SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०६ आवश्यक मूलसूत्रम्-१ जोतिसं दिठें कोमुदीए पुष्फफलाणि य, सो आगतो, सयणिज्जयाणं दाएमि, आनेत्ता सव्वतो पलोयति, न पेच्छति, अवि सो, न य मानुसातो ८ । युगदृष्टान्त-प्रतिपादनायाऽऽहनि. (८३३) मुव्वंते होज जुगं अवरते तस्स होज समिला उ । जुगछिडुमि पवेसो इय संसइओ मणुयलंभो ।। वृ-जलनिधेः पूर्वान्ते भवेद् युगम्, अपरान्ते तस्य भवेत् समिला तु, एवं व्यवस्थिते सति यथा युगच्छिद्रे प्रवेशः संशयितः, “इय' एवं संशयितो मनुष्यलाभो, दुर्लभ इति गाथार्थः ॥ नि. (८३४) जह समिला पब्भट्ठा सागरसलिले अनोरपारंमि । पविसेज जुग्गछिडु कहवि भमंती भमंतंमि ॥ वृ-यथा समिला प्रभ्रष्टा 'सागरसलिले' समुद्रपानीय ‘अनोरपार मिति देशीवचनं पचुरार्थे उपचारत आराद्भागपरभागरहित इत्यर्थः, प्रविशेत् युगच्छिद्रं कथमपि भ्रमन्ती भ्रमति युग इत्येवं दुर्लभं मानुष्यमिति गाथार्थः ।। नि. (८३५) सा चंडवायबीचीपणुल्लिया अवि लभेज्ज युगछिडं । न य मानुसाउ भट्ठो जीवो पडिमानुसं लहइ । वृ- सा समिला चण्डवातवीचीप्रेरिता सत्यपि लभेत युगच्छिद्रं, न च मानुष्याद् भ्रष्टो जीवः प्रतिमानुषं लभत इति गाथार्थः ॥ इदानीं परमाणू, जहा एगो खंभो महापमाणो, सो देवेणं चुण्णेऊणं अविभागिमाणि खंडाणि काऊण नालियाए पक्खितो, पच्छा मंदरचूलियाए ठितेण फुमितो, ताणि नट्ठाणि, अत्थि पुन कोवि ?, तेहिं चेव पोग्गलेहिं तमेव खंभं निव्व तेज ?, नो त्ति, एस अभावो, एवं भट्ठो मानुसातो न पुणो । अहवा सभा अनेगखंभसतसहस्ससंनिविट्ठा, सा कालंतरेण झामिता पडिता, अत्थि पुण कोइ ?, तेहिं चेव पोग्गलेहिं करेजा, नोत्ति, एवं माणुस्सं दुल्लहं । नि. (८३६) इय दुल्लहलंभं मानुसत्तणं पाविऊण जो जीवो । न कुणइ पारत्तहियं सो सोयइ संकमणकाले ॥ ‘इय' एवं दुर्लभलाभं मानुषत्वं प्राप्य ये जीवो न करोति परत्र हितं-धर्मं, दीर्घत्वमलाक्षणिकं, स शोचति सङ्क्रमणकाले' मरणकाल इति गाथार्थः ॥ नि. (८३७) जह वारिमज्झछूढोव्व गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिउव्व मओ संवट्टइओ जह व पक्खी ॥ वृ-यथा वारिमध्यक्षिप्त इव गजवरो मत्स्यो वा गलगृहीतः वागुरापतितो वा मृगः संवर्तजालम् इतः-प्राप्तो यथा वा पक्षीति गाथार्थः ॥ नि. (८३८) सो सोयइ मचुजरासमोच्छुओ तुरियनिद्दपक्खित्तो। तायारमविंदंतो कम्मभरपणोल्लिओ जीवो ॥ वृ-सोऽकृतपुण्यः शोचति, मृत्युजरासमास्तृतो-व्याप्तः, त्वरितनिद्रया प्रक्षिप्तः, मरणनिद्रयाऽभिभूत इत्यर्थः, त्रातारम् ‘अविन्दन्' अलभन्नित्यर्थः, कर्मभरप्रेरितो जीव इति गाथार्थः । स चेत्थं मृतः सन्नि. (८३९) काऊणमनेगाई जम्ममरणपरियट्टणसयाई । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy