________________
आवश्यक मूलसूत्रम्-१
अ पंचवरिसो, सो अ सुवण्णकारो तिरिक्खेसु उववट्टिऊण तंमि कुले चेवदारिया जाया,
सो चेडो तीसे बालग्गाहो, सा य निच्चमेव रोयति, तेन उदरपोप्पयं करेंतेणं कहवि सा जोणिदारे हत्थेन आहता, तहा ववट्टिता रोवितुं, तेन नायं-लद्धो मए उवाओत्ति, एवं सो निच्चकालं करेति, सो तेहिं मायपितीहिं नाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पन्ना चेव विद्दाया, सो य चेडो पलायमाणो चिरं नगरविणट्ठदुसीलायारो जाओ, गतो एगं चोरपल्ली, जत्थ तानि एगणगाणि पंच चोरसयाणि परिवसंति, सावि पइरिकं हिंडंती एगंगामं गता, सो गामो तेहिं चोरेहिं पेल्लितो, सा य णेहिं गहिया, सा तेसिं पंचहिवि चोरसएहिं परिभुत्ता, तेसिं चिंता जाया -अहो इमा वराई एत्तिआणं सहति, जइ अन्ना से बिइजिआ लभेजा तो से विस्सामो होजा, ततो तेहिं अन्नया कयाई तीसे बिइजिआ आनीआ, जद्दिवसं चेव आनीआ तद्दिवसं चेव सा तीसे छिड्डाइं मग्गइ, केन उवाएण मारेज्जा ?, ते अन्नया कयाइ ओहाइया, ताअ सा भणिआ, पेच्छ कूवे किंपि दीसए, सा दट्ठमारद्धा, ताए तत्थेव छूढा, ते आगता पुच्छंति, ताए भण्णति अप्पणो महिलं कीस न सारेह ?, तेहिं नायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स हिदए ठिअंजहा एसा मम पावकम्मा भगिणित्ति, सुव्वइ य भगवं महावीरो सव्वण्णू सव्वदरिसी, ततो एस समोसरणा पुच्छति! ताहे सामी भणति-सा चेव सा तव भगिनी,
एत्थ संवेगमावन्नो सो पव्वइओ, एवं सोऊण सव्वा सा परिसा पतनुरागसंजुत्ता जाया । ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं वंदित्ता एवं वयासी-जंणवरं पज्जोअंआपुच्छामि, ततो तुज्झ सगासे पव्वयामित्ति भणिऊण पज्जोआपुच्छति, ततो पज्जोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लज्जाए न तरति वारेउं, ताहे विसज्जेइ, ततो मिगावती पज्जोयस उदयनकुमारं निक्खेवगणिनिक्खत्तं काऊण पव्वइआ, पज्जोअस्सवि अट्ठ अंगारवईपमुहाओ देवीओ पव्वइयाओ, तानिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, एतं पसंगेण भणिअं, एत्थ इट्टगपरंपरएण अहियारो, एस दव्वपरंपरओ । साम्प्रतं नियुक्तिशब्दस्वरूपाभिधानायेदमाहनि. (८८) निजुत्ता ते अत्था जं बद्धा तेन होइ निजत्ती ।
तहविय इच्छावेइ विभासिउं सुत्तपरिवाडी । वृ-निश्चयेन सर्वाधिक्येन आदौ वा युक्ता नियुक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्या निर्युक्ता एव सूत्रे, 'यद्' यस्मात् ‘बद्धाः' सम्यग् अवस्थापिता योजिता इतियावत्, तेनेयं नियुक्तिः' निर्युक्तानां युक्तिनियुक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य लोपः क्रियते, उष्ट्रमुखी कन्येति यथा, निर्युक्तार्थव्याख्या नियुक्तिरितिहृदयं । आह-सूत्रे सम्यक् नियुक्ता एवार्थाः पुनश्चेहैषां योजनं किमर्थं ?, उच्यते, सूत्रे नियुक्तानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः । तथापि च सूत्रे नियुक्तानपि सतः एषयति-इषु इच्छायामित्यस्य ण्यन्तस्य लट इति तिप्-शप्-गुणायादेशेषु कृतेषु एषयति, विविधं भाषितुं विभाषितुं, का ?-'सूत्रपरिपाटी' सूत्रपद्धतिरिति, एतदुक्तं भवति-अप्रतिबुध्यमाने श्रोतारि गुरुं तदनुग्रहार्थं सूत्रपरिपाट्येव विभाषितुमेषयति-इच्छत इच्छत मां प्रतिपादयितुमित्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरं, शिष्य एव गुरुं सूत्रपद्धतिमनव बुध्यमानः प्रवर्तयति-इच्छत इच्छत मम व्याख्यातुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org