________________
१४६
आवश्यक मूलसूत्रम्-१
-
सुविहिजिनाओ नवहि उ कोडीहिं सीअलो जाओ। सीअलजिणाउ भयवं सिजंसो सागराण कोडीए ।
सागरसयऊणाए बरिसेहिं तहा इमेहिं तु ॥ छव्वीसाएँ सहस्सेहिं चेव छावठि सयसहस्सेहिं । एतेहिं ऊणिआ खल कोडी मग्गिल्लिआ होई॥ चउपन्ना अयराणं सिजंसाओ जिनो उ वसुपुज्जो ।
वसुपुज्जासो विमलो तीसहि अयरेहि उप्पन्नो । विमलजिना उप्पन्नो नवहिं अयरेहिनंतइजिनोऽवि ।
चउसागरनामेहिं अनंतईतो जिनो धम्मो ।। धम्मजिनाओ संतीतिहि उ तिचउभागपलिअऊणेहिं ।
अयरेहि समुप्पन्नो पलिअद्धेणं तु कुंथुजिनो । पलिअचमाएणं कोडिसहस्सूणएण वासाणं । कुंथूओ अरनामो कोडिसहस्सेण मल्लिजिनो ॥ मल्लिजिनाओ मुनिसुव्वओ य चउपन्नावासलक्खेहिं ।
सुव्वयनामाओ नमी लक्खेहिं छहि उप्पन्नो॥ पंचहिं लक्खेहिं तओ अरिट्ठनेमी जिनो समुप्पन्नो।
तेसीइसहस्सेहिं सएहि अद्धट्ठमेहिं च ।। नेमीओ पासजिनो पासजिनाओ य होइ वीरजिनो ।
__ अड्डारसज्जसएहिं गएहिं चरमो समुप्पन्नो ॥ वृ- इयमत्र स्थापना-उसभाओ कोडिलक्ख ५० अजिओ, कोडिलक्ख ३० संभवो, कोडिलक्ख १० अभिनंदनो, कोडिलक्ख ५ सुमती, कोडीओ नउईओ सहस्सेहिं ९० पउमप्पहो, कोडीनवसहस्सेहिं ९ सुपासो, कोडीनवसएहिं ९ चंदप्पभो, कोडीओ नउइओ ९० पुष्पदंतो, कोडीओ नवहि उ ९ सीअलो, कोडीऊणा १०० सा०६६२६००० वरिसाइं सेजंसो, सागरोपमा ५८ वासुपुजो, तीससरागराई ३० विमलो, सागरोवमाई ९ अनंतो, सागरोवमाइं ४ धम्मो, सागरोवमाई ३ ऊणाई पलिओवमचउभागेहिं तिहिं संती, पलिअद्धं २ कुंथू, पलियंचउब्भाओ ऊणओ वासकोडीसहस्सेण १ अरो, वासकोडीसहस्सं १ मल्ली, वरिसलक्खचउपन्ना मुनिसुव्वओ, वरिसलक्ख ६ नमी, वरिसलक्ख ५ अरिट्ठनेमी, वरिससहस्सा ८३७५० पासो, वाससयाई २५० वद्धमाणो । जिनंतराइं॥
साम्प्रतं चक्रवर्तिनोऽधिकृत्य जिनान्तराण्येव प्रतिपाद्यन्ते-तत्रनि. (४१६) उसभे भरहो अजिए सगरो मघवं सणंकुमारो अ।
धम्मस्स य संतिस्स य जिनंतरे चक्कवट्टिदुगं ।। नि. (४१७) संती कुंथू अ अरो अरहंता चेव चक्कवट्टी अ ।
__ अरमल्लीअंतरे उ हवइ सुभूमो अ कोरव्यो । नि. (४१८) मुनिसुव्वए नर्मिमि अ हुंति दुवे पउमनाभहरिसेना ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org