राया जाओ। इओ य कट्ठो आगओ, णिययघरं सडियपडियं पासइ, सा पुच्छिया, न कहेइ, सुयएणं पंजरमुक्केण कहियं बंभणाइसंबन्धो सो तहेव, अलं संसारववहारेणं, अहं एतीसे करण किलेसमणुहवामि एसावि एवंविहत्ति पव्वइओ, इयराणि तं चैव नयरं गयाणि जत्थ सो बारओ राया जाओ, साहूवि विहरंतो तत्थेव गओ, तीए Page #376 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.951] 373 पञ्चभिन्नाओ, भिक्खाए समं सुवण्णं दिन्नं, कूवियं, गहिओ, रायाए मूलं नीओ, धावीए .णाओ, ताणि निव्विसयाणि आणत्ताणि, पिया भोगेहिं निमंतिओ, नेच्छइ, राया सड्डो कओ, वरिसारत्ते पुण्णे वयंतस्स अकिरियाणिमित्तं धिज्जाइएहिं दुवक्खरियाए उवट्ठविओ, परिभट्ठियारूवं कयं, सा गुठ्विणीया अनुव्वयै, तीए गहिओ, मा पवयणस्स उड्डाहो हउत्ति भणइ-जै मए तो जोणीए नीउ अह न मए ता पोट्टं भिंदित्ता णीउ, एवं भणिए भिन्नं पोट्ट, मया, वनो य जाओ, सेहिस्स पारिणामिगी इयं, जीए वा पव्वइओत्ति । / कुमारी-खुड्डगकुमारो, सो जहा जोगसंगहेहिं, तस्सवि परिणामिगी । देवी-पुष्फभद्दे णयरे पुष्फसेणो राया पुष्फवई देवी, तीसे दो पुत्तभंडाणि-पुप्फचूलो पुष्पचूला य, ताणि अणुरत्ताणि भोगे भुंजंति, देवी पब्बइया, देवलोगे देवो उववन्नो, सो चिंतेइ-जै एयाणि एवं मरंति तो नरयतिरिएसु उववज्जिहिंति सुविणए सो तीसे नेरइए दरिसेइ, सा भीया पुच्छइ पासंडिणो, ते न याणंति, अनियपुत्ता तत्थ आयरिया, ते सद्दाविया, ताहे सुत्तं कटुंति, सा भणइ-किं तुम्हेहिवि सुविणओ दिट्ठो ?, सो भणइ-सुत्ते अम्ह एरिसं दिटुं, पुणोऽवि देवलोए दरिसेइ, तेऽवि से अन्नियापुत्तेहिं कहिया, पव्वैया, देवस्स पारिणामिया बुद्धी॥ उदिओदए-पुरमयाले नयरे ओदिओदओ राया सिरिकंता देवी, सावगाणि दोन्निवि, परिवाइया पराजिया दासीहिं मुहमक्कडियाहिं वेलविया निछूढा, पओसमावण्णा, वाणारसीए धम्मरुई राया, तत्थ गया, फलयपट्टियाए सिरिकताए रूवं लिहिऊण दाएइ धम्मरुइस्स रन्नो, सो अज्झोववन्नो, दूयं विसज्जेइ, पडिहओ अवमाणिओ निच्छूढो, ताहे सव्वबलेणागओ, नयरं रोहेइ, उदिओदओ चिंतेइ-किं एवड्डेण जनक्खएण कएण?, उववासं करेइ, वेसमणेण देवेन सणयरं साहरिओ । उदिओदयस्स पारिणामिया बुद्धी ॥ साहू य नंदिसेणोत्ति, सेणियपुत्तो नंदिसेणो, सीस्सो तस्स ओहाणुप्पेही, तस्स चिंता (जाया)-भगवं जै रायगिहं जाएज तो देवीओ अन्ने य पिच्छिऊण साइसए जै थिरो होजतिआ, भट्टारओ य गओ, सेणीओ उण नीति संतेपुरो, अन्ने य कुमारा सांतेउरा, नंदिसेनस्स अंतेउरं सेतंबरवसणं पउमिणिमज्झे हंसीओ वा मुक्काभरणाओ सव्वासिं छायं हरति, सो ताओ दह्ण चिंतेइ-जै भट्टारएण मम आयरिएण एरिसियाओ मुक्काओ किमंग पुण मज्झ मंदपुनस्स असंताण परिच्चैयं? तब्बियाणइ, निव्वेयमावण्णो आलोइयपडिम्तो थिरो जाओ । दोण्हवि परिणामिगी बुद्धी । / __ धनदत्तो सुसुमाए पिया परिणामेइ-जै एयं न खामो तो अंतरा मरामोत्ति, तस्स पारिणामिगी बुद्धी । / सावओ मुच्छिओ अज्झोववण्णो सावियाए वयंसियाए, तीसे परिणामो-मा परिहित्ति अट्टवसट्टो नरएसु तिरिएसु वा (मा) उववजिहित्ति तीसे आभरणेहिं विनीओ, संवेगो, कहणं च, तीए पारिणामिया बुद्धी ॥ अमच्चो-वरधनुपिया जौघरे कए चिंतेइ-मा मारिओ होइ एस कुमारो, कहिंपी रक्खिज्जइ, सुरंगाए नीणिओ, पलाओ, एयस्सवि पारिणामिया बुद्धी । अन्ने भणंति-एगो राया देवी से ऐप्पिया कालगया, सो य मुद्धो, सो तीए वियोगदुक्खिओ न सरीरठियं करेइ, मंतीहिं भणिओ-देव ! एरिसी संसारटीत्ति किं कीरै ?, सो भणइ-नाहं देवीए सरीरट्टीं अकरेंतीए करेमि, मंतीहि परिचिंतियं-न अन्नो उवाओत्ति, पच्छा भणियंदेव ! देवी सग्गं गया तं तत्थट्टीयाए चेव से सव्वं पेसिज्जौ, लद्धकयदेवीट्टिईपउत्तीए पच्छा Page #377 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1- 1/1 करेजसुत्ति, रन्ना पडिस्सुयं, माइठाणेण एगो पेसिओ, रन्नो आगंतूण साहै-कया सरीरट्ठिई देवीए, पच्छा राया करेइ, एवं पैदिणं करेंताण कालो वच्च, देवीपेसणववएसेण बहुं कडिसुत्तगाइ खज्जइ राया, एगेण चिंतियं - अहंपि खत्ति करेमि, पच्छा राया दिट्ठो, तेन भणिओ-कुतो तुमं ?, भणइ - देव ? सग्गाओ, रन्ना भणियं देवी दिट्ठत्ति, सो भणइ-तीए चेव पेसिओ कडिसुत्तगाईंनिमित्तंति, दवावियं से जहिच्छियं, किंपि न संपडै, रन्ना भणियं- कया गमिस्ससि ?, तेन भणियं - कल्लं, रन्ना भणियं कल्लं ते संपाडेस्सं, मंती आदिट्ठा - सिग्घं संपाडेह, तेहिं चिंतियंविनट्ठे कर्ज, को एत्थ उवाओत्ति विसण्णा, एगेण भणियं धीरा होह अहं भलिस्सामि, तेन तं संपाडिऊण राया भणिओ-देव ! एस कहं जाहित्ति ?, रन्ना भणियं - अन्ने कहं जंतगा ?, तेन भणियं अम्हे जं पट्ठवेंता तं जलणप्पवेसेणं, न अन्नहा सग्गं गमिस्सइ, रन्ना भणियं तहेव पेसेह तहा आढत्ता, सो विसण्णो, अन्नो य धुत्तो वायालो रन्नो समकवं बहुं उवहसइ जहादेविं भणिजसि सिणेहवंतो ते राया, पुणोवि जं कज्जं तं संदिसेज्जासि, अन्नं च इमं च बहुविहं भणेज्जासि, तेन भणियं देव ! नाहमेत्तिगं अविगलं भणिउं जाणामि, एसो चेव लट्ठो पेसिज्जौ, रन्ना पडियं, सो तहेव णिजिउमाढत्तो, इयरो मुक्को, अवरस्स माणुसाणि, से विसण्णाणि पलवंति-हा ! देव ! अम्हेहिं किं करेजामो ?, तेन भणियं-नियतुंडं रक्खेज्जह, पच्छा मंतीहिं खरंडिय मुक्को, मडगं दहुं, मंतिस्स पारिणामिया ॥ 374 खमएत्ति, खमओ चेल्लएण समं भिक्ख हिंडइ, तेन मंडुक्कलिया मारिया, आलोयणवेलाए नालोएइ, खुड्डणं भणियं - आलोएहित्ति, रुट्ठी आहणामित्ति थंभे अब्भडिओ मओ, एगत्थ विराहियसामण्णाणं कुले दिट्ठीविसो सप्पो जाओ, जाणंति परोप्परं, रतिं चरंति मा जीवे मारेहामित्ति, फासुगं आहारेमित्ति । अन्नया रन्नो पुत्तों अहिणा खइओ मओ य, राया पौसमावण्णो, जो सप्पं मारेइ तस्स दीणारं देइ, अन्नया आहिंडिएणं ताणं रेक्काओ दिट्ठाओ, तं बिलं ओसहीहिं धमंति, सीसाणि निंताणि छिंदै, सो अभिमुहो न णीइ, मा मारेहामि किंचित्ति जाइस्सरणत्तणेण तं निग्गयं निग्गयं छिंदै, तेन पच्छा रायाए उवनीयाणि, सो राया णागदेवयाए बोहिज, वरो दिन्नो-कुमारो होहित्ति, सो खमगसप्पो मओ समाणो तत्ता राणियाए नागदत्तो पुत्तो जाओ, उम्मुक्कबालभावो साहुं हुं जाई संभरित्ता पव्वइओ । सो य छुहालुंगो अभिग्गहं गेहस् - मए न रूसियव्वंति, दोसीणस्स हिंडइ, तस्स य आयरियस्स गच्छे चत्तारि खमगामासिओ दोमासिओ तिमासिओ चउमासिओ; रत्ति देवया आगया, ते सव्वे खमए ऐक्कमित्ता खुड्डुयं वंदै, खमएण निग्गच्छंती हत्थे गहिया, भणिया य-कडगपूयणे ! एयं तिकालभोइयं वंदसि, इमे महातवस्सी नं वंदसित्ति, सा भणइ - भावखमगं वंदामि न दव्वखमएत्ति, गया, पभाए दोसीणगस्स गओ, निमंतेति, एगेण गहाय पाए खेलो छूढो, भणइ-मिच्छामि दुक्कडं खेलमल्लो तुम्भं नोवणीओ, एवं सेसेहिवि, जेमेउमारद्धो, तेहिं वारिओ, निव्वेगमावण्णो, पंचवि सिद्धा, विभासा, सव्वेसिं पारिणामिया बुद्धी ॥ अमञ्चपुत्तो वरधनू, तस्स तेसु तेसु पओयणेसु पारियामिया, जहा माया मोयाविया, सो पलाइओ, एवमाइ सव्वं विभासियव्वं । अन्ने भणति एगो मंतिपुत्तो कप्पडियरायकुमारेण समं हिंडइ, अन्नया निमित्तिओ घडिओ, रत्तिं देवकुंडिसंठियाणं सिवा रडै, कुमारेण nemittio Page #378 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 951] 375 पुच्छिओ-किं एसा भणइत्ति, तेन भणियं इमं भणइ इमंसि नदितित्थंमि पुराणियं कलेवरं चिट्ठा, एयरस कडीए सतं पायंकाणं, कुमार ! तुमं गिण्हाहि, तुज्झ पायका मम य कडेवरंति, मुद्दियं पुण न सक्कुणोमित्ति, कुमारस्स कोडुं जायं, ते वंचिय एगागी गओ, तहेव जायं, पायंके घेत्तूण पञ्चागओ, पुणो रडै, पुणो पुच्छिओ, सो भणइ-चप्फलिगाइयं कहेइ, एसा भणइ-कुमार ! तुविपाकसयं जायं मज्झलि कलेवरंति, कुमारो तुसिणीओ जाओ, अमञ्चपुत्तेण चिंतियं, पेच्छामि से सत्तं किं विणत्तणेण गहियं आउ सोंडीरयाए ?, जै किवणत्तणेण कयं न एयस्स रज्जूंति नियत्तामि, पच्चसे भणइ - वञ्चह तुमे, मम पुण सूलं कज्जइ न सक्कुणामि गंतुं, कुमारेण भणियं न जुत्तं तुमं मोत्तूणं गंतुं, किं तु मा कोइ एत्थ मे जाणेहित्ति तेन वच्चामो, पच्छा कुलपुत्तगघरं नीओ समप्पिओ, तं च सव्वं पेज्जामोल्लं दिनं, मंतिपुत्तस्स उवगयं जहासोंडीरयाएत्ति, भणियं ca'NeNa अत्थि मे विसेसो अओ गच्छामि, पच्छा गओ, कुमारेण रज्जं पत्तं, भोगावि से दिन्ना, एयस्स पारिणामिगी बुद्धी ॥ चाणक्को - गोल्लविस चणयग्गामो, तत्थ य चणगो माहणो, सोय सावओ, तस्स घरे साहू ठिया, पुत्तो से जाओ सह दाढाहिं, साहूण पाएसु पाडिओ, कहियं च-राया भविस्सइत्ति, मा दुग्ग जाइस्सत्ति दंता घट्टा, पुणोऽवि आयरियाणं कहियं, भणइ-किं कज्जौ ?, एत्ताहे बिंबंतरिओ भविस्सइ, उम्मुक्कबलभावेण चोद्दस विजाद्वाणाणि आगमियाणि, सो य सावओ संतुट्ठो, एगाओ भद्दमाहणकुलाओ भज्जा से आणिया । अन्नया कम्हिंवि कौते माइघरं भज्जा से गया, केइ भांति - भाइविवाहे गया, तीसे य भगिनीओ अन्नेसिं खद्धादाणियाणं दिन्नेल्लियाओ, ताओ अलंकियविहुसियाओ आगयाओ, सव्वेऽवि परियणो ताहिं समं संलवएति, सा एगंते अच्छइ, अद्धिई जाया, घरं आगया, ससोगा, निब्बंधे सिद्धं तेन चिंतिय- नंदी पाडलिपुत्ते देइ तत्थ वच्चामि तओ कत्तियपुण्णिमाए पुव्वण्णत्थे आसणे पढमे णिसण्णो, तं च तस्स सल्लीपतियस्स सया ठविज, सिद्धपुत्तो य णंदेण समं तत्थ आगओ भणइ एस बंभणो नंदवंसस्स छायं अक्कमिऊण ठिओ, भणिओ दासीए भगवं ! बितीए आसणे निवेसाहि, अत्थु, बितिए आसणे कुंडियं ठवेइ, एवं ततिए दंडयं, चउत्थे गणित्तियं, पंचमे जण्णोवैयं धिट्ठोत्ति निच्छूढो, पाओ उक्खित्तो, अन्नया य भणइ 1 'कोशेन भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाट्य नन्दनं परिवर्तयामि महाद्रुमं वायुरवोग्रवेगः ॥ 1 ॥ " निग्गओ मग्गइ पुरिसं, सुयं ca'nana विवंतरिओ राओ होहामित्ति, नंदस्स मोरपोसगा, तेसिं गामं गओ परिव्वायगलिगेणं, तेसिं च महत्तरधूयाए चंदपियणे दोहलो, सो समुदाणिंतो गओ, पुच्छंति, सो भणइ - जै इमं मे दारगं देह तो णं पाएमिं चंदं, पडिसुर्णेति, पडमंडवे कए तद्दिवसं पुण्णिमा, मज्झे छिड्डुं कयं, मज्झगए चंदे सव्वरसालूहिं दव्वेहिं संजोएत्ता दुद्धस्स थालं भरियं, सद्दाविया पेच्छइ पिबै य, उवरिं पुरिसो अच्छाडेइ, अवणीए जाओ पुत्तो, चंदगुत्तो से नामं कयं सोऽवि ताव संवढइ, चाणक्को य धाउबिलाणि मग्गाइ । सो य दारगेहिं समं रमै रायणीईए, विभासा, चाणक्को पडिएइ, पेच्छइ, तेणवि मग्गिओ - अम्हवि दिजौ, भणइ - गावीओ एहिं, मा मारेज्जा कोई, भणइ - वीरभोजा पुहवी, नातं जहा विन्नापि से Page #379 -------------------------------------------------------------------------- ________________ 376 आवश्यक मूलसूत्रम्-1-1/1 अत्थि, पुच्छिओ-कस्सत्ति ?, दारएहिं कहियं-परिव्वायगपुत्तो एसो, अहं सो परिव्वायगो, जामुजा ते रायाणं करेमि, पलाओ, लोगो मिलिओ, पाडलिपुत्तं रोहियं । नंदेन भग्गो परिव्वायगो, आसेहिं पिट्ठीओ लग्गो, चंदगुत्तो पउमसरे निब्बुडो, इमो उपस्पृशति, सण्णाए भणइ-वोलीणोत्ति, अने भणन्ति-चंदगुत्तं पउमिणीसरे छुभित्ता रयओ जाओ, पच्छा एगेण जच्चवल्हीककिसोरगएणआसवारेण पुच्छिओ भणइ-एस पउमसरे निविट्ठो, तओ आसवारेण दिट्ठो, तओऽनेन घोडगो चाणक्कस्स अल्लितो; खग्गं मुक्कं, जाव निगुडिउं जलोयरणट्ठयाए कंचुगं मिल्लै, tAva'nena खग्गं घेत्तूण दुहाकओ, पच्छा चंदगुत्तोहकारिय चडाविओ, पुणो पलाया, पुच्छिआओऽनेन चंदगुत्तो-जं वेलं तंसि सिट्ठो तं वेलं किं तुमे चिंतियं?, तेन भणियं-धुवं एवमेव सोहणं भवै, अजो चेव जाणइत्ति, तओऽणेण चिंतियं-जोगो एस न विपरिणमैत्ति । पच्छा चंदगुत्तो छुहाइओ, चाणक्को तं ठवेत्ता भत्तस्स ऐगओ, बीहेइ य-मा एत्थ नज्जेज्जामो डोडस्स बाहिं निग्गयस्स पोट्ट फालियं, दहिकरं गहाय गओ, जिमिओ दारओ । अन्नया अन्नत्थ गामे रत्तिं समुयाणेइ, थेरीए पुत्तगभंडाणं विलेवी वट्टिया, एक्केण मझे हत्थो छूढो, दड्वो रोवै, ताए भण्णइ-चाणक्कमंगलयं, पुच्छियं, भणइ-पासाणि पढमं घेप्पंति, गआ हिमवंतकूडं, पव्वइओ राया, तेन समं मित्तया जाया, भणइ-समं समेण विभजामो रजं, उपवेंताणं एगत्थ णयरं न पडै, पविठ्ठो तिदंडी, वत्थूणि जोएइ, इणदकुमारियाओ दिट्ठाओ, तासिं तणएण न पडै, मायाए नीणावियाओ, पडियं णयरं, पाडलिपुत्तं, रोहियं, नंदो धम्मबारं मग्गइ, एगेण रहेण जं तरसि तं नीणाहि, दो भजाओ एगा कण्णा दव्वं च नीणेइ, कण्णा चंदगुत्तं पलोएइ, भणिया-जाहित्ति, ताहे विलग्गंतीए चंदगुत्तरहे नव अरगा भग्गया, तिदंडी भणइ-मा वारेहि, नवपुरिसजुगाणि तुज्झ वंसो होहित्ति, ऐयओ, दोभागीकयं रज्जं । एगा कण्णगा विसभाविया, तत्थ पव्वयगस्स इच्छा जाया, सा तस्स दिन्ना, अग्गिपरियंचणे विसपरिगओ मरिउमारद्धो भणइ-वयंस ! मरिज्जइ, चंदगुथो रंभामित्ति ववसिओ, चाणक्केण भिउडी कया, नियत्तो, दोवि रज्जाणि तस्स जायाणि । नंदमनुसा चोरियाए जीवंति, चोरग्गाहं मग्गइ, तिदंडी बाहिरियाए नलदामं मुइंगमारणे दटुं आगओ, रन्ना सद्दाविओ, आरक्खं दिन्नं, वीसत्था कया, भत्तदानेन सकुडुंबा मारिया। ___ आणाए-वंसीहिं अंबगा परिकिखत्ता, विवरीए रुट्ठो, पलीविओ सव्वो गामो, तेहिं गामील्लएहिं कप्पडियत्ते भत्तं न दिन्नंतिकाउं । क्रोसनिमित्तं पारिणामिया बुद्धी-जूयं रमै कूडपासएहिं, सोवण्णं थालं दीनाराणं भरियं, जो जिणइ तस्स एयं, अहं जीणामि एगो दीनारो दायव्यो । ऐचिरंति अन्नं उवायं चिंतेइ, णागराण भत्तं देइ मज्जपाणं च, मत्तेसु पणच्चिओ, भणइ-'दो मज्झ धाउरत्ता कंचणकुंडिया तिदंडं च रायावि य वसवत्ती एत्थवि ता मे होलं वाएहिं अन्नो असहमाणो भणति-गयपोययस्स मत्तस्स उप्पइयस्स जो अणसहस्सं पए पए सयसहस्सं एत्थवि ता मे होलं वाएहिं । अन्नो भणइ-तिलआढयस्स वुत्तस्स निप्फण्णस्स बहुसइयस्स तिले तिले सयसहस्सं ता मे हालं वाएहिं अन्नो भणइ-नवपाउसंमि पुण्णाए गिरिणईयाए सिग्धवेगाए एगाहमहियमेत्तेण नवनीएण पालिं बंधमि एत्थवि ता मे होलं वाएहि, अन्नो भणइ-जचाण नवकिसोराण तद्दिवसेण जायमेत्ताण केसेहिं नहं छाएमि एत्थवि ता मे होलं वाएहि, अन्नो Page #380 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.951] 377 भणइ-दो मज्झ अत्थि रयणा सालि पसूई य गद्दभिया य छिन्ना छिनावि रुहंति एत्थवि ता मे होलं वाएहि, अन्नो भणइ-सयसुक्किलनिच्चसुयंधो भज्ज अणुव्वय नत्थि पवासो निरिणो य दुपंचसओ एत्थवि ता मे होलं वाएहिं, एवं नाऊण रयणाणि मग्गिऊण कोट्ठाराणि सालीण भरियाणि, गद्दभियाए पुच्छिओ छिंत्राणि 2 पुणो पुणो जायंति, आसा एगदिवस जाया मग्गिया एगदिवसियं नवनीयं, एस पारिणामिया चाणक्कस्स बुद्धी ॥ . थूलभद्दस्स पारिणामिया-पीम्मि मारिए नंदेन भणिओ-अमचो होहित्ति, असोगवनियाए चिंतेइ-केरिसा भोगा वाउलाणंति पव्वइओ । रन्ना भणिया-पेच्छह मा कवडेण गणियाघरं जाएज्जा, नितस्स सुणगमडेण चावण्णेण णासं न गेण्हइ, पुरिसेहिं रन्नो कहियं, विरत्तभोगोत्ति सिरिओ ठविओ, थूलभद्दसामिस्स पारिणामिया रन्नो य । / नासिकं नयरं, नंदो वाणियगो, सुंदरी से भज्जा, सुंदरिनंदो से नामं कयं, तस्स भाया पव्वैयओ, सो सुणेइ-जहा सो तीए अज्झोववन्नो, पाहुणओ आगओ, पडिलाभिओ, भाणं तेणं गहियं, इह पत्थवियउत्ति उज्जाणं नीणिओ, लोगेण य भायणहत्थो दिट्ठो, तओ णं उवहसंति-पव्वइओ सुंदरीनंदो, तओ सो तहवि गओ उजाणं, साहुणा से देसणा कया, उक्कडरागोत्ति न तीरै मग्गो लाइउं, वेउब्बियलद्धिमं च भगवं साहू, तओऽनेन चिंतियं-न अन्नो उवाओत्ति अहिगयरणं उबलोभेमि, पच्छा मेरू पयट्टाविओ, न इच्छइ, अविओगिओ, मुहुत्तेण आणेमि, पडिसुए पयट्टो, मक्कडजुयलं विउव्वियं, अन्ने भणंति-सच्चकं चेव दिटुं, साहुणा भणिओ-सुंदरीए वानरीओ य कालट्ठयरी ?; सो भणैभगवं! अघडंती सरिसव्व मेरुवमत्ति, पच्छा विज्जाहरमिहुणं दिलु, तत्थ पुच्छिओ भणइ-तुल्ला चेव, पच्छा देवमिहुणगं दिटुं, तत्थ पुच्छिओ भणइ-तुल्ला चेव, पच्छा देवमिहुणगं दिटुं, तत्थवि पुच्छिओ भणति-भगवं ! एईए अग्गओ वानरी सुंदरित्ति, साहुणा भणियं-थोवेण धम्मेण एसा पाविजइत्ति, तओ से उवगयं, पच्छा पव्वइओ । साहुस्स परिणामिया बुद्धी ॥ . वैरसामिस्स पारिणामिया-माया नाणुवत्तिया, मा संघो अवमन्निलिहितित्ति, पुणो देवेहिं उज्जेनीए वेउव्वियलद्धी दिन्ना, पाडलिपुत्ते मा परिभविहित्ति वेउव्वियं कयं, पुरियाए पवयणओहावणा मा होहितिति सव्वं कहेयव्वं ॥च्ल्न्नाहे-राया तरुणेहिं बुग्गाहिजइ, जहा थेरा कुमारमच्चा अवनिजंतु, सो तेसिं परिक्खणनिमित्तं भणइ-जो रायं सीसे पाएण आहणइ तस्स को दंडो?, तरुणा भणंति-तिलं तिलं छिंदियव्वओ, थेरा पुच्छिया-चिंतेमोत्ति ओसरिया, चिंतेति-नूनं देवीए को अन्नो आहणइत्ति आगया भणंति-सक्कारेयब्बो । रन्नो तेसिंच पारिन्नामिया। आमंडेत्ति-आमलगं, कित्तिमं एगेन नायं ऐकढिणं अकाले बिंबो होइत्ति । तस्सवि पारिन्नामिया। मणित्ति-सप्पो पक्खिणं अंडगाणि खाइ रुक्खे विलग्गित्ता, तत्थ गिद्धेण आलयं विलग्गिय मारिओ, मणी तत्थ पडिओ, हेट्ठा कूवो, तस्स पाणियं रत्तिभूयं, नीणियं कूवाओ साभावियं होइ, दारएण थेरस्स कहियं, तेन विलग्गिऊण घिओ। थेरस्स परिणामिया ॥ सप्पो-चंडकोसिओ चिंतेइ-एरिसो महप्पा इच्चाइ विभासा, एयस्स पारिणामिगी । खग्गीति-सावयपुत्तो जोव्वणबलुम्मत्तो धम्मं न गिण्हइ, मरिऊण खग्गिसु उववण्णो, पिट्ठिस्स दोहिंवि पासेहिं जहा पक्खरा तहा चंमाणि लंबंति, अडवीए च उप्पहे जणं मारेइ, साहुणो य तेणेव पहेण ऐक्कमंति, वेगेण आगओ, तेएण न तरै अल्लिउं, चिंतेइ, जाई संभरिया, पच्चखाणं, देवलोगगमनं । एयस्स Page #381 -------------------------------------------------------------------------- ________________ 378 __ आवश्यक मूलसूत्रम्-1-1/1 पारिणामिगी ॥ थूमे-वेसावाए नयरीए नाभीए मुनिसुव्वस्स थूभो, तस्स गुणेण कूणियस्स न पडै, देवया आगासे कूणियं भणइ __ "समणो जै कूलवालए मागहियं गणियं लभिस्सति । लाया य असोगचंदए वेसालिं नगरिं गहेस्सइ ॥ 1 ॥ " सो मग्गिज्जइ । तस्स का उप्पत्ती ? -एगस्स आयरियस्स चेल्लओ अविनीओ, तं आयरिओ अंबाडेइ, सो वेरं वहै । अन्नया आयरिया सिद्धसिलं तेन समं वंदगा विलगा, उत्तरंताण वधाए सिला मुक्का, दिट्ठा आयरिएण, पाया ओसारिया इहरा मारिओ होतो, सावो दिन्नोदुरात्मन् ! इत्थीओ विनस्सिहिसित्ति, मिच्छावाईं एसो भवउत्तिकाउं तावसासमे अच्छइ, नईए कूले आयावेइ, पंथब्भासे जो सत्थो एइ तओ आहारो होइ, नईए कूले आयावेमाणस्स सा नई अन्नओ पवूढा, तेन कूलबारओनामंजायं, तत्थ अच्छंतो आगमिओ, गणियाओ सद्दावियाओ, एगा भणइ-अहं आणेमि, कवडसाविया जाया, सत्येण गया, वंदै, ___ उद्दाने होइयम्मि चेइयाई वंदामि तुब्भे य सुया, आगयामि, पारणगे मोदगा संजोइया दिन्ना, ऐसारो जाओ, पओगेण ठविओ, उव्वत्तणाईहिं संभिन्नं चित्तं, आनिओ, भणिओरन्नो वयणं करेहि, कहं ?, जहा वेसाली घेप्पइ, थूभो नीणाविओ, गहिया । गणियाकूलवालगाणं दोण्हवि पारिणामिगी । इंदपाउयाओ चाणक्केण पुव्वभणियाओ, एसा पारिणामिया ॥ उक्तोऽभिप्रायसिद्धः, साम्प्रतं तपः सिद्धप्रतिपिपादयिषयाऽऽहनि. (952) न किलम्मै जो तवसा सो तवसिद्धो दढप्पहारिव्व । सो कम्मकूखयसिद्धो जो सव्वक्खीणकम्मंसो ॥ वृ-'न क्लामति न कुमं गच्छति यः सत्त्वस्तपसा-बाह्याभयन्तरेण स एवं भूतस्तपःसिद्धः, अग्लानित्वाद्, ढिप्रहारिवदिति गाथाक्षरार्थः । / भावार्थः कथानकादवसयेः, तच्चेदम्-एगो धिज्जाइयओ दुइंतो अविनयं करेइ, सो ताओ थाणाओ नीणिओ हिंडतो चोरपल्लिमल्लिणो, सेनावइणा पुत्तो गहिओ, तंमि मयंमि सोच्चेव सेनावईं जाओ, निक्किवं पहणइत्ति दढप्पहारी से नामं कयं । सो अन्नया सेनाए समं एगं गामं हंतुंगओ, तत्थ य एगो दरिद्दो, तेन पुत्तभंडाण मग्गंताणं दुद्धं जाएता पायसो सिद्धो, सो य ण्हाइउं गओ, चोरा य तत्थ पडिया, एगेण सो तस्स पायसो दिट्ठो, छुहियत्ति तं गहाय पहाविओ, ताणि खुड्डगरूवाणि रोवंताणि पिउमूलं गयाणि, हिओ पायसोत्ति, सो रोसेणं मारेमित्ति पहाविओ, महिला अवयासेउं अच्छइ, तहवि जाइ जहिं सो चेव चोरसेनावई गाममज्झे अच्छइ, तेन गंतूण महासंगामो कओ, सेणावइणा चिंतियं-एएण मम चोरा परिभविजन्ति, तओ असिं गहाय निद्दयं छिण्णो, महिला से भणइहा निक्किव ! किमेयं कयंति ?, पच्छा सावि मारिया, गब्भोऽवि दाभाए कओ फुरुफुरेइ, तस्स किवा जाया-अहम्मो कओ, चेडरूवेहितो दरिद्दत्ति पौत्ती उवलद्धा, दढयरं निव्वेयं गओ, को उवाओत्ति, साहू दिट्ठा, पुच्छिया ya'nena-भगवं! को एत्थ उवाओ?, तेहिं धम्मो कहिओ, सो य से उवगओ, पच्छा चारित्तं पडिवज्जिय कम्माण समुग्घायणट्ठाए घोरं खंतिअभिग्गह गिण्हिय तत्थेव विहरै, तओ हीलिज्जइ हम्मति य, सो संमं अहियासेइ, घोराकारं च कायकिलेसं करेइ, असनाइ व अलंभतो सम्म अहियासेइ, jAva'nena कम्मं निग्घाइयं, केवलं से उप्पण्णं, For Page #382 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.952] 379 पच्छा सो सिद्धत्ति । उक्तस्तपः सिद्धः, साम्प्रतं कर्मक्षयसिद्धप्रतिपादनाय गाथाचरमदलमाह-'सो कम्म' इत्यादि, स कर्मक्षयसिद्धः, यः किंविशिष्ट इत्यत आह-'सर्वक्षीणकर्मांशः' सर्वे-निरवशेषाः क्षीणाः कर्मांशा-कर्मभेदा यस्य स तथाविध इति गाथार्थः । / साम्प्रतं कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाहनि. (953) . दीहकालरयं जं तु कम्मं से सिअमट्टहा । सिअंधंतंति सिद्धस्स सिद्धत्तमुवजायै ॥ वृ- दीर्घः सन्तानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद्दीर्घकालं, निसर्गनिर्मलजीवानुरञ्जनाच्च कर्मैव भण्यते ततश्च दीर्घकालं च तद्रजश्चेति दीर्घकालरजः, यच्छब्दः सर्वनामत्वादुद्देशवचनः, यत्कर्मेत्यप्रकारं, तुशब्दो भव्यकर्मविशेषणार्थः, यतो नाभव्यकर्म सर्वथा ध्यामत इति, ततश्च यद्भव्यकर्मेति 'शेषितम्' इति शेषं कृतं शेषितं-स्थित्यादिभिः प्रभूतं सत् स्थितिसङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शनज्ञानचरणाधुपायतः शेषम्-अल्पं कृतमिति भावः, प्राक् किं-भूतं सच्छेषितम् ? इत्याह-'अष्टधा सितम्' अष्टप्रकारं ज्ञानावरणादिभेदेन सितं "सित वर्णबन्धनयो' रिति वचनात् सितंबद्धमुच्यते । इदानीं निरुक्तिमुपदर्शयति-तच्छेषितं सितं कर्म भातं, 'मा शब्दाग्निसंयोगयो रिति वचनात् ध्यानानलेन दग्धं महानिना लोहमलवदस्येति सिद्ध इति, एवं कर्मदहनानन्तरं सिद्धस्यैव सतः किं ? -सिद्धत्वमुपजायते, नासिद्धस्य, 'भव्योऽसिद्धो न सिध्यतीति वचनाद्, उपजायत इत्यपि तदात्मनः स्वाभाविकमेव sadanAdikavRitaM तदावरणविगमेनाऽऽविर्भवति तत्त्वतः तथाऽपि लौकिकवाचोयुक्तया व्यवहारदेशनयोपजायत इत्युच्यते, अथवा सिद्धस्य सिद्धत्वं भावरूपमुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति नयमतान्तरव्यवच्छेदार्थमेतत्, तथा चाऽऽहुरेके ऽदीपो यथा निवृत्तिमभ्युपेतो, नैवावनि गच्छति नान्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, नेहक्षयात् केवलमति शान्तिम् ॥ 1 ॥ इत्यादि, एवं विधसिद्धत्वभावे दीक्षादिप्रयासवैयर्थ्यात् निरन्वयक्षणभङ्गस्य चायुज्यमानत्वात्, प्रदीपदृष्टान्तस्यायसिद्धत्वात्, तथाहि-तत्र त रूव पुद्गला भास्वरं रूपं परित्यज्य तामसं रूपान्तरमासादयन्तीत्यलं विस्तरेण, अथवाऽन्यथा व्याख्यायते 'दीर्घकालरयं' इति रयः-वेगः चेष्टाऽनुभवः फलमित्यनान्तरं, ततश्च दीर्घकालो रयोऽस्येति दीर्घकालरयं, सन्तानोपभोग्यत्वादिति भावना, यद्भव्यर्म 'सेसित' मिति श्लेषितमिति संश्लिष्ट लेश्यानुभावात् अष्टधा सितमित्यादि पूर्ववत्, अथवाऽन्था व्याख्यायते-दीर्घकालरज इति, तत्र रज इव रजः सूक्ष्मतया नेहबन्धनयोग्यत्वाद्वा रज इत्युच्यते, यद्भव्यकर्मेति च नैवं व्याख्यायते, साक्षात्मकर्माभिधनेन सर्वनाम्नो निरर्थकत्वात्, प्रकरणादेव भव्यस्यावगम्यमानत्वाद्, अभव्यस्य सिद्धत्वानुपपत्तेः, ततश्च जन्तुकर्म इति व्याख्यायते, जन्तुः-जीवस्तस्य कर्म जन्तुकर्म, अनेनाबद्धकर्मव्यवच्छेदमाह, तच्च से' तस्य जन्तोः 'असितम्' असितमिति कृष्णमशूभं संसारानुबन्धित्वात्, एवंविधस्यैव च क्षयः श्रेयानिति, न तु शुभस्य स्वरूपस्येति भावना, अष्टधा सितमिति पूर्ववदिति गाथार्थ्ः। प्रथमव्याख्यापक्षमधिकृत्य सम्बन्धमाह-तत्कर्मशेषं तस्य समस्थित्यसमस्थिति वा स्यात् ?, न तावत् समस्थिति विषमनिबन्धनत्वात्, नाप्यसमस्थिति चरमसमये युगपत् क्षयासम्भवादिति, Page #383 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1-1/1 एतदयुक्तम्, उभयथाऽप्यदोषात्, तथाहि - विषमनिबन्धनत्वे सत्यपि विचित्रक्षयसम्भवात् कालतः समस्थितित्वाविरोध एव, चरमपक्षे' पिसमुद्घातगमनेन समस्थितिकरणभावाददोषः, न चैतत् स्वमनीषिकयैवोच्यते, यत आह नियुक्तिकार : 380 नि. (954) नाऊण वेअणिज्जं ऐबहुअं आउअं च थोवागं । तूण समुग्धायं खवंति कम्मं निरवसेसं ॥ वृ- ज्ञात्वा' केवलेनावगम्य, किं ? - वेदनीयं कर्म, किंभूतं ? - 'अतिबहु' शेषवोपग्राहिकमपिक्षयाऽतिप्रभूतमित्यर्थः, तथाऽऽयुष्कं च कर्म 'स्तोकम्' अल्पं, तदपेक्षयैव ज्ञात्वेति वर्तते, अत्रान्तरे 'गत्वा' प्राप्य ' समुद्घातम्' इति सम्यग् - अपुनर्भावेनोत् प्राबल्येन कर्मणो हननं घातः-प्रलयो यस्मिन् प्रयत्नविशेषेऽसौ समुद्घात इति तम्, 'क्षपयन्ति' विनाशयन्ति 'कर्म' वेदनीयादि निरवशेषम्' इति निरवशेषमिव प्रभूततमक्षणपणाच्छेषस्य चान्तर्मुहूर्तमात्रकालावधित्वात्, किञ्चिच्छेषत्वादसत्कल्पनेति भावना, अत्राऽऽह- 'ज्ञात्वा वेदनीयमतिबह्नि' त्यत्र को नियमः ? येन तदेव बहु तथाऽऽयुष्कमेवाल्पमित, अत्रोच्यते, वेदनीयस्य सर्वकर्मभ्यो बन्धकालबहुत्वात् केवलिनोऽपि तद्बन्धकत्वादायुष्कस्य चाल्पत्वात्, उक्तं च- 'जाव णं अयं जीवे एयै वेयै चलै फंदै ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छव्विहबंधए वा एगविहबंधए वा नो णं अबंधए' आयुष्कस्य त्वान्तर्मुहूर्तिक एव बन्धकाल इति, उक्तं च- "सिय तिभागे सिय तिभागतिभागे" इत्याद्यलं प्रसङ्गेनेति । इदानीं समुद्घातदिस्वरूप प्रतिपादनायैवाऽऽह नि. (955) दंड कवाडे मंथंतरे अ साहरणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्झणा चेव ॥ वृ- इह समुद्घातं प्रारभमाणः प्रथममेवावर्जीकरणमभ्येति, आन्तर्मौहूर्तिकमुदीरणावलिकायां कर्मपुद्गलप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तस्य चायं क्रयः इह प्रथमसमय एव स्वदेहविष्यकम्भतुल्यविष्कम्भमूर्ध्वमधश्चाऽऽयतमुभयतोऽपि लोकान्तगामिनं जीवप्रदेशसङ्घीतं दण्डं दण्डस्थानीयं केवली ज्ञानाभोगतः करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामिनं कपाटमिव कपाटं करोति, तृतीयसमये तदेव कपाटं दक्षिणोत्तर दिग्द्वयप्रसारणान्मन्थसध्शं मन्थानं करोति लोकान्तप्रापिणमेव, एवं च लोकस्य प्रायो बहु परिपूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति, अनुश्रेणिगमनात्, चतुर्थे तु समये तान्यपि मन्थान्तराणि सह लोकनिष्कुटैः पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति- जीवप्रदेशान् सकर्मकान सङ्कयोचयति, षष्ठे समये मन्थानमुपसंहरति घनतरसङ्कोचात्, सप्तमे समये कपाटमुपसंहरति दण्डात्मनि सङ्कोचात्, अष्टमसमये दण्डमुपसंहृत्य शरीरस्थ एव भवति अमुमेवार्थं चेतिस निधायोक्तं दण्डकपाटं मन्थान्तराणि संहरणता प्रतिलोममिति गम्यते, शरीरस्थ इति वचनात्; न चैतत् स्वमनीषिकाव्याख्यानं, यत उक्तम् प्रथम समये दण्डं कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥ 1 ॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । Page #384 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.955] 381 सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥ 2 / / इति । / तस्येदानीं समुद्घातगतस्य योगव्यापारश्चिन्त्यते-योगाश्चमनोवाक्कायाः, अत्रैषां कः कदा व्याप्रियते ?, तत्र हि मनोवाग्योगव्यापार एव, प्रयोजनाभावात्, काययोगस्यैव केवलस्य व्यापारः, तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिकयोग एव, द्वितीयषष्ठसप्तमे समये पुनरौदारिके तस्माच्च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, त्रिचतुर्थपञ्चमेषु तु बहिरेवौदारिकात् बहुतरप्रदेश-व्यापारादसहायः कार्मणयोग एव, तन्मात्रचेष्टनादिति, अन्यत्राप्युक्तम् "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ 1 ॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमाद् ॥ 2 ॥ " इति, -कृतं प्रसङ्गेन । भाषायोगनिरोध इति, कोऽर्थः ?-परित्यक्तसमुद्घातः कारणवशाद् योगत्रयमपि व्यापारयेत्, ततर्थ मध्यवर्तिनं योगमाह-भाषेति, अत्रान्तरेऽनुत्तरसुरपृष्टो मनोयोगं सत्यं वाऽसत्यामृषं वा प्रयुङ्क्ते, एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदी द्वयोरपि, काययोगमप्यौदारिकं फलकप्रत्यर्पणादाविति, ततोऽन्तर्मुहूर्तमात्रेणैव कालेन योगनिरोधं करोति, अत्र केचिद् व्याचक्षते-जघन्येनैतावता कालेन उत्कृष्टतस्तु षड्भिमसिरिति, एतच्चायुक्तं, 'क्षपयन्ति कर्म निरवशेष' मिति वचनात् फलकादीनां च प्रज्ञापनायां प्रत्यर्पणस्यैवोक्तत्वात्, एवं च सति ग्रहणमपि स्याद्, अलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-स हि योगनिरोधं कुर्वन् प्रथममेव याऽसौ प्रथममेव शरीरप्रदेशसम्बद्धा मनः पर्याप्तिनिर्वृत्तिर्यया पूर्वं मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान् तत्कर्मसंयोगविघटनाय मन्त्रसामर्थ्येन विषमिव स भगवाननुत्तरेणाचिन्त्येन निरावरणेन करणवीर्येण तद्व्यापारं निरुध्य च - 'पज्जत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होति मनोदव्वाइं तव्वावारो य जम्मत्तो ॥ 1 ॥ तदसंखगुणविहीणं समए 2 निरुंभमाणो सो । मनसो सव्वनिरोहं kareja'saMkhejjasamaehiM // 2 // पज्जत्तमेत्तबेंदियजहन्नवयजोगपज्जया जे य । तदसंखगुणविहीणे समए समए निरंभंतो ॥ 3 ॥ सव्ववैजोगरोहं संखाईएहिं कुणै समएहिं । तत्तो य सुहुमपणगस्स पढमसमयोववन्नस्स ॥ 4 ॥ जो किर जोगो तदसंखेज्जगुणहीनमेक्किक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ॥ 5 ॥ रुंभइ स कायजोगं संखाईएहि चेव समएहिं । तो कयजोगनिरोहो सेलेसी भावनामेइ ॥ 6 ॥ ति ततः शैलेशी प्रतिपद्यते, तत्र शिलाभिनिवृत्तः शिलानां वाऽयमित्यण शैलः-पर्वतस्तेषामीशः Page #385 -------------------------------------------------------------------------- ________________ 382 आवश्यक मूलसूत्रम्-1-1/1 प्रभुः शैलेशः, स च मेरुः, तस्येवेयं स्थिरतासाम्यादवस्थेति शैलेशी, अथवा-अशैलेशः सनभूततद्भावाच्छैलेशवदाचरति शैलेशीभवतीत्यध्याहारः, अथवा सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्थेति शैलेशी, इयं च मध्यमप्रतिपत्त्या हूस्वपञ्चाक्षरोद्रिणमात्रं कालं भवति, स च काययोगनिरोधारम्भात् प्रभृति ध्यायति सूक्ष्मक्रियाऽनिवृत्तिध्यानं, ततः सर्वनिरोधं कृत्वा शैलेश्यवस्थायां व्युच्छिन्नक्रियमप्रतिपातीति, ततो भवोपग्राहिकर्मजालं क्षपयित्वा क्रजुश्रेणिप्रतिपन्नः अस्पृशद्गत्या सिध्यतीति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः । अनन्तरगाथेपन्यस्तसमुद्घातमात्रापेक्षः संबन्धः । आह-समुद्घातगतानां विशिष्टकर्मक्षयो भवतीति काऽत्रोपपत्तिरिति?,उच्यते, प्रयत्नविशेषः, किं निदर्शनम् ? इत्यत् आहनि. (956) जह उल्ला साडीआ आसुं सुक्कै विरल्लिआ संती । तह कम्मलहुअ समए वचंति जिना समुग्घायं ॥ वृ-'यथा' इत्युदाहरणोपन्यासार्थः, आर्द्रा शाटिका, जलेनेति गम्यते, 'आशु' शीघ्रं 'शुष्यति' शोषमुपयाति, 'विरल्लिता' विस्तारिता सती भवति, तथा तेऽपि प्रयलविशेषात् कर्मोदकमधिकृत्य शुष्यन्तीति शेषः, yatazcaivamataH'karmalaghutAsamaye व्रजन्ति जिनाः समुद्घात' मिति तत्र कर्मण-आयुष्कस्य लघुता कर्मलघुता, लघो वो लघुता-स्तोकतेत्यर्थः, तस्याः समयः कालः कर्मलघुतासमयः, स च भिन्नमुहूर्तप्रमाणस्तस्मिन्, अथवा कर्मभिलघुता कर्मलघुता, जीवस्येति हृदयं, सा च समुद्घातानन्तरभावन्येव भूतोपचारं कृत्वाऽनागतैव गृह्यते, तस्याः समयस्तस्मिन्, भिन्नमुहूर्त एवेत्यर्थः, व्रजन्ति-गच्छन्ति जिनाः-केवलिनः 'समुद्घातं' प्राक्प्ररूपितस्वरूपमिति गाथार्थः । साम्प्रतं यदुक्तं 'शैलेशी प्रतिपद्यते सिध्यति चे ति, तत्रासावेकसमयेन लोकान्ते सिध्यतीत्यागमः, इह च कर्ममुक्तस्य तद्देशनियमेन गतिर्नोपपद्यते इति मा भूदव्युत्पन्नविभ्रम इत्यतस्तन्निरासेनेष्टार्थसिद्धयर्थमिदमाहनि. (957) लाउअ एरंडफले अग्गी धूमे उसू धनुविमुक्के । गैपुव्वपओगेणं एवं सिद्धाणवि गीओ॥ वृ- अलाबु एरण्डफलम्, अग्निधूमौ, इषुर्धनुर्विमुक्तः, अमीषां यथा तथा गमनकाले स्वभावतस्तन्निबन्धना-भावेऽपि देशादिनियतैव गतिः पूर्वप्रयोगेण प्रवर्तते, एवमेव व्यवहिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः । अधुना भावार्थः प्रयोगैर्निदर्श्यतेतत्र कर्मविमुक्तो जीवः सकृदूर्ध्वमेवाऽऽलोकाद्गच्छति, असङ्गत्वेन तथाविधपरिणामत्वादष्टमृत्तिकालेपलिप्ताधोनिमग्नक्रमापनीतमृत्तिकालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुवत् तथा छिन्नवन्धनत्वेन तथाविधपरिणतेस्तद्विधैरण्डफलवत् तथा स्वाभाविकपरिणामत्वादग्निधूमवत् तथा पूर्वप्रयुक्तक्रियातथाविधसयामाद्धनुःप्रयलेरितेषुवद्, इषुः-शर इति गाथार्थः । एवं प्रतिपादिते सत्याहनि. (958) कहिं पडिहया सिद्धा, कहिं सिद्धा पित्त्त्थिया। कहिं बोदिं चैत्ता णं, कत्थ गंतूण सिज्झई ? / / वृ- 'क्वप्रतिहताः' कप्रतिस्खलिता इत्यर्थः "सिद्धाः' मुक्ताः, तथा 'कसिद्धाः प्रतिष्ठिताः' क व्यवस्थिता इत्यर्थः, तथा 'क्क बोन्दिं त्यक्त्वा' व तनुं परित्यज्येत्यर्थः, इह बोन्दिः तनुः Page #386 -------------------------------------------------------------------------- ________________ 383 अध्ययनं-1 - [नि.958] शरीरमित्यनान्तरं, तथा क्वगत्वा 'सिध्यन्ति' निष्ठितार्थां भवन्ति, इत्यनुस्वाआरलोपोऽत्र द्रष्टव्यः, अथवैकवचनतोऽप्येवमुपन्यासः सूत्रशैल्याऽविरुद्ध एव, यतोऽन्यत्रापि प्रयोगः __ 'वत्थगंधमलंकारं इत्थीओ सयणाणि y। अच्छंदा जे नं भुंजंति न से चाइत्ति वुच्चई ॥ 1 ॥ इत्यादि गाथार्थः । / इत्थं चोदकपक्षमधिकृत्याऽऽहनि. (959) अलोए पडिहया सिद्धा, लोअग्गे अ पित्त्त्थिआ। इहं बोदिं चैत्ता णं, तत्थ गंतूण सिज्झई ॥ . वृ- 'अलोके' केवलाकाशास्तिकाये 'प्रतिहताः' प्रतिस्खलिताः सिद्धा इति, इह च तत्र धर्मास्तिकायाद्यभावात् तदानन्तर्यवृत्तिरेव प्रतिस्खलनं, न तु सम्बन्धिविघातः, प्रदेशानां निष्प्रदेशत्वादिति सूक्ष्मधिया भावनीयं, तथा 'लोकाग्रे च' पञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिताः, अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा 'इह' अर्धतृतीयद्वीपसमुद्रान्तः 'बोन्दि' तनुं त्यक्त्वा' परित्यज्य सर्वथा किम् ?-'तत्र' लोकाग्रं गत्वा' अस्पृशद्गत्या समयप्रदेशान्तरमस्पृशन्नत्यर्थः, 'सिध्यन्ति' निष्ठितार्था भवन्ति सिद्ध्यति वेति गाथार्थः ॥ तत्र 'लोकाग्रे च प्रतिष्ठिता' इति यदुक्तं तदङ्गीकत्याऽऽह-कपुनर्लोकान्त इत्यत्रान्तरमाहनि. (960) ईसीपब्भाराए सीआए जोअणंमि लोग्ण्तो। बारसहिं जोअणेहिं सिद्धी स्व्व्त्थ्त्थ्सिद्धाओ॥ वृ- ईषत्प्राग्भारा-सिद्धिभूमिस्तस्याः "सीताया' इति द्वितीयं भूमे मधेयं योजने लोकान्त ऊर्ध्वमिति गम्यते, अधस्तिर्यक् चैतावति क्षेत्रे तदसम्भवात्, तथा चाऽह-द्वादशभिर्योजनैः सिद्धिःऊर्ध्वं भवति, कुतः? -सर्वार्थसिद्धाद् विमानवरात्,अन्येतु सिद्धिं' लोकान्तरक्षेत्र-लक्षणामेव व्याचक्षते, तत्त्वंतु केवलिनो विदन्तीति गाथार्थः ॥ साम्प्रतमस्या एव स्वरूपव्या-वर्णनायाहनि. (961) निम्मलदगरयवण्णा तुसारगोखीरहारसरिवत्रा । उत्ताणयछत्तयसंठिआ य भणिया जिनवरेहिं । / वृ-निर्मलदगरजोवर्णाः, तत्र दगरजः- श्यक्ष्णोदकणिकाः, तुषारगोक्षीरहारतुल्यवर्णाः, तुषारः हिमं, गोक्षीरादयः प्रकटाथाः । संस्थानमुपदर्शयन्नाह-उत्तानच्छन्नसंस्थिता च भणिता जिनवरैरिति, उत्तानच्छत्रवत् संस्थितेति गाथार्थः ॥अधुना परिधिप्रतिपादनेनास्या एवोपायतः प्रमाणम-भिधित्सुराहनि. (962) एगा जोअणकोडी बायालीसं च syshssaaii। तीसं चेव सहस्सा तो चेव सया औणवन्ना । / वृ-निगदसिद्धा, नवरं पञ्चचत्वारिंशद्योजनलक्षप्रमाणक्षेत्रस्याल्पमन्यत् परिध्याधिक्यं प्रज्ञापनातोऽवसेयम्, इहौघत इदमिति । / इदानीमस्या एव बाहुल्यं प्रतिपादयन्नाहनि. (963) बहुमज्झदेसभागे अट्ठेव य जोअणाणि बाहल्लं । - चरमंतेसु अ तणुई aMgula'saMkhijjaIbhAgaM / / . कृ-मध्यदेशभाग एव बहुमध्यदेशभागस्तस्मिन्नष्टैव योजनानि बाहुल्यम्-उच्चैस्त्वं चरिमान्तेषु' पश्चिमान्तेषु तन्वी, कियता तनुत्वेन ? इत्यत्राह-अमुलासङ्खयेयभागं यावत् तन्वीति गाथार्थ्ः। Page #387 -------------------------------------------------------------------------- ________________ 384 आवश्यक मूलसूत्रम्-1-1/1 सा पुनरनेन क्रमेणेत्थं तन्वीति दर्शयतिनि. (964) गंतूण जोअणं जोअणं तु परिहाइ अंगुलपुहुत्तं । तीसेऽविअ पेरंता मच्छिअपत्ताउ तनुअयरा ॥ वृ-गत्वा योजनं योजनं तु वीप्सा परिहायैत्ति परिहीयते 'अङ्गुलपृथक्त्वं' पृथक्त्वं पूर्ववत्, 'एवम्' अनेन प्रकारेण हानिभावे सति तस्या अपि च पर्यन्ताः, किं ? -मक्षिकापत्रात् तनुतरा घृतपूर्णतथविधकरोटिकाकारेति गाथार्थः । / स्थापना चेयं । अस्याश्चोपरि योजनचतुर्विंशतिभागे सिद्धा भवन्तीति । अत एवाऽऽहनि. (965) ईसीपब्माराए सीआए जोअणंमि जो कोसो । कोसस्स य छब्भाए सिद्धाणोगाहणा भणिआ ॥ वृ- ईषत्प्राग्भारायाः सीताया इति पूर्ववत्, 'योजने' उपरिवर्तिनि यः क्रोश उपरिवर्येव, क्रोशस्य च तस्य 'षड्भागे' उपरिवर्तिन्येव सिद्धाआनामवगाहना भणिता, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः । / अमुमेवार्थं समर्थयन्नाहनि. (966) तिन्नि सया तित्तीसा धनुत्ति भागो अ कासछब्माओ । जं परमोगाहोऽयं तो ते कोसस्स छ्ब्माए॥ वृ-त्रीणि शतानि धनुषां त्रयस्त्रिंशदधिकानि धनुस्त्रिभागश्च क्रोशषड्भागो वर्तते 'यत्' यस्मात् परमावगाहोऽयं सिद्धानामिति वर्तते, ततस्ते क्रोशस्य षड्भाग इति गाथार्थ्ः॥ अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना वेत्यत्रोच्यतेनि. (967) उत्ताणउव्व पासिल्लउव्व अहवा निसन्नओ चेव । जा जह करेइ कालं सो तह उववज्जए सिद्धो । वृ- उत्तानको वा पृष्ठतो वा अविनतादिस्थानतः पार्श्वस्थितो वा तिर्यस्थितो वा, अथवा निष्पन्न (षण्ण) कश्चैव इति प्रकटार्थं, किंबहुना?, यो 'यथा' यन प्रकारेणावस्थितः सन् करोति कालं स 'तथा' तेन प्रकारेणोपपद्यते सिद्ध इति गाथार्थः ॥ किमित्येतदेवम् ? इत्यत् आहनि. (968) इह भवभिन्नागारो कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स जओ तंमी तो सो त्यागारो॥ वृ. इहभवभिन्नाकारः 'कर्मवशात् कर्मवशेन "भवान्तरे' स्वर्गादौ भवति, तदाकारभेदस्य कर्मनिबन्धनत्वात्, न च कर्म सिद्धस्य, यतः 'तस्मिन्' अपवर्गे ततोऽसौ सिद्धः 'तदाकारः' पूर्वभवाकार इति गाथार्थः ॥ तथा किं चनि. (969) जं संठाणं तु इहं भवं चयंतस्स चरमसमयंमि । आसी अ पएसघनं तं संठाणं तहिं तस्स ॥ वृ-यत् संस्थानमत्रैव 'भवं' संसारं मनुष्यभवं वा त्यजतः सतश्चरमसमये आसीत् प्रदेशघनं तदेव संस्थानं तत्र तस्य भवति, त्रिभागेन रन्ध्रापूरणादिति गाथार्थः । / तथा चाऽऽहनि. (970) दीहं वा हस्सं वा जं चरमभवे हविज संठाणं । तत्तो तिभागहीना सिद्धाणोगाहणा भणिआ । Page #388 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 970] 385 वृ- 'दीर्घं वा' पञ्च धनुः शतप्रमाणं ' ह्रस्वं वा' हस्तद्वयप्रमाणं, वाशब्दात् मध्यमं वा विचित्रं यत् 'चरमभवे' पश्चिमभवे भवेत् संस्थानं 'ततः' तस्मात् संस्थानात् त्रिभागहीना, कुतः ? - त्रिभागेन शुषिरपूरणात्, सिद्धानामवगाहना, अवगाहन्ते' स्यामवस्थायामित्यवगाहना स्वावस्थैवेति भावः, 'भणिता' उक्ता तीर्थकरगणधरैरिति गाथार्थः ॥ साम्प्रतमुत्कृष्टादिभेदभिन्नाम-वगाहनामभिधित्सुराह नि. (973) नि. (971) तिन्नि सया तित्तीसा धनुत्ति भागो अ होइ बोद्धव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिआ ॥ नि. (972) चत्तारि अ रयणीओ रयणितिभागूणिआ य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिआ । / गाय होइ रयणी अद्वेव य अंगुलाइ साहीआ । एसा खलु सिद्धाणं जहन्न ओगाहणा भणिआ ॥ वृ- एतास्तिस्रोऽपि निगदसिद्धाः, नवरमाक्षेपपरिहारौ भाष्यकृतोक्तौ तौ चेमौऽकिह मरुदेवीमाणं ? नाभीओ जेण किंचिदूणा सा । तो किर पंचसयं चिय अहवा संकोयओ सिद्धा ॥1॥ सत्तूसिएस सिद्धी जहन्नओ किहमिहं बिहत्थेसु ? | साकिर तित्थकरे सेसाणं सिज्झमाणाणं ॥2॥ ते पुण हो बिहत्था कुम्मापुत्तादओ जहन्त्रेणं । अत्रे संवट्टियसत्तहत्यसिद्धस्स हीनत्ति ॥3॥ बाहुल्लतोय सुत्तंमि सत्त पंच य जहन्नमुकोसं । इहरा हीनब्भहियं होज्जंगुलधनुपुहुत्तेहिं ॥ 4 ॥ अच्छेरयाइ किंचिवि सामन्नसुए न देसियं सव्वं । हो व अनिबद्धं चिय पंचसयादेसवयणं व ॥ 5 ॥ इत्यादि कृतं प्रसङ्गेन । साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानामभिधातुकाम आहनि. (974) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा । संठाणमनित्थंत्थं जरामरणविप्पमुक्काणं ॥ वृ- निगदसिद्धा, नवरम् 'अनित्थंस्थम् इतीदंप्रकारमापन्नमित्थम् इत्थं तिष्ठतीति इत्थस्थं न इत्थस्थं अनित्थंस्थमिति केनचित् प्रकारेण लौकिकेनास्थितमित्यर्थः । आह-आघत एते किं देशभेदन स्थिता ? उत नेति ?, नेत्याह- कुत इति ?, अत्रोच्यते, यस्मात् नि. (975) जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का । अनुन्नसमोगाढा पुट्ठा सव्वे अ लोगंते ॥ वृ- यत्रैव देशे चशब्दास्यैवकारार्थत्वात् एकः 'सिद्धः' निर्वृतः, तत्रानन्ताः किं ? 'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ताः भवक्षयविमुक्ताः, अनेन पुनः स्वेच्छया भवावतरणशक्तिमसिद्धाव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः, तथाविधाचिन्त्यपरिणामवत्त्वात्, 24 25 Page #389 -------------------------------------------------------------------------- ________________ 386 आवश्यक मूलसूत्रम्-1-1/1 धर्मास्तिकायादिवत्, 'पुट्ठा सव्वे य लोगंते' त्ति स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अथवा स्पृष्टः सर्वैश्च लोकान्त इति, लोकाग्रे च प्रतिष्ठिता इति वचनाद्, अयं गाथार्थः । तथानि. (976) फुसइ अनंते सिद्धे सव्वपएसेहिं निअमसो सिद्धो । तेऽवि असंखिज्जगुणा देसपएसेहिं जे पुट्ठा । वृ-स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैः आत्मसम्बन्धिभिः 'नियमात' नियमेन सिद्ध इति, तथा तेऽप्यसङ्ख्येयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, तेभ्यः सर्वदेशप्रदेशस्पृष्टेभ्यः, कथं ?, सर्वात्मप्रदेशैरनन्ताः स्पृष्टाः, तथैकैकप्रदेशेनाप्यनन्ता एव, स चासङ्ख्येयप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवप्रदेशासङ्खयेयानन्तकैर्गुणितं यथोक्तमेव भवतीति गाथार्थः ॥ साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयन्नाहनि. (977) असरीरा जीवघना उवउत्ता दंसणे अ नाणे a। सागारमनागारं लक्खणमेअंतु सिद्धाणं ॥ वृ- अविद्यमानशरीराः, औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्चेति घनाश्चेति विग्रहः, घनग्रहणं शुषिरापूरणाद्, उपयुक्ताः , क?, 'दर्शने च' केवलदर्शने 'ज्ञाने च' केवल एवेति, इह च सामान्यसिद्धलक्षणमेतदिति ज्ञापनार्थं सामान्यालब्भनदर्शनाभिधानमादावदुष्टमिति, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानमिति, ततश्च साकारानाकारं सामान्यविशेषरूपमित्यर्थः, 'लक्षणं' तदन्यव्यावृत्तं स्वरूपमित्यर्थः 'एतद्' अनन्तरोक्तं, तुशब्दो वक्ष्यमाणनिरुअपमसुखविशेषणार्थः, 'सिद्धानां' निष्ठितार्थानामिति गाथार्थः । / साम्प्रतं केवलज्ञानदर्शनयोरशेषविषयतामुपदर्शयतिनि. (978) केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु kevaladiTThIhi'naMtAhiM / / वृ- केवलज्ञानेनोपयुक्ताः केवलज्ञानोपयुक्ताः न त्वन्तः करणेन, तदभावादिति, किं ?, 'जानन्ति' अवगच्छन्ति 'सर्वभालुणभावान्' सर्वपदार्थगुणपर्यायानित्यर्थः, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचन इति, गुणपर्यायभेदस्तु सहवर्तिनो गुणाः क्रमवर्तिनः पर्याया इति, तथा 'पश्यन्ति सर्वतः खलु' खलुशब्दस्यावधारणार्थत्वात् सर्वत एव, 'केवलष्टिभिरनन्ताभिः' केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामिति, इह चाऽऽदौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्धयन्तीति ज्ञापनार्थमिति गाथार्थः । / आह-किमेते युग पज्जानन्ति पश्यन्ति च ? इत्याहोश्विदयुगपदिति, अत्रोच्यते, अयुगपत्, कथमवसीयते ?, यत आहनि. (979) नाणंमि दंसणमि अ इत्तो एगयरयंमि उवउत्ता । सव्वस्स केवलिस्सा जुगवं दो नत्यि उवओगा ॥ वृ-ज्ञान दर्शन च एत्तो' त्ति अनयोरेकतरस्मिन्नुपयुक्ताः, किमिति ? यतः सर्वस्य केवलिनः सत्त्वस्य 'युगपद्' एकस्मिन् काले द्वौ न स्तः उपयोगौ, तत्स्वाभव्यात्; क्षायोपशमिकसंवेदने तथादर्शनात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः । / साम्प्रतं निरुमपसुखभाजश्च त इत्येतदुपदर्शयन्नाहनि. (980) नवि अत्थि मानुसाणं तं सुक्खं नेव सव्वदवाणं । Page #390 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 980 ] 387 जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ॥ वृ- नैवास्ति 'मानुपाणां' चक्रवर्त्यादीनामपि तत् सौख्यं नैव 'सर्वदेवानाम्' अनुत्तरसुरपर्यन्तानामपि, यत् सिद्धानां सोख्यम् 'अव्याबाधामुपगताना 'मिति तत्र विविधा आबाधा व्याबाधा न व्याबाधा अव्याबाधा तामुपसामीप्येन गतानां प्राप्तानामिति गाथार्थः ॥ यथा नास्ति तथा भङ्गयोपदर्शयति नि. (981) सुरगणसुहं समत्तं सव्वद्धापिंडिअं अनंतगुणं । नय पावै muttisuhaM'naMtAhivi वग्गवग्गूहि ॥ वृ- 'सुरगणसुखं' देवसङ्घातसुखं 'समस्तं ' सम्पूर्णम् अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनश्च 'सव्वद्धापिंडिअं' सर्वकालसमयगुणितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यते, इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति तथाप्रकर्षगतमपि 'मुक्तिसुखं' सिद्धिसुखम्, अनन्तैरपि वर्गवर्गेर्वर्गितमिति गाथार्थः । तथा चैतदभिहितार्थानुवाद्येवाऽऽह ग्रन्थकारः नि. (982) सिद्धस्स सुहो रासी सव्वद्धापिंडिओ जै हविज्जा । सोऽनंतवग्गभइओ सव्वागासे न माइज्जा । / वृ- सिद्धस्य सम्बन्धिभूतः सुखराशिः, सुखसङ्गात इत्यर्थः, 'सर्व्वाद्धापिण्डितः' सर्वकालसमयगुणितः यदि भवेदित्यनेन कल्पनामात्रतामाहः, सः 'अनन्तवर्गभक्तः' अनन्तवर्गापवर्गितः सन् समीभूत एवेति भावार्थ:, 'सर्वाकाशे' लोकालोकाकारे न मायात्, अयमत्र भावार्थ:-इह किल विशिष्टाह्लादविशेषास्ते सर्वाकाशप्रदेशादिभ्योऽपि भूयांस इत्यतः किलोक्तं- 'सव्वागासे न माएज' त्ती त्यादि, अन्यथा नियतदेशावस्थितिः तेषां कथमिति सूरयोऽभिदधतीति, तथा चैतत्संवाद्यार्षवेदेऽप्युक्तम्, इत्यलं व्यासनेति गाथार्थः ॥ साम्प्रतमस्यैवंभावस्यापि सतः निरुपमतां प्रतिपादयन्नाह नि. (983) जह नाम कोइ मिच्छो नगरगुणे बहुविहे विआणतो । न चएइ परिकहेउं उवमाइ तहिं असंतीए ॥ वृ- यथा नाम कश्चित् म्लेच्छः 'नगरगुणान्' सगृहनिवासादीन् 'बहुविधान्' अनेकप्रकारान् विजानन्नरण्यगतः सन्नन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुं, कुतो निमित्तात् ?, इत्यत आह-उपमायां तत्रासत्यामिति गाथाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम् - एगो महारन्नवासी मिच्छो रन्ने चिट्ठइ, इओ य एगो राया आसेण अवहरिउं तं अडविं पवेसिओ, तेन दिट्ठो, सक्कारेऊण जनवयं नीओ, रन्नावि सो नयरं, पच्छा उवयारित्ति गाढमुवचरिओ जहा राया तहा चिट्ठइ धवलधराईंभोगेणं, विभासा, कालेण रन्न सरिउमारद्धो, रन्ना विसज्जिओ गओ, रन्निगा पुच्छंति - केरिसं नयरंति ? सो विआणतोऽवि तत्थोवमाऽभावा न सक्कै नयरगुणे परिकहिउं । एस दिट्टंतो, अयमत्थोवणओत्ति " नि. (984) इअ सिद्धाणं सुक्खं अनोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वुच्छं ॥ वृ- 'इय' एवं सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह-यतो नास्ति तस्यइअउपम्यमिति, Page #391 -------------------------------------------------------------------------- ________________ 388 __ आवश्यक मूलसूत्रम्-1-1/1 तथाऽपि बालजनप्रतिपत्तये किञ्चिद्वशेषेण 'एत्तोत्ति आर्षत्वादस्य साध्यमिदं-वक्ष्यमाणलक्षणं शृणुत, वक्ष्य इति गाथार्थः ॥ नि. (985) जह सव्वकामगुणिअं पुरिसो भोत्तुण भोअणं कोइ । तण्हा छुहाविमुक्को अच्छिज्ज जहा अमिअतित्तो ॥ वृ- 'यथा' इत्युदाहरणोपन्यासार्थः 'सर्वकामगुणितं' सकलसौंदर्यसंस्कृतं पुरुषो भुक्त्वा भोजनं कश्चित्: भुज्यत इति भोजनं, तृक्षुद्विमुक्तः सन् आसीत यथाऽमृततृप्तः, अबाधारहितत्वाद्, इह च रसनेन्द्रियमेवाधिकृत्येष्टविषयप्राप्तयौत्सुक्यविनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्तयाऽशेषौत्सुक्यनिवृत्त्यपलक्षणार्थम्, अन्यथा बाधान्तरसम्भवात् सुखाभाव इति, उक्तं च "वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाध्यस्मर कथावद्धगीतेन स्तिमितः सदा ॥ 1 ॥ कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्तददायीनि, लीलावंति स्वकानि हि ॥ 2 ॥ ___ अम्बरागुरुकर्पूरधूपगंधानितस्ततः । पटवासादिगंधांश्च, व्यक्तमाघ्राय निःस्पृहः ॥ 3 ॥ नानारससमायुक्तं, भुक्त्वाऽन्नमिह मात्रया । पीत्वोदतृप्तात्मा खादयन् खादिमंशुभम् ॥ 4 ॥ मृदुतूलीसमाक्रान्तदिव्यपर्यङ्कसंस्थितः । सहसाऽम्भोदसंशब्दश्रुतेर्भयघनं भृशम् ॥ 5 ॥ इष्टभार्यापरिष्वक्तस्तद्रतान्तेऽथवा न्र्ः। सर्वेन्द्रियार्थसम्प्राप्त्या, सर्ववाधानिवृत्तिजम् ॥ 6 ॥ यद्वेदयति शं हृद्यं, प्रशान्तेनान्तरात्मना । मुक्तात्मनस्ततोऽनन्तं, सुखमाहुर्मनीषिणः ॥ 7 ॥ " इति गाथार्थः ॥ नि. (986) इअ सव्वकालतित्ता औलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता । / वृ. 'इअ' एवं सर्वकालतृप्ताः स्वस्वभावावस्थितत्वात्, अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यविनिवृत्तेः, यतश्चैवमतः 'शाश्वत' सर्वकालभावि 'अव्याबाधं' व्याबाधापरिवर्जितं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्तीति योगः । सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकं, न, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तवसुखप्रतिपादनार्थत्वादस्य, तथाहि-अशेषदोषक्षयतः शाश्वतमव्याबाधं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्ति न तु दुःखाभावमात्रान्विता एवेति गाथार्थः । साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाहनि. (987) सिद्धत्ति अ बुद्धत्ति अ पारगयत्ति अ परंपरगयत्ति । उम्मुक्ककम्मकवया अजरा अमरा असंगा y॥ वृ-'सिद्धा इति च कृतकृत्यत्वात् बुद्धा इति च' केवलेन विश्वागमात् 'पारगता इति च' Page #392 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 987] भवार्णवपारगमनात् 'परम्परागता इति च' पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्रतिपत्त्युपायमुक्तत्वात् परम्परया गताः परम्परागता उच्यन्ते, उन्मुक्तकर्मकवचाः सकलकर्मवियुक्तत्वात्, तथा अजरा वयसोऽभावात्, अमरा आयुषोऽभावात्, असङ्गाश्च सकलकेशाभावादिति गाथार्थः । / साम्प्रतमुपसंहरन्नाह नि. (988) निच्छिन्नसव्वदुक्खा जाइजरामरणबंधनविमुक्का । अव्वाबाहं सुक्खं अनुहुंती सासयं सिद्धा । / वृ- वस्तुतो व्याख्यातैवेति न प्रतन्यते ॥ नि. (989) नि. (990) सिद्धाण नमोक्कारो जीवं0 ॥ सिद्धाण नमुक्कारो धन्नाण0 ॥ सिद्धाण नमक्कारो एवं0 ॥ नि. (991) नि. (992) सिद्धाण नमुक्कारो सव्व0 बीअं होइ मंगलं ॥ वृ- गाथासमूहः सामान्यतोऽर्हन्नमस्कारवदवसेयः, विशेषतस्तु सुगम एवेति ॥ उक्तः सिद्धनमस्काराधिकारः, साम्प्रतमाचार्यनमस्कारः, तत्राचार्य इति कः शब्दार्थः, उच्यते, - 'चर गतिभक्षणयोः' इत्यस्य (चरेः) आङि वा गुरा विति ण्यति आचार्य इति भवति, आचर्यतेऽसावित्याचार्यः, कार्यार्थिभिः सेव्यत् इत्यर्थः, अयं च नामादिभेदाच्चतुर्विधः, तथा चाऽऽहनि. (993) नामंठवणादविए भावंमि चउव्विहो उ आयरिओ । दव्वंमि एगभविआई लोइए सिप्पसत्थाई ॥ वृ- नामाचार्यः स्थापनाचार्यः द्रव्याचार्यो भावाचार्य इति, तत्र नामस्थापनाचार्यौ सुगमौ, द्रव्याचार्यमागमनोआगमादिभेदं प्रायः सर्वत्र तुल्यविचारत्वादनाद्दत्य ज्ञशरीरादिव्यातिरिक्तिं द्रव्याचार्यमभिधातुकाम आह- 'द्रव्य' इति द्रव्याचार्य:, 'एकभविकादिः' एकभविकः बद्धायुष्कः अभिमुखनामगोत्रश्चेति, अथवा आदिशब्दाद्-द्रव्यभूत आचार्य द्रव्याचार्य:, भूतशब्द उपमावाची, द्रव्यनिमित्तं वा य आचारवानित्यादि, भावाचायः - लौकिको लोकोत्तरश्च तत्र लौकिकः शिल्पशास्त्रादिः, तत्परिज्ञानात् तदभेदोपचारेणैवमुच्यते, अन्यथा शिल्पादिग्राहको गृह्यते, अन्ये त्वेवं भेदमकृत्वौघत एवैनमपि द्रव्याचार्यं व्याचक्षत इति गाथार्थः । अधुना लोकोत्तरान् भावाचार्यान् प्रतिपादयन्नाह नि. (994) 389 पंचविहं आयारं आयरमाणा तहा पभासंता । आयारं दंसंता आयरिया तेन वुच्छंति ॥ वृ- 'पञ्चविधं' पञ्चप्रकारं ज्ञानदर्शनचारित्रतपोवीर्यभेदात्, 'आचार' मिति AG मर्यादायां चरणं चारः-मर्यादया कालनियमादिलक्षणया चार आचार इति, उक्तं च- 'काले विनए बहुमाने' इत्यादि, तमाचरन्तः सन्तः अनुष्ठानरूपेण, तथा प्रभाषमाणाः अर्थाद् व्याख्यानेन, तथाऽऽचारं दर्शयन्तः सन्तः प्रत्युपेक्षणादिक्रियाद्वारेण, मुमुक्षुभिः सेव्यन्ते येन कारणेनाचार्यास्तेनोच्यन्त इति गाथार्थः ॥ अमुमेवार्थं स्पष्टन्नाह नि. (995) आयारो नाणाईं तस्सायरणा पभासणाओ वा । जे ते भावायरिया भावायारोवउत्ता य ॥ Page #393 -------------------------------------------------------------------------- ________________ 390 आवश्यक मूलसूत्रम्-1-1/1 वृ-'आचारः' पूर्ववत् ज्ञानादिपञ्चप्रकारः, तस्य आचारस्याऽऽचरणात् प्रभाषणाद्वा, वा शब्दाद् दर्शनाद्वा हेतोर्ये मुमुक्षुभिर्गुणैर्वा ज्ञानादिभिराचर्यन्ते ते भावाचार्या उच्यन्ते, एतच्चाआचरणाद्यनुपयोगतोऽपि सम्भवति यतः अत आह-'भावाचारोपयुक्ताश्च' भावार्थमा-चारो भावाचारः तदुपयुक्ताश्चेति गाथार्थः ॥आय्रिय्न्मोक्कारो 4 इत्यादिगाथाप्रपञ्चः सामान्येनार्हन्नमस्कारवदवसेयः विशेषस्तु सुगम एवेति । / उक्त आचार्यनमस्काराधिकारः ॥ साम्प्रतपाध्यायनमस्काराधिकारः, तत्रोपाध्याय इति कः शब्दार्थः ?, उच्यते-'इङध्ययने' इत्यस्य इङश्चेति धञ् उपाध्यायः, उपेत्याधीयतेऽस्मात् साधवः सूत्रमित्युपाध्यायः, स च नामादिभेदाच्चतुर्विध इति, आह च - नि. (996) नामंठवणादविए भावंमि चउव्विहो उव्ज्झाओ। दव्वे लोइअ सिप्पाइ निण्हगा वा इमे भावे ॥ वृ- इयं हि तत्त्वत आचार्यगाथातुल्ययोगक्षेमैवेति न प्रतन्यते, नवरं निह्नवा वेति यदुक्तं तत्र ते ह्यभिनिवेशदोषेणैकमपि पदार्थमन्यथा प्ररूपयन्तो मिथ्याध्ष्टय एव इत्यतो द्र्व्योपाध्याया। नि. (997) बारसंगो जिनक्खाओ सज्झाओ कहिओ वुहेहिं । तं उवैसंति जम्हा उवझाया तेन वुच्चंति । / वृ-द्वादशाङ्ग आचारादिभेदात् 'जिनाख्यातए:' अर्हप्रणीतः स्वाध्यायः वाचनानिबन्धनत्वात् इह सूत्रमेव गृह्यते, कथितः 'बुधैः' गणधरादिभिः, य इति गम्यते, 'तं' स्वाध्यायमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्यायस्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेरिति गाथार्थः ॥ साम्प्रतमागमशैल्याऽक्षरार्थमधिकृत्योपाध्यायशब्दार्थं निरूपयन्नाहनि. (998) उत्ति उवओगकरणे ज्झत्ति अ झाणस्स होइ निद्देसे । एएण हुंति उज्झा एसो अन्नोऽवि प्न्य्जाओ। वृ- उ इत्येतदक्षरं उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति निर्देशे, ततश्च प्राकृतशैल्या एतेन कारणेन भवति उज्झा, उपयोगपुरस्सरं ध्यानकर्तार इत्यर्थः, एषोऽन्योऽपि पर्याय इति गाथार्थः । / अथवानि. (999) उत्ति उवओगकरणे वत्तिअ पावपरिवजणे होइ । झत्ति अ झाणस्स कए उत्ति अ ओसक्कणा कम्मे । / कृ-निगदसिद्धा, नवरमुपयोगपूर्वकं पापरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयन्तीत्युपाध्याया इत्यक्षरार्थः, अक्षरार्थाभावे च पदार्थाभावप्रसङ्गात्पदस्य तत्समुदायरूपत्वादक्षरार्थः प्रतिपत्तव्य इत्यलं विस्तरेण । / 'उवज्झायनमोक्कारो'4 इत्यादिगाथापूगः सामान्येनार्हन्नमस्कारवदवसेयः, विशेषस्तु सुगम एवेति ॥ उक्त उपाध्याय्न्म्स्काराधिकार्ः॥ साम्प्रतं साधुनमस्काराधिकारः, तत्र 'राध साध संसिद्धा' वित्यस्य उणप्रत्ययान्तस्य साधुरिति भवति, अभिलषितमर्थ साधयतीति साधुः, स च नामादिभेदतः, तथा चाऽऽहनि. (1000)नामं 1 ठवणासाहू 2 दव्वसाहू अ 3 भावसाहू a4| दव्वंमि लोइआई भावंमि अ संजओ साहू । / वृ-वस्तुतो गतार्थेवेति न विवियते । / द्रव्यसाधून् प्रतिपादयन्नाह Page #394 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1001] 391 नि. (1001) घडपडरहमाईणिं उ साहता हुंति दव्वसाहुत्ति । अहवावि दव्वभूआ ते हुंती दव्वसाहुत्ति ॥ वृ-निगदसिद्धा, नवरमथवाऽपि 'द्रव्यभूता' इति भावपर्यायशून्याः ॥ भावसाधून् प्रतिपादयन्नाहनि. (1002) निव्वाणसाहए जोए, जम्हा साहति साहुणो । __समा य सव्वभूएसु, तम्हा ते भाव्साहुन्नो॥ वृ-निर्वाणसाधकान् 'योगान् सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात् साधयन्ति साधवः विहितानुष्ठानपरत्वात्, तथा समाश्च सर्वभूतेष्विति योगप्राधान्यख्यापनार्थमेतत्, तस्मात्ते भावसाधव इति गाथार्थः ॥ नि. (1003) किं पिच्छसि साहूणं तवं व निअमं व संजमगुणं वा । तो वंदसि साहूणं ? एअं मे पुच्छिओ साह । / वृ-निग्द्सिद्धा। नि. (1004) विसयसुहनिअत्ताणं विसुद्धचारित्तनिअमजुत्ताणं । तच्चगुणसाहयाणं सदायकिचुजयाणं नमो ॥ वृ-निगदसिद्धैव । नि. (1005) असहाइ सहायत्तं करंति मे संजमं करितस्स । एएण कारणेणं namAmi'haM सव्वसाहूणं ॥ वृ- परमार्थसाधनप्रवृत्तौ सत्यां जगत्यसहाये सति प्राकृतशैल्या वाऽसहायस्य सहायत्वं कुर्वन्ति मम संयमं कुर्वतः सतः, अनेन प्रकारेण नमाम्यहं सर्वसाधुभ्य इति गाथार्थः । / "साहूण नमोक्कारो 4 इत्यादिगाथाविस्तरः सामान्येनार्हन्नमस्कारवदवसेयः, विशेषस्तु सुखोनेय इति कृतं प्रसङ्गेन । उक्तं वस्तुद्वारम्, अधुनाऽऽक्षेपद्वारावयवार्थ-प्रचिकटिषयेदमाह- (इतः प्राक् "एसो पंच नमुक्कारो" इत्यादि पुस्तकादर्शेषु वर्तते, न च वृत्तौव्याख्यातः) नि. (1006) नवि संखेवो व वित्थारु संखेवो दुविहु सिद्धसाहूणं । वित्थारओऽनेगविहो पंचविहो न जुजै तम्हा । / वृ- इहास्या गाथाया अंशकक्रमनियमाच्छन्दोविचितौ लक्षणमनेन पाठेन विरुध्यते 'न संखेवो' इत्यादिना, यत इहाद्य एव पञ्चमात्रोऽशकः इत्यतोऽपपाठोऽयमिति, ततश्चापिशब्द एवात्र विद्यमानार्थो द्रष्टव्यः, 'नवि संखेवो' इत्यादि, इह किल सूत्रं संक्षेपविस्तरद्वयमतीत्य न वर्तते, तत्र संक्षेपवत् सामायिकसूत्रं, विस्तरवच्चतुर्दश पूर्वाणि, इदं पुनर्नमस्कारसूत्रमुभयातीतं, यतोऽत्र न संक्षेपो नापि विस्तर इत्यपिशब्दस्य व्यवहितः सम्बन्धः, "संक्षेपो द्विविध' इति यद्ययं संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध इति-द्विविध एव नमस्कारो भवेत्, सिद्धसाधुभ्यामिति, कथं ?, परिनिर्वृतार्हदादीनां सिद्धशब्देन ग्रहणात् संसारिणां च साधुशब्देनेति, तथा च नैते संसारिणः सर्व एव साधुत्वमतिलच्य वर्तन्त इति, तद्भावे शेषगणाभावात्, अतस्तनमस्कार एवेतरनमस्कारभावात्, अथायं विस्तरः, इत्येतदप्यचारु, यस्माद् विस्तरतोऽनेकविधः प्राप्नोति, तथा च-ऋषभाजितसम्भवाभिनन्दसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभेत्याद Page #395 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1-1 /1 महावीरवर्द्धमान-स्वामिपर्यन्तेभ्यश्चतुर्विंशत्यर्हद्भयः, तथा सिद्धोभ्योऽपि विस्तरेण- अनन्तरसिद्धेभ्यः परम्परसिद्धेभ्यः प्रथमसमयसिद्धेभ्यः द्वितीयतृतीयसमयादिसङ्ख्येयासङ्घयेयानन्तसमयसिद्धेभ्यः, तथा तीर्थलिङ्गचारित्रप्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धोभ्यः अतीर्थकरसिद्धेभ्यः तीर्थसिद्धेभ्यः इत्येवमादिरनन्तशो विस्तरः, यततश्चैवमत आह पक्षद्वय - मप्यङ्गीकृत्य पञ्चविधः पञ्चप्रकारो न युज्यते यस्मान्नमस्कार इति गाथार्थ: / / गतमाक्षेपद्वारम्, अधुना प्रसिद्धिद्वारायवार्थ उच्यते तत्र यत्तावदुक्तं 'न संक्षेप' इति, तन्न संक्षेपात्मकत्वात्, ननु स कारणवशात् कृतार्थाकृतार्थापरिग्रहेण सिद्ध-साधुमात्रक एवोक्तः, सत्यमुक्तोऽयुक्तास्त्वसौ, कारणान्तरस्यापि भावात्, तच्चोक्तमेव, अथवा वक्ष्यामः 'हेतुनिमित्त' मित्यादिना, सति च द्वैविध्ये सकलगुणनमस्कारासम्भवादेकपक्षस्य व्यभिचारित्वात्, तथा चाऽऽहनि. (1007) अरहंताई निअमा साहू साहू अ तेसु भइअव्वा । तम्हा पंचविहो खलु उनिमित्तं हवै सिद्धो ॥ वृ- इहार्हदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात्, साधवस्तु 'तेषु' अर्हदादिषु 'भक्तव्याः' विकल्पनीयाः, यतस्ते सर्वेऽर्हदादयः, किं तर्हि ?, केचिदर्हन्त एव ये केवलिनः, केचिदाचार्याः सम्यक् सूत्रार्थविदः, केचिदुपाध्यायाः सूत्रविदः, केचिदुपाध्यायाः सूत्रविद एव, केचिदेतद्व्यतिरिक्ताः शिष्यकाः साधव एव, नार्हदादय इति, ततश्चैकपदव्यभिचारान्न तुल्याभिधानता, तन्नमस्करणे च नेतरनमस्कारफलमिति, प्रयोगश्च साधुमात्रनमस्कारो विशिष्टाहदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारत्वात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वेति, तस्मात् पञ्चविध एव नमस्कारः, खलु - शब्दस्यावधारणार्थत्वात्, विस्तरेण च व्यक्त्यपेक्षया कर्तुमशक्यत्वात्, तथा - ' हेतुनिमित्तं भवति सिद्ध' इति, तत्र हेतुर्नमस्कारार्हत्वे य उक्तः 'भग्गे अविप्पनासोऽत्ति इत्यादि तन्निमितं चोपाधिभेदाद्भवति सिद्धः पञ्चविध इति गाथार्थ: / / गतं प्रसिद्धिद्वारम् अधुना क्रमद्वारावयवार्थं प्रतिपादयन्नाहनि. (1008) पुव्वाणनुपुव्वि न कमो नेव य पच्छानुपुव्वि एस भवे । सिद्धाईआ पढमा बीआए साहुणी AI ॥ वृ- इह क्रमस्तावद् द्विविधः- पूर्वानुपूर्वी च पश्चानुपूर्वी चेति, अनानुपूर्वी तु क्रम एव न भवति, असमञ्जसत्वात्, तत्रायमर्हदादिक्रः पूर्वानुपूर्वी न भवति, सिद्धाद्यनभिधानाद्, एकान्तकृतकृत्यत्वेनार्हन्नमस्कार्यत्वेन च सिद्धानां प्रधानत्वात्, प्रधानस्य चाभ्यर्हितत्वेन पूर्वाभिधानादिति भावार्थ:, तथा नैव च पश्चानुपूर्व्येषु क्रमो भवेत्, साध्वाद्यनभिधानात् इह सर्वपाश्चात्याः अप्रधानत्वात् साधवः, ततश्च तानभिधाय यदि पर्यन्ते सिद्धाभिधानं स्यात् पश्चानुपूर्वीति, तथा चामुमेवार्थ प्रतिपादयन्नाह - सिद्धाद्या प्रथमा - पूर्वानुपूर्वी, भावना प्रतिपादितैव, 'द्वितीयायां' पश्चानुपूर्व्या साधव आदौ, युक्तिः पुनरप्यत्राभिहितैवेति गाथार्थः ॥ साम्प्रतं पूर्वानुपूर्वीत्वमेव प्रतिपादयन्नाह - नि. (1009) 392 अरहंतुवएसेणं सिद्धा नज्जंति तेन अरिहाई । नवि कोई परिसाए पणमित्ता पणमई रन्नो ॥ वृ- इह 'अर्हदुपदेशेन' आगमेन सिद्धाः 'ज्ञायन्ते' अवगम्यन्ते प्रत्यक्षादिगोचरातिक्रान्ताः Page #396 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 1009] 393 सन्तो यतस्तेनार्हदादिपूर्वानुपूर्वी क्रम इति गम्यते, अत एव चार्हतामम्भर्हितत्वं, कृतकृत्यत्वं चाल्पकालव्यवहितत्वात् प्रायः समानमेव, तथा अर्हन्नमस्कार्यत्वमप्यसाधनम्, अर्हन्नमस्कारपूर्वकसिद्धत्वयोगेनार्हतामपि वस्तुतः सिद्धनमस्कार्यत्वात् प्रधानत्वादिति भावना, आह-यद्येवमाचार्यादिस्तहिं क्रमः प्राप्तः, अर्हतामपि तदुपदेशेन संवित्तरिति, अत्रोच्यते, न, इहार्हत्सिद्धयोरेवायं वस्तुतस्तुल्यवलयोर्विचारः श्रेयान् परमनायकभूतत्वाद्, आचार्यास्तु तत्परिषत्कल्पा वर्तन्ते, नापि कश्चित् परिषदं 'प्रणम्य' प्रनामं कृत्वा ततः प्रणमति राज्ञ इत्यतोऽचोद्यमेतदिति गाथार्थः । उक्तं क्रमद्वारम् अधुना प्रयोजनफलप्रदर्शनायेदमाहनि. (1010) इत्थ य पओअणमिणं कम्मखंओ मंगलागमो चेव । इहलोअपारलोइअ दुविह फलं तत्थ दिट्ठता ॥ 1 वृ- 'अत्र च ' नमस्कारकरणे प्रयोजनमिदं यदुत करणकाल एवाक्षेपेण 'कर्मक्षय H ' ज्ञानावरणीयादिकर्मापगमः, अनन्तपुद्गलापगममन्तरेण भावतो नकारमात्रस्याप्यप्राप्तेरित्यादि भावितं, तथा मङ्गलागमश्चैव यः करणकालभावीति तथा कालान्तरभावि पुनरैहलौकिकपारलौकिकभेदभिन्नं 'द्विविधं फलं' द्विप्रकारं फलं, 'तत्र दृष्टान्ताः' वक्ष्यमाणलक्षणा इति । नि. (1011) इह लोइ अत्यकामा 2 आरुग्गं 3 अभिरई 4 अ निष्फत्ती 5 / सिद्धी अ 6 सग्ग 7 सुकुलप्पच्चायाई 8 अ परलोए । / वृ- इह लोकेऽर्थकामौ भवतः, तथाऽऽरोग्यं भवति नीरुजत्वमित्यर्थः, एते चार्थादयः शुभविपाकिनोऽस्य भवन्ति, तथा चाह-अभिरतिश्च भवति, आभिमुख्येन रतिः - अभिरतिः इह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वान्निष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेश्च निष्पत्तिरित्येकवाक्यतैव, तथा 'सिद्धिश्च' मुक्तिश्च तथा स्वर्गः सुकुलप्रत्यायातिश्च परलोक इत्यामुष्मिकं फलं । / इह च सिद्धिश्चेत्यादिक्रमः प्रधानफलापेक्ष्युपायख्यापनश्च (नार्थः), तथाहि - विरला एवैकभवेन सिद्धिमासादयन्ति, अनासादयन्तश्चाविराधकाः स्वर्गसुकुलोत्पत्तिमन्तरेण नावस्थान्तरमनु भवन्तीति गाथार्थः ॥ साम्प्रतं यथाक्रममेवार्थादीनाधिकृत्योदाहरणानि प्रतिपादयन्नाह नि. (1012 ) इहलोगंमि तिदंडी 1 सादिव्वं 2 माउलिंगवण 3 मेव । परलोइ चंडपिंगल 4 हुंडिअ जक्खो 5 अदिता । / वृ- अक्षरगमनिका सुज्ञेया, भावार्थः कथानकेभ्योऽवसेयः, तानि चामूनि - नमोक्कारो अत्थावहो, कहंति ?, उदाहरणं जहा एगस्स सावगस्स पुत्तो धम्मं न लए; सोऽवि सावओ कालगओ, सो विवहाराहओ एवं चैव विहरै । अन्नया तेसिं घरसमीवे परिव्वायओ आवासिओ, सो तेन समं मित्तिं करेइ, अन्नया भणइ - आणेहि निरुवहयं अणाहमडयं जओ ते ईसरं करेमि, तेन मग्गिओ लद्धो उब्बद्धओ मनुस्सो, सो मसाणं नीओ, जं च तत्थ पाउग्गं । सोय दारओ पियरिं नमोक्कारं सिक्खाविओ, भणिओ य-जाहे बीहेजसि ताहे एयं पढिजसि, विज्जा एसा, सो तस्स मयगस्स पुरओ ठविओ, तस्स य मयगस्स हत्थे असी दिन्नो, परिव्वायओ विजं परियत्तेइ, उट्टिउमारद्धो वेयालो, सो दारओ भीओ हियए नमोक्कारं परियट्टेइ, सो वेयालो पडिओ, पुणोऽवि जवेइ, पुणोवि उडिओ, सुठुतरागं परियट्टेइ, पुणोऽवि पडिओ, तिदंडी Page #397 -------------------------------------------------------------------------- ________________ 394 आवश्यक मूलसूत्रम्-1-1/1 भणइ-किंचि जाणसि, ?, भणइ-नत्थि, पुणोऽवि जवै, ततियवारा, पुणोऽवि पुच्छिओ, पुणो नवकारं करेइ, ताहे वाणमंतरेण रुसिएण तं खग्गं गहाय सो तिदंडी दो खंडीकओ, सवन्नकोडी जाओ, अंगोवंगाणि य से जुत्तजुत्ताणि काउं सव्वरत्ति वुढं ईसरो जाओ नमोक्कारफलेणं, जै न होंतो नमोक्कारो तो वेयालेण मारिजंतो, सो सुवन होतो ॥काम्निप्फ्त्ती, कहं ?, एगा साविगा तीसे भत्ता मिच्छादिट्ठी अन्नं भज्जं आनेउं मग्गइ, तीसे तणएण न लहै से सवत्तगति, चिंतेइ-किह मारेमि?, अन्नया कण्हसप्पो घडए छुभित्ता आणीओ, संगोविओ, जिमिओ भणइ-आणेहि पुप्फाणि अमुगे घडए ठवियाणि, सा पविट्ठा, अंधकारंति नमोक्कारं करेइ, जैवि मे कोइ खाएज्जा तोवि मे मरंतीए नमोकारो न नस्सहिति, हत्थो छूढो, सप्पो देवयाए अवहिओ, पुप्फमाला कया, सा गहिया, दिन्ना य से, सो संभंतो चिंतेइ-अन्नाणि, कहियं, गओ पेच्छइ घडगं पुष्फगंधं च, नवि इत्य कोइ सप्पो, आउट्टो पायपडिओ सव्वं कहेइ खामेइ य, पच्छा सा चेव घरसामिणी जाया, एवं कामावहो । ___ आरोग्गाभिरई-एगं नगरं, नईए तडे खरकम्मिएणं सरीरचिंताए निग्गएणं नईए वुझंतं माउलिंगं दिटुं, रायाए उवनीयं, सूयस्स हत्थे दिन्नं, जिमियस्स उवनीयं, पमाणण ऐरित्तं वन्नेण गंधेणं ऐरित्तं, तस्स मनुसस्स तुट्ठो, भोगो दिन्नो, राया भणइ-अनुनईए मग्गह, जाव लद्धं, पत्थयणं गहाय पुरिसा गया, दिट्ठो वणसंडो, जो गेण्हइ फलाणि सो मरै, रन्नो कहियं, भणइ-अवस्सं आनेयव्वाणि, अक्खपडिया वच्चंतु, एवं गया आणेन्ति, एगो पविट्ठो सो बाहिं उच्छुब्भइ, अन्ने आणंति, सो मरै, एवं काले वच्चंते सावगस्स परिवाडी जाया, गओ तत्थ, चिंतेइ-मा विराहियसामन्नो कोइ होजत्ति निसीहिया नमोक्कारं च करेंतो दुक्कै, वाणमंतरस्स चिंता, संबुद्धो, वंदै,भणइ-अहं तत्थेव साहरामि, गओ, रन्नो कहियं, संपूइओ, तस्स ओसीसे दिने दिने ठवेइ, एवं तेन अभिरईं भोगा य लद्धा, जीवयाओ य, किं अन्नं आरोग्गं?, रायावि तुत्त्त्थो॥ परलोए नमोक्कारफलं-वसंतपुरे नयरे जियसत्तू राया, तस्स गणिया साविया सा चंडपिंगलेण चोरेण समं वसइ । अन्नया कयाइ तेन रन्नो घरं हयं, हारो नीनिओ, भीएहिं संगोविजइ । अन्नया उज्जाणियागमणं, सव्वाओ विभूसियाओ गणियाओ वचंति, तीए सव्वाओ ऐसयमित्ति सो हारो आविद्धो, जीसे देवीए सो हारो तीसे दासीए सो नाओ, कहियं रन्नो, सा केण समं वसइ ?, कहिए चंडपिंगलो गहिओ, सूले भिन्नो, तीए चिंतियं-मम दोसेण मारिओत्ति सा से नमोक्कारं देइ, भणइ य-नीयाणं करेहि जहा-एयस्स रन्नो पुत्तो आयामित्ति, कयं, अग्गमहिसीए उदरे उववन्नो, दारओ जाओ, सा साविया कीलावणधावीया जाया । अन्नया चिंतेइ-कालो समो गडभस्स य मरणस्स य, होज्ज कयाइ, रमाती भणइ-मा रोव चंडपिंगलत्ति, संबुद्धो, राया मओ, सो राया जाओ, सुचिरेण कालेण दोवि पव्वैयाणि, एवं सुकुलपच्चायाई तम्मूलागं च सिद्धिगमणं ॥ ___ अहवा वितियं उदाहरणं-महुराए नयरीए जिनदत्तो सावओ, तत्थ हुंडिओ चोरो, नयरं मुसइ, सो कयाइ गहिओ सूले भिन्नो, पडिचरह बितिज्जयावि से नजिहिंति, मनूसा पडिचरंति, सो सावओ तस्स नाइदूरेण वीईवयै, सो भणइ-सावय ! तुमंसि अनुकंपओ तिसाइओऽहं, Page #398 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1012] 395 देह मम पाणियं जा मरामि, सावओ भणइ-इमं नमोकारं पढ जा ते आणेमि पाणियं, जै विस्सारेहिसि तो आणीयंपि न देमि, सो ताए लोलयाए सावओ तेहिं मानुस्सेहिं गहिओ चोरभत्तदायगोत्ति, रन्नो निवेइयं, भणइ-एयपि सूले भिंदह, आधायणं निजइ, जक्खो ओहिं पउंजइ, पेच्छइ सावयं, अप्पणो य सरीरयं, पव्वयं उप्पाडेऊण णयरस्स उवरिं ठाऊण भणैसावयं भट्टारयं न याणेह ?, खामेह, मा भे सव्वे चूरेहामि, देवणिम्मियस्स पुव्वेण से आययणं कयं, एवं फलं लब्भइ नमोक्कारेणेति गाथार्थः ॥ उक्ता नमस्कारनिर्युइक्तिः, साम्प्रतं सूत्रोपन्यासार्थं प्रत्यासत्तियोगाद् वस्तुतः सूत्रस्पर्शनियुक्तिगतामेव गाथामाह नमस्कार नियुक्ति : समाप्ता अध्ययन-1- सामायिक) नि. (1013) नंदिअनुओगदारं विहिवदुवुग्घाइयं च नाऊणं । काऊण पंचमंगल आरंभो होइ सुत्तस्स । / कृ-नन्दिश्चानुयोगद्वाराणि चेत्येकवद्भावाद् नन्दिअनुयोगद्वारं, 'विधिवद्' यथावद् 'उपोद्घातं च' उद्देसे इत्यादिलक्षणं 'ज्ञात्वा' विज्ञाय, भणित्वेति वा पाठान्तरं, तथा कृत्वा 'पञ्चमङ्गलानि' नमस्कारमित्यर्थः, किम् ?, आरम्भो भवति सूत्रस्य, इह च पुनर्नन्द्याधुपन्यासः किल विधिनियमख्यापनार्थः, नन्द्यादि ज्ञात्वैव भणित्वैव वा, नान्यथेति, उपोद्घातभेदोपन्यासोऽपि सकलप्रवचनसाधारणत्वेन तस्य प्रधानत्वात्, प्रधानस्य च सामान्यग्रहणेऽपि भेदेनाभिधानदर्शनाद्, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इति, कृतं च सूर्येति गाथार्थः ॥ सम्बन्धान्तरप्रतिपादनायैवाऽऽहनि. (1014) कयपंचनमुक्कारो करेइ सामाइयंति सोऽभिहिओ। सामाइअंगमेव य जं सो सेसं तओ वुच्छं । वृ- कृतः पञ्चनमस्कारो येन स तथाविधः शिष्यः सामायिकं करोतीत्यागमः, सोऽभिहिः पञ्चनमस्कारः, सामायिकाङ्गमेव च यदसौ, सामायिकाङ्गगा च प्रागुक्ता, 'शेष' सूत्रं 'ततः' तस्माद्वक्ष्यत इति गाथार्थः ॥ तच्चेदम मू. (2) करेमि भंते ! सामाइयं, सव्वं सावजं जोगं पञ्चक्खामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि वृ- इह च सूत्रानुगम एव अहीनाक्षरादिगुणोपेतमुच्चारणीयं, तद्यथा-अहीनाक्षरमनत्यक्षरमव्यावद्धाक्षरमस्खलितम-मिलितमव्यत्यानेडितं प्रतिपूर्ण परिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं वाचनोपगमत्, इत्यमूनि प्राग व्याख्यातत्वान्न वयाख्यायन्ते, ततस्तस्मिन्नु-चरिते सति केषाञ्चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता भवन्ति, केचन त्वनधिगताः, ततश्चानधिगताधिगमनाय व्याख्या प्रवर्तत इति, तल्लक्षणं चेदं 'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा । / 1 / / ' इति, Page #399 -------------------------------------------------------------------------- ________________ 396 आवश्यक मूलसूत्रम् -1-1/2 तत्रास्खलितपदोच्चारणं संहिता, अथवा-परः सन्निकर्षः संहिता, यथा करेमि भंते ! सामाइयमित्यादि जाव वोसिरामित्ति । पदं च पञ्चधा, तद्यथा-नामिकं नैपातिकम् औपसर्गिकम् आख्यातिकं मिश्रं चेति, तत्र अश्व इति नामिकं खल्विति नैपातिकं परीत्यौपसर्गिकं धावतीत्याख्यातिकं संयत इति मिश्रम्, अथवा सुबन्तं तिङन्तं च, 'सुप्तिन्तं पद' मिति वचनात्, तत्र करोमि भयान्त ! सामायिकं, सर्वं सावधं योगं प्रत्याख्यामि यावज्जीवया त्रिविधं त्रिविधेन, मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तपप्यन्यं न समनुजाने, तस्य भयान्त ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामीति पदानि । अधुना पदार्थः-स च चतुर्विधः, तद्यथाकारकविषयः समासविषयस्तद्धितविषयो निरुक्तिविषयश्च, तत्र कारक-विषयः- पचतीति पाचकः, समासविषयः-राज्ञः पुरुषो राजपुरुष इति, तद्धितविषयः-वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयः-भ्रमति चरौति च भ्रमरः, अत्रापि, 'डुकृञ् करण' इत्यस्य लट्प्रत्ययान्तस्य 'तनादिकृञ्भ्य उ रिति उत्त्वे गुणे रपरत्वे च कृते करोमीति भवति अभ्युपगमश्चास्यार्थः, रूवं प्रकृतिप्रत्ययविभागः सर्वत्र वक्तव्यः, इह तु ग्रन्थविस्तरभयान्त्रोक्त इति, भयं प्रतीतं, तथा वक्ष्यामश्चोपरिष्टादिति, अन्तो-विनाशः, भयस्यान्त इत्ययमेव पदविग्रहः, पदपृथक्करणं पदविग्रह इति, सामायिकपदार्थः पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवयं-पापं सहावद्येन सावद्यः-सपाप इत्यर्थः, युज्यत इति योगः-व्यापारस्तं, प्रत्याख्यामीति, प्रतिशब्दः प्रतिपेधे AG आभिमुख्ये ख्या प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापनं सावधयोगस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्ष इति 'चक्षिआ व्यक्तायां वाचि' 'स्य प्रत्याङ्यूर्वस्यायमर्थः प्रतिषेधस्यादरेणाभिधानं करोमि प्रत्याचक्षे, 'यावज्जीवये' त्यत्र यावच्छन्दः परिमाणमर्यादावधारणवचनः, तत्र परिमाणे यावत् मम जीवनपरिमाणं तावत् प्रत्याख्यामीति, मर्यादायां यावज्जीवनमिति, मरणमर्यादाया आरान मरणकालमात्र एवेति, अवधारणे यावजीवनमेव तावत् प्रत्याख्यामि, न तस्मात् परत इत्यर्थः, जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते तया, अथवा प्रत्याख्यानक्रिया गृह्यते, यावज्जीवो यस्यां सा यावज्जीवा तया, 'त्रिविध' मिति तिस्त्रो विधा यस्य सावयोगस्य स त्रिविधः, स च प्रत्याख्येयत्वेन कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, अतस्तं त्रिविधं योग-मनोवाक्कायव्यापारलक्षणं, 'कायवाङ्मनः कर्मयोगः' इति वचनात्, त्रिविधेनेति करणे तृतीया, 'मनसा वाचा कायेन' तत्र 'मन ज्ञाने' मननं मन्यते वाऽनेनेति असुन् प्रत्यये मनः, तच्चतुद्धा-नामस्थापनाद्रव्यभावैः, द्रव्यमनस्तद्योग्यपुद्गलमयं, भावमनो मन्ता जीव एव, 'वच परिभाषणे' वचनम् उच्यते वाऽनयेति वाक्, साऽपि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्यपुद्गला जीवपरिगृहीता भाववाक् पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः, "चिञ् चयने' चयनं चीयते वाऽनेनेति "निवासचितिशरीरोपसमाद्यानेष्वादेश्च कः" इति कायः, जीवस्य निवासात् पुद्गलानां चितेः पुद्गलानामेव केषाञ्चित् शरणात् तेषामेवावयवसमाधानात् कायः-शरीरं, सोऽपि चतुर्द्धा नामादिभिः, तत्र द्रव्यकायो ये शरीरत्वयोग्याः अगृहीतास्तत्स्वामिना च जीवेन ये मुक्ता यावत्तं परिणामं न मुञ्चन्ति तावद् द्रव्यकायः, भावकायस्तु तत्परिणामपरिणता जीवबद्धा जीवसम्प्रयुक्ताश्च, अनेन त्रिविधेन करणभूतेन, त्रिविधं पूर्वाधिकृतं सावधं योगं न करोमि न कारयामि कुर्वन्तमप्यन्यं Page #400 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1014] 397 न समनुजानामि-नानुमन्येऽहमिति, तस्येत्यधिकृतो योगः संबध्यते, भयान्तं इति पूर्ववत्, __ प्रतिक्रमामि-निवर्तेऽहमित्युक्तं भवति, निन्दामीति जुगुप्से इत्यर्थः, गर्हामीति च स एवार्थः, किन्त्वात्मसाक्षिकी निन्दा गुरुसाक्षिकी गति, किं जगुप्से ?-'आत्मानम्' अतीतसावद्ययोगकारिणं, 'vyutsRjAmI'thi विविधार्थो विशेषार्थे वा विशब्दः उच्छब्दो भृगार्थः सृजामित्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, एवं तावत्पदार्थपदविग्रही यथासम्भवमुक्तौ, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, तदत्रान्तरे सूत्रस्पर्शनियुक्तिरुच्यते, स्वस्थानत्वात्, आह च नियुक्तिकारःनि. (1015) अक्खलिअसंहिआई वक्खाणचउक्कए दरिसिअंमि । सुत्तप्फासिअनिऋत्तिवित्थरत्थो इमो होइ ॥ वृ-'askhaliAi'tti अस्खलितादौ सूत्र उच्चरिते, तथा संहितादौ व्याख्यानचतुष्टये दर्शिते सति, किं ? -सूत्रस्पर्शनियुक्तिविस्तरार्थः अयं भवतीति गाथार्थः । नि. (1016)करणे 1 भए अ 2 अंते 3 सामाइअ 4 सव्वए a5 वजे a6| . जोगे 7 पच्चक्खाणे 8 जावजीवाइ 9तिविहेणं 10 ॥ वृ-करणं भयं च अन्तः सामायिकं सर्वच वर्जं च योगः प्रत्याख्यानं यावजीवया त्रिविधेनेति पदानि, पदार्थं तु bhASyagAthAbhiya'kSeNa प्रतिपादयिष्यतीति गाथासमासार्थः ॥ साम्प्रतं करणनिक्षेपं प्रदर्शयन्नाह[भा.152]नामं 1 ठवणा 2 दविए 3 खित्ते 4 काले 5 तहेव भावे a6 / एसो खलु करणस्सा निक्खेवो छव्विहो होइ । / वृ-अक्षरगतं पदार्थमात्रमधिकृत्य निगदसिद्धा, साम्प्रतं द्रव्यकरणप्रतिपादनायाऽऽह[भा.153] जाणगभविऐरित्तं सन्ना नोसन्नओ भवे करणं । सन्ना कडकरणाई नोसन्ना वीससपओगे ॥ वृ-इह यथासम्भवं द्रव्यस्य द्रव्येण द्रव्ये वा करणं द्रव्यकरणं, तच्च नोआगमतो ज्ञभव्यातिरिक्तं संज्ञा नोसंज्ञातो भवेत् करणं, एतदुक्तं भवति-ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यकरणं द्विधा-संज्ञाकरणं नोसंज्ञाकरणं च, तत्र संज्ञाकरणं कटकरणादि, आदिशब्दात् पेलुकरणादिपरिग्रहः, पेलुशब्देन रुतपूणिकोच्यते, अयमत्र भावार्थः-कटनिवर्तकमयोमयं चित्रसंस्थानं पालकादि तथा रुतपूणिकानिर्वर्तकं शलाकाशल्यकाङ्गरुहादि संज्ञाद्रव्यकरणमन्वर्थोपपत्तेरिति, आह-इदं नामकरणमेव पर्यायमात्रतः संज्ञाकरणमिति न कश्चिद्विशेष इति, उच्यते, इह नामकरणमभिधानमात्रं गृह्यते, संज्ञाकरणं त्वन्वर्थतः संज्ञायाः करणं 2, द्रव्यस्य संज्ञया निर्दिश्यमानत्वात, तथा च भाष्यकारेणाप्येतदेवाभ्यधायि "सन्ना नामंति मई तं नो नाम जमभिधाणं ॥ 1 ॥ जं वा तदत्थविकले कीरै दव्वं तु दवणपरिणामं । पेलुक्करणाइ न हि तं तयस्थसुण्णं न वा सद्दो ॥ 2 ॥ जै न तदत्थविहीणं तो किं दव्वकरणं? जओ तेणं । Page #401 -------------------------------------------------------------------------- ________________ 398 आवश्यक मूलसूत्रम् - 1- 1/2 दव्वं कीरै सण्णाकरणंति य करणरूढिओ ॥ 3 ॥ " 'नोसंज्ञे' ति नोसंज्ञाद्रव्यकरणं, तच्च द्विधा प्रयोगतो विश्रसातश्च, अत एवाह-वीससपओगेत्ति गाथार्थः ॥ तत्र विश्रसाकरणं द्विप्रकारं साद्यनादिभेदात्, अत एवाह ग्रन्थकारः[भा. 154] वीससकरणमणाईं धम्माईण परपञ्चयाजो (यज्जो) गा । साईं चक्खुफासिअम भाइममचक्खुमनुमाई ॥ वृ- विश्रसा स्वभावो भण्यते तेन करणं विश्रंसाकरणम्, इह च 'कृत्यलुटो बहुल' मिति वचनात् करणादिषु यथाप्रयोगमनुरूपार्थः करणशब्दोऽवसेय इति, 'अनादि' आदिरहितं 'धर्मादीना' मिति धर्माधर्माका-शास्तिकायानामन्योऽन्यसमाधानं करणमिति गम्यते, आहकरणशब्दस्तावदपूर्वप्रादुर्भावे वर्तते, ततश्च करणं चानादि चेति विरुद्धम्, उच्यते, नावश्यमपूर्वप्रादुर्भाव एव, किं तर्हि ?, अन्योऽन्यसमाधानेऽपीति न दोषः, अथवा 'परप्रत्यययोगा' दिति परवस्तुप्रत्यययभावाद्धर्मास्तिकायादीनां तथा तथा योग्यताकरणमिति, एवमप्यनादित्वां विरुध्यत इति चेत्, न, गा' दिति परवस्तुप्रत्ययभावाद्धर्मास्तिकायादीनां तथा तथा योग्यताकरणामिति, एवमप्यनादित्वं विरुध्यत इति चेत्, न, अनन्तशक्तिप्रचितद्रव्यपर्यायोभयरूपत्वे सति वस्तुनो द्रव्यादेशेनाविरोधादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति, अथवा परप्रत्ययोगात् तत्तत्पर्यायभवनं साधेव करणं, देवदत्तादिसंयोगाद्धर्मादीनां विशिष्ट पर्याय इत्यर्थः, एवमरूपिद्रव्याण्यधिकृत्योक्तं साद्यमनाद्यं च विश्रसाकरणम्, अधुना रूपिद्रव्याण्यधिकृत्य साद्येव चाक्षुषेतरभेदमाह - सादि चक्षुःस्पर्श चाक्षुषमित्यर्थः, अभ्रादि, आदिशब्दात् शक्रचापादिपरिग्रहः, 'अचक्खु' त्ति अचाक्षुषमण्वादि, आदिशब्दात् द्व्यणुकादिपरिग्रहः, करणता चेह कृतिः karaNamitikRitvA, अन्यथा वा स्वयं वुद्ध्या योजनीयेति गाथार्थः ॥ चाक्षुषाचाक्षुषभेदमेव विशेषेण प्रतिपादयत्राह [भा. 155] संघायभेअतदुभयकरणं इंदाउहाइ पञ्चक्खं । दुआनुमाईणं पुण chaumatthAINa'paJcakkhaM // वृ- सङ्घातभेदतदुभयैः करणं संघातभेदतदुभयकरणम् इन्द्रायुधादिस्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं, चाक्षुषमित्यर्थः, द्व्यणुकादीनाम्, आदिशब्दात्तथाविधानन्ताणुकान्तानां पुनः करणमिति वर्तते, किं ?, छद्मस्थादीनाम् ? आदिशब्दः स्वगतानेकभेदप्रतिपादनार्थ इति, अप्रत्यक्षम् - अचाक्षुषमिति गाथार्थः । / उक्तं विश्रसाकरणम्, अधुना प्रयोगकरणं प्रतिपादयन्नाह [भा. 156] जीवमजीवे पाओगिअं च चरमं कुसुंभरागाई । जीवप्पओगकरणं मूले तह उत्तरगुणे अ ॥ वृ- इह प्रायोगिकं द्वेधा- जीवप्रायोगिकजीवप्रयोगिकं च, प्रयोगेन निर्वृत्तं प्रायोगिकं चरममजीवप्रयोगकरणं कुसुम्भरागादि, आदिशब्दाच्छेषवर्णादिपरिग्रहः । एवं तावदल्पवक्तव्यत्वादभिहितमोघतोऽजीवप्रयोगकरणमिति, अधुना जीवप्रयोगकरणमाह-जीवप्रयोगकरणं द्विप्रकारं 'मूल' इति मूलगुणकरणं, तथा 'उत्तरगुणे (ति) च' उत्तरगुणकरणं चेति गाथासमासार्थः । व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादेवाजीवप्रयोगकरणमादावेवाभिधित्सुराह Page #402 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [नि. 1016 ] [भा. 157] जं जं निजीवाणं कीरै जीवप्पओगओ तं तं । वनाइ रुवकम्माइ वावि अज्जीवकरणं तु ॥ वृ- यद् यन्निर्जीवानां पदार्थानां क्रियते निर्वर्त्यते 'जीवप्रयोगतो' जीवप्रयोगेण तत्तद्वर्णादि कुसुम्भादेः रूपकर्मादि वा कुट्टिमादा अजीवविषयत्वात्तदजीवकरणमिति गाथार्थः ॥ [भा. 158] जीवओगकरणं दुविहं भूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमंमि ॥ वृ- जीवप्रयोगकरणं 'द्विविधं' द्विप्रकारं मूलप्रयोगकरणमुत्तरप्रयोगकरणं च, चशब्दस्य व्यवहित उपन्यासः, पञ्च शरीराणि 'प्रथमं मूलप्रयोगकरणमिति गाथार्थः ॥ ओरालियाइआई ओहेणिअरं पओगओ जमिह । निष्फन्ना निष्फज्जइ आइल्लाणं च तं तिण्हं ॥ [भा. 159] 399 वृ- औदारिकादीनि, आदिशब्दाद्वैक्रियाहारकतैजसकार्मणशरीरपरिग्रहः, 'ओघेन' इति सामान्येन, 'इतरत्' उत्तरप्रयोगकरणं गृह्यते, तल्लक्षणं चेदं 'प्रयोगतः प्रयोगेणैव यद् 'इह' लोके निष्पन्नाः, मूलप्रयोगेण निष्पद्यत इति 'तद्' उत्तरकरणं, आद्यानां च तत् त्रयाणाम्, एतदुक्तं भवति पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणमौदारिकादीनां त्रयाणां, न तु तैजसकार्मणयोः, तदसम्भवादिति गाथार्थः । तत्रैऔदारिकादीनामष्टाङ्गानि मूलकरणानि तानि चामूनि - [ भा. 160] सीस 1 सुरो 2 अर 3 पिट्ठी 4 दो बाहू 6 ऊरुआ य 8 ar3अंगा । अंगुलिमाइ उवंगा अंगोवंगाणि सेसाणि ॥ वृ- निगदसिद्धा, नवरमङ्गोपाङ्गानि 'शेषाणि' करपादादीनि गृह्यन्ते ॥ किञ्च - [भा. 161] केसाईउवरयणं उरालविउव्वि उत्तरं करणं । ओरालिए विसेसो कन्नाइविनट्ठसंठवणं ॥ वृ- 'केशाद्युपरचनं' केशादिनिर्माणसंस्कारौ, आदिशब्दान्नखदन्ततद्रागादिपरिग्रहः औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चे योजना कार्येति, तथौदारिके विशेष उत्तरकरणे इति, कर्णादिविनष्टसंस्थापनं, नेदं वैक्रियादी, विनाशाभावाद्, विनष्टस्य च सर्वथा विनाशेन संस्थापनाभावादिति गाथार्थः ॥ इत्थंभूतमुत्तरकरणमाहारके नास्ति, गमनागमनादि तु भवति, अथवेदमन्याध्क् त्रिविधं करणं, तद्यथा-सङ्घातकरणं परिशाटकरणं सङ्घातपरिशाटिकरणं च, तत्राऽऽद्यानां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेवेति, आह च [भा. 162] आइल्लाणं तिहं संघाओ साडणं तदुभयं च । ते आकम्मे संघायसाडणं साडणं वावि । / वृ- वस्तुतो व्याख्यातैवेति न व्याख्यायते । साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह [भा. 163] संघायमेगसमयं तहेव परिसाडणं उरालंमि । Page #403 -------------------------------------------------------------------------- ________________ 400 आवश्यक मूलसूत्रम्-1-1/2 संघायणपरिसाडण खुड्डागभवं तिसमऊणं ॥ वृ- 'सङ्घातम्' इति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्यैकसामयिकत्वात्, घृतपूपहष्टान्तोऽत्र, यथा-घृतपूर्णप्रतप्तायां तापिकायां सम्पानकपक्षेपात् स पूपः प्रथमसमय एवैकान्तेन नेहपुद्गलानां ग्रहणमेव करोति, न त्यागम्, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात्; पुद्गलानां च सङ्घातभेदधर्मत्वात्, एवं जीवोऽपि तप्रथमतयोत्पद्यमानः सन्नाद्यसमये औदारिकशरीरप्रयोग्याणां द्रव्याणां ग्रहणमेव करोति, न तु मुञ्चति, अभावाद्, द्वितीयादिषु तु ग्रहणमोक्षौ, युक्तिः पूर्ववत्, अतः सङ्घातमेकसमयमिति स्थितं, तथैव परिशाटन' मिति परिशाटनाकरणमेकसमयमिति वर्तते, सर्वपरिशाटस्याप्येकसामयिकत्वादेवेति, 'औदारिक' इत्यौदारिकशरीरे 'saMghAyaNaparisADaNa'tti सङ्घातनपरिशाटनकरणं तु क्षुल्लकभवग्रहणं त्रिसमयोनं, तत् पुनरेवं भावनीयं-जघन्यकालर प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सङ्घातसमय इति, तैयूंनं, तथा चोक्तम् 'दो विग्गहमि समया समयो संघायणाए तेहूणं । खुड्डागभवग्गहणं सव्वजहन्नो ठिई कालो ॥ 1 ॥ इह च सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-खुड्डागभवग्गहणा सत्तरस हवंति ANapAcUMmi'tti गाथार्थः ॥ [भा.164] एयं जहन्नमुक्कोसयं तु पलिअत्तिमं तु समऊणं । विरहो अंतरकालो ओराले तस्सिमो होइ । वृ- इदं जघन्यं सङ्घातादिकालमानम् उत्कष्टं तु सङ्घातपरिशाटकरणकालम्: नमौदारिकमाश्रित्य पल्योपमन्नितयमेव समयोनम्, इयमत्र भावना-इहोत्कृष्टकालस्य प्रतिपाद्यत्वादयमविग्रहसमापन्नः इह भवात् परभवं गच्छनिहभवशरीरशाटं कृत्वा परभवायुषस्त्रिपल्योपमकालस्य प्रथमसमये शरीरसङ्घातं करोति, ततो द्वितीयसमयादारभ्य सङ्घातपरिशाटोभयकाल इति, तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, उक्तं च _ "उक्कोसो समऊणो जो सो स्ण्घात्न्नास्म्य्हीन्नो। चोयग-किह न दुसमयविहूणो साडणसमएऽवणीयंमि ? ॥ 1 ॥ भण्णइ भवचरिमंमिवि समये संघातसाडणा चेव । परभवपढमे साडणमओ तदूणो न कालोत्ति ॥ 2 ॥ co0-जै परपढमे साडो निविग्गहदो य तंमि स्ण्घातो। ननु सव्वसाडसंघातणाओ समए विरुद्धाओ ॥ 3 ॥ A0-जम्हा विगच्छमाणं विगयं उप्पज्जमाणमुप्पन्न । तो परभवाइसमए मोक्खादानानमविरोहो ॥ 4 ॥ चुइसमए णेहभवो इहदेहविमोक्खओ जहातीए । जै परभवोवि न तहिं तो सो को हौ संसारी ? ॥5॥ ननु जह विग्गहकाले देहाभावेऽवि परभवग्गहणं । Page #404 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 1016] तह देहाभावं मिवि होजेहभवोऽपि को दोसो ? ॥6॥ A0 - जं चि विग्गहकालो देहाभावेवि तो परभवो सो । causama'vi न देहो न विग्गहो जै स का होइ ? ॥ 7 ॥ " एवमौदारिके जघन्यतभेरदः सङ्घातपरिशाटकाल उक्तः । सङ्घातपरिशाटयोस्त्वेक एव (समयः), द्वितीयस्यासम्भवाद् अधुना सङ्घातादिविरहो जघन्येतरभेदोऽभिधीयते, तथा चाऽऽहविरहः कः ?, उच्यते, अन्तरकालः, औदारिके तस्य सङ्घातादेरयं भवतीति गाथार्थः ॥ [ भा. 165 ] तिसमयहीनं खुड होइ भवं सव्वबंधसाडाणं । उक्कोस पुव्वकोडी समओ उअही अ तित्तीस । / वृ-त्रिसमयहीनं क्षुल्लं भवति, 'भवम्' इति भवग्रहणं, सर्वबन्धशाटयोरन्तरकाल इति, तत्र त्रिसमयहीनं सर्वबन्धस्य क्षुल्लं तु सम्पूर्ण सर्वशाटस्येति, उत्कृष्टः पूर्वकोटिसमयः, तथा 'उदधीनि च (धयश्च)' सागरोपमाणि च त्रयस्त्रिंशत् सर्वबन्धस्य, समयोनस्त्वयमेव शाटस्येति गाथाक्षरार्थः । / भावार्थस्तु भाष्यगाथाभ्योऽवसेयस्ताश्चेमाः "संघायंतरकालो जहन्नओ खुड्डुयं तिसमऊणं । दो विग्गम समया तइओ सणघायणासमओ ॥ 1 ॥ तेहूणं खुड्डुभवं धरिउं परभवम विग्गहेणेव । गंतूण पढमसमए संघाययओ अ विन्नेओ ॥ 2 ॥ उक्को तेत्तीसं समयाहियपुव्वोडिअहिआई । सो सागरोवमाई अविग्गहेणेह संघायं । 3 ॥ काऊण पुव्वकोडिं धरिडं सुरजेट्ठमाउयं तत्तो । भोत्तूण इहं तइए समए संघाययंतस्स ॥4॥ ' इदं पुनः सर्वशाटान्तरं जघन्यं क्षुल्लकभवमानं, कथम् ?, इहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यं क्षुल्लकभवग्रहणायुंष्कमनुपालय पर्यन्ते सर्वशादं करोति, ततश्च क्षुल्लकभवग्रहणमेव भवति, उत्कृष्टं तु त्रयहिंस्त्रशत् सारगोपमाणे पूर्वकोट्याऽधिकानि कथम् ?, इह कश्चित् संयतमनुष्य औदारिकसर्वशाटं कृत्वाऽनुत्तरसुरेषु त्रयस्त्रिंशत् सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूल्कोटयन्ते औदारिकसर्वशाटं करोतीति, उक्तं च भाष्यकारेण "खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तित्तीसं । तं सागरोवमाई संपुन्ना पुव्वकोडी उ ॥1॥ " 401 गुरवस्तु व्याचक्षते तदारम्भसमयस्य पूर्वभवशाटेनावरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं शाटान्तरमिति, तथ च किलैवमक्षराणि नीयन्ते - त्रिसमयहीनं क्षुल्लकमित्येतदपि न्याय्यमेवास्माकं प्रतिभाति, किन्त्वतिगम्भीरधिया भाष्यकृता सह विरुध्यत इति गाथार्थः ॥ इदानीं सङ्घातपरिशाटान्तरमुभयरूपमप्यभिधित्सुराह 24 26 Page #405 -------------------------------------------------------------------------- ________________ 402 आवश्यक मूलसूत्रम्-1-1/2 [भा.166] अंतरमेगं समयं जहन्नमोरालगहणसाडस्स । सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥ वृ-'अन्तरम्' अन्तरालम्, एकं समयं 'जघन्यं' सर्वस्तोकम् औदारिकग्रहणशाटयोरिति, सत्रिसमयान्युत्कृष्टं त्रयस्त्रिंशत् सागरोपमाणि भवन्तीति गाथाक्षरार्थः ॥ भावार्थस्तु भाष्यगाथा-भ्यामवसेयः, ते चेमे - "उभयंतरं जहन्नं समओ निव्विग्गहेण संघाए । परमं सतिसमयाइं तित्तीसं उदहिनामाइं ॥ 1 ॥ अनुभविउं देवाइसु तेत्तीसमिहागयस्स तैयंमी । समए संघायतओ नेयाई समयकुसलेहिं ॥ 2 ॥ " उक्तौदारिकमधिकृत्य सर्वज्ञातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा[भा.167] वेउव्विअसंघाओ जहन्नु समओ उ दुसमौक्कोसो । साडो पुण समयं चिअ विउव्वणाए विनिद्दिट्टो । / वृ- अस्य व्याख्या-वैक्रियसङ्घातः कालतो 'जघन्यः' सर्वस्तोकः समय एव, तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवानारकाणां च तत्प्रथमतया शरीरग्रहण इति, तथा द्विसमय' इति द्विसमयमान उत्कृष्टः वैक्रियसङ्घात इति वर्तते कालश्चेति गम्यते, स पुनरौदारिकशरीरिणो वैक्रियलब्धिमतस्तद्वि-कुर्वाणारम्भ एव वैक्रियसङ्घातं समयेन कृत्वाऽऽयुष्कक्षयात् मृतस्याविग्रहगत्या देवेषूपपद्यमानस्य वैक्रियमेव सङ्घातयतोऽवसेय इति भावना, शाटः पुनः समयमेव कालतः 'विकुर्वयाणां वैक्रियशरीरविषयो विनिर्दिष्ट इति गाथाक्षरार्थः ॥ अधुना सङ्घातपरिशाटकालमानमभिधित्सुराह[भा.168] संघायणपरिसाडो जहन्नओ एगसमइओ होइ । उक्कोसं तित्तीसं सायरणामाई समऊणा ॥ वृ- इह वैक्रियस्यैव सङ्घातपरिशाटः खलूभयरूपः कालतो जघन्य एकसामयिको भवति, उत्कृष्टस्त्रयस्त्रिंशत् सागरोपमाणि सागरनामानि समयोनानीति गाथाक्षरार्थः । / भावार्थस्त्वयम् उभयं जहन्न समओ सो पुण दुसमयविउव्वियमयस्स । परमतराई संघातसमयहीणाई तेत्तीसं ॥ 1 ॥ इदानीं वैक्रियमेवाधिकृत्य सङ्घाताधन्तरमभिधित्सुराह[भा.169] सव्वग्गहोभयाणं साडस्स य अंतरं विउव्विस्स । समओ अंतमुहत्तं उक्कोसं रुक्ख्कालीअण्॥ वृ-इह 'सर्वग्रहोभययोः' सङ्घातसंघातपरिशाटयोरित्यर्थः, शाटस्य च 'अन्तरं' विरहकालः 'वैक्रियस्य' वैक्रियशरीरसम्बन्धिनः समयः सङ्घातस्योभयस्य च, अन्तर्मुहूर्त शाटस्य, इदं तावज्जघन्यं त्रयाणामपि कथं ज्ञायत इति चेत् ? यत आह-उत्कृष्टं 'वृक्षकालिकं' वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकमिति गाथाक्षरार्थः । / भावार्थस्त्वयंसंघातंतर samayo dusamayaviuvviyamayassa tiyNmi| ___ For Priva Page #406 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1016] 403 सो दिवि संघातयतो तइए व मयस्स्स तैयंमि ॥ 1 ॥ अविग्रहेण सङ्घातयतः द्वितीय-सङ्घातपरिशाटस्य समय एवान्तरमिति, 'उभयस्स चिरविउव्वियमयस्स देवे सविग्गह गयस्स । __ साडस्संतोमुहुत्तं तिण्हवि तरुकालमुक्कोसं ॥ 1 ॥ उक्ता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्यैनां प्रतिपादयन्नाह[भा.170] आहारे संघाओ परिसाडो असमयं समं होइ । उभयं जहन्नमुक्कोसयं च अंतोमुहुत्तं तु ॥ वृ-'आहार' इत्याहारकशरीरे सङ्घातः- प्राथमिको ग्रहः परिशाटश्च-पर्यन्ते मोक्षश्च, कालतः 'समयं कालविशेषं 'समं' तुल्यं भवति, सङ्घातोऽपि समयं शाटोऽपि समयमित्यर्थः, 'उभयं' सङ्घातपरिशाटोभयं गृह्यते, तज्जघन्यत् उत्कृष्टतश्चान्तर्मुहूर्तमेव भवतीति वर्तते, अन्तर्मुहूर्तमात्रकालावस्थायित्वादस्येति गर्भार्थः, उत्कृष्टात्तु जघन्यो लघुतरो वेदितव्य इति गाथार्थ्ः॥ साम्प्रतमाहारकमेवाधिकृत्य सङ्घातताद्यन्तरमभिधातुकाम आह[भा.171] बंधनसाडुभयाणं जहन्नमंतोमुत्तमंतरणं । उक्कोसेण अवडं पुग्गलपरिअट्टदेसूनं ॥ वृ-बन्धनं-सङ्घातः शाटः-शाट एव उभयं सङ्घातशाटौ अमीषां बन्धनशाटोभयानां 'जघन्यं' सर्वस्तोकम् 'अन्तर्मुहूर्तमन्तरणम्' अन्तर्मुहूर्तविरहकालः, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भादिति भावना, उत्कर्षः अर्द्धपुद्गलपरावर्तो देशोनोऽन्तरमिति, सम्यगद्दष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वादिति गाथार्थः । / उक्ताऽऽहारकशरीरमधिकृत्य सङ्घातादिवक्तव्यता, इदानीं तैजसकार्मणे अधिकृताऽऽह[भा.172] तेआकम्माणं पुण संताणाणाइओ न स्ण्घाओ। भव्वाण हुन्ज साडो सेलेसीचरमसमयंमि । / वृ-तैजसकार्मणयोः पुनर्द्वयोः शरीरयोः सन्तानानादितः कारणात्, किं ?, न सङ्घातः-न तप्रथमतया ग्रहणं, प्रागेव सिद्धिप्रसङ्गात्, भव्यानां भवेत् शाटः केषाञ्चित्, कदेति ?, अत आह-शैलेशीचरसमये, स चैकसामायिक एवेति गाथार्थः ॥ [भा.173] उभयं अनाइनिहणं संतं भव्वाण हुन्ज केसिंचि । अंतरमनाइभावा अचंतविओगओ नेसि । / वृ- 'उभयम्' इति सङ्घातपरिशाटोभयं प्रवाहमङ्गीकृत्य सामान्येन 'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, 'सान्तं' सपर्यवसानमुभयं भव्यानां भवेत् केषाञ्चित्, न तु सर्वेषामिति, अन्तरमनादिभावादत्यन्तवियोगतश्च नानयोरिति गाथार्थः । / अथवेदमन्यजीवप्रयोगनिर्वृत्तं चतुर्विधं करणमिति, आह च[भा.174]अहवा संघाओ ? साडणं चशुभयं 3 तहो भयनिसेहो 4 / पड 1 संख 2 सगड 2 थूणा 4 जीवपओगे जहासंखं ॥ . Page #407 -------------------------------------------------------------------------- ________________ 404 आवश्यक मूलसूत्रम्-1-1/2 वृ-अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः, 'सङ्घात' इति सङ्घातकरणं, 'सातनं च' शातनकरणं च 'उभयं' सङ्घातशातनकरणं 'तथोभयनिषेध' इति सङ्घातपरिशाटशून्यम् । अमीषामेवोदाहरणानि दर्शयन्नाह-पटः शङ्ख शकटं स्थूणा, 'जीवप्रयोग' इति जीवप्रयोगकरणे तत्कायव्यापारमाश्रित्य यथासङ्ख्यमेतान्युदाहरणानि समवसेयानि, तथाहि-पटस्तन्तु-सङ्घातात्मकत्वात् सङ्घातकरणं शङ्खस्त्वेकान्तसाटकरणादेव शाटकरणं शकटं तक्षणकीलिकादियोगादुभयकरणं स्थूणा punaruva'tiryakkaraNayogAt संघातशाटविरहादुभयशून्या इति गाथार्थः ॥ उक्तं जीवप्रयोगकरणम्, आह-जं जं निजीवाणं कीरै जीवप्पओगओ तं तं' इत्यादिनाऽस्याजीवकरणतैव युक्तियुक्तेति, अत्रोच्यते, न, अभिप्रायापरिज्ञानाद्, इहादावेवाथवा-शब्दप्रयोगतः प्रकारान्तरमात्रप्रदर्शनार्थमेत दुक्तं, ततश्चात्र व्युत्पत्तिभेदमात्रमाश्रीयते, जीवप्रयोगात् करण जीवप्रयोगकरणमिति, ज्यायांश्चान्वर्थ इत्यलं प्रसङ्गेन ॥ उक्तं द्रव्यकरणं, साम्प्रतं क्षेत्रकरण-स्यावसरः, तत्रेयं नियुक्तिगाथानि. (1017) खित्तस्स नत्यि करणं आगासं जं अकित्तिमो भावो । वंजणपरिआवनं तहावि पुण उच्छुक्र्न्नाई॥ वृ- अस्या व्याख्या-इह 'क्षेत्रस्य' नभसः 'नास्ति करणं' निर्वृत्तिकारणाभावान्न विद्यते करणं मुख्यवृत्या 'आकाश' क्षेत्रं यद् यस्मात् 'अकृत्रिमो भावः' अकृतकः पदार्थः, अकृतकस्य च सतो नित्यत्वात् करणानुपपत्तिरिति भावः । आह-यद्येवं किमिति नियुक्तिकारेण निक्षपगाथयामुपन्यस्तमिति ?, अत्रोच्यते, व्यानपर्यायापन्नं तथापि पुनरिक्षुकरणाद्यस्त्येवेति, इह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वात् पुद्गलाः गृह्यन्ते, तत्सम्बन्धात् पर्यायः कथञ्चित् प्रागवस्थापरित्यागेनावस्थान्तरापत्तिरित्यर्थः, तमापनं पुनस्तथाऽपि यदा विवक्ष्यते तदा पर्यायो द्रव्यादनन्य इति पर्यायद्वारेण क्षेत्रकरण मस्तीति sabhAvArtha'kSaragamanikA // उपचार-मात्रद्वेक्षुकरणादि, यथेआक्षेत्रकरणं शालिक्षेत्रकरणम्, अथवाऽऽदिशब्दाद् यत्र प्ररूप्यते क्रियते वेति गाथार्थः । उक्तं क्षेत्रकरणम्, इदानीं कालकरणस्यावसरः, तत्रेयं गाथानि. (1018) कालेवि नत्थि करणं तहावि पुण वंजणप्पमाणेणं । bavabAlavAikaraNehiM'negahA होइ व्व्हारो॥ वृ-अस्या व्याख्या-कलनं कालः कलासमूहो वा कालस्तस्मिन् कालेऽपि, न केवलं क्षेत्रस्य, किं ?, नास्ति करणं-न विद्यते कृतिः, कुतः?-तस्य वर्तनादिरूपत्वाद्, वर्तनादीनां च स्वयमेव भावात्, समयाद्यपेक्षायां च परोपादानत्वादिति भावना, आह-यद्येवं किमिति नियुक्तिकृतोपन्यस्तमिति?, अत्रोच्यते, तथाऽपि पुनर्व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया वर्तनाघभिव्यञ्जकत्वाद् द्रव्याणि गृह्यन्ते, तप्रमाणेन-तन्नीत्या तबलेन भवतीति, तथाहिवर्तनादयस्तद्वतां कथञ्चिदभिन्ना एव, ततश्च तद्वतां करणे तेषामपि करणमेवेति भावना, समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणमिति, आह च-बवबालवादिकरणैरनेकधा भवति व्यवहार इति, अत्रादिशब्दात् कौलवादीनि गृह्यन्ते, उक्तं च 'बवं च बालवं चेव, कोलवं थीविलोयणं । Page #408 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [नि. 1018] गराइ वणियं चेव, विट्ठी भवै सत्तमा ॥1॥ याणि सत्त करणाणि चलाणि वट्टंति, अवराणि सौणिमाईणि चत्तारि थिराणि, उक्तं च 405 सौणि चउप्पय णागं किंछुग्धं च करणं थिरं चौहा । बहुलचउद्दसिरत्ती सौणी सेसं तियं कमसो ॥ 1 ॥ एस एत्थ भावणा-बहुलचउद्दसिराईए सौणी हवति, सेसं तियं चउप्पयाई करणं अमावासाए दिया राओ य तो पडिवयदियाय, तओ सुद्धपडिवयणिसादौ ववाईणि हवंति, एएसिं च परिजाणणोवाओ । पक्खतिहओ दुगुणिया दुरूवहीणा य सुक्कपक्खंमि । सत्तहिए देवसियं तं चिय रूवाधियं रत्तिं ॥ 1 ॥ एसेत्य भावणा-अहिगयदिणंमि करणजाणणत्थं पक्खतिहिओ दुगुणियत्ति-अहिगयतिहिं पडु ऐगआ दुगुणा कांति, जहा सुद्धचउत्थीए दुगुणा अट्ठ हवंति 'दुरूवहीण' त्ति तओ दोन्नि रुवाणि पाडिजंति, सेसाणि छ सत्तहिं भागे देवसियं करणं भवै, एत्थ य भागाभावा छच्चेव, तओ ब्वाइकमेण चादुप्पहरिगकरणभोगेणं चउत्थीए दिवसओ वणियं हवै, 'तं चिय रूवाहियं रत्तिं 'ति रत्तीए विट्ठी, कण्हपक्खे पुणो दो रूवा न पाडिज्जंति, एवं सव्वत्थ भावना कायव्वा, भणियं च 'किण्हनिसि तैय दसमी सत्तमी चाउद्दसीय अह विट्ठी । सुक्कचउत्येकारसि निसि अट्ठमि पुन्निमा य दिवा ॥1॥ सुद्धस्स पडिवयनिसि पंचमिदिण अट्ठमीए रत्तिं तु । दिवसस्स बारसी पुनिमा रत्तिं बवं होई ॥ 2 ॥ बहुलस्स चउत्थीए दिवया य तह सत्तमीइ रत्तिंमि । एक्कारसीय उ दिवा बवकरणं होइ नायव्वं ॥ 3 ॥ इत्यलं प्रसङ्गेनेति गाथार्थः । / उक्तं कालकरणम्, अधुना भावकरणमभिधीयते, तत्र भावः पर्याय उच्यते, तस्य च जीवाजीवोपाधिभेदेन द्विभेदत्वात् तत्करणमप्योघतो द्विविधमेवेति, अत आह नि. (1019) जीवमजीवे भावे अजीवकरणं तु तत्थ वन्नाई । जीवकरणं तु दुविहं सुअकरणं नो अ सुअकरणं । / वृ- इहानुस्वारस्यालाक्षणिकत्वाज्जीवाजीवयोः सम्बन्धि 'भाव' इति भावविषयं करणमवसेयमिति, अल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति- 'अजीवकरणं तु' तुशब्दस्य विशेषणार्थत्वादजीवभावकरणं परिगृह्यते, 'तत्र' तयोर्मध्ये वर्णादि, इह परप्रयोगमन्तरेणाभ्रादेर्नानावर्णान्तरगमनं तदजीवभावकरणम्, आदिशब्दाद् गन्धादिपरिग्रहः, तत्राऽऽह - ननु च द्रव्यकरणमपि विश्रसाविषयमित्थंप्रकारमेवोक्तं, को न्वत्र भावकरणे विशेष इति ?, उच्यते, इह भावाधिकारात् पर्यायप्राधन्यमाश्रीयते तत्र तु द्रव्यप्राधन्यमिति विशेषः, जीवकरणं tu Jain Education-International Page #409 -------------------------------------------------------------------------- ________________ 406 Avazyaka मूलसूत्रम् - 1- 1/2 पुनः द्विविधं द्विप्रकारं श्रुतकरणं नाश्रुतकरणं च श्रुतकरणमिति श्रुतस्य जीवभावत्वाच्छ्रुतभावकरणं, नाश्रुतभावकरणं च गुणकरणादि, चशब्दस्य व्यवहितः सम्बन्ध इति गाथार्थः ॥ साम्प्रतं जीवभावकरणेनाधिकार इति तदेव यथोद्दिष्टं तथैव भेदतः प्रतिपिपादयिषुराहनि. (1020) बद्धमबद्धं तु सुअं बद्धं तु दुवालसंग निद्दिवं । तव्विवरीअमबद्धं निसीहमनिसीह बद्धं तु ॥ वृ- इह बद्धमबद्धं तु श्रुतं, तुशब्दो विशेषणार्थः, किं विशिनष्टि ? -लौकिकलोकोत्तरभेदमिदमेवमिति, तत्र पद्यगद्यबन्धनाद् बद्धं शास्त्रोपदेशवत्; अत एवाह-वद्धं तु द्वादशाङ्गमाचारादि गणिपिटकं निर्दिष्टं, तुशब्दस्य विशेषर्णार्थत्वाल्लोकोत्तरमिदं, लौकिकं तु भारतादि विज्ञेयमिति, तद्विपरीतमबद्धम् लौकिकलोकोत्तरभेदमेवावसेयमिति, निषीथमुच्यते, प्रकाशपाठात् प्रकाशेपदेशत्वाच्चानिषीथमिति गाथार्थः । साम्प्रतमनिषीथनिषीथयोरेव स्वरूपप्रतिपादनायाहनि. (1021) भूआपरिणयविगए सद्दकरणं तहेव न निसीहं । पच्छन्नं तु निसीहं निसीहनामं jaha'jjhayaNaM । वृ-भूतम् - उत्पन्नम् अपरिणतं नित्यं विगतं विनष्टं, ततश्च भूतापरिणतविगतानि, एतदुक्तं भवति- 'उप्पन्ने इ वा विगए इ वा धुवे इ वा' इत्यादि, शब्दकरणमित्यनेनोक्तिमाह, तथा चोक्तम्- 'उत्ती तु सद्दकरणे' इत्यादि, तदेवं भूतादिशब्दकरणं 'न निषीथ' मिति निषीथं भवति, प्रकाशपाठात् प्रकाशेपदेशत्वाच्च प्रच्छन्नं तु निषीथं रहस्यपाठाद् रहस्योपदेशाच्च निषीथनाम यथाऽध्ययनमिति गाथार्थः । अथवा निषीथं गुप्तार्थमुच्यते, "जहा - अग्गाणीए विरिए अत्थिनत्थिप्पवायपुव्वे य पाठो जत्थेगो दीवायणो भुंजइ तत्थ दीवायणसयं भुंजइ जत्थ दीवायणसयं भुंजइ तत्थ एगो दीवायणो भुंजइ, एवं हम्मै वि जाव जत्थ दीवायणसयं हम्म तत्थेगो दीवायणो हम्मै," तथा चामुमेवार्थमभिधातुकाम आह नि. (1022) अग्गेणीअंमि य जहा दीवायण जत्थ एग तत्थ सयं । जत्थ सयं तत्थेगो हम्म वा भुंजए वावि ॥ वृ- सम्प्रदायाभावान्न प्रतन्यत इति ॥ नि. (1023) एवं बद्धमबद्ध आएसाणं हवंति पंचसया । जहएगा मरुदेवी अचंतत्थावरा सिद्धा । / वृ- 'एवम्' इत्यनन्तरोक्तप्रकारं 'बद्धं' लोकोत्तरं, लौकिकं त्वत्रारण्यकादि द्रष्टव्यम्, अबद्धां पुनरादेशानां भवन्ति पञ्च शतानि किम्भूतानि ?, अत आह-यथैका - तस्मिन् समयेऽद्वितीया 'मरुदेवी' ऋषभजननी 'अत्यन्तस्थावरा' इत्यनादिवनस्पतिकायादुद्धृत्त्य 'सिद्धा' निष्ठितार्था सञ्जातेति, उपलक्षणमेतदन्येषामपि स्वयम्भूरमणजलधिमत्स्यपद्मपत्राणां वलयव्यतिरिक्तसकलसंस्थानसम्भवादीनामिति, लौकिकमप्य ड्डिकाप्रत्यड्डिकादिकरणं ग्रन्थानिबद्धं वेदितव्यमिति गाथार्थः ॥ अत्र वृद्धसम्प्रदायः - आरुहए पवयणे पंच आएससयाणि जाणि अनिबद्धाणि, तत्थेगं मरुदेवा नवि अंगे न उवंगे पाठो अत्थि जहा-अच्चंतं थावरा होइऊण सिद्धत्ति, वीयं सयंभुरमणे समुद्दे मच्छाणं पउमपत्ताण य सव्वसंठाणाणि अत्थि वलयसंठाणं मोत्तु, तैयं Page #410 -------------------------------------------------------------------------- ________________ 407 अध्ययनं-1 - [नि.1023] विण्हुस्स सातिरेगजोयणसयसहस्सविउव्वणं, चउत्थं करडओकुरुडा दोसट्टियरुवज्झाया, कुणालानयरीए निद्दमणमूले वसही, वरिसासु देवयानुकंपणं, नागरेहिं निच्छुहणं, करडेण रूसिएण वुत्तं-'वरिस देव ! कुणालाए,' उक्कुरुडेण भणियं-'दस दिवसाणि पचं य' पुणरवि करडेण भणियं-'मुट्ठिमेत्ताहिं धाराहिं' उक्कुरुडेण भणियं-'जहा रत्तिं तहा दिवं' एवं वोत्तूण-मवर्कता, कुणालाएविपन्नरसदिवसाणुबद्धवरिसणेणं सजाणवया (सा) जलेण उक्तता तओ ते तैयवरिसे साएए नयरे दोऽवि कालं काऊण अहे सत्तमाए पुढवीए काले नरगे बावीससागरोवमट्टिईआ नेरइया स्ण्वुत्ता। कुणालानयरीविनासकालाआ तेरसमे वरिसे महावीरस्स केव्ल्नान्न्स्मुप्प्त्ती। एवं अनिबद्धं, एवमाइ पंचाएससयाणि अबद्धाणि ॥ एवं लोइयं अबद्धकरणं बत्तीसं अड्डियाओ बत्तीसं पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाहे पंचट्ठाणाणि तं जहा-आलीढं पच्चालीढं वैसाहं मंडलं समपयं, तत्थालीढ दाहिणं पाणं अग्गओहुत्तं काउंवामपायं पच्छओहुत्तं ओसारेइ, अंतरंदोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पञ्चालीढं, वैसाहं पण्हीओ अमितराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहुत्ता ओसारेत्ता ऊरुणोवि आउंटावेइ जहा मंडलं भवै, अंतरं चत्तारि पया, समपायं दोवि पाए समं निरंतरं ठवेइ, एयाणि पंचट्ठाणाणि, लोगप्पवाए (ह) सयणकरणं छठें ठाणं, इत्यलं विस्तरेण ॥ उक्तं श्रुतकरणम्, अधुना नोश्रुतकरणमभिधित्सुराहनि. (1024) नोसुअकरणं दुविहं गुणकरणं तह य मुंजणाकरणं । गुणकरणं पुण दुविहं तवकरणे संजमे अतहा ॥ वृ-श्रुतकरणं न भवतीति नोश्रुतकरणम्, 'अमानोनाः प्रतिषेधवाचका' इति वचनात्, 'द्विविधं द्विप्रकारं 'गुणकरणम्' इति गुणानां करणं गुणकरणं, गुणानां कृतिरित्यर्थः, 'तथा' इति nirdeze'caH'samuccaye व्यवहितश्चास्य योगः, कथं ?, योजनाकरणंच' मनः प्रभृतीनां व्यापारकृतिश्चेत्यर्थः,गुणकरणं पुनः 'द्विविधं द्विप्रकार, कथं ?, 'तपकरणम्' इति तपसः अनशनादेर्वाह्या भ्यन्तरभेदभिन्नस्य करणं तपः करणं, तपः कृतिरिति हृदयं, तथा 'संजमे अत्ति संयमविषयं च पञ्चाश्रवविरमणादिकरणमिति भाव इत्ययं गाथार्थः । / इदानीं योजनाकरणं व्याचिख्यासुराहनि. (1025)जणकरणं तिविहं मन 1 वयर काए a3मनसि स्च्चाईं। सट्ठाणि तेसि भेओ चौ 1 चौहा 2 सत्तहा 3 चेव ॥ वृ-योजनाकरणं 'त्रिविधं' त्रिप्रकारं 'मणवैकाए यत्ति मनोवाक्कायविषयं, तत्र 'मनसि सत्यादि' मनोविषयं सत्यादियोजनाकरणं तद्यथा-सत्यमनोयोजनाकरणम्, असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणम्, असत्यामृषामनोयोजनाकरणमिति, 'स्वस्थाने' प्रत्येकं मनोवाक्कायलक्षणं 'तेषां' योजनाकरणानां 'भेदः' विभागः 'चौ चौहा सत्तहा ceva'tti अयमत्र भावार्थः-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यं, काययोजनाकरणं तु सप्तभेदं, तद्यथा-औदारिककाययोजनाकरणम्, एवमौदारिकमिश्रम्, एवं वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम्, Page #411 -------------------------------------------------------------------------- ________________ 408 आवश्यक मूलसूत्रम्-1-1/2 एवं कार्मणकाययोजनाकरणमिति गाथार्थः ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणम्, अधुनाऽत्र येनाधिकार इति तद्दर्शनायाऽऽहनि. (1026) भावसुअसद्दकरणे अहिगारो इत्थ होइ कायव्यो । नोसुअकरणे गुणझुंजणे अ जहसंभवं होइ । / वृ-भावश्रुतशब्दकरणे 'adhikAraH'avatAro भवति कर्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, तस्य अन्ते यथासम्भवाभिधानाद्, इह च भावश्रुतं सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छब्दविशिष्टः श्रुतभाव एव विवक्षितो न तु द्रव्यश्रुतमिति, तत्र वस्तुतोऽस्यानवतारात्, तथा नोश्रुतकरणमधिकृत्य 'गुणझुंजणे यत्ति गुणकरणे योजनाकरणे च यथासम्भवं भवति, अधिकरणमिति गम्यते, तत्र यथासम्भवमिति गुणकरणे चारित्रसामायिकस्यावतारः, तपः संयमगुणात्मकत्वाचारित्रस्य, योजनाकरणे च मनोवाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्यापि भावनीयः, काययोजनायामपि द्वयस्याद्यस्यैवेति गाथार्थः । साम्प्रतं सामायिककरणमेवाव्युत्पन्नवनेयवर्गव्युत्पादनार्थं सप्तभिरनुयोगद्वारैः कृताकृतादिभिः निरूपयन्नाहनि. (1027)कयाकयं 1 केन कयं 2 केसु अ दव्वेसु कीरई वावि 3 / काहे व कारओ 4 नयओपकरणं कैविहं 6 (च) कहं 7? ॥ वृ- 'कयाकयं ति सामायिकस्य करणमिति क्रियां श्रुत्वा चोदक आक्षिपति-एतत्सा-मायिकमस्याः क्रियायाः प्राक् किं कृतं क्रियते ? आहोश्विदकृतमिति, उभयथाऽपि दोषः, कृतपक्षे भावादेव करणानुपपत्तेः, अकृतपक्षेऽपि वान्ध्येयादेरिव करणानुपपत्तिरेवेति, अत्र निर्वचनं, कृतं चाकृतं च कृताकृतं, नयमतभेदेन भावना कार्या, केन कृतमिति वक्तव्यं, तथा केषु द्रव्येष्विष्टादिषु क्रियते ?, कदा वा कारकोऽस्य भवतीति, वक्तव्यं, 'नयत' इति केनालोचनादिना नयेनेति, तथा करणं 'कैविहं' कतिभेदं 'कथं' केन प्रकारेण लभ्यत इति वक्तवयमयं गाथासमासार्थः ॥ अवयवार्थं तु प्रतिद्वारं भाष्यकार एव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽह[भा.175] उप्पन्नाणुप्पन्नं कयाकयं इत्थ जह नमुक्कारे । केणंति अत्थओ तं जिनेहिं सुत्तं गणहरेहिं । / वृ-इहोत्पन्नानुत्पन्नं कृताकृतमभिधीयते, सर्वमेव च वस्तूत्पन्नानुत्पन्नं क्रियते, द्रव्यपर्यायोभयपत्वाद्वस्तुन इति, अत्र नैगमादिनायैर्भावना कार्येति, अत एवाऽऽह-अत्र यथा नमस्कारे नयभावना कृता तथैव कर्तव्येति गम्यते, सा पुनर्नमस्कारानुसारेणैव भावनीयेति द्वारम् । सा पुन भावना-इह केइ उप्पन्नं इच्छंति, केइ अनुप्पन्नं इच्छंति, ते य नेगमाई सत्त मूलनया, तत्थ नेगमोऽनेगविहो, तत्थाइनेगमस्स अनुप्पन्न कीरै नो उप्पन्नं, कम्हा?, जहा पंच अस्थिकाया निच्चा एवं सामाइयंपि न कयाइ नासि न कयाइ न भवदि न कयाइ न भविस्सइ, भुविं च भवै अ भविस्सइ, धुवे नीए अक्खए अव्वए अवट्ठिए निच्चे न एस भावे केणै उप्पाइएत्तिकटु, जदावि भरहेरवएहिं वासेहिं वोच्छिनै तयावि महाविदेहे वासे अव्वोच्छिती तम्हा अनुप्पन्न । Page #412 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1027] 409 सेसाणं नेगमाणं छण्ह य संगहाईण नयाणं उप्पन्न कीरै, जेणं पन्नरससुवि कम्मभूमीसु पुरिसं पडुच्च उप्पज्जइ, जै उप्पन्नं कहं उप्पन्नं ?, तिविहेण सामित्तेण उप्पत्ती भवै, तं जहा-समुट्ठाणेणं वायणाए लद्धीए, तत्थ को णओ कं उप्पत्तिं इच्छइ ?, तत्थ जे पढमवज्जा नेगमा संगहववहारा य त तिविहंपि उप्पत्तिं इच्छंति, समुट्ठाणेणं जहा तित्थगरस्स सएणं उवट्ठाणेणं, वायणाए वायणायरियणिस्साए जहा भगवया गोयमसामी वाइओ, लद्धीए वा अभवियस्स नत्थि, भवियस्स पुण उवएसगमंतरेणावि पडिमाइ दह्णं सामाइयावरणिज्जाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पज्जइ, जहा सयंभूरमणे समुद्दे पडिमासंठिया य मच्छा पउमपत्ताविपडिमासंठिदा साहुसंठिया य, सव्वाणि किर तत्थ संठाणाणि अस्थि मोत्तूण वलयसंठाणं, एरिसं नत्थि जीवसंठाणंति, ताणि संठाणाणि दळूण कस्सइ संमत्तसुयचरित्ताचरित्तसामाइयाइ उप्पज्जेज्जा । उज्जुसुओ पढमं समुट्ठाणेणं नेच्छइ, किं कारणं?, भगवं चेव उट्ठाणं, स एव वायणायरिओ गोयमपभिईणं, तेन दुविहं-वायणासामित्तं लद्धिसामित्तं च, जं भणियं-वायणायरियनिस्साए सामाइयलद्धी जस्स उप्पज्जइ, तिन्नि सद्दणया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विजमाणेवि अभवियस्स न उप्पजइ, तिन्नि सद्दनया लद्धिमिच्छंति, जेण उट्ठाणे वायणायरिए य विजमाणेवि अभवियस्स न उप्पज्जइ, लब्धेरभावात्, एवं उप्पन्नं अनुप्पन्नं वा सामाइयं कञ्जइ, कयाकयंति दारं गतं, अधुना द्वितीयद्वारमधिकृत्याऽऽह-'केन' इति, केन कृतमित्यत्र निर्वचनम्, 'अर्थतः' अर्थमङ्गीकृत्य 'तत्' सामायिकं जिनैः' तीर्थकरैः, सूत्रं त्वङ्गीकृत्य गणधरैरिति, व्यवहारमतमेतत् निश्चयमतं तु व्यक्त्यपेक्षया यो यत्स्वामी तत्तेनैवेति, व्यक्त्यपेक्षश्चेह तीर्थकरगणधरयोरुपन्यासो वेदितव्यः, प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्ग इति, उक्तं च भाष्यकारेण "ननु निग्गमे गयं चिय केण कयंति त्ति का पुणो पुच्छा ? / __ भण्णइ स वज्झकत्ता इहंतरंगो विसेसोऽयं । / 1 ॥ " बाह्यकर्ता सामान्येनान्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना, अयं गाथार्थः । / साम्प्रतं केषु द्रव्येषु क्रियत इत्येतद् विवृण्वन्नाह[भा.176] तं केसु कीरई तत्थ नेगमो भणइ इट्ठदव्वेसु । सेसाण सव्वदव्वेसु पज्जवेसुं न स्व्वेसुण्॥ वृ- 'तत्' सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः 'क्रियते' निर्वर्त्यत इति द्रव्येषु प्रश्नः, नयप्रविभागेनेह निर्वचनं तत्र 'नेगमो भणइ' नैगमनयो भाषते-'इष्टद्रव्येषु' इति मनोज्ञपरिणामकराणत्वान्मनोज्ञेष्वेव शयनाशनादिद्रव्येष्विति, तथाहि 'मनुन्नं भोयणं भोच्चा, मनुन्नं सयनासनं । मनुन्नंसि अगारंसि, मनुन्नं झायए मुनी । / 1 / / इत्यागमः, 'शेषाणां' सङ्ग्रहादीनां सर्वद्रव्येषु, शेषनया हि परिणामविशेषात् कस्यचित् किञ्चिन्मनोज्ञमिति व्यभिचारात्, सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञः परिणाम इति मन्यन्ते, पर्यायेषु न सर्वेष्ववस्थानाभावात्, तथाहि-यो यत्र निषद्यादौ स्थितः न स तत्र तत्सर्वपर्यायेषु, ___ Page #413 -------------------------------------------------------------------------- ________________ 410 आवश्यक मूलसूत्रम् - 1- 1/2 एकभाग एव स्थितत्वात, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पुनरुक्तदोषप्रसङ्गः, तथा coktaM"nanu भणियमुवग्धाए केसुत्ति इहं कओ पुणो पुच्छा ? | केत्ति तत्थ विसओ इह केसु ठियस्स तल्लाहो ॥ 1 ॥ तो हि सव्वद्दव्वावत्थाणं ? ननु जाइमेत्तवयणाओ । धम्माइसव्वदव्वाहारो सव्वो जनोऽवस्सं ॥2॥" अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि सामायिकस्य हेतु:, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात्, अथवाऽन्यथा पुनरुक्तपरिहारः कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य कर्म, कतु रीप्सिततमत्वात्, केन कृतमिति कर्तुः प्रश्नः केषु द्रव्येष्विति साधकतमकरणप्रश्नः, प्राकृते तृतीयाबहुवचनं सप्तमीबहुवचनतुल्यं तृतीयार्थे वा सप्तमीं कृत्वा निर्देशः, न चैतदपि स्वमनीषिकाव्याख्यानं, यतो bhASyakAreNApyabhyadhAyi"visaovi उवग्घाए केसुत्तीहं स एवं उत्ति । सद्धेयणेयकिरियानिबंधनं जेण सामइयं ॥ 1 ॥ ' ( अहवा) कयाकयाइसु कज्जं केण व कयं च कत्तत्ति । केत्ति करणभावी ततियत्थे सत्तमी काउं ॥2॥" इत्यलं प्रसङ्गेनेति गाथार्थ: / / साम्प्रतं कदा कारकोडस्य भवतीत्येतन्नयैर्निरूपयन्नाह [भा. 171] काहु ? उदिट्ठे नेगम उवट्ठिए संगहो अ ववहारो । उज्जुसुओ अक्कमंते सहु समत्तंमि उवउत्तो ॥ वृकदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, इह नयैर्निर्वचनं 'उद्दिट्ठे नेगम' त्ति उद्दिष्टे सति नैगमो मन्यते, इयमत्र भावना-सामान्यग्राहिणो नैगमनस्योद्दिष्टमात्र एव सामायिके गुरुणा शिष्योऽनधीयानोऽपि तत्क्रियाऽननुष्ठायी सन् सामायिकस्य कर्ता वनगमनप्रस्थितप्रस्थककर्तृवत्, यस्मादुद्देशोऽपि तस्य कारणं सामायिकस्य तस्मिंश्च कारणे कार्योपचारः, 'उवट्ठिए संगहो य ववहारो' त्ति सङ्ग्रहो व्यवहारश्च मन्यते उपस्थितः सन् कारको भवतीति, इयमत्र भावना - इहोद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासन्नतरकारणत्वात् सङ्ग्रहव्यवहारयोः कारक इति, ऋजुसूत्र आक्रामन् कारको भवतीति मन्यते, एतदुक्तं भवति- उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः - सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु व्याचक्षते न पठन्नेव, किन्तु समाप्तेः कारक इति सामायिकक्रियां वा प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिये असाधारणं कारणम्, असाधारण कारणेन च व्यपदेश इति, 'सहु समत्तंमि उवउत्तो' त्ति शब्दादयो नया मन्यन्ते - समाप्ते सत्युपयुक्त एव कारको भवति, त्रयाणां च शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि नया मन्यन्ते समाप्ते सत्युपयुक्त एव कारको भवति, सामायिकस्येति भावना, अयं गाथार्थः ॥ कदा कारक इति गतं, नयतो- नयप्रपञ्चत इत्यर्थः, अथवा कदा कारक इत्येतावद् द्वारं गतं, नयत इत्येतत्तु द्वारान्तरमेव, अतस्तदभिधित्सयाऽऽह[भा. 178] आलोअणा य 1 विणए 2 खित्त 3 दिसाऽभिग्गहे अ 4 काले 5 / Page #414 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1027] 411 रिक्ख 6 गुणसंपया वि अ 7 अभिवाहारे अ 8 अट्ठमए ॥ वृ-इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनम्-आलोचनानयः, तथा विनयश्च पवधावनानुरागादिः, तथा 'क्षेत्रम' इक्षुक्षेत्रादि, तथा दिगभिग्रहश्च वक्ष्यमाणलक्षणः, कालश्चाहरादिः, तथा रिक्षसम्पत्-नक्षत्रसंपत् गुणसंपच्च गुणाः-प्रियधर्मादयः, अभिव्याहरणम् अभिव्याहारश्चाष्टमो नय इति गाथासमासार्थः । / व्यासार्थं तु प्रतिपदं भाष्यकार एव सम्यग् न्यक्षेण वक्ष्यति, तथा चाऽऽद्यद्वारव्याचिख्यासयाऽऽह[भा.179] पव्वजाए जुगं तावै आलोअणं गिहत्थेसुं । उवसंपयाइ साहुसु सुत्ते अत्थे तदुभए a॥ वृ-प्रव्रज्यायाः-निष्क्रमणस्य यत् प्राणिजातं स्त्रीपुरुपनपुंसकभेदं 'योग्यम्' अनरूपं तदन्वेषणं, यदिति वाक्यशेषः, तावत्येवाऽऽलोचनाऽवलोकना वा, केषु?-'गृहस्थेषु गृहस्थविषय, इति, एतदुक्तं भवति-योग्यं हि सर्वोपाधिशुद्धमेव भवति, ततश्च तदन्वेषणेन सर्वस्यैव विधेः कस्त्वं ? को वा ते निर्वेदः ? इत्यादिप्रश्नादेराक्षेप इति, ततश्च प्रयुक्तालोचनस्य योग्यता:वधारणानन्तरं सामायिकं दद्यात्, न शेषाणां प्रतिषिद्धदीक्षाणामिति नयः । एवं तावद् गृहस्थस्याकृतसामायिकस्य सामायिकार्थमालोचनोक्ता, साम्प्रतं कृतसामायिकस्य यतेः प्रतिपादयन्नाह उपसम्पदि साधुषु आलोचनेति वर्तते, सूत्रे अर्थे तदुभये च, इयमत्र भावना-सामायिकसूत्राद्यर्थ यदा कश्चिदुपसम्पदं प्रयच्छति यतिस्तदाऽसावालोचनां ददाति, अत्र विधिः सामाचार्यामुक्त एव, आह-अल्पं सामायिकसूत्रं, तत्कथं तदर्थमपि यतेरुपसम्पत् ?, तद्भावे वा कथं यतिः? कथं वा प्रतिक्रमणमन्तरेण शुद्धिरिति ?, अत्रोच्यते, मन्दग्लानादिव्याघाताद् विस्मृतसूत्रस्य यतेः सूत्रार्थमप्युपसम्पदविरुद्धैव, एष्यत्कालं वा दुष्षमान्तमालो क्यानागमतामर्षकं सूत्रमिति, तदभावेऽपि च तदा चारित्रपरिणामोपेतत्वादसौ यतिरेव, शुद्धिश्चास्य यावत् सूत्रमधीतं तावत् तेनैव प्रतिक्रमणं कुर्वत इत्यलं विस्तरेणेति गाथार्थः ॥ अधुनैकगाथयैव विनयादिद्वारत्रयं व्याचिख्यासुराह[भा.180] आलोइए विनीअस्स दिज्जए तं (पडि 2) पसत्थखित्तंमि । ___ अभिगिज्झ दो दिसाओ चरंति वा जहाकमसो । वृ-आलोचिते सति विनीतस्य, पादधावनानुरागादिविनयवत इत्यर्थः,उक्तं च भाष्यकारेण 'अनुरत्तो भत्तिगओ अमुई अनुयत्तओ विसेसण्णू । ujjuttaga'paritaMto इच्छियमत्थं लहै साहू ॥ 1 ॥ दीयते 'तत्' सामायिकं, सत्यापि न यत्र तत्र कचित्, किं तर्हि ?, 'प्रशस्तक्षेत्रे' इक्षुक्षेत्रादाविति, अत्राप्युक्तं 'उच्छुवणे सालिवणे पउमसरे कुसुमिए य वनसंडे । गंभीरसाणुणाए पयाहिणजले जिनघरे वा ॥ 1 ॥ देज्ज न उ भग्गझामियसुसाणसुण्णासु सण्णगेहेसु । ___ छारंगारकयारामेन्झाईदव्वदुढे वा ॥ 2 ॥ ' Page #415 -------------------------------------------------------------------------- ________________ 412 आवश्यक मूलसूत्रम्-1-1/2 तथा 'अभिगृह्य' अङ्गीकृत्य द्वे 'दिशौ' पूर्वां वोत्तरां वा दीयत इति वर्तते, तथा चरन्ती वा, तत्र चरन्ती नाम यस्यां दिशि तीर्थकरकेवलिमनः पर्यायज्ञान्यवधिज्ञानिचतुर्दशपूर्वधरादयो यावद् युगप्रधाना इति विहरन्ति, यथाक्रमश इति गुणोपक्षया तासु दिक्षु यथाक्रमेण दीयत इति, उक्तं च पुव्वाभिमुहो उत्तरमुहो व देजाऽहवा पडिच्छिज्जा । जाए जिनादओ वा दिसाए~ जिनचेइयाई v दिसाए~ जिणचेइयाई वा ॥ 1 ॥ इति गाथार्थः । द्वारत्रयं गतम्, अधुना कालादिद्वारत्रयमेकगाथयैवाभिधित्सुराह[भा.181] पडिकुट्ठदिणे वजिअ रिक्खेसु अ मिगसिराइ भ्न्निएसुण्। पियधम्मई गुणसंपयासु तं होइ दायव्वं ॥ वृ-प्रतिक्रुष्टानि-प्रतिषिद्धानि दिनानि-वासराः, प्रतिक्रुष्टानि च तानि दिनानि चेति विग्रहः, तानि चतुर्दश्यादीनि वर्जयित्वाऽप्रतिक्रुष्टेष्वेव पञ्चम्यादिषु दातव्यमिति योगः, उक्तं च "चाउद्दसिं पन्नरसिं वज्जेज्जा अट्टमिं च नवमिं च । छद्धिं च चउत्थि बारसिं च दोहंपि पक्खाणं ॥ 1 ॥ " एतेष्वपि दिनेषु प्रशस्तेषु मुहूर्तेषु दीयते, नाप्रशस्तेषु, तथा 'RkSeSu'nakSatreSu च मृगशिरादिषु, 'उक्तेषु' ग्रन्थान्तराभिहितेषु, न तु प्रतिषिद्धेषु, उक्तं च - ... "मियसिराद्दापूसो तिन्नि य पुव्वाइ मूलमस्सेसा । हत्थो चित्ता य तहा दह बुड्डिकराइं नाणस्स ॥ 1 ॥ " (तथा)-'संझागयं रविगयं विड्डेरं सग्गहं विलंबिं च । राहुहयं गहभिन्नं च वजए सत्त नक्खत्तो ॥ 2 ॥ तथा प्रियधर्मादिगुणसम्पत्सु सतीषु 'तत्' सामायिकं भवति दातव्यमिति, उक्तं ca___"पियधम्मो दढधम्मो संविग्गोऽवजभीरु असढो य । खंतो दंतो गुत्तो थिरव्वय जींदिओ उज्जू ॥ 1 ॥ " विनीततस्याप्येता गुणसम्पदोऽन्वेष्टव्या इति गाथार्थः । / साम्प्रतं चरमद्वारव्याचिख्या-सयाऽऽह[भा.182] अभिवाहारो कालिअसुअंमि सुत्तत्थतदुभएणं ति । दव्वगुणपज्जवेहि अ दिट्ठीवायंमि बोद्धव्यो । / वृ- 'अभिव्याहरणम्' आचार्यशिष्ययोर्वचनप्रतिवचने अभिव्याहारः, स च 'कालिकश्रुते' आचारादौ 'सुत्तत्थतदुभएणं ति सूत्रतः अर्थतस्तदुभयतश्चेति, इयमत्र भावना-शिष्येणेच्छाकारेणेदमङ्गाधुद्दिशत इत्युक्ते सतीच्छापुरस्सरमाचार्यवचनम् अहमस्य साधोरिदमङ्गमध्ययनुमुद्देशं वोदिशामि-वाचयामीत्यर्थः, आप्तोपदशपारम्यर्पख्यानपनार्थं क्षमाश्रमणानां हस्तेन, न स्वोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतो वाऽस्मिन् कालिकश्रुते a(त) थोत्कालिके, दृष्टिवादे कथमिति ?, तदुच्यते-'दव्वगुणपज्जवेहि य दिठीवायंमि बोद्धव्यो' द्रव्यगुणपर्यायैश्च दृष्टिवादे' भूतवादे बोद्धव्योऽभिव्याहार इति, एतदुक्तं भवति-शिष्यवचनारमाचार्यवचनमुद्दिशामि सूत्रतोऽर्थतश्च Page #416 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1027] 413 द्रव्यगुणपर्यायैः अनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारःब्रवीति शिष्यः-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्वारमष्टमं नीतिविशेषैर्नयैर्गतमिति गाथार्थः ॥ व्याख्याता प्रतिद्वारगाथा, साम्प्रतमधिकृतमूलद्वारगाथायामेव करणं कतिविधमिति व्याचिख्यासुराह- . [भा.183] उद्देस 1 समुद्देसे 2 वायण 3 मणुजाणणं च 4 आयरिए । सीसम्मि उद्दिसिजंतमाइ एअंतु जं कैहा ॥ -इह गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं, तच्चतुर्द्धा-'उद्देस समुद्देसे ति उद्देशकरणं समुद्देशकरणं 'vAyaNamanujAnanaMca'tti वाचनाकरणमनुज्ञाकरणं च, छन्दोभङ्ग-भयादिह वाचनाकरणमत्रोपन्यस्तम्, अन्यथाऽमुना क्रमेण इह-उद्देशो वाचना समुद्देशेऽनुज्ञा चेति गुरोर्व्यापारः, 'आयरिएऽत्ति गुराविदं करणं गुरुविषयमियः, 'सीसम्मि उद्दिसिजंतमाइ' शिष्ये-शिष्यविषयम् उद्दिश्यमानादि-उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणम् अनुज्ञाय-मानकरणं च, 'एयं तुजं कैह' त्ति एतदेव चतुर्विधं तद् यदुक्तं कतिविधमिति गाथार्थः ॥ आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव, इह पुनः किमिति प्रश्न ?, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तम्, इह पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्वं वा करणमविशेषेणोक्तम्, इह गुरुशिष्यक्रियाविशेषाद् विशेषितमिति न पुनरुक्तम्, अथवाऽयमेव करणस्यावसरः, पूर्वत्रानेकान्तद्योतनार्थं विन्यासः कृत इति विचित्रा सूत्रस्य कृतिरित्यलं विस्तरेण, द्वारं 6 / कथमिति द्वारमिदानी, तत्रेयं गाथा__ नि. (1028) कह सामाइअलंभे ? तस्सव्वविघाइदेसवाघाई । देसविघाईफड्डगानंतवडीविसुद्धस्स ॥ नि. (1029) एवं ककारलंभो सेसाणवि एवमेव कमलंभो । एअंत तु भावकरणं करणे अ भए अ जं भ्न्निअण्॥ वृ- अस्या व्याख्या-'कथं' केन प्रकारेण सामायिकलाभ इति प्रश्नः, अस्योत्तरं-तस्यसामायिकस्य सर्वविघातीनि देशविधातीनि च स्पर्धकानि भवन्ति, इह सामायिकावरणं-ज्ञानावरणं दर्शनावरणं (मिथ्यात्व) मोहनीयं च, अमीषां द्विविधानि स्पर्द्धकानि-देशघातीनि सर्वघातीनि च, तत्र सर्वघातिषु सर्वेषूद्घातितेषु सत्सु देशघातिस्पर्द्धकानामप्यनन्तेषूद्घातितेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धयमानः शुभशुभतरपरिणामो भावत्: ककारं लभते, तदनन्तगुणवृद्ध्यैव प्रतिसमयं विशुद्धमानः सन् रेफमित्येवं शेषाण्यपि, अत एवाऽऽह-देशघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य स्त्ः॥ किं? -'एव' मित्यादि, -पर्वार्द्ध गतार्थम्, आह-उपक्रमद्वारे'-भिहितमेतत्क्षयोपशमात् जायते, पुनश्चोपोद्घातेऽभिहितमेतत्-कथं लभ्यत इति तत्रोक्रम्, इह किमर्थं प्रश्न इति पुनरुक्तता, उच्यते, त्रयमप्येतदपुनरुक्तं, कुतः ?, यस्मादुपक्रमे क्षयोपशमात् सामायिकं लभ्यत इत्युक्तम्, उपोद्घाते स एव क्षयोपशमस्तकत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह पुनर्विशेषिततरः प्रश्नः-केषां पुनः कर्मणां स क्षयोपक्षम इति प्रत्यासन्नतरकारणप्रश्न इत्यलं प्रसङ्गेन । द्वारमेवोपसंहरन्नाह-एतदेव-अनन्तरोदितं सामायिक-करणं यत्तद्भावकरणं ___ Page #417 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1- 1/2 'karaNeya'tti उपन्यस्तद्वारपरामर्शः । 'भए ya'tti भयमपि 'यद् भणितं' यदुक्तमिति गाथाद्वयार्थः । मूलद्वारगाथायां करणमित्येतद् द्वारं व्याख्यातम्, एतद्वयाख्यानाच्च सूत्रेऽपि करोमीत्ययमवयव इति, अधुना द्वितीयावयवव्याचिख्यासयाऽऽह 414 [ भा. 184] होइ भयंतो भयांतगो अ रयणा भयस्स छब्मेआ । सव्वंमि वन्निएऽनुकमेण अंतेवि छब्मेआ ॥ वृ- भवति भदन्त इत्यत्र 'भदि कल्याणे सुखे च' अर्थद्वये धातुः 'जूविशिभ्यां झचू' औणादिकप्रत्ययो द्दष्टः, तं दृष्टा प्रकतिरुह्यते, भदि कल्याण इति अनुनासिकलोपश्चेति, तस्यइअउणादिकविधानात्, ततश्च भदन्त इति भवति, भदन्तः- कल्याणः सुखश्चेत्यर्थः, प्राकतशैल्या वा भवति भवान्त इति, अत्र भवस्य - संसारस्यान्तस्तेनाऽऽचार्येण क्रियत इति भवान्तकरत्वाद् भवान्त इति, तथा - भयान्तश्चेत्यत्र भयं त्रासः तमाचार्यं प्राप्य भयस्यान्तो भवतीति भयान्तोगुरुः, भयस्य वाऽन्तको भयान्तक इति, तस्याऽऽमन्त्रणं, 'रचना' नामादिविन्यासलक्षणा, भयस्य 'षड्भेदाः' षट्प्रकाराः -नामस्थापनाद्रव्यक्षेत्रकालभावभेद भिन्नाः, तत्र पञ्च प्रकाराः प्रसिद्धाः, षष्ठं भावभयं सप्तधा - इहलोकभयं परलोकभयमादानभयमकस्माद्भयमश्लोकभयमाजीविकाभयं मरणभयं चेति, तत्रापीहलोके भयं स्वभवाद् यत् प्राप्यते परलोकभयं परभवात्, किञ्चनद्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयम् आदानभय, यत्तु बाह्यनिमित्तमन्तरेणाहेतुकं भयम् अकस्माद् भवति तदाकस्मिकं, 'श्लोक श्लाघायां' श्लोकनं श्लोकः श्लाघा - प्रशंसा तद्विपर्ययोऽश्लोकस्तस्माद् भयमश्लोकभयम्, आजीविकाभयं दुर्जीविकाभयं, प्राणपरिणत्या - गभयं मरणभयमिति, एवं सर्वस्मिन् वर्णिते 'अनुक्रमेण' उक्तलक्षणेनान्तेऽपि षड् भेदा इति, तत्र 'अम गत्यादिषु' अमनमन्ताः- अवसानमित्यर्थः, अस्मिन्नपि षड् भेदाः, तद्यथा - नामान्तः स्थापनान्तः द्रव्यान्तः क्षेत्रान्तः कालान्तः भावान्तश्चेति, नामस्थापने क्षुण्णे, द्रव्यान्तो घटाद्यन्तः, क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तः, भावान्तः औदयिकादिभावान्तः ॥ [भा. 185 ] एवं savvaMmi'vi वन्निअंमि इत्थं तु होइ अहिगारो । सत्तभयविष्पमुक्ते तहा भवंते भयंते अ ॥ वृ- 'एवम्' उक्तेन प्रकारेण 'सर्वस्मिन्' 'नेकभेदभिन्ने भयादौ वर्णिते सति 'अत्र तु ' प्रकृते भवत्यधिकारः प्रकृतयोजना सप्तभयविप्रमुक्तो यस्तेन, तथा भवान्तो यः भदन्तश्चेति, पश्चानुपूर्व्या ग्रन्थ इति गाथाद्वयार्थः ॥ मूलद्वारगाथायां व्याख्यातं भयान्तद्वारद्वयं, तद्व्याख्यानाच्च भदन्तभवान्तभयान्त इति गुर्वामन्त्रणार्थः सूत्रावयव इति, उक्तं च- भाष्यकारेण 'आमंतेइ करेमी भदंत ! सामाइयंति सीसोऽयं । आहामंतणवणं गुरुणो किंकारणमिणंति ॥1॥ ( भण्णइ) - गुरुकुलवासोवसंगहत्थं जहा गुणत्थीह । निचं गुरुकुलवासी हवेज सीसो जओऽभिहियं ॥2॥ नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ 3 ॥ Page #418 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1029] 415 आवस्सयंपि निच्चं गुरुपामूलंमि देसियं होइ । वीसुपि हि संवसओ कारणओ जणइ सेजाए ॥ 4 ॥ एवं चिय सव्वावस्सयाइ आपुच्छिऊण कज्जाई । जाणावियमामंतणवयणाओ जेण सव्वेसि ॥ 5 ॥ सामाइयमाईयं भदंतसद्दो य जं तयाईए । तेणाणुवत्तै तओ करेमि भंतेत्ति सव्वेसु । / 6 / / किच्चाकिच्चं गुरुवो विदंति विणयपडिवत्तिहेउं च । ऊसासाइ पमोत्तं तयणापुच्छाय पडिसिद्धं ॥ 7 ॥ गुरुविरहमिवि ठवणागुरूवि सेवोवदंसणत्थं च । jinavirahami'vi जिनबिंबसेवणामंतणं सफलं ॥ 8 ॥ रनो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोक्खस्सवि गुरुणो सेवा विनयहेउं ॥ 9 ॥ " इत्यादि, कृतं विस्तरेण । / साम्प्रतं सामायिकद्वारव्याचिख्यासयाऽऽहनि. (1030)सामं 1 समं च 2 सम्मं 3 इग 4 मवि सामाइअस्स एगट्ठा । नामं ठवणा दविए भावमि अतेसि निक्खेवो । / नि. (1031)महुरपरिणाम सामं 1 समं तुला 2 संम खीरखंडजुई 3 / दोरे हारस्स चिई इग 4 मेआई तु दव्वंमि ॥ वृ. इह सामं समं च सम्यक् 'इगमवि' देशीपदं क्वापि प्रदेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽह-सामायिकस्यैकार्थिकानि । अमीषां निक्षेपमुपदर्शयन्नाह-नामस्थानपनाद्रव्येषु भावे च नामादिविषय इत्यर्थः, "तेषां' सामप्रभृतीनां निक्षेपः, कार्य इति गम्यते, स चायंनामसाम स्थापनासाम द्रव्यसाम भावसाम च, एवं समसम्यक्पदयोरपि द्रष्टव्यः । तत्र नामस्थापने क्षुण्णे एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह_ 'महुरे' त्यादि,-इहौघतो मधुरपरिणामं द्रव्य-शर्करादि द्रव्यसाम समं 'तुला' इति भूतार्थालोचनायां समं तुलाद्रव्यं, सम्यक् क्षीरखण्डयुक्तिः ' क्षीरखण्डयोजनं द्रव्यसम्यगिति, तथा 'दोरे' इति सूत्रदवरके मौक्तिकान्येवाधिकृत्य भाविपर्यायापेक्षया 'हारस्य' मुक्ताकलापस्य चयनं चितिः-प्रवेशेनं द्रव्येकम्, अत एवाह-'एयाहं तु दव्बंमित्ति एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः । / साम्प्रतं भावसामादि प्रतिपादयन्नाहनि. (1032) आओवमाइ परदुक्खमकरणं 1 रागदोसमज्झत्थं । . नाणाइतिगं 3 तस्साइ पोअणं 4 भावसामाई ॥ वृ- आत्मोपमया-आत्मोपमानेन परदुःखाकरणं भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः, एतदुक्तं भवति-आत्मनव परदुःखाकरणपरिणामो भावसाम, तथा 'रागद्वेषमाध्यस्थ्यम्' अनासेवनया रागद्वेषमध्यवर्तित्वं समं, सर्वत्राऽऽत्मनस्तुल्यरूपेण वर्तनमित्यर्थः, तथा ज्ञानादित्रयमेकत्र सम्यगिति गम्यते, तथाहि-ज्ञानदर्शनचारित्रयोजनं सम्यगेव, मोक्ष Page #419 -------------------------------------------------------------------------- ________________ 416 आवश्यक मूलसूत्रम्-1-1/2 प्रसाधकत्वादिति भावना, 'तस्य' इति सामादि सम्बध्यते, 'आत्मनि प्रोतनम्' आत्मनि प्रवेशनम् इकमुच्यते, अत एवाऽऽह-'भावसामाई' भावसामादावेतान्युदाहरणानीति गाथार्थः ॥ सामायिकशब्दयोजना चैवं द्रष्टव्य-इहाऽत्मन्येव साम्न इकं निरुक्तनिपातनात् साम्रो नकारस्याऽऽय आदेशः, ततश्च सामायिकम, एवं समशब्दस्याऽऽयादेशः, समस्य वा आयः समायः स एव सामायिकमिति, एवमन्यत्रापि भावना कार्येति कृतं प्रसङ्गेन ॥ साम्प्रतं सामायिकपर्यायशब्दान् प्रतिपादयन्नाह-ग्रन्थकारः नि. (1033) समया सम्मत्त पसत्थ संति सुविहिअ सुहं अनिंदं च । अदुगुंछिअमरगरिहिअं अनवजमिमेऽवि एगट्ठा । / वृ-निगदसिद्धैव । आह-अस्य निरुक्तावेव 'सामाइयं समैय' मित्यादिना पर्यायशब्दाः प्रतिपादिता एव तत् पुनः किमर्थमभिधानमिति ?, उच्यते, तत्र पर्यायशब्दमात्रता, इह तु वाक्यन्तरेणार्थनिरूपणमिति, एवं प्रतिशब्दमर्थाभेदतोऽनन्ता गमा अनन्ताः पर्याया इति चैकस्य सूत्रस्येति ज्ञापितं भवति, अथवाऽसम्मोहार्थं तत्रोक्तावप्यभिधानमदुष्टमेव इत्यत evoktam'ime'vi egaTTha'tti एतेऽपि तेऽपीत्यदोषः । / साम्प्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयन्नाहनि. (1034)को कार o?, करंतो किं कम्मं ?, जंतु कीरई तेन । किं कारयकरणाण य अन्नमणनं च ? अक्खेवो । वृ-इह 'करोमि भदन्त ! सामायिकम्' इत्यत्र कर्तृकर्मकरणव्यवस्था वक्तव्या, यथा करोमि राजन् ! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः ? इत्यत आह-'करेंतोऽत्ति तत् कुर्वन्नत्मैव, अथ किं कर्म घटादिसंस्थानीयम? इत्यत्राऽऽह-यत्तु क्रियते' nirvaya'te 'तेन' क; तच्च तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युद्देशादिचतुर्विधमिति निर्वचनम्, एवं व्यवस्थिते सत्याह-'किं कारगकरणाण य' ति किं कारककरणयोः?, चशब्दात् कर्मणश्च परस्परतः कुलालघटदण्डादीनामिवान्यत्वम्, आहोश्विदनन्यत्वमेवेति ?, उभयथाऽपि दोषः, कथम् ?, अन्वत्वे सामायिकवतोऽपि तत्फलस्य मोक्षास्याभावः, तदन्यत्वाद्, मिथ्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत्, तस्यानादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः । विजृम्भितं चात्र भाष्यकारेण __ "अन्नत्ते समभावा-भावाओ तप्पओयणाभावो । पावै मिच्छस्स व से सम्मामिच्छाऽविसेसो य ॥ 1 ॥ अह व मई-भिन्नेणवि धनेन सधनोत्ति होइ ववएसो । सधनो य धनाभागी जह तह सामाइयस्सामी ॥ 2 ॥ तं न जओ जीवगुणो सामइयं तेन विफलता तस्स । अन्नत्तणओ जुत्ता परसामइयस्स वाऽफलता ॥ 3 ॥ जै भिन्नं तब्भावेऽवि नो तओ तस्सभावरहिओत्ति । अन्नानिच्चिय निच्चं अंधो व समं पईवेणण ॥ 4 ॥ Page #420 -------------------------------------------------------------------------- ________________ 417 अध्ययनं-1 - [नि.1034] एगत्ते तन्नासे नासो जीवस्स संभवे भवणं । कारगसंकरदोसो तदेकयाकप्पणा वावि । / " इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाहनि. (1035) आया हु कारओ मे सामाइयं कम्म करणमाया य । परिणामे सइ आया सामाइयमेव उ पसिद्धी । वृ-इहाऽऽत्मैव कारको मम, तस्य स्वातन्त्रेण प्रवृत्तेः, तथा सामायिकं कर्म तद्गुणत्वात्, करणं चोद्देशादिलक्षणं तक्रियत्वादात्मैव, तथाऽपि यथोक्तदोषाणामसम्भव एव, कुत इत्याह-यस्मात् परिणामे सत्यात्मा सामायिकं, परिणमनं-परिणामः कथञ्चित् पूर्वरूपापरित्यागेनोत्तररूपापत्तिरिति, उक्तं च ___ "नार्थान्तरगमो यस्मात्; सर्वथैव न चाऽगमः । परिणामः प्रमासिद्ध, इष्टश्च खलु पण्डितैः ॥ 1 ॥ " / इत्यादि, तस्मिन् परिणामे सति, अयमत्र भावार्थः- परिणामे सति तस्य नित्यानित्याद्यनेकरूपत्वाद् द्रव्यगुणपर्यायाणामपि भेदाभेदसिद्धेः, अन्यथा सकलसंव्यवहारो च्छेदप्रसङ्गाद्, एकान्तपक्षणायत्वानन्यत्वयोरनभ्युपमाद्, इत्थं चैकत्वानेकत्वापक्षयोः कर्तृकर्मकरणव्यवस्थासिद्धे. 'आत्मा' जीवः सामायिकमेव तु प्रसिद्धिः, तथाहि-न तदेकान्तेन अन्यत् तद्गुणत्वान्न चानन्य(त) गुणत्वादेवेति, इत्थं चैतदद्गीकर्तव्यम्, अन्यथा गुणगुणिनोरेकान्तभेदे विप्रकृष्टगुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषात्, द्दश्यते च यदा कश्चिद्धरिततरूतरूणशाखाविसररन्ध्रोदरान्तरतः किमपि शुकूपश्यति तदा किमियं पताका किं वा बलाकेत्येवं प्रतिनियतगुणिविषय इति, अभेदपक्षे तु संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादित्यलं विस्तरेणेति गाथार्थः । / भाष्यकारदूषणानि त्वमूनि "आया हु कारओ मे सामाइय कम्म करणमाआ य । तम्हा आया सामाइयं च परिणामओ एकं ॥ 1 ॥ जं नाणाइसहावं सामाइय जोगमाइकरणं च । उभयं च स परिणामो परिणामाणन्नया जं च ॥ 2 ॥ तेनाया सामइयं करणं च चसद्दओ अभिन्नाई। ननु भणियमणन्नत्ते तन्नासे जीवनासोत्ति ॥ 3 ॥ जै तप्पज्जयनासो को दोसो होइ ? सव्वहा नत्थि । जं सो उप्पायव्वयधुवधम्माणंतपज्जाओ ॥ 4 ॥ सव्वं चिय पैसमयं उप्पज्जइ नासए य निचं च । एवं चेव य सुहदुक्खबंधमोक्खाइसब्भावो ॥ 5 ॥ एगं चेव य वत्थु परिणामवसेण कारगंतरयं । पावै तेनादोसो विवक्खया कारगं जं च ॥ 6 ॥ | 24/27 Page #421 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1- 1/2 कुंभ व माणकत्ता कम्मं स एवं करणं च । नाणाकारगभावं लहै जहेगो विवक्खा ॥7॥ जह वा नाणाणण्णी नाणी नियओवओगकालंमि । गोऽवि तरसभावो सामाइयकारगो चेवं ॥ 8 ॥ " साम्प्रतं परिणामपक्षे सत्येकत्वानेकत्वापक्षयोरविरोधेन कर्तृकर्मकरणव्यवस्थामुपदर्शयन्नाहनि. (1036) एगत्ते जह मुट्ठि करेइ अत्यंतरे अत्यंतरे घडाईणि । दव्वत्यंतर भावे गुणस्स किं केन संबद्धं ! | वृ- 'एकत्वे' कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्ता तद्धस्त एव कर्म तस्यैव च प्रयत्नविशेषः करणमिति, तथाऽर्थान्तरे-कर्तृकर्मकरणानां भेदे दृष्ट एव तद्भावः, तथा चाऽऽह - घटादीनि यथा करोतीति वर्तते, तत्रापि कुलालः कर्ता घटः कर्म दण्डादि करणमिति । इह च सामायिकं गुणो वर्तते, स च गुणिनः कथञ्चिदेव भिन्न इति । विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद्, गुणिन इत्यथः, एकान्तैनैवार्थान्तरभावे-भेदे सति, कस्य ? गुणस्य किं केन सम्बद्धामिति ? न किञ्चित् केनचित् सम्बद्धं, ज्ञानादीनामपि गुणत्वात्तेषामपि चाऽऽत्यादिगुणिभ्य एकान्तभिन्नत्वात्, संवेदनाभावत्ः सर्वव्यवस्थानुपपत्तेरिति भावना, एवमेकान्तेनानर्थान्तरभावेऽपि दोषा अभ्यूह्या इति गाथार्थः ॥ 418 कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोपोऽपि नास्ति, अनुवादद्वारेण चालना- प्रत्यवस्थान- प्रवृत्तेरित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सर्वं सावद्यं योगमित्याद्यवशिष्यते, तदिह सर्वशब्दनिरूपणायाऽऽह नि. (1037 ) नामं 1 ठवणा 2 दविए 3 आएसे 4 निरवसेस 5 चेव । तह सव्वधत्तसव्वं च 6 भावसव्वं च सत्तमयं 7 ॥ वृ- इह सर्वमिति कः शब्दार्थः ?, उच्यते, 'सृ गतौ' इत्यस्य औणादिको वप्रत्ययः सर्वशब्दो वा निपात्यते स्त्रियते स इति श्रियते वाऽनेनेति सर्वः, तदिदं च नामसर्व स्थापनासर्वं द्रव्यसर्वम् आदेशसर्वं निरवशेषसर्वं, तथा सर्वधत्तसर्वं च भावसर्वं च सप्तममिति समासार्थः ॥ व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनायत्य शेषभेदव्याचिख्यासया पुनराह [भा. 185] दविए चौरो भंगा सव्व 1 मसव्वे अ 2 दव्व 1 देसे अ 2 / आएस सव्वगामो नीसेसे सव्वगं दुविहं ॥ वृ- 'द्रव्य' इति द्रव्यसर्वे चत्वारो भङ्गा भवन्ति, तानेव सूचयन्नाह - 'सव्वमसव्वे अ दव्व देसे ya'tti-अयमत्र भावार्थ:-इह यद्विवक्षितं द्रव्यमङ्गुल्यादि तत् कृत्नं परिपूर्णम् अनूनं स्वैरवयवैः सर्वमुच्यते, सकलमित्यथः, एवं तस्यैव द्रव्यस्य कश्चित्स्वावयवो देशः कृत्प्रतया - स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तद्देशे च सर्वत्वं, तेयोरेव यथास्वमपरिपूर्णतायामसर्वत्वं ततश्चतुर्भङ्गी द्रव्यं सर्वं देशोऽपि सर्वः 1 द्रव्यं सर्वं देशोऽसर्वंः 2 देशः सर्वः द्रव्यमसर्वं 3 देशोऽसर्वः द्रव्यमप्यसर्वम् 4, अत्र यथाक्रममुदाहरणं Page #422 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 1037] 419 सम्पूर्णमङ्गुलि द्रव्यसर्वं तदेव देशोनं द्रव्यमसर्व, तथा देशः पर्व तत्सम्पूर्व देशसर्वम् पर्वैकदेशः देशासर्वम्, एवं द्रव्यसर्वम् । अथाऽऽदेशसर्वमुच्यते- आदेशनम् आदेश उपचारो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते देशेऽपि, यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते - सर्वं घृतं भुक्तं वा, pradhAna'pyucAraH, यथा ग्रामप्रधानेषु पुरुषेषु गतेषु ग्रामो गत इति व्यपदिश्यते, तत्र प्रधानपक्षमेवाधिकृत्याऽऽह ग्रन्थकारः - 'आएस सव्वगामी' त्ति आदेशसर्वं सर्वो ग्रामो गत इत्याघात इति वेति क्रियाभावनोक्तैव । एवमादेशसर्वमुक्तम्, अथ निरवशेषसर्वमभिधीयते, तत्राऽऽह - 'निस्सेसे सव्वगं दुविहं' ति निरवशेषसर्व 'द्विविधं' द्विप्रकारं सर्वापरिशेषसर्व तद्देशापरिशेषसर्वं चेति गाथार्थः । अत्रोदाहरणमाह - [भा. 186] अनिमिसिणो सव्वसुरा सव्वापरिसेससव्वगं एअं 1 / तसापरिसेसं सव्वे काला जहा असुरा 2 ॥ वृ- 'अनिमेषिणः sarvasurAH'animiSanayanAH सर्वे देवा इत्यर्थः, सर्वापरिशेषसर्वमेतत्, यस्मान्न कश्चिद्देवानां मध्येऽनिमिषत्वं व्यभिचरतीति, तथा तद्देशापरिशेषमिति तद्देशपरिशेषसर्वं सर्वे काला यथा असुरा इति इयमत्र भावना - तेषामेव देवानां देश एको निकायः असुराः, ते च सर्वं एवासितवर्णा इति गाथार्थः ॥ सर्वधत्तसर्वप्रतिपादनायाऽऽह [भा. 187] सा हवै सव्वघत्ता दुपडोआरा जिआ य अजिआ य । दव्वे सव्वघडाई सव्वद्धत्ता पुणो कसिणं ॥ वृ- सा भवति 'सव्वधत्ता' इत्यत्र सर्वं जीवाजीवाख्यं वस्तु धत्तं निहितमस्यां विवक्षायामिति सर्वधत्ता, ननु 'दधातेही' ति हिशब्दादेशाद्धितमिति भवितव्यं कथं धत्तमिति ?, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वान्न दोषः, अथवा धत्त इति डित्थवदव्युत्पन्न एव यच्छाशब्दः, अथवा सर्वं दधातीति सर्वधं निरवशेषवचनं सर्वधमात्तं-आगृहीतं यस्यां विवक्षायां सा सर्वधात्ता, एवमपि निष्ठान्तस्य पूर्वनिपातः, 'जातिकालसुखादिभ्यः परवचनमिति परनिपात एव, अथवा सर्वधेन आत्ता सर्वधात्ता तया यत् सर्वं तत् सर्वधात्तासर्वमिति, सा च भवति सर्वधात्ता 'दुपडोयार' ति द्विप्रकारा - जीवाश्चाजीवाश्च, यस्मात् यत् किञ्चनेह लोकेऽस्ति तत् सर्वं जीवाश्चाजीवाश्च न ह्येतद्व्यतिरिक्तमन्यदस्ति, अत्राऽऽह - द्रव्यसर्वस्य सर्वधत्तासर्वसय च को विशेष इति ?, अयमभियप्रायः द्रव्यसर्वमपि विवक्षयाऽशेषद्रव्यविषयमेव, अत्रोच्यते, 'दव्वे सव्वघडाई' इह द्रव्यसर्वे सर्वे घटादयो गृह्यन्ते, आदिशब्दादङ्गुल्यादिपरिग्रहः, सर्वधत्ता पुनः कृतस्नं वस्तु व्याप्य व्यवस्थितेति विशेष इत्ययं गाथार्थः । अधुना भावसर्वमुच्यते - [भा. 188] भावे सव्वोदै ओदयलक्खणओ जहेव तह सेसा । इत्थ उ खओवसमिए अहिगारोऽसेससव्वे अ ॥ वृ- 'भाव' इति द्वारपरामर्शः, सर्वो द्विपकारोऽपि शुभाशुभभेदेन औदयिकः- उदयलक्षणः कर्मोदयनिष्पन्न इत्यर्थः यथैवायमुक्तस्तथा शेषा अपि स्वलक्षणतो वाच्या इति वाक्यशेषः, तत्र मोहनीयकर्मोपशमस्वभावतः शुभः सर्व एवौपशमिकः, कर्मणां क्षयादेव शुभः सर्वः क्षायिकः, शुभाशुभश्च मिश्रः सर्वः क्षायोपशमिकः, परिणतिस्वभावः सर्वः शुभाशुभश्च पारिणामिकः Page #423 -------------------------------------------------------------------------- ________________ 420 आवश्यक मूलसूत्रम्-1-1/2 एवं व्युत्पत्त्यर्थप्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयन्नाह-'एत्थ u'ityAdi, अत्र तु 'क्षायोपशमिक' इति क्षायोपशमिकभावसर्वेण अधिकारः, अवतार उपयोग इत्यर्थः, 'अशेषसर्वेण च' निरवशेष-सर्वेण चेति गाथार्थः । व्याख्यातः सौत्रः सर्वावयवः, साम्प्रतं सावद्या वयवव्या-चिख्यासयाऽऽहनि. (1038) कम्ममवजं जं गरिहाइंति कोहाइणो व चत्तारि । सह तेन जो उ जो पञ्चक्खाणं इवै तस्स ॥ वृ- 'कर्म' अनुष्ठानमवद्यं भण्यते, किमविशेषेण ?, नेत्याह-'यद् गर्हितम्' इति यन्निन्द्यमित्यर्थः, क्रोधादयो वा चत्वारः, अवद्यमिति वर्तते, सर्वावद्यहेतुत्वात् तेषां कारणे कार्योपचारात्, सह तेन-अवद्येन 'यस्तु योगः' य एव व्यापारः असौ सावध इत्युच्यते, 'pratyAkhyAnaM'niSedhalakSaNaM भवति तस्य' सावधयोगस्य, पाठान्तरं वा-'कम्मं वजं जंगरहियं तिआ इह तु 'वृजी वर्जनेऽइत्यस्य वर्जनीयं वयं त्यजनीयमित्यर्थः, शेषं पूर्ववत्, नवरं सह वर्षेन savaya'H प्राकृते सकारस्य दीघदिशात् सावजमिति गाथार्थः ॥ अधुना योगोऽभिधीयते, स च द्विधा-द्रव्ययोगो भावयोगश्च, तथा चाऽऽहनि. (1039) दब्बे मनवयकाए जोगा दव्वा दुहाउ भावंमि । जोगा सम्मत्ताईं पसत्य इअरो उ विवरीओ ॥ दृ- 'द्रव्य' इति द्वारपरामर्शः, 'मनवैकाए जोगा दव्वे' त्ति मनोवाक्काययोग्यानि द्रव्याणि द्रव्ययोगः, एतदुक्तं भवति-जीवेनागृहीतानि गृहीतानि वा स्वव्यापारावप्रवृत्तानि द्रव्ययोग इति, द्रव्याणां वा हरीतक्यादीनां योगो द्रव्ययोगः, 'दुहा उ bhAvaMmi'tti द्विधैव द्विप्रकार एव, 'भाव' इति भावविषयः 'जोगोऽत्ति योगोऽधिकृतः-प्रशस्तोऽप्रशस्तश्च, तत्र सम्मत्ताई pasatya'tti सम्यक्त्वादीनाम्, आदिशब्दाद् ज्ञानचरणपरिग्रहः, प्रशस्तः युज्यतेऽनेन करणभूतेनाऽऽत्माऽपवर्गेणेतिकृत्वा, 'इयरो उ विवरीओऽत्ति इतरस्तु मिथ्यात्वादियोगः, 'विपरीत' इत्यप्रशस्तो वर्तते, युज्यतेऽनेनाऽऽत्यमाऽष्टविधेन कर्मेणेतिकृत्वाऽयं गाथार्थः ॥ सावधं योगमिति व्याख्यातौ सूत्रावयवाविति, अधुना प्रत्याख्यामीत्यवयवप्रस्तावात् प्रत्याख्यानं निरूप्यते, इह प्रत्याख्यामीति वा प्रत्याचक्षे इति वा उत्तमपुरुपैकवचने द्विधा शब्दौ, तत्राऽऽद्यः प्रत्याख्यामीति, प्रतिशब्दः प्रतिषेधे AG आभिमुख्ये ख्या प्रकथने, प्रतीपं आभिमुख्येन ख्यापनं सावद्ययोगस्य करोमि प्रत्याख्यामीति, अथवा 'चक्षिङ् व्यक्तायां वाचि प्रतिषेधस्याऽऽदरेणाभिधानं करोमि प्रत्याचक्षे, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, इदं च षट्प्रकारं नामस्थापना-द्रव्यक्षेत्रातीच्छाभावभेदभिन्नमिति, तत्र च नामस्थापने क्षुण्णत्वादनात्य द्रव्यप्रत्याख्यानादि प्रतिपादयन्नाहनि. (1040) दव्वंमि निण्हगाई 3 निव्विसयाई अहोइ खित्तंमि 4 / भिक्खाईणमदाणे ऐच्छ 5 भावे पुणो दुविहं 6 ॥ वृ-द्रव्यमिति द्वारपरामर्शः, 'niNhagAi'tti निवादिप्रत्यख्यानम्, आदिशब्दाद् द्रव्ययोद्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा यत् प्रत्याख्यानं तद् द्रव्यप्रत्याख्यानमिति, 'निव्विसयाइण य Page #424 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1040] 421 होइ खित्तंमिति निर्विषयादि च भवति क्षेत्र इति, तत्र निर्विषयस्याऽऽदिष्टस्य क्षेत्रप्रत्याख्यानम्, आदिशब्दानगरादिप्रतिषिद्धपरिग्रहः, "भिक्षादीनामदानेऽति (ग) छे' ति भिक्षणं-भिक्षा प्राभृतिकोच्यते, आदिशब्दात् वस्त्रादिपरिग्रहः, तेषामदाने सत्यतिगच्छेति वन्नमतीच्छेति वेति प्रत्याख्यानं, 'भावे पुणो दुविहं' ति भाव इति द्वारपरापर्शः, भावप्रत्याख्यानं पुनर्द्विविधं, तत्र भावप्रत्याख्यानमिति भावस्य-सावद्ययोगस्य प्रत्याख्यानं भावतो वा-शुभात् परिणामोत्पादाद् भावहेतोर्वा-निर्वाणार्थं वा भाव एव वा-सावद्य-योगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानमिति गाथार्थः । साम्प्रतं वैविध्यमेवोपदर्शयन्नाहनि. (1041)सुअ नोसुअ सुअ दुविहं पुव्व 1 मपुव्वं 2 तु होइ नायव्वं । नोसुअपच्चक्खाणं मूले 1 तह उत्तरगुणे a2॥ व- 'suyaNosuya'tti श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुयं दुविहंति श्रुतप्रत्याख्यानं द्विविधं, द्वैविध्यमेव दर्शयति-'पुब्वमपुव्वं तु होइ नायव्वंति पूर्वश्रुतप्रत्यख्यानमपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्वमेव, अपूर्व श्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादिकमिति, तथा 'नोसुयपञ्चक्खाणं ति नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यदित्यर्थः, 'मूले तह उत्तरगुणे ya'tti मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, तत्र मूलगुणप्रत्याख्यानं देशसर्वभेदं, देशतः श्रावकाणां सर्वतस्तु संयतानामिति, इहाधिकृतं सर्वं, सामायिकानन्तरं सर्वशब्दोपादानादिति गाथार्थः ॥ इह च वृद्धसम्प्रदायः 'पञ्चक्खाणे उदाहरणं रायधूयाएवरिसं मंसं न खाइयं, पारणए अणेगाणं जीवाणं घाओ कओ, साहूहिं संबोहिया, पव्वैया, पुव्वं दव्वपच्चक्खाणं पच्छा भावपञ्चक्खाणं जातमिति कृतं प्रसङ्गेन । प्रत्याख्यामीति व्याख्यातः सूत्रावयवः, अधुना यावज्जीवतयेति व्याख्यायते-इह चाऽऽदौ भावार्थमेव-आभिधित्सुराहनि. (1042) जावदवधारणमि जीवणमवि पाणधारणे भ्न्निअण्। . आपाणाधारणाओ पावनिवित्ती इहं अत्थो । वृ-यावद् इत्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण' इति वचनात्, ततश्चाप्पाणधारणात्-प्राणधारणं यावत् पापनिवृत्तिरित्यर्थः, परतस्त न विधिर्नापि प्रतिषेधो, विधावाशंसादोषप्रसङ्गात् प्रतिषेधे तु सुरादिपूत्पन्नस्य भङ्गप्रसङ्गादिति गाथार्थः ॥ इह च जीवन जीव इति क्रियाशब्दोऽयं, न जीवतीति जीव आत्मपदार्थः, जीवनं तु प्राणधारणं, जीवनं जीवितं चेत्येकोऽर्थः, तत्र जीवितं दशधा वर्तते, तदेव तावदादौ निरूपयन्नाहनि. (1043)नामं 1 ठवणा 2 दविए 3 ओहे 4 भव 5 तब्भवे a6 भोगे a7| संजम 8 जस 9 कित्तीजीविअंच 10 तं भण्णई दसहा ॥ वृ- नामजीवितं स्थापनाजीवितं द्रव्यजीवितम् ओघजीवितम् भवजीवितं तद्भवजीवितं भोगजीवितं च तथा संयमजीवितं यशोजीवितं कीर्तिजीवितं च तद्भण्यते दशधेति गाथासमासार्थः । / अवयवार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनात्य शेषभेदव्याचिख्यासयाऽऽह [भा.189] दव्वे सच्चित्ताई 3 आउअसद्दव्वया भवे ओहे 4 / Page #425 -------------------------------------------------------------------------- ________________ 422 आवश्यक मूलसूत्रम्-1-1/2 - नेरइयाईण भवे 5 तब्भव तत्थेव उववत्ती 6 ॥ वृ. 'द्रव्य' इति द्वारपरामर्शः, द्रव्यजीवितं सच्चित्तादि आदिशब्दान्मिश्राचित्तपरिग्रहः, इह च कारणे कार्योपचाराद् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तद्रव्यजीवित-मिति, द्विपदादिद्रव्यस्य चान्ये, उक्तं द्रव्यजीवितं, 'आउयसद्दव्वया भवे ओहेऽत्ति आयुरिति प्रदेशकर्म तद्रव्यसहचरितं जीवस्य प्राणधारणं सदैव संसारे भवेदोघ इति द्वारपरामर्शः ओघजीवितं, सामान्यजीवितमित्यर्थः, इदं चाङ्गीकृत्य यदि परं सिद्धा मृताः, न पुनरन्ये कदाचन इत्युक्तमोघजीवितं, 'नेरइयाईण भवेत्ति नारकादीनामिति, आदिशब्दात् तिर्यङ्नरामरपरिग्रहः, भव इति द्वारपरामर्शः, स्वभवे स्थितिर्भवजीवितमिति, उक्तं भवजीवितं, 'तब्भव तत्थेव uvavatti'tti तस्मिन् भवे जीवितम् तद्भवजीवितं, इदं चौदारिकशरीरिणामेव भवति, यत आह-तत्रैवोपपत्तिः, तत्रैवोपपात इत्यर्थः, भवश्व तदायुष्कबन्धस्य प्रथमसमयादारभ्य यावच्चरमसमयानुभवः, स चौदारिकशरीरिणां तिर्यङ्मनुष्याणां, तद्भवोपपत्तिमागतानां तद्भवजीवितं भवति, ननु च भवजीवितमनन्तरं चतुर्दा वर्णितं नारकादिगतिसमापनानां याऽवस्था, तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वैव भवस्थितिः यथास्वमभाधासहिता भवजीवितम्, इह तु तदाभवजीविते आबाधोनिका कर्मस्थितिः, तद्भवोदयात् प्रभृति कर्मनिषेकः तद्भवजीवितमिति महान् विशेषः, तत् किमर्थमौदारिकाणामेव ?, उच्यते ?, तेषां हि गर्भकालव्यवहितं योनिनिःसरणं जन्मोच्यते, तेन च गर्भकालेन सहैव तद्भजीवितं, वैक्रियशरीरिणां तूपपातादेव कालान्तराव्यवहितं जन्मेति जीवित स्वाबाधाकालसहितमितिकृत्वा तद्भवजीवितमौदारिकाणामेव सुप्रतिपादमिति, तेषां चेदं स्वकायस्थित्यनुसारतो विज्ञेयमिति गाथार्थः । उक्तं तद्भवजीवितं । नि. (1044) भोगंमि चक्किमाई 7 संजमजी' तु संजयजनस्स 8 / जस 9 कित्ती अभगवओ 10 संजमनरजीव अहिगारो ॥ - वृ. भोगंमित्ति द्वारपरामर्शः, भोगजीवितं च चक्रवादीनाम्, अदिशब्दाबलदेववासुदेवादिपरिग्रहः, उक्तं च भोगजीवितं, 'संजमजीयं तु saMjayajaNassa'tti संयमजीवितं तु 'संयतजनस्य' साधुलोकस्य, उक्तं संयमजीवितं, 'जसकित्ती य भगवओऽत्ति यशोजीवितं भगवतो महावीरस्य, कीर्तिजीवितमपि तस्यैव, अयं चानयोर्विशेषः-दानपुण्यफला कीर्तिः, पराक्रमकृतं यशः' इति, अन्येत्विदमेकमेवाभिदधति, असंयमजीवितं चाविरतिगतं संयमप्रतिपक्षतो गृह्णन्तीति, "संजमनरजीव अहिगारोऽत्ति-संयमनरजीवितेनेहाधिकार इति गाथार्थः ॥ यावजीवता चे 'जीव प्राणधारण' इत्यस्याव्ययीभाव समासे 'यावदवधारण' इत्यनेन निवृत्ते भावप्रत्यय उत्यादिते यावज्जीवं भावः षष्ट्या 'व्ययादाप्सुपः इति सुपलुक्, तस्य 'भावस्त्वतला' विति तलि स्त्रीलिङ्गता यावज्जीवता तया यावज्जीवतया, तत्रालाक्षणिकवर्णलोत् 'जावजीवाए' इति सिद्धम्, अथवा प्रत्याख्यानक्रिया अन्यपदार्थ इति तामभिसमीक्ष्य समासो बहुव्रीहिः, यावज्जीवो यस्यां सा यावज्जीवा तयेत्यलं प्रसङ्गेन, तिस्त्रो विधा यस्य योस्य स त्रिविधः सावद्ययोगः, स च प्रत्याख्येय इति कर्म संपद्यते, कर्मणि च द्वितीया विभक्तिः, तं त्रिविधं योगं, त्रिविधनैव Page #426 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1044] 423 करणेन, करणे तृतीयेति, मनसा वाच कायेन चेति, अत्र मनःप्रभृतीनां पूर्वं स्वरूपं दर्शितमेवेति न प्रतन्यते,नवरं भावार्थ उच्यते-तत्र 'त्रिविधं त्रिविआधेने' त्यत्रानन्तरस्य करणस्य विवरणसूत्रमेवेदं, यदुत-मनसा वाचा कायेनेति, तस्य च करणस्य कर्म प्रत्यख्येयो योगस्तमपि सूत्र एव विवृणोति-न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्येऽहमिति । अत्राऽऽहकिं पुनः कारणमुद्देशक्रममतिलमय व्यत्सासेन निर्देशः कृत इति?, अत्रोच्यते, योगस्य करणतन्त्रो (त्रतो) पदेशनार्थं, तथाहि-योगः करणवश एव, करणानां भावे योगस्यापि भावादभावे चाभावादिति, करणाना मेव तथा क्रियारूपेण परिणतेरित्यत्र बहु वक्तव्यं तत्तुं नोच्यते ग्रन्थविस्तरभयादिति, अपरस्त्वाह-न करोमि न कारणामि कुर्वन्तं न समनुजानामीत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते, तथा चातिरिक्तेन सूत्रेण नार्थः, उच्यते, साभिप्रायकमिदम्, अनुक्तस्याप्यर्थस्य सङ्ग्रहार्थं, यस्मात् सम्भावनेऽपिशब्दोऽयं, सोऽयमपिशब्दः उभयशब्दमध्यस्थ एतत् करोति-यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यनुज्ञापयन्तमप्यन्यं नानुजानामि, तथा यथा वर्तमानकाले कुर्वन्तमन्यं न समनुजानामीति एवमपिशब्दादतीतकाले कृतवन्तमपि कारितवन्तमपि तथाऽनागतेऽपि काले करिष्यन्तमपि कारयिष्यन्तमपीति त्रिकालोपसङ्ग्रहो वेदितव्य इति, न क्रियाक्रियावतोर्भेद एव अतो न केवला क्रिया सम्भवतीति ख्यापनार्थमन्यग्रहणम्, अत्रापि बहु वक्तव्यं तत्तु नोच्यते मा भूत् मुग्धमतिविनेयसम्मोह इति, किञ्चित्तु सूत्रस्पर्शनियुक्तौ वक्ष्याम इति । एवं तावदिदमेतावत् सूत्रस्य व्याख्यातम् । / इह च सर्वं सावध योग प्रत्याख्यामीत्यत्र प्रत्याख्यानं गृहस्थान् साधूंचाधिकृत्य भेदपरिणामतो निरूपयन्नाहनि. (1045) सीआलं भंगसयं तिविहं तिविहेण समीगुत्तीहिं । सुत्तप्फासिअनिनुत्तिवित्थरत्थो गओ एवं ॥ वृ-गुरवस्तु व्याचक्षते-तदिदमेतावत् सूत्रस्य व्याख्यातं, साम्प्रतं त्रिविधं त्रिविधेनेत्येतदेव किल व्याचष्टे, तत्र त्रिविधं सावधं योगं प्रत्याख्येयं कृतकारितानुमतिभेदभिन्न त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति यतः अतस्तद्भेदोपदर्शनायैवाऽऽह-सिआलं भंगसयं गाहा ॥अत्राऽऽह्-य्द्येव्मिः सर्वसावधयोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशदधिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यानभेदत्वादयुक्तमेतदिति, अत्रोच्यते, न, प्रत्याख्यानसामान्यतो गृहस्थप्रत्या-ख्यानभेदाभिधानेऽप्यदोषत्वादित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र 'सीयालं bhaMgasayaM'ti-एतद्भव्यते, 'सीयालं मंगसयं गिहिपच्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयव्वं पयत्तेणं । / 1 / / तिन्नि तिया तिन्नि दुगा तिन्निक्किका य होंति योगेसुं । तिदुएकं तिदुएक्कं चेव करणाई ॥ 2 ॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियं च । दो नव तिय दो नवगा तिगुणिय सीयालभंगसयं ॥ 