________________
१३४
आवश्यक मूलसूत्रम्-१
सा य भणिया-जइ रुच्चइ तो मए समं भोगे भुंजाहि, नवि तो पव्वयाहित्ति, ताहे पाएसु पडिया विसज्जिया पब्वइआ । अन्नया भरहो तेसिं भाउयाणं दूयं पट्ठवेइ-जहा मम रज्जं आयणह, ते भणंति-अम्हवि रज्जं ताएण दिन्नं, तुज्झवि, एतु ताव ताओ पुच्छिजिहित्ति, जंभणिहिति तं करिहामो । ते णं समए णं भगवं अट्ठावयमागओ विहरमाणो, एत्थ सव्वे समोसरिआ कुमारा, ताहे भणंति-तुब्भेहिं दिन्नाइं रज्जाइं हरति भाया, ता किं करेमो? किं जुन्झामो उयाहु आयाणामो ?, ताहे सामी भोगेसु निव्वत्तावेमाणो तेसिं धम्मं कहेइ-न मुत्तिसमं सुहमत्यि, ताहे इंगालदाहकदिटुंतं कहेइ-जहा एगो इंगालदाहओ एगं भाणं पाणिअस्स भरेऊणं गओ, तं तेन उदगं निविअं, उवरिं आइच्चो पासे अग्गी पुणो परिस्समो दारुगाणि कुटुंतस्स, घरं गतो पाणं पीअं, मुच्छिओ सुमिणं पासइ, एवं असब्भावपट्ठवणाए कूवतलागनदिदहसमुद्दा य सब्वे पीआ, न य छिज्जइ तण्हा, ताहे एगंमि जिण्णकूवे तणपूलिअंगहाय उस्सिचइ, जं पडियसेसं तं जीहाए लिहइ । एवं तुब्भेहिंपि अनुत्तरा सव्वलोगे सहफरिसा सव्वट्ठसिद्धे अनुभूआ, तहवि तत्तिं न गया । एवं वियालिअं नाम अज्झयणं भासइ ‘संबुज्झह किं न बुन्झहा ?' एवं अट्ठानउए वित्तेहिं अट्ठानउइ कुमारा पव्वइआ, कोइ पढमिल्लुएण संबुद्धो कोइ बितिएण कोइ ततिएण जाहे ते पव्वइआ । अमुमेवार्थमुपसंहरनाहनि. (३४८) मागहमाई विजयो सुंदरिपव्वज बारसभिसेओ ।
आणवण भाउगाणं समुसरणे पुच्छ दिद्रुतो ॥ वृ- गमनिका-मागधमादौ यस्य स मागधादिः, कोऽसौ ? विजयो भरतेन कृत इति । पुनरागतेन सुन्दर्यवरोधस्थिता दृष्टा, क्षीणत्वान्मुक्ता चेति । द्वादश वर्षाणि अभिषेकः कृतो भरताय, आज्ञापनं भ्रातृणा चकार, तेऽपि च समवसरणे भगवनतं पृष्टवन्तः, भगवता चाङ्गारदाहकष्टान्तो गदित इति गाथाक्षरार्थः ॥ इदानीं कथानकशेषम् - कुमारेसु पव्वइएसु भरहेण बाहुबलिणो दूओ पेसिओ, सो ते पव्वइए सोउं आसुरुत्तो, ते बाला तुमए पव्वविआ, अहं पुन जुद्ध समत्थो, ता एहि, किं वा ममंमि अजिए भरहे तुमे जिअंति । ततो सव्वबलेण दोवि मिलिआ देसंते, बाहुबलिणा भणिअं-किं अनवराहिणा लोगेन मारिएणं ?, तुमं च अहं च दुवेऽवि जुज्झामो, एवं होउत्ति, तेसिं पढमं दिट्ठिजुद्धं जायं, तत्थ भरहो पराजिओ, पच्छावायाए, तत्थवि भरहो पराइओ, एवं बाहाजुद्धेण पराजिओ मुट्ठिजुद्धेऽवि पराजिओ दंडजुद्धेऽवि जिप्पमाणो भरहो चितियाइओ-किं एसेव चक्की ? जेनाहं दुब्बलोत्ति, तस्स एवं चिंतंतस्स देवयाए आउहं दिन्नं चक्करयणं, ताहे सो तेणं गहिएण पहाविओ । इओ बाहुबलिना दिट्ठो गहियदिव्वरयणो आगओ, सगव्वं चिंतियं चानेन-सममेएण भंजामि एयं, किं पुन तुच्छाण कामभोगान कारणा भट्टनियपइण्णं एयं मम वावाइउं न जुत्तं, सोहणं मे भाउगेहिं अनुट्ठिअं, अहमवि तमनुट्ठामित्ति चिंतिऊण भणियं चाणेण-धिसि धिसि पुरिसत्तणं ते अहम्मजुद्धपवत्तस्स, अलं मे भोगेहिं, गेण्हाहि रज्जं, पव्वयामित्ति, मुक्कदंडो पव्वइओ, भरहेन बाहुबलिस्स पुत्तो रज्जे ठविओ।
बाहुबली विचिंतेइ-तायसमीवे भाउणो मे लहुयरा समुप्पन्ननाणाइसया, ते किह निरइसओ पिच्छामि ?, एत्थेव जाव अच्छामि जाव केवलनाणं समुप्पन्नंति, एवं सो पडिमं ठिओ, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org