________________
उपोद्घातः - [नि.३४७]
१३३ पौत्रकशतानि । तथा ‘सयराहमिति' देशीवचनं युगपदर्धाभिधायकं त्वरितार्थाभिधायकं वेति। 'मरीचिरिति' जातमात्रो मरीचीन्मुक्तवान् इत्यतो मरीचिमान् मरीचिः, अभेदोपचारान्मतुब्लोपाद्वेति, अस्य च प्रकृतोपयोगित्वात्कुमारसामान्यभिधाने सत्यपि भेदेनोपन्यासः । सम्यक्त्वेन लब्धा-प्राप्ता बुद्धिर्यस्य स तथाविधः । शेषं सुगममिति । कथानकम्-भरहोऽवि भगवओ पूअं काऊण चक्करयणस्स अट्ठाहिआमहिमं करियाइओ, निव्वत्ताए अट्ठाहिआए तं चक्करयणं पुव्वाहिमुहं पहाविअं, भरहो सव्वबलेन तमनुगच्छिआइओ, तं जोयणं गंतूण ठिअं, ततो सा जोअणसंखा जाआ, पुव्वेण य मागहत्यिं पाविऊण अट्ठमभत्तोसितो रहेण समुद्दमवगाहिता चक्कनाभिं जाव, ततो नामकं सरं विसज्जियाइओ, सो दुवालसजोयणाणि गंतूण मागहतित्थकुमारस्स भवणे पडिओ, सो तं दद्रूण परिकुविओ भणइ-केस णं एस अपत्थिअपत्थिए ?, अह नामयं पासइ, नायं जहा उप्पन्नो चक्कवट्टित्ति, सरं चूडामणिं च घेत्तूण उवढिओ भणतिअहं ते पुव्विल्लो अंतेवालो, ताहे तस्स अट्ठाहिअं महामहिमं करेइ । ___ एवं एएण कमेण दाहिणेण वरदामं, अवरेण पभासं, ताहे सिंधुदेविं ओयवेइ, ततो वेयड्डगिरिकुमारं देवं, ततो तमिसगुहाए कयमालयं, तओ सुसेणो अद्धबलेण दाहिणिल्लं सिंधुनिक्खूडं ओयवेइ, ततो सुसेणो तिमिसगुहं समुग्घाडेइ, ततो तिमिसगुहाए मणिरयणेन उज्जोअंकाऊण उभओ पासिं पंचधणुसयायामविक्खंभाणि एगूनपन्नासं मंडलानि आलिहमाणे उज्जोअकरणा उम्मुग्गनिमुग्गाओ अ संकमेण उत्तरिऊण निग्गओ तिमिसगुहाओ, आवडिअं चिलातेहिं समं जुद्धं, ते पराजिआ मेहमुहे नाम कुमारे कुलदेवए आराहेंति, ते सत्तरत्ति वासं, वासेंति, भरहोऽवि चम्मरयणे ठवेऊण उवरिं छत्तरयणं ठवेइ, मणिरयणं छत्तरयणस्स पडिच्छाभाए ठवेति, ततोपभिइ लोगेन अंडसंभवं जगं पणीअंति, तं ब्रह्माण्डपुराणं, तत्थ पुव्वण्हे सालीवुप्पइ; अवरण्हे जिम्मइ, एवं सत्त दिवसे अच्छत्ति, ततो मेहमुहा आभिओगिएहिं धाडिओ, चिलाया तेसिं वयणेन उवणया भरहस्स, ततो चुल्लहिमवंतगिरिकुमारं देवं ओयवेति, तत्थ बावत्तरि जोयणाणि सरो उवरिहुत्तो गच्छति,
ततो उसभकूडए नामं लिहइ, ततो सुसेनो उत्तरिल्लं सिंधुनिक्खूडं ओयवेइ, ततो भरहो गंगं ओयवेइ, पच्छा सेनावती उत्तरिलं गंगानिक्खूडं ओयवेइ, भरहोऽवि गंगाए सद्धिं वाससहस्सं भोगे भुंजइ, ततो वेयड्ढे पव्वए नमिविनमिहिं समं बारस संवच्छराणि जुद्धं, ते पराजिआ समाणा विनमी इत्थीरयणं नमी रयणाणि गहाय उवट्ठिया, पच्छा खंडगप्पवायगुहाए नट्टमालयं देवं ओयवेइ, ततो खंडगप्पवायगुहाए नीति, गंगाकूलए नव निहओ उवागच्छंति, पच्छा दक्खिणिल्लं गंगानिक्खूडं सेनावई ओयवेइ, एतेन कमेण सट्ठीए वाससहस्सेहिं भारहं वासं अभिजिणऊण अतिगओ विनीयं रायहाणिंति, बारस वासाणि महारायाभिसेओ, जाहे बारस वासाणि महारायभिसेओ वत्तो राइणो विसज्जिआ ताहे निययवग्गं सरिउमारद्धो, ताहे दाइजंति सव्वे निइल्लिआ, एवं परिवाडीए सुंदरी दाइआ, सा पंडुल्लंगितमुही, सा य जध्विसं रुद्धा तद्दिवसमारद्धा आयंबिलाणि करेति, तं पासित्ता रुट्ठो ते कुटुंबिए भणइ-किं मम नत्थि भोयणं?, जं एसा एरिसीरूवेण जाय, विजा वा नत्थि ?, तेहिं सिटुं जहा-आयंबिलानि करेति, ताहे तस्स तस्सोवरिं पयणुओ रागो जाओ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org