________________
२६०
आवश्यक मूलसूत्रम् - १
आयरिया, ते भति-तुमवि अन्नो ?, ताहे सामी भयवतो गुणसंथवं करेइ, ते पव्वाविता, देवयाए लिंगाणि उवणीयाणि, ताहे भगवया सद्धिं वच्छंति, भिक्खावेला य जाता, भगवं भणइ-किं आनिज्जइ पारणंमित्ति ?, ते भांति - पायसो, भगवं च सव्वलद्धिसंपुण्णो पडिग्ग घतमधुसंजुत्तस्स पायसस्स भरेत्ता आगतो, ते भगवता अक्खीणमहानसिएण सव्वे उवट्टिया, पच्छा अप्पणा जिमितो, ततो ते सुठुतरं आउट्टा, तेसिं च सेवालभक्खाणं पंचण्हवि सयाणं गोतमसामिणो तं लद्धि पासिऊण केवलनाणं उप्पण्णं, दिण्णस्स पुणो सपरिवारस्स भगवतो छत्तातिच्छत्तं पासिऊण केवलनाणं उप्पन्नं, कोडिण्णस्सवि सामिं दद्रूण केवलनाणं उप्पन्नं, भगवं च पुरओ पकडेमाणो सामि प्रदाहिणं करेइ, ते केवलिपरिसं गता,
गोयमसामी भइ - एह सामिं वंदह, सामी भणइ - गोयमा ! मा केवली आसाएहि, भगवं आउट्टो मिच्छामिदुक्कडंति करेइ, ततो भगवओ सुतरं अद्धिती जाया, ताहे सामी गोयमं भणति - किं देवाणं वयणं गेज्झं ? आतो जिणवराणं ?, गोयमो भणति - जिनवराणं, तो किं अद्धितिं करेसि ?, ताहे सामी चत्तारि कडे पन्नवेइ, तं जहा - सुबकडे विदलकडे चम्मकडे कंकालकडे, एवं सीसावि सुंबकडसमाणे ४, तुमं च गोयमा ! मम कम्ब लकडसमाणो, अवियचिरसंसिट्ठोऽसि मे गोयमा !, पन्नत्तीआलावगा भाणियव्वा, जाव अविसेसमणाणत्ता अंते भविस्सामो, ताहे सामी गोयमनिस्साए दुमपत्तयं पन्नवेइ । देवो वेसणमणसामाणिओ ततो चइऊण अवंतीजनवए तुंबवनसन्निवेसे धनगिरी नाम इब्मपुत्तो, सो य सहो पव्वइउकामो, तस्स मातापितरो वारेति, पच्छा सो जत्थ जत्थ वरिज्जइ ताणि २ विपरिणामेइ, जहाऽहं पव्वइउकामो । इतो य धनपालस्स इब्भस्स दुहिया सुनंदानाम, सा भणइ-ममं देह, ताहे सा तस्स दिण्णा । तीसे य भाया अज्जसमिओ नाम पुव्वं पव्वइतओ सीहगिरिसगासे । सुनंदाए सो देवो कुच्छिंसि गब्भत्ताअ उववन्नो, ताहे धनगिरी भणइ एस ते गब्भो बिइजओ होहित्ति सीहागिरिसगासे पव्वइओ, इमोऽवि नवण्हं मासाणं दारगोजाओ, तत्थ य महिलाहिं आगताहिं भण्णइ - जइ से पिया न पव्वइओ होंतो तो लट्ठ होतं, सो सण्णी जाएति - जहा मम पिया पव्वइओ, तस्सेवमणुचिंतेमाणस्स जाईसरणं समुप्पन्नं, ताहे रत्तिं दिवा य रोवइ, वरं निविजंती, तो सुहं पव्वइस्संति, एवं छम्मासा वच्चंति ।
अन्नया आयरिया समोसढा, ताहे अजसमिओ धणगिरी य आयरियं आपुच्छंति-जहा सण्णातगाणि पेच्छामोत्ति, संदिसाविंति सउणेण य वाहितं, आयरिएहिं भणियं-महति लाहो, जं अज सच्चित्तं अचित्तं वा लहह तं सव्वं लएह, ते गया, उवसग्गिज्जिउमारद्धा, अन्नाहिं महिलाहिं भण्णइ - एयं दारगं उवट्ठेहिं, तो कहिं णेहिंति, पच्छा ताए भणियं मए एवइयं कालं संगोविओ, एत्ताहे तुमं संगोवाहि, पच्छा तेन भणियं मा ते पच्छायावो भविस्सइ, ताहे सक्खिं काऊण गहितो छम्मासिओ ताहे चोलपट्टएण पत्ताबंधिओ, न रोवइ, जाणइ सण्णी, ताहे तेहिं आयरिएहिं भाणं भरियंति हत्थो पसारिओ, दिण्णो, हत्थो भूमिं पत्तो, भणइ-अज्जो ! नज्जइ वइरंति, जाव पेच्छंति देवकुमारोवमं दारगंति, भणइ य-सारक्खइ एयं पवयणस्स आहारो भविस्सइ एस, तत्थ से वइरो चेव नामं कयं, ताहे संजईण दिण्णो, ताहिं सेज्जातरकुले, सेज्जातरगाणि जाहे अप्पणगाणि चेडरूवाणि पहाणेंति मंडेति वा पीहगं वा देति ताहे तस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org