________________
२६५
उपोद्घातः - [नि.७७१] विहारं अरहंतघरं गया, तत्थ देवेहिं महिमा कया, तत्थ लोगस्स अतीव बहुमानो जाओ, रायावि आउट्टो समणोवासओ जाओ ।। उक्तमेवार्थं बुद्धबोधायाहनि. (७७२) माहेसरीउ सेसा पुरिअं नीआ हुआसणगिहाओ ।
गयणयलमइवइत्ता वइरेण महानुभागेण ॥ कृ- माहेश्वर्याः' नगर्याः ‘सेस'त्ति पुष्पसमुदायलक्षणा, सा पुरिकां नगरी नीता ‘हुताशनगृहात्' व्यन्तरदेवकुलसमन्वितोद्यानात्, कथम् ?-गगनतलमतिव्यतीत्य-अतीवोल्लङ्घय, वइरेण महानुभागेन, भागः-अचिन्त्या शक्तिरिति गाथाक्षरार्थः ॥ एव सो विरहंतो चेव सिरिमालं गओ । एवं जाव अपुहत्तमासी, एत्थ गाहानि. (७७३) अपुहुत्ते अनुओगो चत्तारि दुवार भासई एगो ।
. पुहतानुओगकरणे ते अत्थ तओ उ वुच्छिन्ना ॥ वृ- अपृथक्त्वे सति अनुयोगः चत्वारि द्वाराणि-चरणधर्मकालद्रव्याख्यानि भाषते एकः, वर्तमाननिर्देशफलं प्राग्वत्, पृथक्त्वानुयोगकरणे पुनस्तेऽर्थाः-चरणादयः तत एव-पृथकवानुयोगकरणाद् वयवच्छिन्ना इति गाथार्थः ॥ साम्प्रतं येन पृथक्त्वं कृतं तमभिधातुकाम आहनि. (७७४) देविंदवंदिएहि महानुभागेहि रक्खिअजेहिं ।
जुगमासज्ज विभत्तो अनुओगो तो कओ चउहा ॥ वृ- देवेन्द्रवन्दितैर्महानुभागैः रक्षिता लिाकापुष्पमित्रं प्राज्ञमप्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमवलोक्य युगमासाद्य प्रवचनहिताय 'विभक्तः' पृथक् पृथगवस्थापितोऽनुयोगः, ततः कृतश्चतुर्द्धा-चरणकरणानुयोगादिरिति गाथार्थः ॥
साम्प्रतमार्यरक्षितस्वामिनः प्रसूतिं प्रतिपिपादयिषयाऽऽहनि. (७७५) माया य रुद्दसोमा पिआ य नामेन सोमदेवुत्ति ।
भाया य फग्गुरक्खिअ तोसलिपुत्ता य आयरिया ॥ नि. (७७६) निजवण भद्दगुत्ते वीसुं पढणं च तस्स पुव्वगयं ।
पव्वाविओ अ भाया रक्खिअखमणेहिं जनओ अ॥ वृ-गाथाद्वयार्थः कथानकादवसेयः, तच्चेदम्-तेणं कालेणं तेणं समएणं दसपुरं नाम नयरं, तत्थ सोमदेवो माहणो, तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्सानुजो फग्गुरकिखओ। अच्छंतु ताव अजरकिख्या, दसपुरनयरं कद्दमुप्पन्नं ?, तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी सुवण्णकारो इत्थिलोलो परिवसति, सो जत्थ जत्थ सुरूवं दारियं पासति सुणेति वा तत्थ पंच सुवण्णसमयणि दाऊण तं परिणेइ एवं तेन पंचसया पिंडिया, ताहे सो ईसालुओ एक्कखंभं पासादं कारित्ता ताहिं समं ललइ, तस्स य मित्तो नाइलो नाम समणोवासओ । अन्नया य पंचसेलगदीववत्थव्वाओ वाणमंतरीओ सुरवतिनिओएण नंदीस्सरवरदीवं जत्ताए पत्थियाओ, ताणं च विज्जुमाली नाम पंचसेलाहिपती सो चुओ, ताओ चिंतेति-कंचि वुग्गाहेमो जोऽम्हं भत्ता भविज्जत्ति, नवरं वच्चंतीहिं चंपाए कुमारणंदी पंचमहिलासयपरिवारो ललंतो दिट्ठो, ताहिं चिंतियं-एस इत्थिलोलो एवं वुग्गाहेमो, ताहे ताहिं उज्जानगयस्स अप्पा दंसिओ,
ताहे सो भणति-काओ तुब्भे ?, ताओ भणंति-देवयाओ, सो मुच्छिओ ताओ पत्थेइ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org