________________
उपोद्घातः - [नि.३४८]
१३५ माणपव्वयसिहरे, जाणइ सामी तहवि न पट्टवेइ, अमूढलक्खा तित्थयरा, ताहे संवच्छरं अच्छइ काउस्सग्गेणं, वल्लीविताणेणं वेढिओ, पाया य वम्मीयनिग्गएहिं भयंगेहि, पुण्णे य संवच्छरे भगवं बंभीसुंदरीओ पट्ठवेइ, पुट्विं न पट्ठविआ, जेन तया सम्मं न पडिवज्जइत्ति, ताहिं सो मग्गंतीहिं वल्लीतणवेढिओ दिट्ठो, परूढेणं महल्लेणं कुच्चेणंति, तं द₹णं वंदिओ, इमं च भणियंताओ आनवेइ-न किर हथिविलग्गस्स केवलनाणं समुप्पज्जइत्ति भणिऊणं गयाओ, ताहे पचिंतितो-कहिं एत्य हत्थी ?, ताओ अअलियं न भणति, ततो चिंतंतेण णायं-जहा माणहत्यित्ति, को य मम मानो ?, वच्चामि भगवंतं वंदामि ते य साहुणोत्ति पादे उक्खित्ते केवलनाणं समुप्पन्न, ताहे गंतूण केवलिपरिसाए ठिओ। ताहे भरहोऽवि रज्जं भुंजइ । मरीईवि सामाइयादि एक्कारस अंगाणि अहिज्जिओ । साम्प्रतमभिहितार्थोपसंहारायेदं गाथासप्तकमाहनि. (३४९) बाहुबलिकोवकरणं निवेअणं चक्कि देवया कहणं ।
नाहम्मेणं जुज्झे दिक्खा पडिमा पइण्णा य ॥ वृ-आसामभिहितार्थानामपि असंमोहार्थमक्षरगमनिका प्रदर्श्यते - भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणं, तनिवेदनं चऋवर्त्तिभरताय दूतेन कृतं, 'देवयत्ति' युद्धे जीयमानेन भरतेन किमयं चक्रवर्ती न त्वहमिति चिन्तिते देवता आगतेति, 'कहणंति' बाहुबलिना परिणामदारुणान् भोगान् पर्यालोच्य कथनं कृतं-अलं मम राज्येनेति, तथा चाह-नाधर्मेण युध्यामीति, दीक्षा तेन गृहीता, अनुत्पन्नज्ञानः कथमहं ज्यायान् लघीयसो द्रक्ष्यामीत्यभिसंधानात् प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता-नास्मादनुत्पन्नज्ञानो यास्यामीति नियुक्तिगाथा, शेषास्तु भाष्यगाथाः॥ [भा.३२] पढमं दिट्ठीजुद्धं वायाजुद्धं तहेव बाहाहिं ।
मुट्ठीहि अ दंडेहि अ सव्वत्थवि जिप्पए भरहो ॥ [भा.३३] सो एव जिप्पमाणो विहुरो अह नरवई विचिंतेइ ।
किं मनि एस चक्की ? जह दानि दुब्बलो अहयं ॥ [भा.३४] संवच्छरेण धूअं अमूढलक्खो उ पेसए अरिहा ।
हत्थीओ ओयरत्ति अ वुत्ते चिंता पए नाणं ॥ [भा.३५] उप्पन्ननाणरयणो तिन्नपइण्णो जिनस्स पामूले ।
गंतुं तित्थं नमिउं केवलिपरिसाइ आसीणो ॥ [भा.३६] काऊण एगछत्तं भरहोऽवि अभुंजरूविउलभोए ।
मरिईवि सामिपासे विहरइ तवसंजमसमग्गो । [भा.३७] सामाइअमाईअं इक्कारसमाउ जाव अंगाउ ।
उज्जुत्तो भत्तिगतो अहिजिओ सो गुरुसगासे । वृ-तयोश्च भरतबाहुबलिनोः प्रथमं दृष्टियुद्धं पुनर्वाग्युद्धं तथैव बाहुभ्यां मुष्टिभिश्च दण्डैश्च, 'सर्वत्रापि' सर्वेषु युद्धेषु जीयते भरतः ।। स एवं जीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान्-किं मन्ये एष चक्रवर्ती ? यथेदानी दुर्बलोऽहमिति ॥ कायोत्सर्गावस्थिते भगवति बाहुबलिनि संवत्सरेण 'धूतां' दुहितरं अमूढलक्षस्तु प्रेषितवान् ‘अर्हन्' आदितीर्थकरः, 'हस्तिनः अवतर'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org