________________
१२२
आवश्यक मूलसूत्रम्-१
सयभिय वासुपुजे बीयाए माहसुद्धस्स १२ ॥ नि. (२४७) पोसस्स सुद्धछट्ठी उत्तरभद्दवय विमलनामस्स १२ ।
वइसाह बहुलचउदसि रेवइजोएणऽनंतस्स १४ ॥ नि. (२४८) पोसस्स पुण्णिमाए नाणं धम्मस्स पुस्सजोएणं १५ ।
पोसस्स सुद्धनवमी भरणीजोगेण संतिस्स १६ ॥ नि. (२४९) चित्तस्स सुद्धतइआ कित्तिअजोगेण नाण कुंथुस्स १७ ।
कत्तिअसुद्धे बारसि अरस्स नाणं तु रेवइहिं १८॥ नि. (२५०) मग्गसिरसुद्धइक्कारसीइ मल्लिस्स अस्सिणीजोगे १९ ।
फग्गुणबहुले बारसि सवणेणं सुव्वयजिनस्स २०॥ नि. (२५१) मगसिरसुद्धिक्कारसि अस्सिणिजोगण नमिजिणिंदस्स २१ ।
आसोअमावसाए नेमिजिणिंदस्स चित्ताहिं २२ ॥ नि. (२५२) चित्ते बहुलचउत्थी विसाहजोएण पासनामस्स २३ ।
वइसाहसुद्धदसमी हत्युत्तरजोगि वीरस्स २४ ॥ नि. (२५३) तेवीसाए नाणं उप्पन्न जिनवराण पुव्वण्हे ।
वीरस्स पच्छिमण्हे पमाणपत्ताए चरिमाए । वृ- एताश्च त्रयोदश गाथा निगदसिद्धाः । साम्प्रतमधिकृतद्वार एव येषु क्षेत्रेषूत्पन्नं तदेतदभिधित्सुराहनि. (२५४) उसभस्स पुरिमताले वीरस्सुजुवालिआनईतीरे ।
सेसाण केवलाई जेसुजाणेसु पव्वइआ ॥ वृ-निगदसिद्धा । साम्प्रतमिहैव यस्य येन तपसोत्पन्नं तत्तपः प्रतिपादयन्नाहनि. (२५५) अट्ठमभत्तंतंमी पासोसहमल्लिरिट्ठनेमीणं ।
वसुपुज्जस्स चउत्थेण छट्ठभत्तेण सेसाणं ॥ वृ-निगदसिद्धा । गतं ज्ञानोत्पादद्वारं, इदानीं संग्रहद्वारं विवरीपुराहनि. (२५६)चुलसीइं च सहस्सा १ एगं च २ दुवे अ ३ तिन्नि ४ लक्खाई।
तिन्नि अ वीसहिआई ५ तीसहिआई च तिन्नेव ६ ।। नि. (२५७)तिन्नि अ ७ अड्डाइना ८ दुवे अ ९ एगं च १० सयसहस्साई ।
- चुलसीइं च सहस्सा ११ विसत्तरि १२ अट्ठसद्धिं च १३॥ नि. (२५८)छावढि १४ चउसद्धिं १५ बावहि १६ सहिमेव १७ पन्नासं १८।
चत्ता १९ तीसा २० वीसा २१ अट्ठारस २२ सोलस २३ सहस्सा ॥ नि. (२५९) चउदस य सहस्साई २४ जिणाण जइसीससंगहपमाणं ।
. अज्जासंगहमाणं उसभाईणं अओ वुच्छं ॥ नि. (२६०)तिन्नेव य लक्खाइं १ तिन्नि य तीसा य २ तिन्नि छत्तीसा ३ ।
तीसा य छच्च ४ पंच य तीसा ५ चउरो अ वीसा अ॥ नि. (२६१)चत्तारि अ तीसाइं ७ तिन्नि अ असिआइ ८ तिण्हमेत्तो अ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org