________________
२५९
उपोद्घातः - [नि.७६४] वच्चंताणं हरिसो जातो-जहा अम्हे एतेहिं रज्जे ठावियाणि पुणरवि धम्मे ठावियाणि संसारातो मोइयाणि, एवं चिंतंताणं सुभेणऽज्झवसाणेण तिण्हवि केवलनाणं समुप्पण्णं, एवं ताणि उप्पन्ननाणाणि गयाणि चंपं, सामि पदक्खिणेउं तित्थं नमिऊण केवलिपरिसं पधाविताणि, गोयमसामीऽवि भगवं पदक्खिणेऊण पादेसु पडितो उहितो भणइ-कहं वच्चह ?, एह सामि वंदह, ताहे भगवया भणिओ-मा गोयम ! केवली आसाएहि, ताहे आउट्टो खामेइ, संवेगं चागतो, चितेइ य-माऽहं न चेव सिझेज्जा । इतो य सामिणा पुव्वं वागरियं अनागए गोयमसामिम्मि
जहा जो अट्ठापदं विलग्गइ चेइयाणि य वंदइ धरणियोगरो सो तेनेव भवग्गहणेणं सिझति, तं च देवा अन्नमन्नस्स कहिंति, जहा किर धरणिगोयरो अट्ठावयं जो विलग्गति सो तेनेव भवेन सिज्झइ, ततो गोयमसामी चिंतइ-जहा अट्ठावयं वच्चेज्जा, ततो सामी तस्स हिययाकूतं जाणिऊण तावसा य संबुज्झिहिन्तित्ति भगवया भणितो-वच्च गोयम ! अट्ठावयं चेइयं वंदेउं,, ताहे भगवं गोयमो हट्टतुट्ठो भगवं वंदित्ता गतो अट्ठावयं, तत्थ य अट्ठावदे जनवायं सोऊण तिन्नि तावसा पंचसयपरिवारा पत्तेयं २ अट्ठावयं विलग्गामोत्ति, तं जहा- कोंडिण्णो दिन्नो सेवाली, कोंडिण्णो संपरिवारो चउत्थं २ काऊण पच्छा मूलकंदानि आहारेइ सच्चित्ताणि, सो पढम मेहलं विलग्गो, दिन्नोऽवि छट्ठस्स २ परिसडियपंडुपत्ताणि आहारेइ, सो बिइयं मेहलं विलग्गो, सेवाली अट्ठमं अट्ठमेण जो सेवालो संयमएल्लओतं आहारेइ, सो तइयं मेहलं विलग्गो। इओ य भगवं गोयमसामी उरालसरीरो हुतवहतजितरुणरविकिरणतेयो, ते तं एजंतं पासिऊण भणंति-एस किर थुल्लसमणओ एत्थ विलग्गिहितित्ति ?, जं अम्हे महातवस्सी सुक्का लुक्खा न तरामो विलग्गिउं । भगवं च गोयमो जंघाचारणलद्धीए लूतापुडगंपि निस्साए उप्पयइ, जाव ते पलोएंति, एस आगतो २ एस असणं गतोत्ति, एवं ते तिण्णिवि पसंसंति, विम्हिया अच्छंति य पलोएन्ता, जदि उत्तरति एयस्स वयं सीसा । गोयमसामीवि चेइयाणि वंदित्ता उत्तरपुरथिमे दिसिभाए पुढविसिलावट्टए असोगवरपादवस्स अहे तं रय िवासाए उवागतो । इओ य सक्कस्स लोगपालो वेसमणो अट्ठावयं चेइवंदओ आगतो, सो चेइयाणिं वंदित्ता गोयमसामिं वंदइ,
ततो से भगवं धम्मकहावसरे अनगारगुणे परिकहेइ, जहा भगवंतो साहवो अंताहार पंताहारा एवमादि, वेसमणो चिंतेइ-एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो से इमा सरीरसुकुमारता जा देवाणवि न अत्यि, ततो भगवं तस्साकूतं नाऊण पुंडरीयं नाममज्झयणं परूवेइ, जहा-पुंडरिगिणी नगरी पुंडरीओ राया कंडरीओ जुवराया जहा नातेसु , तं मा तुमं बलियत्तं दुब्बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेनं दुब्बलेणं अट्टदुहट्टो कालगतो अहे सत्तमाए उववन्नो, पुंडरीओ पुण पडिपुण्णगल्लकपोलोऽवि सव्वट्ठसिद्धे उववन्नो, एवं देवानुप्पिया ! दुब्बलो बलिओ वा अकारणं, एत्थ झाणनिग्गहो कायव्वो, झाणनिग्गहो परं पमाणं, ततो वेसमणो अहो भगवया मम हिययाकूतं नायंति आउट्टो संवेगमावन्नो वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामाणिओ देवो जंभगो, तेन तं पुंडरीयज्झयणं उग्गहियं पंचसयाणि, सम्मत्तं च पडिवण्णो, ततो भगवं बिइयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ, ते य तावसा भणंति-तुब्भे अम्हं आयरिया अम्हे तुब्मं सीसा, सामी भणति-तुब्म य अम्ह य तिलोयगुरू
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org