________________
उपोद्घातः [नि. ३३४)
१३१
अनगरीए उज्जानत्थाणं पुरिमतालं नगरं संपत्ती । तत्थ य उत्तरपुरच्छिमे दिसिभागे सगडमुहं नाम उज्जाणं, तंमि निग्गोहपायवस्स हेट्ठा अट्ठमेणं भत्तेणं पुव्वण्हदेसकाले फग्गुणबहुलेक्कारसीए उत्तरासाढणक्खत्ते पव्वज्जादिवसाओ आरम्भ वाससहस्संमि अतीते भगवओ तिहुअणेक्कबंधवस्स दिव्वमनंतं केवलनाणमुप्पन्नति । अमुमेवार्थमुपसंहरन् गाथाषट्कमाहनि. (३३५)
कल्लं सव्वड्डी पूएमहदट्टु धम्मचक्कं तु । विहरइ सहरसमेगं छउमत्थो भारहे वासे || बहली अडंबइल्लाजोणगविसओ सुवण्णभूमी अ । आहिंडिआ भगवआ उसभेन तवं चरंतेणं ॥
नि. (३३६)
नि. (३३७) बहली अ जोणगा पल्हगा य जे भगवया समणुसिट्ठा । अन्ने य मिच्छजाई ते तइआ भद्दया जाया || नि. (३३८) तित्थयराणं पढमो उसभरिसी विहरिओ निरुवसग्गो । अट्ठावओ नगवरो अग्ग (य) भूमी जिनवरस्स || छउमत्थष्परिआओ वाससहस्सं तओ पुरिमताले ।
नि. (३३९)
नि. (३४०)
नगोहस् य हेट्ठा उप्पन्नं केवलं नाणं ॥ फग्गुणबहुले एक्कारसीइ अह अट्ठमेण भत्तेणं । उप्पन्नंमि अनंते महव्वया पंच पन्नवए ॥
वृ- आसां भावार्थः सुगम एव, नवरम् अनुरूपक्रियाऽध्याहारः कार्यः, यथा - कल्लं - प्रत्यूषसि सर्वर्ध्या पूजयामि भगवन्तम्- आदिकर्त्तारं अहमिति - आत्मनिर्देशः, अदृष्ट्वा भगवन्तं धर्मचक्र तु चकारेत्यादि गाथाषट्काक्षरार्थः ॥ महाव्रतानि पञ्च प्रज्ञापयतीत्युक्तं, तानि च त्रिदशकृतसमवसरणावस्थित एव, तथा चाह
नि. (३४१)
उप्पन्नंमि अनंते नाणे जरमरणविप्पमुक्कस्स । तो देवदानविंदा करिति महिमं जिणिंदस्स ||
वृ- गमनिका - उत्पन्ने- धातिकर्मचतुष्टयक्षयात् संजाते अनन्ते ज्ञाने केवल इत्यर्थः, जरावयोहानिलक्षणा मरणं-प्रतीतं जरामरणाभ्यां विप्रमुक्त इति समासः तस्य, विप्रमुक्तवप्रिमुक्त इति, ततो देवदानवेन्द्राः कुर्वन्ति महिमां ज्ञानपूजां जिनवरेन्द्रस्य । देवेन्द्रग्रहणात् वैमानिकज्योतिष्टकग्रहः, दानवेन्द्रग्रहणात् भवनवासिव्यन्तरेन्द्रग्रहणं । सर्वतीर्थकराणां च देवा अवस्थितानि नखलोमानि कुर्वन्ति, भगवतस्तु कनकावदाते शरीरे जटा एवाञ्जनरेखा इव राजन्त्य उपलभ्य धृता इति गाथार्थः ॥ इदानीमुक्तानुक्तार्थसंग्रहपरां संग्रहगाथामाहनि. (३४२) उज्जानपुरिमताले पुरी (इ) विणीआइ तत्थ नाणवरं ।
चक्कुपाया य भरहे निवेअवं चेव दोपि ॥
वृ- उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन् पुर्यां विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः । तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चक्रोत्पादश्च बभूव । 'भरहे निवेअणं चेव दोण्हंपि' त्ति भरताय निवेदनं च द्वयोरपि ज्ञानरत्नचऋरत्नयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org