3 ॥ ' का पुनरत्र भावना ?, उच्यते-न करेइ न कारवेइ करेंतमपि अन्नं न समणुजाणइ मणेणं Page #427 -------------------------------------------------------------------------- ________________ 424 आवश्यक मूलसूत्रम्-1-1/2 वायाए काएणं एस एक्को भेओ 1 / co0-न करेईच्चाइतिगं गिहिणो कह होइ देसविरास्स ? / A0-भन्नै विसयस्स बहिं पडिसेहो अनुमईएवि ॥ 4 ॥ केई भणंति गिहिणो तिविहंतिविहेण नत्थि संवरणं । तं न जओ निद्दिर्3ह पन्नत्तीए विसेसेउं ॥ 5 ॥ तो कह निजुत्तीएऽनुमैनिसेहोत्ति ? सो सविसयंमि । सामण्णेणं नस्थि उ तिविहं तिविहेण को दोसो ? ॥ 6 ॥ पुत्ताईसंतइणिमित्तमिथमेक्कारसिं पवण्णस्स । जंपति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि ॥ 7 ॥ आह कहं पुण मनसा करणं कारावणं अनुमई य । जह वयतणुजोगेहिं करणाई तह भवे मनसा ॥ 8 ॥ तदहीनत्ता वैतणुकरणाईणं अहव मनकरणं । ___ सावजजोगमणणं पन्नत्तं वीयरागेहिं ॥ 9 ॥ कारवणं पुण मनसा चिंतेइ य करेउ एस सावजं । चिंतेई य कए पुण सट्ट कयं अनुमईं होइ॥10॥ एस एक्को भेओ गओ ॥ इदानि बितिओ भेओ-न करेइ न कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेण वायाए एस एक्को 1, तहा मणेणं काएण य बितिओ 2, तहा वायाए काएण य ततिओ 3, एस बितिओ भूलभेओ गओ । / इयाणि तइओ-ण करेइ न कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेण वायाए एस एक्को 1, तहा मणेणं काएण य बितिओ 2, तहा वायाए य ततिओ 3, एस बितिओ भूलभेओ गओ ॥ इदानिं तइओ-न करेइ न कारवेइ करेंतंपि अन्नं न समणुजाणइ मणेण एक्को 1 वायाए बितिओ 2 काएण ततिओ 3 एस तै मूलभेओ गओ । इदानिं चउत्थो-न करेइ न कारवेइ मणेण वायाए कारणं एक्को 1 न करेइ करेंतंपि नानुजाणइ बितीओ 2 न कारवेइ करेंतं नानुजाणइ 3 तइओ एस चउत्थो मूलभेओ, इदानं पंचमो-न करेइ न कारवेइ मणेणं वायाए एस एक्को 1 न करेइ करेंतं नानुजाणइ एस बितिओ 2 न कारवेति नानुजाणइ एस तइओ 3 एए तिन्नि भंगा वायाए लद्धा, anna'vi तिनि, मणेणं काएण य एमेव लब्भंति 3, तहाऽवरेवि वायाए काएण य लब्भंति तिन्नि तिन्नि 3, एवमेव एए सव्वे नव, एवं पञ्चमोऽप्युक्तो मूलभेद इति । इयाणिं छट्ठो-ण करेइ न कारवेइ मणेणं एस एक्को, तह य न करेइ करेंतं नानुजाणइ मणेणं एस बितिओ, न कारवेइ क्रें। नानुजाणइ मनसैव तृतीयः, एवं वायाए काएणवि तिन्नि भंगा लब्मंति, षष्ठोऽपि मूलभेदः, अधुना सप्तमोऽभिधीयते इति-ण करेइ मणेण वायाए काएण य एक्को, एवं न कारवेइ मणादीहिं एस बितिओ, करेंतं नानुजाणइत्ति तइओ, सप्तमोऽप्युक्तो मूलभेद इति । इदानीमष्टमः-न करेइ मणेणं वायाए एक्को तहा मणेण काएण य एस बितिओ, तहा वायाए काएण य एस तइओ, एवं न कारवेइ एत्थवि तिन्नि भंगा एवमेव लब्भंति, करेंतं नानुजाणइ एत्थ वि तिण्णि, Page #428 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 1045] 425 एष उक्तोऽष्टमः । इदानीं नवमः न करेइ मणेण एक्को 1 न कारवेइ बितिओ 2 करें नानुजाणइ एस तइओ, एवं वायाए बितियं काएणवि होइ तितयमेव, नवमोप्युक्तः इदानीमागतगुणनं क्रियते ऽलद्धफलमाणमेअं भंगा उ हवंति औणपन्नासं । तीयागगयसंपैगुणियं कालेण होइ इमं ॥ 1 ॥ सीयालं भंगसयं कह ? कालतिएण होइ गुणणाओ । तीयस्स पडिक्कमणं पञ्चुप्पन्नस्स संवरणं ॥ 2 ॥ पच्चक्खाणं च तहा होइ य एसस्स एव गुणणाओ । कालतिएणं भणियं जिनगणहरवायएहिं च ॥3॥ एवं तावद् गृहस्थप्रत्याख्यानभेदाः प्रतिपादिताः, साम्प्रतं साधुप्रत्याख्यानभेदान् सूचयन्नाह - 'तिविहं तिविहेणं' त्ति अयमत्र भावार्थ:-त्रिविधं त्रिविधेनेत्यनेन सर्वसावद्ययोगः प्रसिद्ध एव हिंसादिः, तं स्वयं सर्वं न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति, एकैकं करणात्रिकेनमनसा वाचा कायेनेति नव भेदाः, अतीतानागतवर्तमानकालत्रयसम्बद्धाश्च सप्तविंशतिरिति, इदं च प्रत्याख्याने भेदजालं 'समीगुत्तहिं' ति समितिगुप्तिषु सतीषु भवति, समितिगुप्तिभिर्वा निष्पद्यते, तत्रेर्यासमितिप्रमुखाः प्रवीचाररूपाः समितयः पञ्च गुप्तयश्च प्रवीचाराप्रवीचाररूपा मनोगुप्याद्यास्तिस्त्र इति उक्तं च 'समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भइयव्वो । कुसलवैमुदीरंतो जं वैगुत्तोऽवि समिओऽवि ॥1॥ अन्ये तु व्याचक्षते - किलैता अष्टौ प्रवचनमातरः सामायिकसूत्रसङ्ग्रहः, तत्र 'करेमि भंते ! sAmAiyaM'ti पंच समिईंओ गहिआओ, 'सव्वं सावज्जं जोगं पञ्चक्खामि ति तिन्नि गुत्तीओ गहियाओ, एत्थ समिईओ पवत्तणे निग्गहे य गुत्तीओत्ति, एयाओ अट्ठ पवयणमायाओ जाहिं सामाइयं चोद्दसय पुव्वाणि मायाणि, माउगाओत्ति मूलं भणियंति होइ । / इहैव प्रायः सूत्रस्पर्शनिर्युक्तिवक्तव्यताया उक्तत्वात् मध्यग्रहणे च तुलादण्डन्यानेनाऽऽद्यन्तयोरप्या-kSepAdidamAha'suttapphAsiyaNinaJjuttivittha - रत्थो गओ एवं त्ति सूत्रस्पर्शनियुक्तिविस्तरार्थो गतः, 'एवम्' उक्तेन प्रकारेणेति गाथार्थः ॥ साम्प्रतं सूत्र एवातीतादिकालग्रहणं त्रिविधमुक्तमिति दर्शयन्नाहनि. (1046) सामाइयं करेमी पच्चक्खामी पंडिक्कमामित्ति । पच्चुप्पन्नमणागयाईअकालाण गहणं तु । / वृ- सामायिकं करोमि तथा प्रत्याख्यामि सावद्यं योगमिति, तथा प्रतिक्रमामीति प्राकृतस्य, इदं हि यथासमयमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उक्तं च- 'अईयं निंदै पडुप्पन्नं संवरेइ अनागयं पच्चक्खाइ 'त्ति गाथार्थः ॥ साम्प्रतं तस्य भदन्त ! प्रतिक्रमामीत्येतद् व्याख्यायते--तत्र 'तस्ये' त्यधिकृतो योगः संबध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म, कर्मणि च द्वितीया विभक्तिरतस्तमित्यभिधेये तस्येत्यभिधीयते किमर्थमिति ?, आह-प्रयोजनार्थं षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणाऽवयवलक्षणा वा, योऽसौ योगस्त्रि Page #429 -------------------------------------------------------------------------- ________________ - 426 आवश्यक मूलसूत्रम्-1-1/2 कालविषयस्तस्यातीतं सावद्यमंशमवयवं प्रतिक्रमामि न शेषं वर्तमानमनागतं वा, केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्यं योगं सम्बन्धयन्ति, तन युज्यते, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणप्रयोजनाभावात्, ग्रन्थगुरुत्वापत्तेश्च, अविशिष्टमपि संबध्य पुनर्विशेषेऽवस्थापनीयस्तच्छब्द इति ग्रन्थगुरुता, यदेतत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितमतः प्रायश्चित्तमासेवितेऽतीतविषयमिति गतत्वादतीतप्रतिक्रमणमिति न वक्तव्यम्, इह पुनरुक्तप्रसङ्गात्, यस्मादस्य प्रतिक्रमामीतिशब्दस्य कर्मणा भवितव्यमवश्यं, तच्च भूतं सावधयोगं मुक्त्वा नान्यत् कर्म भवितुमर्हति, तस्मात्तस्येत्यवयवलक्षणया षष्ठ्या सम्बन्धः । / आह-यद्येव पुनरुक्तादिभयादभिधीयते तत इदमपरमाशङ्कापदमिति दर्शयतिनि. (1047) तिविहेणंति न जुत्तं पडिपयविहिणा समाहि जेण । . अत्थविगप्पणयाए गुणभावणयत्तिको दोसो ? ॥ वृ-'त्रिविधं trividhena'tyatra त्रिविधेनेत्ययुक्तमिति, अत आह-'प्रतिपदविधिना समाहितं येन' यस्मात् प्रतिपदमभिहितमेव, 'मनसा वाचा कायेने ति, अत्रोच्यते, अर्थविकल्पनया गुणभावनयेति वा को दोषः ?, एतदुक्तं भवति-अर्थविकल्पसङ्ग्रहार्थ न पुनरुक्तम्, अथवा गुणभावना पुनः पुनरभिधानाद्भवतीति न दोषः, अथवा मनसा वाचा कायेनेत्यभिहिते प्रतिपदं न करोमि न कारयामि नानुजानामीति 'यथासङ्ख्यमनुदेशः समानाना' मिति यथासङ्ख्यकमनिटं मा प्रापदिति त्रिविधेनैकैकमुच्यते, त्रिविधमित्यत्राप्ययमेव प्रायः परिहार इति गाथार्थः । / इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'तस्य भदन्त ! pratikramAmI'tyatra भदन्तः, पूर्ववद् अतिचारनिवृत्तिक्रियाभिमुखश्च तद्विशुद्धयर्थमामन्त्रयत इति अत्राऽऽह-ननु पूर्वमुक्त एव भदन्तः स एवानुवर्तिष्यते, एवमर्थं चादौ प्रयुक्त इत्यतः किं पुनरनेनेति ?, अत्रोच्यते, अनुवर्तनार्थमेव अयं पुनरनुस्मरणाय प्रयुक्तः, यतः परिभाषा-अनुवर्तन्ते च नाम विधयो, न चानुवर्तनादेव भवन्ति, किं, तर्हि ?, यत्नाद्भवन्ति, 'स चायं यत्नः punaruccAraNa'miti, अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ज्ञापितं भवति-सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति, उक्तं च भाष्यकारेण __'सामाइयपच्चप्पणवयणो वाऽयं भदंतसद्दोत्ति । सव्वकिरियावसाणे भणियं पच्चप्पणमनेनं ॥ 1 ॥ इति कृतं प्रसङ्गेन, प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृममभिधीयते, तच्च द्विधा-द्रव्यतो भावतश्च, तथा चाह नियुक्तिकारःनि. (1048) दव्बंमि निण्हगार्ह कुलालमिच्छंति तत्थुदाहरणं । भावंमि तदुवउत्तो मिआवई तत्थुदाहरणं । / वृ- द्रव्य इति द्वारपरामर्शः, द्रव्यप्रतिक्रमणं तदभेदोपचारात् तद्वदेवोच्यते, अत एवाहनिह्नवादि, आदिशब्दादनुपयुक्तादिपरिग्रहः, कुलालमिथ्यादुष्कृतं तत्रोदाहरणं, तच्चेदम्-एगस्स कुंभकारस्स कुडीए साहुणो ठिया, तत्थेगो चेल्लओ तस्स कुंभगारस्स कोलालाणि अंगुलिधणुहएणं पाहाणएहिं विंधै, कुंभगारेण पडिजग्गिउं दिट्ठो, भणिओ य-कीस मे कोलालाणि काणेसि?, Page #430 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1048] 427 जा खुड्डुओ भणइ-मिच्छामि दुक्कडंति, एवं सो पुणोऽवि विधिऊण मिच्छामि दुक्कडंति, पच्छा कुंभगारेण तस्स खुड्डगस्स कन्नामोडओ दिन्नो, सो भणइ-दुक्खाविओऽहं, कुंभगारो भणैमिच्छामि दुक्कडं, एवं सो पुणो पुणो कन्नामोडियं दाऊण मिच्छादुक्कडंति करेइ, पच्छा चेल्लओ भणइ-अहो सुंदरं मिच्छामिदुकंडति, कुंभगारो भणइ-तुज्झवि एरिसं चेव मिच्छा दुक्कडंति, पच्छा Thio vidhiyvvss| 'जं दुक्कडंति मिच्छा तं चेव निसेवई पुणो पावं । पच्चक्खमुसावाई मायाणिडिप्पसंगो य ॥ 1 ॥ एयं दव्वपडिक्कमणं । भावप्रतिक्रमणं प्रतिपादयति-भाव इति द्वारमरामर्श एव, तदुपयुक्त एव' तस्मिन्-अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः तत्रोदाहरणं, तच्चेदम्-भगवं वद्धमानसामी को संबीए समोसरिओ, तत्थ चंदसूरा भगवंतं वंदगा सविमाणा ओइण्णा, तत्थ मियावई अजा उदयणमाया दिवसोत्तिकाउं चिरं ठिया, सेसाओ साहुणीओ तित्थयरं वंदिऊण सनिलयं गयाओ, चंदसूरावि तित्थयरं वंदिऊण पडिगया, सिग्घमेव वियालीभूयं, मियावई संभंता, गया अज्जचंदणासगासं । ताओ य ताव पडिकंताओ, मियावई आलोएउं पवत्ता, अजचंदनाए भण्णइ-कीस अज्जे ! चिरं ठियासि ?, न जुत्तं नाम तुम उत्तमकुलप्पसूयाए एगागिनीए चिरं अच्छिउंति, सा सब्भाबेण मिच्छामिदुक्कडंति भणमाणी अज्जचंदनाए पाएसु पडियाअज्जचंदना य ताए वेलाए संथारं गया, ताहे निद्दा आगया, पसुत्ता, मियावईएवि तिव्वसंवेगमावण्णाए पायपडियाए चेव केवलनाणं समुप्पन्न । सप्पो य तेणंतेणमुवागओ,अजचंदनाए य संथारगाओ हत्थो ओलंबिओ,मियावईए मा खजिहितित्ति सो हत्थो संथारगं चडाबिओ, सा विउद्धा भणइ-किमेयंति?, अज्जवि तुमं अच्छसित्ति मिच्छामि दुक्कडं, निद्दप्पमाएणं न उहावियासि,स मियावईं भणइ-एस सप्पो मा भे खाहीत्ति अतो हत्थो चडाविओ, सा भणइ-कहिं ? सो, सा दाएइ, अज्जचंदना अपेच्छमाणी भणइ-अज्जे ! किं ते ऐसओ ?, सा भणइ-आमं, तो किं छाउमत्थिओ केवलिओत्ति ?, भणइ-केवलिओ, पच्छा अज्जचंदना पाएसु पडिऊण भणइ-मिच्छामि दुक्कडंति, केवली आसाइओत्ति, इयं भाव्प्द्दिक्क्म्न्न्ण्। एत्थ गाहा _ 'जै य पडिक्कमियव्वं अवस्स काऊण पावयं कम्मं । तं चेव न कायव्वं तो होइ पए पडिकंतो ॥ 1 ॥ ' त्ति -गाथार्थः । / इह च प्रतिक्रमामीति भूतात् सावधयोगानिवर्तेऽह- मित्युक्तं, भवति, तस्माच्च निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामीति गर्हामि, अत्र निन्दामीति जुगुप्सेत्यर्थः गहामीति न तदेवोक्तं भवति, एवं तर्हि को भेद एकार्थत्वे ?, उच्यते, सामान्यार्थाभेदेऽपीष्टविशेषार्थो गह शब्दः, यथा सामान्ये गमनार्थे गच्छतीति गौः, सर्पतीति सर्पः, तथाऽपि गमनविशेषो'-वगम्यते, शब्दार्थादेव, एवमिहापि निन्दागर्हयोरिति ॥ तं चार्थविशेष दशर्यतिनि. (1049) सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो । दव्वे चित्त्यरसुआ भावेसु बहू उदाहरणा । Page #431 -------------------------------------------------------------------------- ________________ आवश्यक मूलसूत्रम् - 1- 1/2 वृ- सचरित्रस्य सत्त्वस्य पश्चात्तापो निन्दा, स्वप्रत्यक्षं जुगुप्सेत्यर्थः, उक्तं च- 'आत्मसाक्षिकी निन्दा" 'तीए चउक्कनिक्खेवोऽत्ति तस्यां तस्या वा नामादिभेदचतुष्को निक्षेप इति, तत्र नामस्थापने -अनाध्त्याऽऽह-'दव्वे चित्तकरसुया भावेसु बहू उदाहरण' त्ति द्रव्यनिन्दायां चित्रकरसुतोदाहरणं, सा जहा रन्ना परिणीया अप्पाणं निंदियाइयत्ति, भावनिन्दायां सुबहून्युदाहरणानि योगसङ्ग्रहेषु वक्ष्यन्ते, लक्षणं पुनरिदं 428 'हा ! दुडु कयं हा ! दुद्बु कारियं दुट्टु अनुमयं इति । अंतो अंतो डज्झइ पच्छातावेण वेवंतो ॥1॥' त्ति गाथार्थः ॥ नि. (1050) गरहावि तहाजाईअमेव नवरं परप्पगासणया । दव्वंमि मरुअनायं भावेसु बहू उदाहरणा ॥ वृ- गर्हाऽपि 'तथाजातीयैवे ऽति निन्दाजातीयैव, नवरमेतावान् विशेषः- परप्रकाशनया गर्हा भवति, य गुरोः प्रत्यक्षं जुगुप्सा सा गहेंति, 'परसाक्षिकी गर्हे' ति वचनाद्; असावपि चतुर्विधैव, तत्र नामस्थापने अनाद्दत्यैवाह - 'दव्वंमि मरुअणायं भावेसु बहू उदाहरण' त्ति । तत्र द्रव्यगर्हायां मरुकोदाहरणं, तच्चेदम् - आनंदपुरे मरुओ ण्हुसाए समं संवासं काऊण उवज्झायस्स कहेइ जहा सुविए हुसाए समं संवासं गओमिति । भावगर्हाए साधू udAharaNaM'gaMtUNa गुरुसगासे काऊण य अंजलिं विनयमूलं । जह अप्पणो तह परे जाणावण एस गरहा उ ॥ 1 ॥' त्ति -गाथार्थः ॥ तत्र निन्दामि गर्हामीत्यत्र गर्हा जुगुप्सोच्यते, तत्र किं जुगुप्से ?, 'आत्मानम्' अतीतसावद्योगकारिणमश्लाध्यम्, अथवाऽत्राणम् - अतीतसावद्ययोगत्राणविरहितं जुगुप्से, सामायिकेनाधुना त्राणमिति, अथवा 'अत सातत्यगमने' अतनमतीतं - सावद्ययोगं सततभवनप्रवृत्तं निवर्तयामीति, 'व्युत्सृजामी 'ति विविधार्थी विशेषार्थो वा विशब्दः उच्छब्दो मृशार्थः सृजामि त्यजामीत्यर्थः, विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, अतीतसावद्ययोगं व्युत्सृजामीति वा, अवशब्दोऽधः शब्दस्यार्थे विशेषेणाधः सृजामीत्यर्थः नन्वेवं सावद्ययोगपरित्यागात् करोमि भदन्त ! सामायिकमिति सावद्ययोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोगे वैपरीत्यमापद्यते, तत्र, यस्मात् मांसादिविरमणक्रियानन्तरं व्यवसृजामीति प्रयुक्ते तद्विपक्षत्यागो मांसभक्षणनि वृत्तिरभिधीयते, एवं सामायिकानन्तरमपि प्रयुक्ते व्यवसृजामिशब्दे तद्विपक्षत्यागोऽवगम्यते, स च तद्विपक्षः सुगम एवेत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानत्वात् प्रारम्भस्य ॥ साम्प्रतं व्युत्सर्गप्रतिपादनायाऽऽह ग्रन्थकारः 7 नि. (1051) दव्वविउस्सग्गे खलु पसन्नचंदो हवे उदाहरणं । पडिआगयसंवेगो भावंमिवि होइ सो चेव ॥ वृ- इह द्रव्यव्युत्सर्गः - गणोपधिशरीरान्नपानादिव्युत्सर्गः, अथवा द्रव्यव्युत्सर्गः आर्तध्यानादिध्यायिनः कायोत्सर्ग इति, अत एवाऽऽह द्रव्यव्युत्सर्गे खलु प्रसन्नचन्द्रो भवत्युदाहरणं, भावव्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्मशुकुध्यायिनः कायोत्सर्ग एव तथा चाऽऽहप्रत्यागतसंवेगो ऽभावेऽपि' भावव्युत्सर्गेऽपि भवति स एव प्रसन्नचन्द्र उदाहरणमिति गाथाक्षरार्थः । Page #432 -------------------------------------------------------------------------- ________________ अध्ययनं -1 - [ नि. 1051] 429 तस्स भावार्थः कथानकादवसेयः, तच्चेदम् - खीपइट्ठिए नयरे पसन्नचंदो राया, तत्थ भगवं महावीरो समोसढो, तओ राया धम्मं सोऊण संजायसंवेगो पव्वइओ, गीयत्थो जाओ । अन्नया जिनकप्पं पडिवजिउकामो सत्तभावनाए अप्पाणं भावेइ, तेणं कालेण रायगिहे नयरे मसाणे पडिमं पडिवन्नो, भगवं च महावीरो तत्थेव समोसढो, लोगोऽवि वंदगो नीइ, दुवे य वाणियगा खीपइट्ठियाओ तत्थेव आयाया, पसन्नचंदं पासिऊण एगेण भणियं - एस अम्हाणं सामी रायलच्छि परिच्चैय तवसिरिं पडिवन्नो, अहो से धन्नया, बितिएण भणियं कुओ एयस्स धण्णया ?, जो असंजायबलं पुत्तं रज्जे ठविऊण pavvaio, pavvaio, so तवस्सी दाइगेहिं परिभविज्जइ, णयरं च उत्तमक्खयं पवण्ण ताव, एवमणेण बहुओ लोगो दुक्खे ठविओत्ति अदट्ठव्वो एसो, तं सोऊण कोवो जाओ, चिंतियं ca'nena को मम पुत्तस्स अवकरेइत्ति ?, नूनममुगो, ता किं तेन ?, एयावत्थगओ णं वावाएमि, माणससंगामेण रोद्दझाणं पवन्नो, हत्थिणा हत्थि विवाएइत्ति, विभासा । एत्यंतरे सेणिओ भगवं वंदओ णीइ, तेणवि दिट्ठो वंदिओ य, अणेण ईसिंपि न य निज्झाइंतओ, सेणिएण चिंतियं सुक्कज्झाणोवगओ एस भगवं, ता एरिसंमि झाणे कालगयस्स का गइ भवैत्ति भगवंतं पुच्छिस्सं, सेणिएण चिंतियं सुक्कज्झाणोवगओ एस भगवं, ता एरिंसंमि झाणे कालगयस्स का गइ भवैत्ति भगवंतं पुच्छिस्सं, तओ गओ वंदिऊण पुच्छिओऽनेन भगवं - जंमि झाणे ठिओ मएवंदिओ पसन्नचंदो तंमि मयस्स कहिं उववाओ भवै ?, भगवया भणियं - अहे सत्तमा पुढवीए, तओ सेणिएण चिंतियं-हा ! किमेयंति ?, पुणो पुच्छिस्सं । एत्यंतरंमि अ पसन्नचंदस्स मानसे संगामे पहाणनायगेण सहावडियस्स असिसत्तिचक्क - कप्पणिप्पमुहाई खयं गयाई पहरणाई, तओऽणेण सिरत्ताणेणं वावाएमित्ति परामुसियमुत्तिमंगं, जाहे लोयं कयंति, तओ संवेगमावण्णो महया विसुज्झमाणपरिणामेण अत्ताणं निंदिउं पयत्तो, समाहियं चणेण पुणरवि सुक्कं झाणं । एत्यंतरंमि सेणिएणवि पुणोऽवि भगवं पुच्छिओ-भगवं! जारिसे झाणे संपइ पसन्नचंदो वट्टै तारिसे मयस्स कहिं उववाओ ?, भगवया भणियंअनुत्तरसुरेसुंति, तओ सेणिएण भणियं पुव्वं किमन्नहा परूवियं उआहु मया अन्नहा अवगच्छियंति ?, भगवया भणियं न अन्नहा परूवियं, सेणिएण भणियं किं वा कहं वत्ति ?, तओ भगवया सव्वो वत्तंतो साहिओ । एत्यंतरंमि य पसन्नचंदसमीवे दिव्वो देवदुंदुहिसणाहो महंतो कलयलो उद्धाइओ, तओ सेणिएण भणियं भगवं ! किमेयंति ?, भगवया भणियं तस्सेव विसुज्झमाण-परिणामस्स केवलनाणं समुप्पन्नं, तओ से देवा महिमं करेंति । एस एव दव्वविउस्सग्ग-भावविउस्सग्गेसु उदाहरणं ॥ साम्प्रतं समाप्ती यथाभूतोऽस्य कर्ता भवति सामायिकस्य तथाभूतं संक्षेपतोऽभिधित्सुराह नि. (1052) सावज्जजोगविरओ तिविहं तिविहेण वोसिरिअ पावं । सामाइ अमाईए एसोऽनुगमो परिसमत्तो ॥ वृ- सावद्ययोगविरतः, कथमित्याह-त्रिविधं त्रिविधेन व्युत्सृज्य पापं न तु सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावद्ययोगविरतः सन् त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्यं, 'सामायिकादौ' सामायिकारम्भसमये एषोऽनुगमः परिसमाप्तः, अथवा सामायिकादौ सूत्र इति, आदिशब्दात् Page #433 -------------------------------------------------------------------------- ________________ 430 आवश्यक मूलसूत्रम्-1-1/2 सर्वमित्याद्यवयवपरिग्रह इति गाथार्थः । / उक्तोऽनुगमः, सम्प्रति नयाः, ते च नैगमसङ्ग्रहव्यवहार ऋजुसूत्रशब्दसमभिरूढवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति, स्वरूपं चैतेषामधः सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तथा चाऽऽहनि. (1053) विजा चरणनएसुं सेससमोआरणं तु कायव्वं । . सामाइअनित्ती सुभासिअत्था परिसमत्ता । वृ-vijAcaraNanaesuM'tti विद्याचरणनययोः ज्ञानक्रियानययोरित्यर्थः, 'सेससमोयारणं तु kAyavvaM'ti शेषनयसमवतारः कर्तव्यः, तुशब्दो विशेषणार्थः, किं विशिनष्टि?-तौ च वक्तव्यौ, सामायिकनियुक्तिः सुभाषितार्थी परिसमाप्तेति प्रकटार्थमिति गाथार्थः ॥ साम्प्रतं स्वद्वार एव शेषनयान्तविनाधिकृतमहिमानौ अनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतया विहितौ ज्ञानचरणनयावुच्येते, तत्र ज्ञाननयदर्शनमिदं-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाऽऽहनि. (1054) नायंमि गिण्हिअव्वे अगिण्हिअव्वंमि चेव अत्यंमि । जइअव्वेव इअ जो उवएसो सो नओ नामं ॥ वृ 'नायंमिति ज्ञाते सम्यक्परिच्छिन्ने ऽगिव्हियव्वेत्ति ग्रहीतव्ये उपादेये अगिण्हियव्वंमित्ति अग्रहीतव्ये अनुपादेये हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्यागृहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैव व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते atyaMmi'tti अर्थ ऐहिकामुष्मिके, तत्रैहिकः ग्रहीतव्यः स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादि-रुपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिः अग्रहीतव्यो मिथ्यात्वादिः उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे ऽजइअव्वमेत्ति अनुस्वारलोपाद् यतितव्यम् 'एवम्' अनेन क्रमेणैहिकामुष्मिकफलप्राप्तयर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थं चैतदङ्गीकर्तव्यं, सम्यगज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तम् ___ "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा म्ता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् ॥ 1 ॥ " तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञात एव यतितव्यं, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम् "पढमं नाणं तओ दया, एवं चिट्ठइ svvsNje। अन्नाणी किं काहिति किं वा नाहिति छेय पावगं ? ॥ 1 ॥ " इतश्चैतदेवमङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः "गीयत्थो य विहारो बितिओ गीयत्थमीसओ भ्न्निओ। - एत्तो तैयविहारो नाणुण्णाओ जिनवरेहिं ॥ 1 ॥ " Page #434 -------------------------------------------------------------------------- ________________ अध्ययनं-1 - [नि.1054] 431 न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यकपन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहइतोऽपि भवाम्मोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावजीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्झानमेव प्रधानमैहिकामुष्मिकफलप्राप्ति कारणमिति स्थितम् । इति जो उवएसो सो नयो नामंति 'इति' एवमुक्तेन न्यानेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्य्र्थ्ः। अयं च चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्वासामायिकश्रुतसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरतिसर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वानेच्छति, गुणभूते चेच्छतीति गाथार्थः । उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदं-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्ष-सिद्धये गाथामाह-'नायंमि गिण्हियव्वे' त्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्येऽग्रहीतवये चैव अर्थे ऐहिकामुष्मिकफलप्राप्तयर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिद्देश्यते, तथा चान्यैरप्युक्तम् "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ 1 ॥ " तथाऽऽमुष्मिकफलप्राप्तयर्थिना क्रियैव कर्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थितं, यत उक्तम् "चेइयकुलगणसंघे आयरिआणं च पव्वयण सुए य । सव्वेसुवि तेन कयं तवसंजममुज्जमंतेणं ॥ 1 ॥ " इतश्चैतदेवमङ्गीकर्तवयं यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चाऽऽगमः "सुबहुंपि सुयमहीयं किं काहि चरणविप्पमुक्कस्स ? / अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ 1 ॥ " शिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्या एव विज्ञेयं, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता हूस्वपञ्चाक्षरोद्गिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधाना ऐहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, 'इति जो उवएसो सो नओ nAma'tti 'इति' एवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च सम्यक्त्वादौ चतुर्विधे सामायिके देशविरतिसर्वविरतिसामायिक-द्वयमेवेच्छति क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामायिके तु तदर्थमुपादीयमानत्वाद-प्रधानत्वान्नेच्छति, गुणभूते चेच्छतीति गाथार्थः । उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं ज्ञात्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं?, पक्षद्वयेऽपि युक्तिसम्भ-वात्, आचार्यः Page #435 -------------------------------------------------------------------------- ________________ 432 आवश्यक मूलसूत्रम् - 1- 1/2 पुनराह - सव्वेसिंपि गाहा, अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाहनि. (1055) सव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू ॥ वृ- सर्वेषामपि मूलनयानाम्, अपिशब्दात् तद्भेदानां च 'नयानां' द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः यस्मात् सर्वनया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ॥ सामायिकस्य विवृतिं कृत्वा यदवाप्तमिह मया कुशलम् । तेन खलु सर्वलोको लभतां सामायिकं परमम् ॥1॥ यस्माज्जगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ 2 ॥ अध्ययनं -1 - समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता आवश्यकसूत्रे प्रथमाध्ययनस्य भद्रबाहुस्वामिरचिता निर्युक्तिः, पूर्वाचार्यरचितं भाष्यं एवं हरिभद्रसूरिणा विरचिता टीका परिसमाप्ता । 40 प्रथमं मूलसूत्रं "आवश्यक " - 1 - समाप्तम् अध्ययनं -1 - यावत् समाप्तम् अध्ययन - 2... 