________________
उपोद्घातः - [ नि. ७८३]
सिं किं लट्ठतरओ जाओ ?, छड्डेहि एयं वादं, मा ते दोसेणासेहामि'मणिनागेनारद्धो भयोववत्तिपडिबोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण ततो पडिक्कंतो ॥१॥ त्ति गाथार्थः ॥ गतः पञ्चमो निह्नवः, षष्ठमधुनोपदर्शयन्नाहपंचसया चोयाला तइया सिद्धि गयस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिट्ठी उववन्ना ॥
[भा. १३५]
वृ- पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धि गतस्य वीरस्य, अत्रान्तरे पुर्यन्तरञ्जिकायाम्, अनुस्वारोऽलाक्षणिकः, त्रैराशिकद्दष्टिरुत्पन्नेति गाथार्थः । कथमुत्पन्नेति प्रदर्श्यते - तत्र
२८१
[भा. १३६ ] पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवायपोट्टसाले घोसणपडिसेहणा वा ॥
वृ- सङ्ग्रहगाथा । अस्याश्च कथानकादर्थोऽवसेयः, तच्चेदम्-अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं सिरिगुत्ताणं थेराणं सड्डियरो रोहउत्तो नाम सीसो, अन्नगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोट्टं लोहपट्टएण बंधिउं जंबुसालं गहाय हिंडइ, पुच्छितो भइ-नाणेण पोट्ट फुट्ट तो लोहपट्टेण बद्धं, जंबुडालं च जहा एत्थ जंबूदीवे नत्थि मम पडिवादित्ति, ततो तेन पडतो नीणावितो - जहा सुण्णा परप्पवादा, तस्स लोगेन पोट्टसालो चेव नामं कतं, सो पहतो रोहगुत्तेणं वारिओ, अहं वादं देमित्ति, ततो सो पडिसेहित्ता गतो आयरियसगासं, आलोएइ एवं मए पडहतो विणिवारिओ, आयरिया भणंति-दु कयं, जतो सो विज्जाबलिओ, वादे पराजितोऽवि विज्जाहिं उवट्ठाइत्ति तस्स इमाओ सत्त विज्जाओ, तं जहा
[भा. १३७] विच्छुय सप्पे मूसग मिई वराही य कायपोआईं । एयाहिं एयाहि विज्जाहिं सो उ परिव्वायओ कुसलो ।
वृ-तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्पति सर्पप्रधाना, 'मूसग' त्ति मूषकप्रधाना, तथा मृगी नाम विद्या, मृगीरूणोपघातकारिणी, एवं वाराही च, 'कागपोत्ति' त्ति-काकविद्या, पोताकीविद्या च, पोताक्यः सकुनिका भण्यन्ते, एतासु विद्यासु, एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति गाथार्थः । सो भणइ - किं सक्का एत्ताहे निल्लुक्किउं ?, ततो सो आयरिएण भणिओ-पढियसिद्धाउ इमाउ सत्त पडिवक्खविज्जाओ गेह, तं जहा
[भा. १३८] मोरी नउलि बिराली बग्घी सीही उलूगि ओवाई । एयाओ विज्जाओ गेह परिवायमहणीओ |
वृ- मोरी नकुली बिराली व्याघ्री सिंही च उलूकी 'ओवाइ' त्ति ओलावयप्रधाना, एता विद्या गृहाण परिव्राजकमथिन्य इति गाथार्थः ॥ रयहरणं च से अभिमंतेउं दिन्नं, जइ अपि उट्ठेइ तो रयहरणं भमाडिज्जासि, तो अजेयो होहिसि, इंदेणावि सक्किहिसि नो जेतुं, ताहे ताओ विज्जाओ गहाय गओसभं, भणियं चऽणेण - एस किं जाणति ?, एयस्स चेव पुव्वपक्खो होउ, परिव्वाओ चिंतेइ - एए निउणा तो एयाण चेव सिद्धंतं गेण्हामि, जहा-मम दो रासी, तं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International