________________
३२८
आवश्यक मूलसूत्रम्-१
एणावि पच्चक्खाणे समया कया ॥ अत्र गाथा-- नि. (८७९) पञ्चखे दणं जीवाजीवे य पुण्णपावं च ।
पच्चक्खाया जोगा सावजा तेतलिसुएणं ॥ वृ-प्रत्यक्षानिव दृष्ट्वा देवसंदर्शने, कान् ? -जीवाजीवान् पुण्यपापंच प्रत्याख्याता योगाः सावद्यास्तेतलिसुतेनेति गाथार्थः ॥ गतं निरुक्तिद्वारं,
उपोद्पात नियुक्तिः समाप्ताः मुनि दीपरलसागरेण संशोधिता सम्पादिता आवश्यक सूत्रे
उपोद्घात नियुक्तिः सटीकं समाप्ता।
(नमस्कार नियुक्तिः) वृ- अथ सूत्रस्पर्शिकनियुक्त्यवसरः, सा च प्राप्तावसारऽपि नोच्यते, यस्मादसति सूत्रे कस्यासाविति, ततश्च सूत्रानुगमे वक्ष्यामः । आह-यद्येवं किमिति तस्याः खल्विहोपन्यासः ?, उच्यते, नियुक्तिमात्रसामान्यात्, एवं सूत्रानुगमोऽप्यसरप्राप्त एव, तत्र च सूत्रमुच्चारणीयं, तच किम्भूतं ?, तत्र लक्षणगाथानि. (८८०) अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च ।
लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहि उववेयं ।। वृ- अल्पग्रन्थं च महार्थं चेति विग्रहः, 'उत्पादव्यध्रौव्ययुक्तं सदि' त्यादिवत्, अधिकृतसामायिकसूत्रवद्वा, द्वात्रिंशद्दोषविरहितं यच्च, क एते द्वात्रिंशद्दोषाः ?, उच्यन्तेनि. (८८१) अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं ।
निस्सारमधियमूणं पुणरुत्तं वाहयमजुत्तं ।। नि. (८८२) कमभिन्नवयणभिण्णं विभत्तिभिन्नं च लिंग भिन्नं च ।
अनभिहियमपयमेव य सभावहीणं ववहियं च ॥ नि. (८८३) कालजतिच्छविदोसा समयविरुद्धं च वयणमित्तं च ।
अत्थावत्तीदोसो य होइ असमासदोसो य॥ नि. (८८४) उवमारूवगदोसाऽनिद्देस पदत्थसंधिदोसो य ।
एए उ सुत्तदोसा बत्तीसं होंति नायव्वा ॥ वृ-तत्र ‘अनृतम्' अभूतोद्भावनं भूतनिह्नवश्व, अभूतोद्भावनं-प्रधानं कारणमित्यादि, भूतनिह्नवः-नास्त्यात्मेत्यादि १, 'उपघातजनकं' सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि २, वर्णक्रमनिर्देशवत् निरर्थकमारादेसादिवत्, आर् आत् एस् इत्येते आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्रं विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते, इत्येवंभूतं निरर्थकमभिधीयते, डित्यादिवद्वा ३, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकं, तथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके ! दिशमुदीची, स्पर्शनकस्य पिता प्रतिसीन इत्यादि ४, वचनविधातोऽर्थविकल्पोपपत्त्या छलं वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं द्रुहिलं, यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org