________________
३७८
__ आवश्यक मूलसूत्रम्-१-१/१ पारिणामिगी ॥ थूमे-वेसावाए नयरीए नाभीए मुनिसुव्वस्स थूभो, तस्स गुणेण कूणियस्स न पडइ, देवया आगासे कूणियं भणइ
__ “समणो जइ कूलवालए मागहियं गणियं लभिस्सति ।
लाया य असोगचंदए वेसालिं नगरिं गहेस्सइ ॥१॥" सो मग्गिज्जइ । तस्स का उप्पत्ती ? -एगस्स आयरियस्स चेल्लओ अविनीओ, तं आयरिओ अंबाडेइ, सो वेरं वहइ । अन्नया आयरिया सिद्धसिलं तेन समं वंदगा विलगा, उत्तरंताण वधाए सिला मुक्का, दिट्ठा आयरिएण, पाया ओसारिया इहरा मारिओ होतो, सावो दिन्नोदुरात्मन् ! इत्थीओ विनस्सिहिसित्ति, मिच्छावाईं एसो भवउत्तिकाउं तावसासमे अच्छइ, नईए कूले आयावेइ, पंथब्भासे जो सत्थो एइ तओ आहारो होइ, नईए कूले आयावेमाणस्स सा नई अन्नओ पवूढा, तेन कूलबारओनामंजायं, तत्थ अच्छंतो आगमिओ, गणियाओ सद्दावियाओ, एगा भणइ-अहं आणेमि, कवडसाविया जाया, सत्येण गया, वंदइ, ___ उद्दाने होइयम्मि चेइयाई वंदामि तुब्भे य सुया, आगयामि, पारणगे मोदगा संजोइया दिन्ना, अइसारो जाओ, पओगेण ठविओ, उव्वत्तणाईहिं संभिन्नं चित्तं, आनिओ, भणिओरन्नो वयणं करेहि, कहं ?, जहा वेसाली घेप्पइ, थूभो नीणाविओ, गहिया । गणियाकूलवालगाणं दोण्हवि पारिणामिगी । इंदपाउयाओ चाणक्केण पुव्वभणियाओ, एसा पारिणामिया ॥ उक्तोऽभिप्रायसिद्धः, साम्प्रतं तपः सिद्धप्रतिपिपादयिषयाऽऽहनि. (९५२) न किलम्मइ जो तवसा सो तवसिद्धो दढप्पहारिव्व ।
सो कम्मकूखयसिद्धो जो सव्वक्खीणकम्मंसो ॥ वृ-'न क्लामति न कुमं गच्छति यः सत्त्वस्तपसा-बाह्याभयन्तरेण स एवं भूतस्तपःसिद्धः, अग्लानित्वाद्, ढिप्रहारिवदिति गाथाक्षरार्थः ।। भावार्थः कथानकादवसयेः, तच्चेदम्-एगो धिज्जाइयओ दुइंतो अविनयं करेइ, सो ताओ थाणाओ नीणिओ हिंडतो चोरपल्लिमल्लिणो, सेनावइणा पुत्तो गहिओ, तंमि मयंमि सोच्चेव सेनावईं जाओ, निक्किवं पहणइत्ति दढप्पहारी से नामं कयं । सो अन्नया सेनाए समं एगं गामं हंतुंगओ, तत्थ य एगो दरिद्दो, तेन पुत्तभंडाण मग्गंताणं दुद्धं जाएता पायसो सिद्धो, सो य ण्हाइउं गओ, चोरा य तत्थ पडिया, एगेण सो तस्स पायसो दिट्ठो, छुहियत्ति तं गहाय पहाविओ, ताणि खुड्डगरूवाणि रोवंताणि पिउमूलं गयाणि, हिओ पायसोत्ति, सो रोसेणं मारेमित्ति पहाविओ, महिला अवयासेउं अच्छइ, तहवि जाइ जहिं सो चेव चोरसेनावई गाममज्झे अच्छइ, तेन गंतूण महासंगामो कओ, सेणावइणा चिंतियं-एएण मम चोरा परिभविजन्ति, तओ असिं गहाय निद्दयं छिण्णो, महिला से भणइहा निक्किव ! किमेयं कयंति ?, पच्छा सावि मारिया, गब्भोऽवि दाभाए कओ फुरुफुरेइ, तस्स किवा जाया-अहम्मो कओ, चेडरूवेहितो दरिद्दत्ति पउत्ती उवलद्धा, दढयरं निव्वेयं गओ, को उवाओत्ति, साहू दिट्ठा, पुच्छिया यऽनेन-भगवं! को एत्थ उवाओ?, तेहिं धम्मो कहिओ, सो य से उवगओ, पच्छा चारित्तं पडिवज्जिय कम्माण समुग्घायणट्ठाए घोरं खंतिअभिग्गह गिण्हिय तत्थेव विहरइ, तओ हीलिज्जइ हम्मति य, सो संमं अहियासेइ, घोराकारं च कायकिलेसं करेइ, असनाइ व अलंभतो सम्म अहियासेइ, जावऽनेन कम्मं निग्घाइयं, केवलं से उप्पण्णं,
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org