________________
१८६
आवश्यक मूलसूत्रम् - १
दिट्ठो गहिओ य अप्पणियाए महिलियाए दिन्नो, तत्थ पगासियं जहा मम महिला गूढगब्मा आसी, तत्थ य छगलयं मारेत्ता लोहिअगंधं करेत्ता सूइयानेवत्था ठिया, सव्वं जं तस्स इतिकत्तव्वं तं की, सोऽवि ताव वड्डइ, सावि से माया चंपाए विक्किया, वेसियाथेरीए गहिया एस मम धूयत्ति, ताहे जो गणियाणं उवयारो तं सिक्खाविया, सा तत्थ नामनिग्गया गणिया जाया । सोय गोसंखियस्स पुत्तो तरुणो जाओ, घियसगडेणं चपं गओ सवयंसो, सो तत्थ पेच्छइ नागरजनं जहिच्छिअं अभिरमंतं, तस्सवि इच्छा जाया अहमवि ताव रमामि, सो तत्थ गतो वेसाधाडयं, तत्थ सा चेव माया अभिरुइया, मोल्लं देइ विआले ण्हायविलित्तो वच्चइ । तत्थ वच्चंतस्स अंतरा पादो अमेज्झेण लित्तो, सो न याणइ केनावि लित्तो। एत्यंतरा तस्स कुलदेवया मा अकिञ्चमायरउ बोहेमित्ति तत्थ गोट्ठए गाविं सवच्छियं विउव्विऊण ठिया, ताहे सो तं पायं तस्स उवरि फुसति, ताहे सो वच्छओ भणइ - किं अम्मो ! एस ममं उवरि अमेज्झलित्तयं पादं फुसइ ?, ताहे सा गावी माणुसियाए वायाए भाइ- 'किं तुम पुत्ता ! अद्धिति करेसि ?, एसो अज्ज मायाए समं संवासं गच्छइ, तं एस एरिसं अकिच्चंववसइ अन्नंपि किं न काहितित्ति' ।
ताहे तं सोऊणं तस्स चिंता समुप्पन्ना - 'गतो पुच्छिहामि', ताहे पविट्ठो पुच्छइ- 'का तुज्झ उप्पत्ती ? ', ताह सा भणति - किं तव उप्पत्तीए ?, महिलाभावं दाएइ सा, ताहे सो भणति 'अन्नंपि एत्तिअं मोल्लं देमि, साह सब्भावं 'त्ति सवहसावियाए सव्वं सिद्वंति, ताहे सो निग्गओ सग्गामं गओ, अम्मापियरो य पुच्छइ, ताणि न सार्हेति, ताहे ताव अणसिओ ठिओ जाव कहियं, ताहे सो तं मायरं मोयावेत्ता वेसाओ पच्छा विरागं गओ, एयावत्था विसयत्ति वाणामाए पवज्जाए पव्वइओ, एस उप्पत्ती । विहरंतो य तं कालं कुम्मग्गामे आयावेइ, तस्स य जडाहिंतो छप्पयाओ आइञ्चकिरणताविआओ पडंति, जीवहियाए पडियाओ चैव सीसे छुभइ, तं गोसालो ओसरिता तत्थ गओ भाइ-किं भवं भुणी मुणिओ उयाहु जूआसेज्जातरो ? कोऽर्थः ? ‘मन् ज्ञाने' ज्ञात्वा प्रव्रजितो नेति, अथवा किं इत्थि पुरिसे वा ?, एक्कसिं दो तिन्नि वारे, ताहे वेसिआयणो रुट्ठो तेयं निसिरइ, ताहे तस्स अनुकंपणट्ठाए वेसियायणस्स य उसिणतेय पडिसाहरणट्ठाए एत्यंतरा सीयलिया तेयलेस्सा निस्सारिया, सा जंबूदीवं भगवओ सीयलिया तेयसा अभितरओ वेढेति, इतरा तं परियंचति, सा तत्थेव सीयलियाए विज्झाविया, ताहे सो सामिस्स रिद्धि पासित्ता भणति से गयमेवं भगवं ! से गयमेवं भयवं ?, कोऽर्थः ? -न याणामि जहा तुब्भं सीसो, खमह, गोसालो पुच्छइ - सामी ! किं एस जूआसेज्जातरो भणति ?, सामिणा कहियं, ताहे भीओ पुच्छइ - किह संखित्तविउलतेयलेस्सो भवति ?, भगवं भणति - जे णं गोसाला ! छट्टं छट्टेण अनिक्खित्तेणं तवोकम्मेणं आयावेति, पारणए सणहाए कुम्मासपिंडियाए एगेन य वियडासणेण जावेइ जाव छम्मासा, से णं संखित्तविउलतेयलेस्सो भवति । अन्नया सामी कुम्मगामाओ सिद्धत्थपुरं पत्थिओ, पुनरवि तिलथंबगस्स अदूरसामंतेण वीतीयवयइ, पुच्छइ सामि जहा- न निप्फण्णो, कहियं जहा निष्फण्णो, तं एवं वणस्सईणं पउट्ट परिहारो, तं असद्दहमाणो गंतूण तिलसेंगलियं हत्थेण फोडित्ता ते तिले गणेमाणो भणति - एवं सव्वजवावि पउट्टं परियट्टंति, णियइवादं धणियमवलंबेत्ता तं करेइ जं उवदिट्टं सामिणा जहा संखित्तविउलसेयलेस्सो भवति, ताहे सो साभिस्स पासाओ फिट्टो सावत्थीए कुंभकारसालाए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International