________________
३०८
आवश्यक मूलसूत्रम्-१
कथानकं चाधः, कथितमेव, श्रुते चावाप्यते यथाऽऽनन्दकामदेवाभ्यामवाप्तमिति, अत्र कथानकपमुपरितनाङ्गादवसेयम्, अनुभूते क्रियाकलापे सत्यवाप्यते, यथा वल्कचीरिणा पित्रुपकरणं प्रत्युपेक्षमाणेनेति, कथानकं कथिकातोऽवसेयं, कर्मणां क्षये कृते सति प्राप्यते, यथा चण्डकौशिकेन प्राप्तम्, उपशमे च सत्यवाप्यते यथाऽङ्गऋषिणा, मनोवाक्काययोगे च प्रशस्ते लभ्यते बोधिः, सामायिकमनर्थान्तरमिति गाथार्थः ।।
अथवाऽनुकम्पादिभिरवाप्यते सामायिकमित्याहनि. (८४५) अनुकंपऽकामनिज्जर बालतवे दानविनयविब्मंगे।
संयोगविप्पओगे वसणूसवइडि सक्कारे । नि. (८४६) वेज्जे मेंठे तह इंदनाग कयउण्ण पुप्फसालसुए।
सिवदुमहुरवणिभाउय आहीरदसण्णिलापुत्ते ।। वृ- अनुकम्पाप्रवणचित्तो जीवः सामायिकं लभते, शुभपरिणामयुक्तत्वाद्, वैद्यवत्, प्रतिज्ञेयमेव मनागविशेषितव्या, हेतुदृष्टान्तान्यत्वं तुप्रतिप्रयोगं भणिष्यामः-अकामनिर्जरावान् जीवः सामायिकं लभते, शुभ्परिणामयुक्तत्वान्मिण्ठवत्, बालतपोयुक्तत्वादिन्द्रनागवत्, सुपात्रप्रयुक्तयथाराक्तिश्रद्धादानत्वात् कृतपुण्यकवत्, आराधितविनयत्वात् पुष्पशालसुतवत्, अवाप्तविभङ्गज्ञानत्वात् तापसशिवराजक्रषिवत्, द्दष्टद्रव्यसंयोगप्रियद्वेष्यपुत्रद्वयवत्, अनुभूतोत्स-वत्वादाभीरवत्, भ्रातृद्वयशकटचक्रव्यापादितमल्लण्डीलब्धमानुषत्वस्त्रीगर्भजातप्रियद्वेष्य-पुत्रद्वयवत्, अनुभूतोत्सवत्वादाभीरवत्, इष्टमहर्द्धिकत्वादशार्णभद्रराजवत्, सत्कारका-ङ्क्षिणोऽप्यलब्धसत्कारत्वादिलापुत्रवत्, इयमक्षरगमनिका, साम्प्रतमुदाहरणानि प्रदर्श्यन्ते- बारवतीए कण्हस्स वासुदेवस्स दो वेज्जा-धन्वंतरी वैतरणी य, धन्वंतरी अभविओ, वेतरणी भविओ, सो साधूण गिलाणाणं पिएण साहति, जं जस्स कायव्वं तं तस्स फासुएण पडोआरेण साहति, जति से अप्पणो अत्थि ओसधाणि तो देति, धन्नंतरी पुण जाणि सावजाणि ताणि साहति असाधुपाओग्गाणि, ततो साहुणो भणंति-अम्हं कतो एताणि ?, सो भणति-न मए समणाणं अट्ठाए अज्झाइतं वेजसत्यं, ते दोवि महारंभा महापरिग्गहा य सव्वाए बारवतीए तिगिच्छं करेंति, __ अन्नदा कण्हो वासुदेवो तित्थगरं पुच्छति-एते बहूणं ढंकादीणं वधकरणं काऊण कहिं गमिस्संति ?, ताधे सामी साधति-एस धनंतरी अप्पतिट्ठाणे नरए उववजिहिति, एस पुण वेतरणी कालंजरवत्तिणीए गंगाए महानदीए विंझस्स य अंतरा वाणरत्ताए पञ्चायाहिति, ताधे सो वयं पत्तो सयमेव जूहवतित्तणं काहिति, तत्थ अन्नया साहुणो सत्येण समं धाविस्संति, एगस्स य साधुस्स पादे सल्लो लग्गिहिति, ताधे ते भणंति-अम्हे पडिच्छामो, सो भणति-मा सव्वे मरामो, वच्चह तुब्भे अहं भत्तं पञ्चकखामि, ताहे निब्बंधं काउं सोऽवि ठिओ, न तीरति सल्लं नीनेतुं, पच्छा थंडिल्लं पावितो छायं च, तेऽवि गता, ताहे सो वाणरजूहवती तं पदेसं एति जत्थ सो साधू, जाव पुरिल्लेहिं तं दद्ण किलिकिलाइतं, तो तेन जूहाहिवेण तेसिं किलिकिलाइतसदं सोऊण रूसितेण आगंतूण दिट्ठो सो साधू, तस्स तं दद्दूण ईहापूहा करेंतस्स कहिं मया एरिसो दिह्रोत्ति ?, जाती संभरिता, बारवई संभरति, ताहे तं साधु वंदति, तं च से सल्लं पासति, ताहे तिगिच्छं सव्वं संभरति, ततो सो गिरि विलग्गिऊण सल्लुद्धरणिसल्लरोहणीओ ओसहीओ य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org