________________
उपोद्घातः - [ नि. ८७ ]
पुणो जक्खस्स उववासेण ठितो, भणिओ य- वामेण चित्तिहिसि, सयाणियस्स पदोसं गतो, तेन चिंयितं - पज्जीओ एयस्स अप्पीति वहेज्जा, ततो नेन मिगावईए चित्तफलए रूवं चित्तेऊण, पज्जोयस्स उवडविअं, तेन दिट्ठ, पुच्छिओ, सिहं, तेन दूओ पयट्टितो, जदि मिया वई न पट्टवेसि तो एमि, तेन असक्कारिओ निद्धमणेण निच्छूढो, तेन सिहं, इमोवि तेन दूयवयणेण रुट्ठो, सव्वबलेण कोसंब एइ, तं आगच्छंतं सोउं सयाणिओ अप्पबलो अतिसारेण मओ, तामिगावईए चिन्तिअं -
५७
मा इमो बालो मम पुत्तो विनस्सिहिति, एस खरेणं न सक्कति, पच्छा दूतो पट्ठविओ, भणिओएस कुमारो बालो, अम्हेहिं गएहिं मा सामंतराइणा केणइ अन्नेणं पेल्लिज्जिहिइ, सो भणति को ममं धारेमाणे पेल्लिहिति सा भणति - ओसीसए सप्पो, जोयणसए विज्जो किं करेहिति ?, तो नगरिं दढं करेहि, सो भणति - आमं करेमि, ताए भण्णति-उज्जेणिगाओ इट्ठगाओ बलिआओ, ताहि कीरउ, आमंति, तस्स य चोद्दस राइणो वसवत्तिणो, तेणं तेषिं बला ठविता, पुरिसपरंपरएण तेहिं आणिआओ इट्टगाओ, कयं नगरं दढं, ताहे ताए भण्णति- इयाणि धनस्स भरेहि नगरि, ता नेन भरिया, जा हे नगरी रोहगअसज्झा जाया, ताहे सा विसंवइया, चिन्तियं चनाए-धन्ना णं ते गामागरनगर जाव सण्णिवेसा, जत्थ सामी विहरति, पव्वज्जामि जइ सामी एज, ततो भगवं समोसढो, तत्थ सव्ववेरा पसमंति, मिगावती निग्गता, धम्मे कहिज्रमाणे एगे पुरिसे एस सव्वण्णुत्ति काउं पच्छण्णं मनसा पुच्छति, ताहे सामणिा भणिओ-वायाए पुच्छ देवानुपिआ !, वरं बहवे सत्ता संबुज्झतित्ति, एवमावि भणिते तेन भण्णति
भगवं ! जा सा सा सा ?, तत्थ भगवता आमंति भणितं, गोयमसामिणा भणिअं-किं तेजा सा सा सा भणितं ?, एत्थ तीसे उट्ठाणपरियावणिअं सव्वं भगवं परिकहेति-तेणं कालेणं तेणं समएणं चंपानाम नयरी, तत्थेगो सुवण्णगारो इत्थीलोलो, सो पंच पंच सुवण्णसयाणि दाऊण जा पहाणा कण्णा तं परिणेति, एवं तेणं पंचसया पिंडिता, एक्केक्काए तिलगचोद्दसगं अलंकारं करेइ, जद्दिवसं जाए समं भोगे भुंजइ तद्दिवसं देति अलंकारं, सेसकालं न देति, सो ईसालुओ तं घरं न कयाई मुयइ, नवा अन्नस्स अल्लियंतुं देति, सो अन्नदा मित्तपगते वाहितो, अनिच्छंतो बला नीओ जेमेतुं, सो तहिं गतोत्ति नाऊणं ताहिं चिंतिअं किं एतेणं अम्हं सुवण्णएति ?, अज पतिरिक्कं हामो समालभामो आविद्धामो अ, पहाआओ पइरिक्कमज्जितव्वयविहीए तिलयचोद्दसणं अलंकारेण अलंकरेऊणं अद्दायं गहाय पेहमाणीओ चिट्ठति, सो अ ततो आगतो, तं दण आसुरुत्तो, तेन एक्का गहिया, ताव पिट्टिया जाव मयत्ति, ता अन्नाओ भांति एवं अम्ह वि एक्क्का उ एएण हंतव्व त्ति, तम्हा एयं एत्थेव अद्दागपुंजं करेमो, तत्थेगुणेहिं पंचहि महिलासहिं पंच एगूणाई अद्दागसयाई जमगसमगं पक्खित्ताई, तत्थ सो अद्दागपुंजो जातो, पच्छा पुणोवि तासिं पच्छातावो जाओ - का गती अम्ह पतिमारियाणं भविस्सति ?, लोए अ उद्धसणाओ सहेयव्वाओ, ताहे ताहिं घनकवाडनिरंतरं निच्छिड्डाई दाराई ठवेऊण अग्गी दिन्नो सव्वओ समंतओ, तेन पच्छाणुतावेण साणुक्कोसयाए अ ताए अकामनिज्ञ्जराए मनूसेसूववण्णा पचवि सया चोरा जाया, एगंमि पव्वए परिवसंति, सोवि कालगतो तिरिक्खे-सूव वण्णो, तत्थ जा सा पढमं मारिया, सा एक्कं भवं तिरिएसु पच्छा एगंमि बंभणकुले चेडो आयाओ, सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org