6 आगामी भागे वर्तते Page #436 -------------------------------------------------------------------------- ________________ [1] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन "आगम साहित्यमां प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओनेपंचम गणधर श्री सुधर्मा स्वामी । चौद पूर्वधर श्री भर्बाहु स्वामी दश पूर्वधर श्री शयंभवसूरि (अनामी) सर्वे श्रुत वीर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संघदासगणि सिद्धसेन गणि जिनदास गणि महत्तर अगम्यसिंह सूरि शीलांकाचार्य अभयदेवसूरि मलयगिरिसूरि क्षेमकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्र सूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी विजये विमलगणि वीरभद्र ऋषिपाल । ब्रह्ममुनि तिलकसूरि सूत्र-नियुक्ति - भाष्य-चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्य पुरुषोने न आनंदसागरसूरिजी । चंद्रसागर सूरिजी मुनि माणेक जिन विजयजी पुन्यविजयजी चतुरविजयजी जखु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी चंपक सागरजी स्मरणांजलि बाबु धनपतसिंह 5. बेचरदास 5. जीवराजभाई पं. भगवानदास pa0 रूपेन्द्रकुमार । pa0 हीरालाल श्रत प्रकाशक सर्वे संस्थाओ Page #437 -------------------------------------------------------------------------- ________________ [2] 400 (45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण आचार 2554 शीलाङ्काचार्य 12000 | 2. सूत्रकृत 2100 शीलाङ्काचार्य 12850 स्थान 3700 अभदेवसूरि 14250 | 4. समवाय 1667 अभयदेवसूरि 3575 5. भगवती । 15751 | अभयदेवसूरि 18616 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 7. उपासकदशा 812 अभयदेवसूरि 800 8. अन्तकृद्दशा 900 अभयदेवसूरि । 9. अनुत्तरोपपातिकदशा 192 अभयदेवसूरि 100 10. प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 |11. |विपाकश्रुत 1250 अभयदेवसूरि 900 12. औपपातिक 1167 अभयदेवसूरि 3125 |13. राजप्रश्निय 2120 मलयगिरिसूरि 3700 14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 | मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्र उपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 | विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान 100 गुणरत्लसूरि (अवचूरि) / (?) 150 26. महाप्रत्याख्यान 176 | आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. संस्तारक 155 गुणरत्न सूरि (अवचूरि) 110 30. गच्छाचार 175 विजयविमलगणि 1560 गणिविद्या 105 आनन्दसागरसूरि (संस्कृतछाया) 105 600 Page #438 -------------------------------------------------------------------------- ________________ [3] * वृत्ति 6400 40. क्रम आगमसूत्रनाम * मूल वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण |32. देवेन्द्रस्तव 375 आनन्दसागरसूरि (संस्कृत छाया) / 375 33. मरणसमाधि * 837 आनन्दसागरसूरि (संस्कृत छाया) ____837 |34. | निशीथ 821 |जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 7500 35. बृहत्कल्प 473 | मलयगिरि+क्षेमकीर्ति 42600 | सङ्घदासगणि (भाष्य) 7600 36. व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) |37. | दशाश्रुतस्कन्ध 896 /- ? - (चूणि) 2225 38. जीतकल्प * 130 | सिद्धसेनगणि (चूर्णि) 1000 39. महानिशीथ 4548 आवश्यक 130 हरिभद्रसूरि । 22000 41. ओघनियुक्ति नि.1355 द्रोणाचार्य (?)7500 पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 |42. | दशवैकालिक 835 हरिभद्रसूरि 7000 43. उत्तराध्ययन 2000 शांतिसूरि 16000 44. नन्दी 700 मलयगिरिसूरि । 45. | अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि 5900 नोध:(1) 45मागम सत्रोमा वर्तमान राणे पडेल 1 थी 11 अंगसूत्रो, 12 थी 27 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 4थी 38 छेदसूत्रो, 40 थी.43 मूळसूत्रो, 44-45 चूलिकासूत्रोन नामेडल प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 63 वृत्ति- म न छेते म 26. संपाइन भुनी छ. सिपायनी 55 वृत्ति-चूर्णि साहित्य भुद्रित समुद्रित अवस्थामैच् 65905 छ 4. (4) गच्छाचार भने मरणसमाधि नविसे चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ.4 समे "आगमसुत्ताणि" म भूण 35 भने "bhAgamahI''bhA सक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीतरत्न जेना विकल्प रूपे che e 7732 Page #439 -------------------------------------------------------------------------- ________________ पंचत्त्वनुं माध्य अमे ''bALamanuttALi''mAM संपादीत कर्युं छे. (5) सोप अने पित्तु ए बंने निर्युक्ति विकल्पे छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माण्यनी गाथाओ पण समाविष्ट थई छे. (6) चार प्रीर्ण सूत्रो अने महानिशीय ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रार्ज नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीथ-वज्ञा-नितत्त्व ए त्रणेनी वृळि आपी छे. जेमां वर्शी अने नीतत्त्व ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशय उपर तो मात्र वीसमा उद्देशःनी ज वृत्ति नो उल्लेख मळे छे. * वर्तमान काळे 45 आगममां उपलब्ध निर्युतिः - क्रम निर्युक्ति 3. आचार-नियुक्ति 2. सूत्रकृत-निर्युक्ति रू. 4. वृहत्व-निवृत्ति * व्यवहार- नियुक्ति 5. दशाश्रुत0 - नियुक्ति [4] श्लोकप्रमाण क्रम नियुक्ति 450 265 180 6. आवश्यक- नियुक्ति 7. ओघनिर्युक्ति 8. पिण्डनिर्युक्ति 9. दशवैकालिक नियुक्ति 10. उत्तराध्ययन-नियुक्ति श्लोकप्रमाण 2500 1355 835 500 नोंध : (1) अहीं आपेल श्लोज प्रमाळ ए गाथा संख्या नथी. 32 अक्षरनो एक श्लोक'' ए प्रमाणथी नोंधायेल रोज प्रमाण छे. 700 (2) * वृहत्त्व अने व्यवहार ए बंने सूत्रोनी निवृत्त हाल भाष्य मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिआर महर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) ओष अने पिण्डनिर्युक्ति स्वतंत्र मूत्तञाआम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन म-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निवृत्तिमांथी शाश्रुतन्य निर्युवित्त u52 वृत्ति अने अन्य पांच नियुक्ति उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निर्युक्ति स्पष्ट अलग जोई शकाय छे. (5) नित्तिकर्ता तरीके मद्रवादुस्वामी नो उल्लेख ज जोवा maLe che. Page #440 -------------------------------------------------------------------------- ________________ krama 9. 2. 3. 4. 5. [5] वर्तमान काळे 45 आगममां उपलब्ध भाष्य श्लोकप्रमाणक्रम भाष्य निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य 7500 6. 7600 7. 6400 8. 3185 9. 3125 10. भाष्य आवश्यकभाष्य ओघनियुक्तिभाष्य * पिण्डनिर्युक्तिभाष्य दशवैकालिकभाष्य उत्तराध्ययनभाष्य (?) नोंध : (1) निशीष, बृहत्कल्प जने व्यवहारभाष्य ना र्ता सङ्घदासगणि होवानुं भशाय छे. अभारा संथाहनभां निशीष भाष्य तेनी चूर्णि साथै जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथै समाविष्ट धयुं छे. - गाथाप्रमाण 483 322 (2) पञ्चकल्पभाष्य भभारा आगमसुत्ताणि भाग-38 मां मडाशीत थयुं. (3) आवश्यकभाष्य भां गाथा प्रभाग 483 सच्युं मां 183 गाथा मूळभाष्य 3पे छे जने 300 गाथा जन्य भेड भाष्यनी छे. भेनी समावेश आवश्यक सूत्र-सटीकं भां छे. [भे } विशेषावश्यक भाष्य भूषण प्रसिध्ध थयुं छेपारा ते समग्र आवश्यक सूत्र- परनुं भाष्य नथी खने अध्ययनो अनुसारनी अलग अलग वृत्ति आदि पेटा विवरणो तो गावश्यक अने नीतत्त्व ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] 46 63 (4) ओघनियुक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो सभावेश तेनी तेनी वृत्ति भां थयो 4 छे. पे। तेनो उर्ता विशेनो उल्लेख अमोने भणेल नथी. [ओघनियुक्ति upa2 3000 श्लोक प्रमाण भाष्यनो उल्लेख पण जोवा मळेल छे.] (4) उत्तराध्ययनभाष्य नी गाथा निर्युक्तिभां लजी गयानुं संभणाय छे (?) (5) खारीते अंग - उपांग प्रकीर्णक चूलिका 2 35 आगम सूत्रो (परनी अर्ध भाव्यनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva3पे भाष्यगाथा भेवा भणे छे. (7) भाष्यकर्ता तरी मुख्य नाम सङ्घदासगणि भेवा भजेस छे. तेभ4 जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि नो भए उस्ले भणे छे. उटलांड भाष्यना र्ता अज्ञात ja che. Page #441 -------------------------------------------------------------------------- ________________ [6] वर्तमान डाणे 45 सागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम चूर्णि 8300 9. दशाश्रुतस्कन्धचूर्णि 10. पञ्चकल्पचूर्णि 9900 3114 11. जीतकल्पचूर्णि 1500 12. आवश्यकचूर्णि 1879 28000 16000 1200 क्रम चूर्णि 1. आचार-चूर्ण 2. सूत्रकृत- चूर्णि 3. भगवती - चूर्णि 4. जीवाभिगम - चूर्णि 5. जंबूद्वीपप्रज्ञप्ति - चूर्णि 6. निशीथचूर्णि 7. बृहत्कल्पचूर्णि 8. व्यवहारचूर्णि 13. | दशवैकालिकचूर्णि 14. | उत्तराध्ययनचूर्णि 15. नन्दी चूर्णि 16. अनुयोगदारचूर्णि श्लोकप्रमाण 2225 3275 1000 18500 00000 नोंध : (1) ( 18 चूर्णिमांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प क्षेत्रश चूर्णि अभाराभा संपादनमां समावाई गयेल छे. 5850 1500 2265 (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात वृनि पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी श्री भेड चूर्णि थे अगत्स्यसिंहसूरिकृत छे तेनुं प्रकाशन पूभ्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास आयडीया अश्रार्थयित भुंकुरे छे. भगवती चूर्णितो bhajeche, पास एक प्राशीत थर्म नथी. तेभ4 वृहत्कल्प, व्यवहार, वचत्त्व ए त्रण हस्तप्रतो अमे जोई छे पण प्रकाशीत थयानुं जाणमां नथी. ( 4 ) चूर्णिकार तरी जिनदासगणिमहत्तर नाम मुख्यत्वे संभजाय छे. उसाउना भते अमुक वृत्तिना कर्तानो स्पष्टोल्लेख मळतो नथी. "खागम-पंथांगी" खेड भिन्त्य जाजत " 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी वातो डेटसी यिन्त्य छे. अंग- उपांग- प्रकीर्णक- चूलिका खे उप आगभो (पर माल्व नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध नियुक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. या रीते ज्यांड भाष्य, ज्यांड नियुक्ति भने ड्यांड चूर्णिन । अलावे वर्तमान अर्जे सुव्यवस्थित पंचांगी ये भात्र आवश्यक सूत्र नी गाशाय . 2 नंदीसूत्र भां पंचांगी ने पहले संग्रहणी, pratipatti kho vagerenA pasa use che. Page #442 -------------------------------------------------------------------------- ________________ [7] ( 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो ) सूइचना :- अमे संपादीत करेल मानकुळ-सर्टी मां बेकी नंबरना पृष्ठो. उपर जमणी बाजु कामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/pa4 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके खावामां प्रथम अंक कृतज्जन्यनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक 3ध्ययननो छे. तेना पेटा विभाग रूपे चोथो अंक देशछ नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मून गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटु लखाण छे अने जाथा/पद्य ने पद्यनी sTAIlathI ! - | goThavela che. " pratyeka Agama माटे आ रीते ज ओब्लिकमां (0) पछी ना विभागने तेना-तेने पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (/-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) आचार - श्रुतस्कन्धः/चूला/अध्ययन/उद्देशकः/मूलं पूना नामक पेटा विभाग बीजा ग्रुतस्कन्दमां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं () चान - थान/मध्ययन/मूने (4) सनवाव - समय:/जूनुं भगवती - शतक/वर्ग:-अंतरशतकं/उद्देशकः/मूलं अहीं शतकना पेटा विभागमां बे नामो छे. (1) : (2) गंत शत केमके रातना 21, 22, 23 मां शत ना पेटा विभागनुं नाम व. जणावेल छे. शत * rU3,34,31,36,40 ना पेटा विभागने गंत शत अथवा शतशत नामथी ओळखावाय छे. (6) ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं पहेला कुतब्ध मां ध्यान ज छे. बीजा श्रुतस्स नो पेटाविभाग नामे छे अने ते ना पेटा विभागमां अध्ययन छे. उपासकदशा- अध्ययनं/मूलं अन्तकृद्दशा- वर्ग:/अध्ययनं/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययनं/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं गाकव अने संवर एवा स्पष्ट बे भेद छे जेने मावदार अने संवरकर कह्या छे. (कोईक ने बदले कुतब्ध शब्द प्रयोग पण करे छे) (11). विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (12) औपपातिक- मूलं (13) राजप्रश्नीय- मूलं Page #443 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं sAmAgamawi द विलो छितो सम भाटे प्रतिपत्तिः पछी पेटविलास नोपनीय छे. 343 प्रतिपत्ति -3-नेरइय, तिरिक्खजोणिय, मनुष्य, देव वायर पेपिलायो 54 छ.तथा तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट मसरा पाउदा छ, मे रात भी प्रतिपत्ति ना उद्देशकः नवनया पर ते पेटविमा प्रतिपत्तिः ना.47. (15) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदना aa aruni sais उद्देशकः छ, सैस् द्वार छ पा 58-28न विनाम उद्देशकः अने तेना पेटा विभागमां कां पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं 04 15-175i प्राभृतप्रामृत n। 55 प्रतिपत्तिः नाम पे facun (r). 5 ॥ उद्देशकः ॥ मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययनं/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययन/मूलं (23) वण्हिदशा - अध्ययन/मूलं 18 ची 23 निरयावलिकादि नामयी साधे हो भने छ भने 6षामना पाय ful सूत्रधा भोगावा che. *ial-1, निरयावलिका, -2 कल्पवतंसिका... 23 वा (24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीय - उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीय - अध्ययनं/उद्देशकः/मूलं (40) आवश्यक - अध्ययन/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (43) उत्तराध्ययन * अध्ययनं//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #444 -------------------------------------------------------------------------- ________________ [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा आगमसूत्र मूलं गाथा क्रम आगमसूत्र मूलं गाथा क्रम 1. आचार 2. सूत्रकृत 3. स्थान 4. 5. 6. 7. समवाय भगवती ज्ञाताधर्मकथा उपासक दशा अन्तकृद्दशा अनुत्तरोपपातिक 8. 9. 10. प्रश्नव्याकरण 11. विपाकश्रुत 12. औपपातिक 13. राजप्रश्निय 14. जीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18. जम्बूदीपप्रज्ञप्ति 19. निरयावलिका 20. कल्पवतंसिका 21. पुष्पिता 22. पुष्पचूलिका 23. वहिदशा 552 806 1010 383 1087 241 73 62 13 47 47 77 85 398 622 214 218 365 21 5 11 5 24. 25. 26. 27. 28. 29. 30. 31. 4 32. 147 723 169 93 114 57 13 12 14 33. 3 34. 30 35. 36. 1 93 231 103 107 131 x -- चतुःशरण आतुरप्रत्याख्यान महाप्रत्याख्यानं भक्तपरिज्ञा तंदुल वैचारिक संस्तारक गच्छाचार गणिविद्या देवेन्द्रस्तव मरणसमाधि निशीष बृहत्कल्प व्यवहार 37. 38. 39. 40. आवश्यक 41. ओघनियुक्ति 41. पिण्डनियुक्ति 1 42. दशवैकालिक 2 43. उत्तराध्ययन 9 44. नन्दी 9 45. अनुयोगद्वार दशाश्रुतस्कन्ध जीतकल्प महानिशीथ 63 63 71 70 142 142 172 172 161 139 133 133 137 137 82 82 307 664 1420 215 285 114 56 103 103 1528 92 21 1165 1165 712 712 540 515 1731 1640 168 93 350 141 307 664 नोंध :- उक्त था संख्यानो समावेश मूर्त्त मां थई ज जाय छे. ते मूल सिवायनी अलग गाथा समभवी नहीं. मूल शब्द से अभी सूत्र जने गाथा जने भाटे नो खायेलो संयुक्त अनुक्रम छे. गाथा बधांज संपादनोमां सामान्य अंक धरावती होवाथी तेनो अलग अंक आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. 8 Page #445 -------------------------------------------------------------------------- ________________ [10] [11] [12] [13] [14] [15] [16] [18] - अमारा प्रकाशनो :अभिनव हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रु पवित्त [गावृत्ति ] - अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 1 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि-सूत्र-पद्य - आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह]. तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जप नोंधपोथी श्री बाव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 सिर्वप्रथम 13 विभागोमां] श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 []. [21] [22] [23]. [5] [] [28] [30] [31] [32] [33] [34] [35] Page #446 -------------------------------------------------------------------------- ________________ [11] [40] [35] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 तत्वाधिगम सूत्र अभिनव टीका- अध्याय-8 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय[41] तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-10 प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छठे अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूर्य [आगमसुत्ताणि-11] एकरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12 ] पढमं उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13 ] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14 ] तैयं उवंगसुत्तं [56] पनवणासुतं [आगमसुत्ताणि-15] चउत्यं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16 ] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17] छठं उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अठ्ठमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुप्फियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22 ] एकरसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24] पढमं पईण्णगं [66] आउरपञ्चक्खाणं [आगमसुत्ताणि-25 ] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्थं पईण्णगं Page #447 -------------------------------------------------------------------------- ________________ [ 69 ] [ 70] तंदुलवेयालियं संथारगं [ 71] गच्छायार [72] चंदावेज्झयं [ 73] गणिविज्जा [74] देविंदत्थओ [ 75 ] मरणसमाहि [ 76 ] वीरत्थव [ 77] निसीह [ 78 ] बुहत्कप्पो ववहार [ 79] [ 80 ] [81] जीयकप्पो [82] पंचकम्पभास [83] महानिसीहं [84] आवसरसयं [85] ओहनिजत्ति [ 86 ] पिंडनिजत्ति [87] दसवेयालियं दसासुयक्खंधं [88] उतरज्झयणं [89] नंदीसूर्य [90] अनुओगदारं [1] खायार [2] सूयगड - [3] हार[4] समवाय[4] विवाहपशत्ति - [एस] नायाधम्मम्हा - [1] उपासगहसा - [8] अंतगहसा - [12] [आगमसुत्ताणि-28 ] [आगमसुत्ताणि-29 ] [आगमसुत्ताणि- 30 / 1 ] - [आगमसुत्ताणि- 30/2 ] [आगमसुत्ताणि- 31] [आगमसुत्ताणि- 32 ] [आगमसुत्ताणि- 33 / 1 ] [आगमसुत्ताणि- 33 / 2 ] [आगमसुत्ताणि- 34 ] [आगमसुत्ताणि 35 ] [आगमसुत्ताणि- 36 ] [आगमसुत्ताणि- 37 ] [आगमसुत्ताणि- 38/1] [आगमसुत्ताणि- 38 / 2 ] [आगमसुत्ताणि- 39] [आगमसुत्ताणि-40 ] [आगमसुत्ताणि - 41/1] [आगमसुत्ताणि - 41/2 ] पंचमं पईण्णगं छठ्ठे पण्णगं सत्तमं पण्णगं- 1 सत्तमं पण्णगं - 2 अठ्ठ पण्णगं नवमं पण्णगं [आगमसुत्ताणि-42 [आगमसुत्ताणि-43 ] [आगमसुत्ताणि-44 ] [आगमसुत्ताणि-45 ] प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. दसमं पईण्णगं- 9 दसमं पईण्णगं - 2 पढमं छेयसुत्तं बीअं छेत्तं तैयं छेयसुतं चउत्थं छेयसुत्तं पंचमं छेयसुत्तं 1 पंचमं छेयसुतं -2 गुजराती अनुवाद [आगमदीप-1] [आगमदीप-1] गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-1] [आगमदीप-1] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद [100] पडावागरस - गुजराती अनुवाद छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुत्तं - 9 बीअं मूलसुतं -2 तैयं मुलसुतं चउत्थं मूलसुत्तं पढमा चूलिया बितिया चूलिया [आगमदीप-2] [आगमदीप-3] [आगमदीप-3] [आगमदीप-3] [आगमदीप-3] [आगमदीप-3] पहेलुं अंगसूत्र बीजुं अंगसूत्र त्रीजुं अंगसूत्र चोथुं अंगसूत्र पांचमुं अंगसूत्र छठ्ठुं अंगसूत्र सातमुं अंगसूत्र आठमुं अंगसूत्र नवमुं अंगसूत्र दशमुं अंगसूत्र Page #448 -------------------------------------------------------------------------- ________________ [101] विवागसूय - [102] उववाइय [103] रायप्पसेणिय - [104] जीवाजीवाभिगम - [105] पन्नवणासुत्त [106] सूरपन्नत्ति - [107] चंदपन्नति - [108] जंबुद्दीवपन्नति - [19] निरयावलिया - [110] कप्पवर्डिसिया - [111] पुल्फिया - [112] पुचूलिया - [113] वर्णाइदसा - [114] चउसरण - [115] आउरपच्चक्खाण - [116] महापच्चक्खाण - [117] भत्तपरिणा - [118] तंदुलवेयालिय - [119] संथारग - [120] गच्छायार [121] चंदावेर्जाय - [122] गणिविज्जा - [123] देविदत्यओ - - [124] वीरत्थव - [125] निसीह - [12] बुहतकल्प - [127] ववहार - [128] दसासुयबंध - [129] जीयकप्पो - [130] महानिसीह - [131] आवसय [132] ओहनिज्जुत्ति - [133] पिंडनिज्जुत्ति - [134] दसवेयालिय - - [13] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-3] [आगमदीप-4] [आगमदीप-4] [आगमदीप-4] आगमदीप-4] [आगमदीप-5] आगमदीप-5] [आगमदीप-5] आगमदीप-5] [आगमदीप-5] [आगमदीप-5] आगमदीप-5] [आगमदीप-5] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] आगमदीप-6] [आगमदीप-6] [आगमदीप-6] अगियारमुं अंगसूत्र पहेलुं उपांगसूत्र बीजुं उपांगसूत्र त्रीजुं उपांगसूत्र चोथुं उपांगसूत्र पाचमुं उपांगसूत्र छठ्ठुं उपांगसूत्र सातमुं उपांगसूत्र आठमुं उपांगसूत्र नवमुं उपांगसूत्र दशमुं उपांगसूत्र अगियारमुं उपांगसूत्र बारमुं उपांगसूत्र पहेलो पयज्ञो बीजो पयज्ञो त्रीजो पयज्ञो चोथो पयज्ञो पांचमो पयज्ञो छठ्ठो पयो सातमो पयज्ञो-1 सातमो पयज्ञो-2 आठमो पयज्ञो नवमो पयज्ञो दशमो पयज्ञो त्रीजुं छेदसूत्र चोथुं छेदसूत्र पांचमुं छेदसूत्र [आगमदीप-6] [आगमदीप-6] छठ्ठुं छेदसूत्र [आगमदीप-7] आ पहेलुं मूलसुत्र [आगमदीप-7] बीजुं मूलसुत्र-1 [आगमदीप-7] [आगमदीप-7] बीजुं मूलसुत्र-2 त्रीजुं मुलसूत्र पहेलुं छेदसूत्र बीजुं छेदसूत्र Page #449 -------------------------------------------------------------------------- ________________ [14] gujarAtI अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-7] [आगमदीप-7] आगमदीप-7] चोथुं मूलसुत्र पहेली चूलिका बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [134] उत्तरञया - [13] नंहीसुतं - [137] अनुयोगद्वार - [138] दीक्षा योगादि विधि [139] 45 आगम महापूजन विधि [140 ] आचाराङ्गसूत्रं सटीकं [141 ] सूत्रकृताङ्गसूत्रं सटीकं स्थानाङ्गसूत्रं सटीकं समवायाङ्गसूत्रं सटीकं [142] [143] [144 ] भगवती अङ्गसूत्रं सटीकं [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं [146] उपासकदशाङ्गसूत्रं सटीकं अन्तकृद्दशाङ्गसूत्रं सटीकं [147] [ 148 ] [149] [150 ] [151] [152] [153 ] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं [154] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं प्रश्नव्याकरणाङ्गसूत्रं सटीकं विपाकश्रुताङ्गसूत्रं सटीकं औपपातिकौपाङ्गसूत्रं सटीकं राजप्रश्नियौपाङ्गसूत्रं सटीकं प्रज्ञापनाउपाङ्गसूत्रं सटीकं [155 ] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [156 ] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [157 ] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [158] निरयावलिकाउपाङ्गसूत्रं सटीकं [159 ] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं [160 ] पुष्पिताउपाङ्गसूत्रं सटीकं [ 161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं [162 ] वण्हिदसाउपाङ्गसूत्रं सटीकं [ 163 ] चतुःशरणप्रकीर्णकसूत्र सटीकं [164 ] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं [165 ] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं [166 ] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं -9 आगमसुत्ताणि सटीकं-2 आगमसुत्ताणि सटीकं - 3 आगमसुत्ताणि सटीकं-4 आगमसुत्ताणि सटीकं - 5/6 आगमसुत्ताणि सटीकं-7 आगमसुत्ताणि सटीकं -7 आगमसुत्ताणि सटीकं-7 आगमसुत्ताणि सटीकं-7 आगमसुत्ताणि सटीकं-7 आगमसुत्ताणि सटीकं-8 आगमसुत्ताणि सटीकं-8 आगमसुत्ताणि सटीकं-8 आगमसुत्ताणि सटीकं-9 आगमसुत्ताणि सटीकं - 10/11 आगमसुत्ताणि सटीकं - 12 आगमसुत्ताणि सटीकं - 12 आगमसुत्ताणि सटीकं - 13 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं-14 आगमसुत्ताणि सटीकं- 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं-14 Page #450 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [178] महानिशीथसूत्रं (मूलं) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीक-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-26 [182] दशवैकालिकमूलसूत्रं सटीकं । आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमकृत प्रकाशने प्रगट करेल छे. - -: संप स्थण: 'भागमाराधना उन्' शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, बहाई सेन्टर, खानपुर अमदावाद-1 Page #451 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" ॥ ॥ 1 थी u0 नु viv24॥ आगमसुत्ताणि । आयार समाविष्टाआगमाः भाग-1 भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम । भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17नीशीथ भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #452 -------------------------------------------------------------------------- ________________ भाष्य Jein Edugal For Private Personal use only.