________________
४०७
अध्ययनं-१ - [नि.१०२३] विण्हुस्स सातिरेगजोयणसयसहस्सविउव्वणं, चउत्थं करडओकुरुडा दोसट्टियरुवज्झाया, कुणालानयरीए निद्दमणमूले वसही, वरिसासु देवयानुकंपणं, नागरेहिं निच्छुहणं, करडेण रूसिएण वुत्तं-'वरिस देव ! कुणालाए,' उक्कुरुडेण भणियं-'दस दिवसाणि पचं य' पुणरवि करडेण भणियं-'मुट्ठिमेत्ताहिं धाराहिं' उक्कुरुडेण भणियं-'जहा रत्तिं तहा दिवं' एवं वोत्तूण-मवर्कता, कुणालाएविपन्नरसदिवसअणुबद्धवरिसणेणं सजाणवया (सा) जलेण उक्तता तओ ते तइयवरिसे साएए नयरे दोऽवि कालं काऊण अहे सत्तमाए पुढवीए काले नरगे बावीससागरोवमट्टिईआ नेरइया संवुत्ता। कुणालानयरीविनासकालाआ तेरसमे वरिसे महावीरस्स केवलनाणसमुप्पत्ती। एवं अनिबद्धं, एवमाइ पंचाएससयाणि अबद्धाणि ॥ एवं लोइयं अबद्धकरणं बत्तीसं अड्डियाओ बत्तीसं पञ्चड्डियाओ सोलस करणाणि, लोगप्पवाहे पंचट्ठाणाणि तं जहा-आलीढं पच्चालीढं वइसाहं मंडलं समपयं, तत्थालीढ दाहिणं पाणं अग्गओहुत्तं काउंवामपायं पच्छओहुत्तं ओसारेइ, अंतरंदोण्हवि पायाणं पंचपाया, एवं चेव विवरीयं पञ्चालीढं, वइसाहं पण्हीओ अमितराहुत्तीओ समसेढीए करेइ, अग्गिमयलो बहिराहुत्तो, मंडलं दोवि पाए दाहिणवामहुत्ता ओसारेत्ता ऊरुणोवि आउंटावेइ जहा मंडलं भवइ, अंतरं चत्तारि पया, समपायं दोवि पाए समं निरंतरं ठवेइ, एयाणि पंचट्ठाणाणि, लोगप्पवाए (ह) सयणकरणं छठें ठाणं, इत्यलं विस्तरेण ॥
उक्तं श्रुतकरणम्, अधुना नोश्रुतकरणमभिधित्सुराहनि. (१०२४) नोसुअकरणं दुविहं गुणकरणं तह य मुंजणाकरणं ।
गुणकरणं पुण दुविहं तवकरणे संजमे अतहा ॥ वृ-श्रुतकरणं न भवतीति नोश्रुतकरणम्, 'अमानोनाः प्रतिषेधवाचका' इति वचनात्, 'द्विविधं द्विप्रकारं 'गुणकरणम्' इति गुणानां करणं गुणकरणं, गुणानां कृतिरित्यर्थः, 'तथा' इति निर्देशे'चः'समुच्चये व्यवहितश्चास्य योगः, कथं ?, योजनाकरणंच' मनः प्रभृतीनां व्यापारकृतिश्चेत्यर्थः,गुणकरणं पुनः 'द्विविधं द्विप्रकार, कथं ?, 'तपकरणम्' इति तपसः अनशनादेर्वाह्या भ्यन्तरभेदभिन्नस्य करणं तपः करणं, तपः कृतिरिति हृदयं, तथा 'संजमे अत्ति संयमविषयं च पञ्चाश्रवविरमणादिकरणमिति भाव इत्ययं गाथार्थः ।।
इदानीं योजनाकरणं व्याचिख्यासुराहनि. (१०२५)जणकरणं तिविहं मन १ वयर काए अ३मनसि सच्चाईं।
सट्ठाणि तेसि भेओ चउ १ चउहा २ सत्तहा ३ चेव ॥ वृ-योजनाकरणं 'त्रिविधं' त्रिप्रकारं 'मणवइकाए यत्ति मनोवाक्कायविषयं, तत्र ‘मनसि सत्यादि' मनोविषयं सत्यादियोजनाकरणं तद्यथा-सत्यमनोयोजनाकरणम्, असत्यमनोयोजनाकरणं, सत्यमृषामनोयोजनाकरणम्, असत्यामृषामनोयोजनाकरणमिति, ‘स्वस्थाने' प्रत्येकं मनोवाक्कायलक्षणं 'तेषां' योजनाकरणानां 'भेदः' विभागः 'चउ चउहा सत्तहा चेव'त्ति अयमत्र भावार्थः-मनोयोजनाकरणं चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितमेव, एवं वाग्योजनाकरणमपि चतुर्भेदमेव द्रष्टव्यं, काययोजनाकरणं तु सप्तभेदं, तद्यथा-औदारिककाययोजनाकरणम्, एवमौदारिकमिश्रम्, एवं वैक्रियकायः एवं वैक्रियमिश्रम्, एवमाहारककायः एवमाहारकमिश्रम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org