________________
१२४
आवश्यक मूलसूत्रम्-१
नि. (२७३) पणवीसं तु सहस्सा पुव्वाणं सीअलस्स परिआओ ।
लक्खाइं इक्कवीसं सिजंसजिनस्स वासाणं ॥ नि. (२७४)चउपन्नं १२ पन्नारस १३ तत्तो अद्धट्ठमाइ लक्खाई १४ ।
अड्वाइज्जाई १५ तआ वाससहस्साइं पणवीसं १६॥ नि. (२७५) तेवीसं च सहस्सा सयाणि अद्धट्ठमाणि अहवंति १७ ।
इगवीसं च सहस्सा १८ वाससउणा य पणपन्ना १९॥ नि. (२७६)अट्ठमा सहस्सा २० अड्डाइज्जा य २१ सत्त य सयाइं २२ ।
सयरी २३ बिचत्तवासा २४ दिक्खाकालो जिणिंदाणं ॥ एताः पञ्च निगदसिद्धा एव ।। एवं तावत्सामान्येन प्रव्रज्यापर्यायः प्रतिपादितः, साम्प्रतमत्रैव भेदेन भगवतां कुमारादिपर्यायं प्रतिपादयन्नाहनि. (२७७) उसभस्स कुमारत्तं पुव्वाणं वीसई सयसहस्सा ।
तेवट्ठी रज्जंमी अनुपालेऊण निक्खंतो॥ नि. (२७८) अजिअस्स कुमारत्तं अट्ठारस पुव्वसयसहस्साई ।
तेवण्णं रज्जंमी पुव्वंगं चेव बोद्धव्वं ॥ नि. (२७९) पन्नरस सयसहस्सा कुमारवासो अ संभवजिनस्स ।
चोआलीसं रज्जे चउरंग चेव बोद्धव्वं ।। नि. (२८०) अद्धत्तेरस लकाखा पुव्वाणऽभिनंदने कुमारत्तं ।
छत्तीसा अद्धं चिय अटुंगा चेव रज्जंमि ।। नि. (२८१) सुमइस्स कुमारत्तं हवंति दस पुव्वसयसहस्साई ।
अउणातीसं रज्जे बारस अंगा य बोद्धव्वा ॥ नि. (२८२) पउमस्स कुमारत्तं पुव्वाणऽद्धट्ठमा सयसहस्सा।
अद्धं च एगवीसा सोलस अंगा य रज्जंमि ॥ नि. (२८३) पुव्वसयसहस्साइं पंच सुपासे कुमारवासो उ ।
चउदस पुन रज्जंमी वीसं अंगा य बोद्धव्वा ॥ नि. (२८४) अड्डाइज्जा (अद्भुट्ठा उ) लक्खा कुमारवासो ससिप्पहे होइ ।
अद्धं छ च्चिय रज्जे चउवीसंगा य बोद्धव्वा । नि. (२८५) पन्नं पुव्वसहस्सा कुमारवासो उ पुष्पदंतस्स ।
तावइअं रज्जंमी अट्ठावीसं च पुव्वंगा ॥ नि. (२८६) पणवीससहस्साइं पव्वाणं सीअले कुमारत्तं ।
तावइअं परिआओ पन्नासं चेव रज्जंमि ।। नि. (२८७) वासाण कुमारत्तं इगवीसं लकवं हुंति सिजंसे ।
- तावइ परिआओ बायालीसं च रज्जंमि ॥ नि. (२८८) गिहवासे अट्ठारस वासाणं सयसहस्स निअमेणं ।
चउपन्न सयसहस्सा परिआओ होइ वसुपुजे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org