________________
२८२
आवश्यक मूलसूत्रम् - १
जहा जीवा य अजीवा य, ताहे इयरेण चिंतियं एतेण अम्ह चेव सिद्धंतो गहिओ, तेन तस्स बुद्धिं परिभूय तिन्निरासी ठविया जीवा अजीवा नोजीवा, तत्थ जीवा संसारत्था, अजीवा घडादि, नोजीवा घिरोलियाछिन्नपुच्छाई, दिट्ठतो दंडो, जहा दंडस्स आदिमज्झं अग्गं च, एवं सव्वे भावा तितिहा, एवं सो तेन निप्पपसिणवागरणो कओ, ताहे सो परिवायओ रुट्ठो विच्छुए मुयइ, . ताहे सो तेसिं पडिवक्खे मोरे मुयइ, ताहे तेहिं हएहिं विंछिएहि पच्छा सप्पे मुयई, इयरो तेसिं पडिघाए नउले मुयइ, ताहे उंदुरे तेसिं मज्जारे, मिए तेसिं वग्घे, ताहे सूयरे तेसिं सीहे, काके तेसिं उलुगे, ताहे पोयागी मुयइ तेसिं ओलाई, एवं जाहे न तरइ ताहे गद्दभी मुक्का, तेन सारयहरणेण आहया, सा परिवायगस्स उवरिं छेरित्ता गया, ताहे सो परिवायगो हीलिजंतो निच्छूढो, ततो सो परिवायगं पारजिणित्ता गओ आयरियसगासं, आलोएइ-जहा जिओ एवं, आयरिया आह-कीस तए उट्ठिएण न भणियं ? - नत्थित्ति तिनि रासी, एयस्स मए बुद्धि परिभूय पन्नविया, इयाणपि गंतुं भणाहि, सो नेच्छइ, मा मे ओहावणा होउत्ति, पुणो पुणो भणिओ भाइ-को वा एत्थ दोसो ? जइ तिन्नि रासी भणिया, अत्थि चैव तिन्नि रासी, आयरिया आह-अजो ! असम्भावो तित्थगरस्स आरासयणा य, तहावि न पडिवज्जाइ, तसो सा आयरिएण समं वायं लग्गो, ताहे आयरिया राउलं गया भणति तेन मम सिस्सेण अवसिद्धंतो भणिओ, अम्हं दुवे चेव रासी, इयाणि सो विपडिवन्नो, तो तुमे अम्हं वायं सुणेह, पडिस्सुयं राइणा, ततो तेसिं रायसभाए रायपुरओ आवडियं, जहेगदिवसं उट्ठाय २ छम्मासा गया, ताहे राया भइ-मम रज्जं अवसीदति, ताहे आयरिएहिं भणियं इच्छाए मए एच्चिरं कालं धरिओ, एत्ताहे पासह कल्लं दिवसं आगए निगिण्हामि, ताहे पभाए भणइ कुत्तियावणे परिक्खिज्जउ, तत्थ सव्वदव्वाणि अत्थि, आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा य दिन्ना, नोजीवा नत्थि, एवमादिचोयालसएण पुच्छाणं निग्गहिओ || अमुमेवार्थमुपसहरन्नाह[ भा. १३९] सिरिगुत्तेणऽवि छलुगो छम्मासे कड्डिऊण वाय जिओ । आहरणकुत्तियावण चोयालसएण पुच्छाणं ॥
वृ-निगदसिद्धा, नवरं चोयालसयं तेन रोहेन छम्मूलपयत्थ गहिया, तं जहा-दव्वगुणकम्मसामन्नविसेसा छट्टओ य समवाओ, तत्थ दव्वं नवहा, तं जहा - भूमी उदयं जलणो पवणो कालो दिसा अप्पओ मणो यत्ति, गुणा सतरस, तं जहा-रूवं रसो गंधो फासो परिमाणं पुहुत्तं संगो विभागो परापरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो य, कम्मं पंचधा-उक्खेवणं अवकखेवणं आउंचणं पसारणं गमणं च, सामण्णं तिविहं - महासामण्णं १ सत्ता - सामण्णं त्रिपदार्थसद्बुद्धिकारि २ सामण्णविसेसो द्रव्यत्वादि ३, अन्ये त्वेवं व्याख्यानयन्ति-त्रिपदार्थसत्करी सत्ता, सामण्णं द्रव्यत्वादि, सामन्नविसेसो पृथिवीत्वादि, विसेसा अंता (अनंता य), इहपच्चयहेऊ य समवाओ, एए छत्तीसं भेया, एत्थ एक्केक्के चत्तारि भंगा भवंति, तं जहा भूमी अभूमी नोभूमी नोअभूमी, एवं सव्वत्थ, तत्थ कुत्तियावणे भूमी मग्गिया लेडुओ लद्धो, अभूमीए पाणियं, नाभूमीए जलाद्येव तु ना राश्यन्तरं, नोअभूमीए लेट्टुए चेवं एवं सव्वत्थ ||
आह च भाष्यकारः जीवमजीवं दाउं नोजीवं जाइओ पुणो अजीवं देइ चरिमंमि जीवं उ नोजीवं सजीवदलं ततो निग्गहिओ छलूगो, गुरुणा से खेलमल्लो मत्थए भग्गो, ततो निद्धाडिओ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org