________________
आवश्यक मूलसूत्रम् - १
स्वगुरुभिरुपदेशितामिति । आह-द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनं, भावस्य तु श्रुतपर्यायत्वात् वष्त्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्वीजभूतस्य अर्हद्रणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते, उपचाराददोषः, यथा कार्षापणाद् घृतमागतं घटादिभ्यो वा रूपादिविज्ञानमिति । एवमियमाचार्यपारम्पर्यहेतुत्वात् तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमि क्रियावचन इति, अलं विस्तरेण । दव्वपरंपरए इमं उदाहरणं
५६
साकेयं नगरं, तस्स उत्तरपुरच्छिमे दिसिभागे सुरप्पिए नाम जक्खाययणे, सो य सुरप्पिओ जक्खो सन्निहियपाडिहेरो, सो वरिसे वरिसे चित्तिज्जइ, महो य से परमो कीरइ, सो य चित्तिओ समाणो तं चैव चिकरं मारेइ, अह न चित्तिज्जइ तओ जनमारिं करेइ, ततो चित्तगरा सव्वे पलाइउमारद्धा, पच्छा रन्ना नायं, जदि सव्वे पलायंति, तो एस जक्खो अचित्ति तो अम्ह वहाए भविस्सइ, तेणं चित्तगरा एक्कसंकलितबद्धा पाडुहुएहिं कया, तेसिं नामाई पत्तए लिहिऊण घड छूढाणि, ततो वरिसे वरिसे जस्स नामं उट्ठाति, तेन चित्तेयव्वो, एवं कालो वच्चति । अन्नया कयाई कोसंवीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भमंतो साके तस्स चित्तगरस्स घरं अल्लीणो, सोवि एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे तस्स थेरीपुत्तस्स वारओ जातो, पच्छा सा थेरी बहुप्पगारं रुवति, तं रुवमाणीं थेरीं दट्टूण कोसंबको भणति - किं अम्मो ! रुदसि ?, ताए सिहं, सो भगति मा रुयह, अहं एयं जक्खं चित्तिस्सामि, ताहे सा भणति - तुमं मे पुत्तो किं न भवसि ?, तोवि अहं चित्तेमि, अच्छह तुम्भे असोगाओ, ततो छट्टभत्तं काऊण अहतं वत्थजुअलं परिहित्ता अट्ठगुणाए पो त्तीए मुहं बंधिऊण चोक्खेण य पत्तेण सुइभूएण नवएहिं कलसएइह पहाणेत्ता नवहिं कुछएहिं नवएहिं मल्ल संपुडेहिं अल्लेसेहिं वण्णेहिं च ॥
चित्तेऊण पायवडिओ भणइ - खमह जं मए अवरद्धं ति ?, ततो तुट्ठो जक्खे भणति - वरेहि वरं, सो भणति - ए यं चैव ममं वरं देहि, मा लोगं मारेह, भणति - एतं ताव ठितमेव, जं तुमं न मारिओ, एवं अन्नेवि न मारेमिऽ, अन्नं भण, जस्स एगदे समवि पासे मिदुपयस्स वा चउप्पयस्स वा अपयस्स वा तस्स तदाणुरूवं रूवं निव्वत्तेमि, एवं होउत्ति दिन्नो वरो, ततो सो लद्धवरो रन्ना सक्कारितो समाणो गओ कोसंबी अत्थि, तेन भणिअं-चित्तसभा नत्थि, मनसा देवाणं वायाए पत्थिवाणं, तक्खणमेत्तमेव आणत्ता चित्तगरा, तेहिं सभाओवासा विभत्ता पचित्तिता, तस्स धरदिण्णगस्स जो रन्नो अंतेपुरकिड्डापदेसो सो दिन्नो, तेणं तत्थ तदानुरूवेसु निम्मिएसु कदाइ मिगावतीए जालकिड्ड गंतरेण पादंगुट्ठओ दिट्ठो, उवमाणेणं नायं जहा मिगावती एसत्ति, तेन पादंगुट्टगाणुसारेण देवीए रूवं निव्वंत्तिअं, तीसे चक्खुमि उम्मिल्लिज्जते एगो मसिबिन्दू ऊरुयंतरे पडिओ, तेन फुसिओ, पुणेोऽवि जातो, एवं तिन्नि वारा, पच्छा तेन नायं एतेन एवं होयव्वमेव, ततो चित्तसभा निम्मिता, राया चित्तसभं पलोएंतो तं पदेसं पत्तो जत्थ सा देवी, तं निव्वण्णंतेण सो बिन्दु दिट्ठो, विरुट्ठो, एतेन मम पत्ती धरिसियत्तिकाऊण वज्झो आनत्तो, चित्तगरसेणी उवट्ठिता, सामि ! एस वरलद्धोत्ति, ततो से खुज्जाए मुहं दाइयं, तेन तदानुरूवं निव्वत्तितं, तथावि तेन संडासओ छिंदाविओ चेव, निव्विसओ य आणत्तो, सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org