________________
१६२
आवश्यक मूलसूत्रम्-१तत्रोपनयन्तीति गाथार्थः ॥ गतमभिषेकद्वारं, इदानीं वृद्धिद्वारावयवार्थमाह[भा.६९] अह वड्डइ सो भयवं दिअलोअचुओ अनोवमसिरीओ।
दासीदासपरिवुडो परिकिण्णो पीढमद्देहिं ।। वृ- अथ वर्धते स भगवान् देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः ‘परिकीर्ण' पीठमः' महानृपतिभिः परिवृत इति गाथार्थः ।। [भा.७०]
असिअसिरओ सुनयनो०। [भा.७१]
जाईसरो अ भयवं०॥ वृ- गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् ॥ भेषणद्वड्वारावयवार्थमाह[भा.७२] अह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झमि ।
संतगुणुक्कित्तणयं करेइ सक्को सुहम्माए॥ वृ- गमनिका-'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्तनं-शब्दनमिति समासः, करोति 'शो' देवराजः 'सुधर्माया' सभायां व्यवस्थित इति गाथार्थः ॥ किंभूतमित्यत आह[भा.७३] बालो अबालभावो अबालपरक्कमो महावीरो ।
न हु सक्कइ भेसेउं अमरेहिं सईदएहिंपि ॥ कृगमनिका बालः न बालभावोऽबालभावः, भावः-स्वरूपं, न बालपराक्रमोऽबालपराक्रमः, पराक्रमः-चेष्टा, 'शूर वीर विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'असरैः' देवैः सेन्ट्रैरपीति गाथार्थः ॥ [भा.७४] तं वयणं सोऊणं अह एगु सुरो असद्दहंतो उ ।
एइ जिनसण्णिगासं तुरिअं सो भेसणट्ठाए । वृ-गमनिका-तद्वचनं श्रुत्वा अथैकः 'सुरो' देवः अश्रद्धानस्तु-अश्रध्धान इत्यर्थः, ‘एति' आगच्छति 'जिनसन्निकाशं जिनसमीपं त्वरितमसौ, किमर्थम् ? -'भेषणार्थम् भेषणनिमित्तमिति गाथार्थः ॥ स चागत्य इदं चक्रे[भा.७५] सप्पं च तरुवरंभी काउं तिंदूसएण डिंभं च ।
पिट्ठी मुट्ठीइ हओ वंदिअ वीरं पडिनिअत्तो ॥ वृ-अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुन चेडरूवेहिं समं रुक्खखेड्डेण कीलइ, तेसु रुक्खेसु जो पढमं विलग्गति जो य पढमं ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण हेढ़ओ रुक्खस्स सप्परूवं विउव्वित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छूढो, ताहे देवो चिंतेइ-एत्थ ताव न छलिओ । अह पुनरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउव्विऊण सामिणा समं अभिरमइ, तत्थ सामिणा सो जिओ, तस्स उवरिं विलग्गो, सो य वड्डिउं पवत्तो पिसायरूवं विउव्वित्ता, तं सामिणा अभीएण तलप्पहारेण पहओ जहा तत्थेव णिब्बुड्डो, एत्थवि न तिन्नो छलिउं, देवो वंदित्ता गओ । अयं पुनरक्षरार्थः- सर्प च तरुवरे कृत्वा 'तेन्दूसकेन' क्रीडाविशेषेण हेतुभूतेन 'डिम्भं च' बालरूपंच, कृत्वेत्यनुवर्तते । पृष्ठौ मुष्टिना हतः वन्दित्वा वीरं प्रतिनिवृत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org